Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
।। कोबातीर्थमंडन श्री महावीरस्वामिने नमः ।।
।। अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ।। ।। योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः ॥
।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।। ॥चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।।
आचार्य श्री कैलाससागरसूरिज्ञानमंदिर
पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा.
जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प
ग्रंथांक:१
न
आराधना
महावीर
कोबा.
अमृत
अमृतं
तु विद्या
तु
श्री महावीर जैन आराधना केन्द्र
शहर शाखा
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ (079)26582355
For Private And Personal
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shin Kailashsagarsun Gyanmandir
For Private And Personal
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
%
ERS
298007
190960-NORMONGO
DO.V
॥ श्रीमच्छङ्कराचार्यभगवत्या देभ्यो नमः ॥ श्रीमदीर्वाणेन्द्रसरस्वतीविरचिनः प्रपञ्चसारसंग्रह:
म्यारयानभिन्नः प्रारभ्यते वियोदयो निराकुर्याद विद्यातिमिरेसदा॥ सहस्रा शुरिवाशे पं मुद्राकिरणराजिभिः ।।
For Private And Personal
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
म.सा. श्रीगणेशायनमः।। नवाश्रीशङ्कराचार्यममरेन्द्रयतीश्वरम्॥ पञ्चसारस्यसारसद्धहमुनमम्॥१॥ तत्रप्रपञ्चसारेय
यङ्कराचार्यरुक्तंभन्नयन्त्रप्रयोगादितत्सर्वमपिसारभूतमेवतथापीदानीमन्दप्रज्ञानाविस्तरतोज्ञातुमनुष्ठातञ्चाशका खादयन्तोपकारभूतत्वेनयत्सारतरन्नदल्यग्रन्थेनैवयथासर्वमन्त्रयन्त्रमन्त्रसार ग्रहणसानथासर्वतःसारङ्गहीत्वामया सत्संप्रदायसर्वस्वामिषव्यारयानोक्त मार्गेणवश्यते।नत्र पुनःप्रसङ्गात्तत्रतत्रमन्त्रकल्पान्तरेमन्त्रसारक्रमदीपिकासन
कुमारी यशारदातिलकमदेवताप्रकाशिकादीयवमन्त्र यत्रतत्रायुक्तं तदपिकिंचिहत्यतेनप्रपनसारेप्रथमन्ता वित क्षारायौशेषपर्य-शा पिनमहा विसंप्रतिब्रह्मादिभित्रिमूर्तिभिःस्तेषामुत्सत्यादिविषयः प्रश्नप्रकार. प्रथमेपटलेनि रूपितः॥पुनर्विसुनातदुत्तररूपेणत्रिगुणात्मिकायाभुवनेश्वर्याः स्वशक्त्याःसकाशात्त्रमाणांब्रह्मादीनामितराषान्देवादी|| नाज्यसर्ववैदिकतान्त्रिकमायत्रतत्राणाञ्चोत्पत्तमोनिरूपिताः प्रथमपटलावशिष्ट ग्रन्थ महद्वितीयादिभिलिभिः परलैस्तदुपरिपञ्चमषष्ठयोः पटलयोस्तुसर्वमन्त्रसाधारणदीक्षार्थमण्डपमण्डल निर्माणवास्तुबलिकलशपूजाहोम कलशायभिषेक गुरूपसर्पणमन्त्रोपदेशगुरुदक्षिणाक्लश्यादिप्रकाराउक्ताः।तत्सर्वमिदानीतरतिप्रयासमाथ्य वादन रामा निष्ठीयमानत्वात् ग्रन्थविस्तरभयाच्चाननलिख्यते तस्मात्तत्सर्वेमूल ग्रन्मएवावलोकनीयंतदनुष्ठानेछुभिः॥दीक्षाश.
For Private And Personal
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ब्दार्यस्नुअत्रैवोक्तादयाचदिव्यभावक्षिणुयारितान्य तोमवेदीक्षामननाक्तत्वपदस्यत्रायत तिमन्त्र उच्यतेभय तः॥निदीक्षामहिमामत्रमहिमाचोक्तः॥तत्रभमततिभेदवासनाग्रन्थिरूपतइति । पुनरपिदीक्षायाभवश्यकर्त व्यताअत्रैवोक्ताादेवादिकस्याप्यथमानुपादेपैत्रादिकस्याप्यथवत्सरस्य॥आदिंसमारभ्यसमग्रसंपद्यननदीक्षावि धिमारभेत्॥इति दीक्षाकालश्चतदवश्यकर्त्तव्यताचोभयामित्युक्तमाक्रमदीपिकायांचोकमाऋतेययासन्त तजापि नोनिसिद्भिनय दास्यतिमन्त्रपूगति ययेतिदीक्षयेत्यर्थः॥दीक्षाकालश्चक्रमदीपिकायामप्युक्तः॥चैत्रेकवेतन्मा मिकमीजपक्षे पुण्यीभूयोदेशिकामाप्यदीक्षामातेनानज्ञातःपूर्व से वोहितीयेमासिहादश्यामारभेतामलायामि निस्विंक्रमदीपिका यांदीक्षाकालउक्तः॥मेधाक्षिणामूर्तिकल्पेतु दीक्षा दिनाविनामवंभक्तानांशीप्रसिद्धिदामिति ॥ भक्तश्वेदीसानपेसा उक्ताच॥अथपुनःसप्तमेपटलेमातकासरस्वतीविधानमुक्तम्।तदारभ्यसर्वमन्नानास मादिकान् साङ्गान्ससाध्यान् सपूजाविधीनसयनान्सकलंशविधानान्सपुरश्चर्याविधानान् सप्रयोगविधानाच वक्ष्यतिष्यादींश्चाङ्गानिच मन्त्रीश्या प्रसिद्धसमित्युष्यफलानांनामानिचावरणमन्त्रांश्चस्वरूपेणैववक्ष्यायन्त्राणिच प्रयागाश्वसव्याख्यानरूपेणवस्यतित्रप्रथमत्तावन्मातकादिसवेमन्त्रजपारम्पविधानमस्मिन्नेवशास्त्रपाषष्ठपटला।
For Private And Personal
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
प्रस दो।।अथपुनराचम्य गुरुवाग्वदनोविष्टोपविष्टःसन् प्राणायामसलिपिन्यासंकत्वेन्यादिनन्थे रुक्तेनप्रकारेणार्थ नोव २ याप्रथमं शुद्धोदकेनस्नात्वानिर्मलवसनोधौतपाणिपादाननआचान्तः पवित्रकरमपंद्रमस्तकोवात्रिपुंडमस्त ।
कोबा प्रामुखउदङ्मुखोवापद्मासनेयोनिमुद्रासनेस्वस्तिकासनेवोपविशेतापद्मासनप्रकारस्तुसम्मेलनगोपालन्या । सविधानेउक्तः।।सत्यपादनमुपादाय दक्षिणोपरिविन्यसेनानथैवदक्षिणपादसत्यस्योपरिविन्यसेता विष्टभ्यकारि रो। ग्रीवनामा ग्रन्यस्तलोचनः॥पह्मासनंभवेदेतत्सर्वेषामपिपूजितमिति॥स्वस्तिकामनन्तु योगशास्त्रउक्तम्॥जा नूरित रेकलासम्यक् पादतलेउभऋजुकायःसमासीतस्वस्तिकंतत्प्रवक्ष्यते।योनिमुद्रासनन्तशिवगीतायामुक्तम्। पत्यप लिंगदेस्थाप्यदक्षिणज्यध्वजोपरि॥योनिमुद्राबन्धएवंभवेदासनमुत्तमम्॥योनिमुद्रासनेस्थित्वाप्रजपेद्यःममाहिना यं कंचिदपिवामन्त्रतस्य स्युःसर्वसिद्धियः॥हीनारुद्धास्तंभिताश्चकीलितामूर्छितास्तथा।सुप्तामनाहीनवीयर्यादग्धास्त्रस्ना। रिपक्षका बालयौवन मन्त्रावर द्धामन्त्राश्च येमताः॥योनिमुद्रासनेस्थित्वामनानेवंविधान जपेत्॥ तस्य सिध्यन्तितेम त्रानान्यस्यतुकथज्वनेति।।अभदुष्टमन्त्रोद्देशश्चतल्लक्षणानिचशारदातिलकोक्तप्रकारेण लिख्यन्न।।मन्त्र विद्याविभागे रामः नहि विधामन्त्रजातयः। मन्त्राः पंदेवतामन्त्राविद्यास्त्रीदेवतास्मताः। एस्त्रीनपुसकात्मानोमन्त्राःमममागिताः॥ मन्त्र
For Private And Personal
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
इंफडन्तास्यु र्द्वि ठगनास्तु स्त्रियोमनाः ॥ द्वि ठान्ताः स्वाहान्ताः । नपुंसका नमोन्ताः स्युरित्युक्तामन व स्त्रिधा । छिन्नादिदृष्ट मन्त्रास्त्रे पालयन्ति न साधकम् । कि नो रुद्धः शक्ति होनः पराङ्मुख उदाहृतः ॥ ब घिरो नेत्रहीनश्च कीलितास्तुं भितास्तथा ॥ दग्ध स्त्रस्तश्च भीतश्च मलिनश्च तिरस्कृतः॥ मेदितश्च सुषुप्तश्च मदोन्मतश्च मूर्कितः॥हृतवीर्यश्च भीमश्च प्रध्वस्तो बालकस्तथा ॥ कु मारवा प्रौढेो वद्धो निस्त्रिंशक स्तथा ॥ निर्बीजः सिद्धि हीनश्च मन्दः कूटस्तथा पुनः । निरंशः सत्व ही नश्व के करोबीज हीन क :: धूमिना लिङ्गि· तौस्पाती मोहितक्त सुधार्त्तकः ॥ अनि हेप्प्रोङ्गः हीनः स्वानि क्रुद्धः समीरितः ॥ अतिक्रूरश्व सव्रीड : शान्त मानस एव च। स्थानभ्रष्टस्तु विकलश्चातिवृद्धः प्रकीर्त्तितः॥ निस्नेहः पीडितश्वापि वक्ष्या अञ्चलक्षणम्॥ मनोर्य स्नादिमध्या -ने या निलं बीजमुच्यते ॥ संयु मुक्तं वा स्वराक्रान्तस्त्रिधा पुनः ॥ चतुर्धपञ्चधावा यस मन्त्रविन्न सञ्ज्ञकः ॥ स्वराक्रान्त
॥ अघोरेभ्योथ हाम्॥ घोरेभ्यो थ ही म्। घोरघोर तरेभ्यश्च हूं। सर्वतः सर्व सर्वेभ्यो झैं म । नमस्ते अस्तु रुद्ररूपेभ्योद्रो म् । इत्यु हरणम्॥ आदिमध्यावसानेषु भू बीज इयलां छितः॥ क्रुद्धो मन्त्रः सविज्ञे मोभुक्तिम वर्जितः ॥ भूबीजं लकारः । माया त्रितख श्री बी जरा बहीनस्तु मोमनुः ॥ त्रितत्वप्रणवः हुंकारोवारा वः फेङ्कारः शक्ति हीनः सकथितो यस्यमध्येन विद्यते ॥ का नवी जे मुखै माया शिरस्य कुश मे ववा॥ अङ्कुशः क्रो ङ्कारः। असौ पराङ्मुखः प्रोक्तो यो मन्त्रौबिन्दुसंयुतः॥ आद्यन्तमध्ये चिन्दुवी
For Private And Personal
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
स. सम्भवेद्वपिरोमनाइन्दुः सकारः।पञ्चवर्णीमुनर्यस्याट्रेफार्केन्दुविवर्जितः॥नेत्रहीनःसविजे योदुःखशोकामयप्रदः आदि मध्यावसानेषहंसःप्रासादवाम्भवी प्रासादोदोङ्कारः।।वाग्भवोरेङ्कारः॥हकारोविन्दुमान्जीवोराववापिचतकुलमाजी वःसकारः॥चतुकुलंहङ्कारः।।मायानमामिचपदनास्तियस्मिन्स की लिनः॥एकंमध्येद्यं मूभियस्मिन्नस्त्रपुरंदरोनवियेने समत्रः स्यात्स्तभितःसिद्धिरोधकः अस्त्रंफटकारः।पुरन्दरोलकारःविन्हिवा यसमायुक्तोयस्यमन्त्रस्यमूर्धनि।सप्त पादश्यतेतत्तदग्धमन्वीतमन्त्रावित्। अरू द्वाभ्यान्त्रिभिःषद्भिरभिदृश्यतेसरैत्रिस्तःसोभिहितोयस्यमुखेनप्रणवस्थि तः॥शिवोवाशक्तिरयवागीतारख्यामप्रकीर्तिनः शिवोहकारः।आदिमध्यावसानेषुभवेन्मार्णचतुष्टयां यस्यमन्त्रस्यमलिनो) मन्त्रविनंविवर्जयेत्।यस्यमध्येदकारोवाक्रोपोवामूर्धनिहियाक्रोपोह वीजम्॥अान्नितिमन्त्रम्यतिरस्कृत-उदीरितः। *यंप्रसुखेशीर्षवषउलाञ्चमध्यगमायस्पस्याद्भेदितोमन्त्रस्त्याज्यःसिडिएस रिमिः।त्रिवर्णोहंमहीनोयःसुषुप्तःसउदा हतः।मन्त्रोवाप्यथवावियासप्ताधिकदशातरः।।फटकारपञ्चकादियोमदोन्मत्ततीरितः॥तहस्त्रंस्थितमध्येयस्यम नःस मूर्छितः॥विरामस्थानगंयस्सहतवीर्यःसकथ्यते॥पञ्चकेत्यत्रापिमंबध्यते॥आदीमध्येनथामूर्धिचनुरस्त्रियुतोमा रा में: नुः। ज्ञातव्योभीमइत्येषयः स्यादष्टादशाक्षरः॥एकोनविंशत्योवायोमन्त्रस्तारमयनःहिलैग्वाड-शबीजा यस्तंप्रजस्त 3
For Private And Personal
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रचक्षतेसप्तवमनुबालःकुमारोष्टाक्षरःस्मृतः॥षोडशा! युवापीढश्वत्त्वारिंशल्लिपिमनः। त्रिंशदर्णऋतुःषष्ठिवमन्त्रः शताक्षरातःशताक्षर वापिरइत्यभिधीयतेोनवासोधृवयुतोमन निस्त्रिंशई रितः।यस्यावसानेदपशिशौचमध्य तः।शिखावर्मचसंस्थातांवौषट्फटकारएववा।शिवशक्त्यर्णहीनोवासनिर्वाजतिस्मतारषस्थानेषुफटकारः- यस्मि नदृश्यते।समनःसिद्धिहीनःस्वान्मन्दः पाशरोमनापतिशब्दोदशवाचकः।कूरएकासमनःसएबोकोनिरंशकाद्विवर्ण, सत्वहीनस्साच्चतुर्वर्णस्तु केकर: पडकाक्षरीबीजहीनः सार्थसप्ताक्षरोमन साईद्वादशववानिन्दितःसनुभूमितामाई|| सप्तत्वादिअन्तेन्यजनयोगेनज्ञेयमासाई बीजन यस्तदैकविंशतिवर्णकः। विंशत्यस्त्रिंशदोष स्वादालिडिन्तस्तुसः द्वात्रिंशदक्षरोमन्त्रोमोहितःपरि कीर्तितः।चतुर्विशतिवर्णो यःसप्तविंशतिवर्णकाक्षुधानःसतविज्ञेयो मन्त्रीदारियाय काएकादशासरोवापिपञ्चविंशतिवर्णकःत्रियोविंशतिवर्णोवामन्त्रोरप्तउदाहताष त्रिंशत्यर्णको मन्त्रापदिशपर्णकोपि वात्रिंशदेकोनवर्णोवाप्यङ्ग-हीनोविधीयते।अष्टाविंशत्यक्षरोयएकत्रिंशदयापिवाअतिक्रूररसगदितोनिन्दितःसर्वकर्म | सुचित्वारिंशतमारभ्यत्रिषष्ठिावदापतेतातावत्संरख्यानिगदितामन्त्राःसवीडसज्ञकापञ्चषष्ठ्यक्षरायेसुमन्त्रास्तेशानमा नसाः।एकोनशतपर्यन्तंपाषष्ट्यतरादितायेमन्त्रास्तेनिगदिताःस्थानभ्रष्टाव्हयाबुपैः॥त्रयोदशाक्षरीयेस्य मन्त्राः पदद।
For Private And Personal
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र. सं. शाक्षराः। विकलास्ते विधीयन्ते शतं सार्द्धशतन्तु वा । शतद्वयं द्विनवति एक होनोथवापि वा। शतत्रयं वा यत्संख्यं निस्ने हास्ते ४ समीरिताः । चतुःशतान्यथारम्पयावद्वर्णसहस्रकम्। अति वृद्धः प्रयोगेषु परित्यज्यः सदा बुधैः । सहस्राणीपिका मन्त्रादण्ड कापीडिता दूयाः । द्विसहस्राक्षरा मन्त्राः खण्डशः शतधाताः । ज्ञातव्या स्त्रोत्र रूपा स्तोमन्त्रायते यथास्थिताः । तथाविद्या व बोद्धव्यामन्त्रिभिः काम्यकर्मसु । दोषानेतान विज्ञाय यो मन्त्रानूज येते जडः। सिद्धिर्नजायते न स्वकल्प कोटिशतैरपि । क्षेप कग्रन्थोपि योग्यतावशालिख्यते । दग्धषट् कर्ण गोमन्त्र स्त्रस्तः स्यादधिकैर्जपान्। गर्विन स्त्वविधिप्राप्राः शत्र बौवै रिकोष्ट गाः। बा | लालध्व सरप्रामावृद्धा गुर्वक्षरान्विताः । निर्जिताः कर्म बाहुल्या दलसाः सखवर्जिताः। खण्डीभूतास्त्वं राजापात् अङ्ग- हीनास्व | संवृताः। सानुनासिकाः । आकालविनियोगे नमूर्च्छिताः स्वाप गाज्न पात्। मन्त्राः पंनेषु पठनादन्यवर्णैस्तु की लिताः। रुद्धा विस ज्ज्ञका प्राशदुःखाबैरिसमन्विताः । अपूर्ण नोपदिष्टा ये शीण वीर्यास्तु ते मताः । सदा प्रयोगात कुण्ठ संश्लिष्टता तिबिलम्बनात रुग्णाः प्रलय नैजीयात् अन्य मन्त्रैः सहाविला । उपेश्यावस्था याजा या द्वै षम्याट्वमानिताः । पञ्चविंशतिरुद्दिष्टा दोषास्तान् शम ये गुरुः। बन्धनं योनिमुद्रायां मन्त्राणां वीर्ययोजनम्। उभ यं बोधयन् शिष्यान् सं रशे दुरुरात्मवान्। गुरोर्लक्षणमेतावदादि रामः मान्यन्तुवेदयेत्। आदिमान्सविहीना स्तुवर्णस्युः शरदभवत्। तस्मादितरएवासौब्रूयान्तरादहङ्क· तिः । यदहङ्कारविज्ञा ४
For Private And Personal
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नान्म त्समो जायते नरः । अनादिक्रम संसिद्धा मातृकाद्यन्न योजनात्। तादात्म्य सिद्धि तांवि द्धिसर्व मन्त्रार्थविग्रहम् । इत्यादि। हि जातीनान्तु संस्कारं वेदो कंसमुदाहृतम्। अन्येषामपिवर्णा नांबि द्ययासमुपाचरेत्। निधने विद्ययादा हो अन्य त्सर्व समाचरे त्। यथाशक्तिवस्त्रालङ्कारादिभिः विद्यया विसृजेनमन्त्रीत्व विद्यया सिद्धि हे नवे साधकं पूज्य भोजयेत्। मन्त्राणान्दश कथ्य तेसंस्काराः सिद्धिदायिनः। जन न जीवनं पञ्चान्ताडनंबोधन त था। अथाभिषेको विमलीकरणाच्या यने ततः । तर्पणं दीपनं गति दशैतामन्त्रसंस्क्रियाः। मन्त्राणां मातु कामध्यादु डा रोज ननं स्मृतम्। मातृकावर्णान् तण्डुले विलिख्यतद्विधानेन संपूज्यतन्म ध्याद्भीष्टमन्त्रवर्णपठनं मातृ का मध्यादुद्धार। प्रणवान्तरितान् कृत्वा मन्त्र वर्णान् जपेत्सुधीः एतज्जीवनमित्याहुर्मान्त्रशा स्त्रविशारदाः । मन्त्रवर्णीन् स मालिख्य ताडयेज्ञन्द नाम्भसा । प्र येकं वायुनामन्त्री ताडनन्तदुदाहृतम्। विलिख्य मन्त्रन्त मन्त्रीप्र : करवीरजैः । तन्मन्त्राक्षर संख्यातैर्हन्या स्मृतम्। भूजैकुङ्क· मादि नामन्त्र विलिख्य वन्दि बीजेनक रवी र पुष्पैः शतवारन्ताडयेत् एतद्बोधन मित्यर्थः । स्वतन्त्रोक्त विधानेन मन्त्री मन्त्रार्ण संख्यया। अश्वत्य पल्लवैर्मन्त्रमभि | षिवे द्विशुद्धये । स्वतन्त्रोक्तेति। मन्त्रान्ते अमुकं मन्त्रमभिषिञ्चामि नमइत्यर्थः । संचिन्त्य मनसा मंन्त्र ज्योतिर्मन्त्रेणनिर्द है। त्। मन्त्रेम लत्रयं मन्त्री विमलीकरणंविदम्। आणवकार्मकमा पिकं मलत्रयम् । ताव्योमा ग्निमनुयुग्दण्डी ज्योति मनुर्मतः ।
For Private And Personal
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसं| नत्रव्योमेतिहकारः।मनरितिचतुर्दशस्वरः दण्डोनुस्वारःमूलाधारेवन्हिमण्डलेज्योतिर्मन्नन्तदुपरिमाध्यमन्त्रसञ्चिन्त्य ५ ज्योतिर्मनातेजसादहेदितिाकशोदके नजनप्रवर्णप्रोक्षणमनोः। तेनमन्त्रेण विधिवदेत दाप्यायनंमतम्।मन्त्रेणवारिणा
मन्त्रतर्पणतर्पणस्मृतमाताम्रपानेमन्वंविलिख्यमन्त्रान्तेअमुकंमन्वन्तर्पयामिनमइतितर्पयेतातारमायारमायोगोम नोपनमुच्यतेजिप्यमानस्यमन्त्रस्यगोपनत्वप्रकाशनम्।संस्कारादशसंप्रोक्तासर्वतन्लेषुगोषिताः।पुनरपिशिवगीताया मप्यक्त।सर्वान्कामानवाप्नोतिमनुष्यःकम्बलासनेकिष्णा जिनेभवेन्मुक्तिर्मोक्षश्रीमाप्रचर्मणिाकुणसनेभवेद्वानमारोग्यं पत्रनिर्मितोप्रामखोदयुखोवापिजपपूजांसमाचरेत्।पाषाणेदुःखमामोतिकाष्ठेनानाविधान्गदानावस्त्रेस्लियमवाप्नो तिभूमौमत्रोनसियति॥अथगरुडकसोक्तप्रकारेणासननियमोलिख्यतापरण्यासुखसंपनिीिग्यदारुकासनम्।त णासनेयोहानिःपल्लवेचितविभ्रमाअभिचारादिकेनीले रक्तंवश्यादिकर्मणिावंशासनेदरिद्रः स्यात्साषाणेन्माधिपादन मादर्भासनेतपोवद्धिःप्रजाडिस्तरत्नकोगिरिगोष्ठपरिस्पन्दनवारण्याश्रमाद्दाादेशा:पुण्याजपस्कैनेयत्रवारोचतेम नागदेखेकगुणजप्यनयान्तहिगुणंभवेतागवाङ्गोष्ठेशतगुणंअग्न्यागारेशताधिकमासिद्धक्षेत्रेषतीर्थषदेवतायाश्वसन्नि रामः चौसिहस्त्रशतकोटिस्पादनन्तविप्लुसन्निधौ।अध्यमग्निमादिसंब्राह्मणदेवमन्दिरमानदीजलाशयञ्चैवष्टष्ठकत्सज्जपे ५
For Private And Personal
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तु । इति विशिष्य मन्त्र देवताप्रकाशिका या मुक्तम् । सूर्यस्याग्रेगुरोरिन्दोद्दीप स्पन जलस्य च । विप्राणाञ्च गवाज्यै वसनि धौशस्य तेजपः । एतेषु ते वासनेषु एकस्मिन्नेवासिनः । स्वगुरु गणाधिपादीनू वन्देत तत्रका र उच्यते । ॐ स्वस्ति श्री परमशि वानाथ पादाय शेषगुरु पारंपर्यत्रमेण स्वगुरु नाथ पादाम्बुजं यावत्ताय त्र गौमि । ॐ श्री गुरुभ्यो नम इति मूर्ध्निसं वन्द्याअथ वा ब्रह्मा यशष गुरु पारंपर्य क्रमेणस्व गुरुनाथपादाम्बुजं यावत्तावत्र णौमि । गुङ्ग· रुभ्योनमतिदक्षिणा से । गङ्गणपतयेन म तिवा मांसे । दुं दुर्गायैनम इतिवा मोरु देशे। सङ्के न पा लायन मइति दक्षिणोरु देशेस सरस्वत्यैनमइतिवक्रे पंपरा त्मनेन मुर्तिह्ये संबन्ध पुनर्वामहस्ततलेन दक्षिण हस्तं कूर्परदेशादारभ्यः नलान्तं सुदर्शनास्त्रमन्त्रेणवैणवदेवताविषये । शैवेतु । पाशुपतास्त्रेणा इतरविषयेत्। ब्रह्मास्त्रेण विन्यसेत् । सुदर्शनास्त्र मन्त्रस्तु । ॐ सहस्रा हुँफ डिति । पाशुपतास्त्र मन्त्र स्तु । वामदेव ऋषिः । पतिश्छन्दः। पशुपतिर्देवता । ॐ श्रीं पशुपतये हैं फडिति। ब्रह्मास्त्रमन्त्रस्तु । ॐ तपः सत्यात्मने अश्वायफ डिति । कूर्परं नामामणिबन्धादूर्ध्वदेशः । मणिबन्धोनाम हस्त नलस्य मूलदेशः। पुनर्वामेपीत रेणा हस्ततलेन तथैव कृत्वा । ||पुनवी महस्ततलेन दक्षिणस्या पर देशे कु र्यरत आरभ्याग्र नथैवेत रस्यापी तरे णन्यस्त्वापुनरपितत एवार भ्यइतरेतरेणहस्त अतलेन इतरेतरस्य हस्तस्य सकल देशे पितैनै वास्त्र मन्त्रेणन्यस्त्वा पुनर्हस्ततलयोरन्योन्य संहतिजध्वनित्रयेण तालत्र पारख्येन
For Private And Personal
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सं-प्र तेनैवास्त्रमन्त्रपूर्वकेणउपर्युपरिक्रमेण त्रिवारंकलापुनस्तेनैवानमन्त्रणपूर्वादिशमारभ्याऽपस्तादन्तंक्रमेणदशदिग्बन्ध
नमगाठतजन्ययोदितध्वनिपूर्वकंकर्माता तेनैवमन्त्रणतथैवसंयुक्तयाङ्गल्यापरितश्चाग्निप्राकारंध्यानेनर्यातातदक्त ज्यासत्संप्रदायसर्वखाभिधानात्याप्रपञ्चसारविवरणेएभिर्दशभिर्मन् दशसुदिक्षु तर्जन्यङ्ग-ष्ठयोगिकाकोटिकाभिगमनो रक्षाड्यादिति तत्रादिक्पालपूजाविषयोप्रामायूर्वान्तादिक्रमादिग्वधनेतापागायचस्तान्तमितिविशेषातदक्तंचा स्मिन्नवशास्त्रेसुदर्शनपटलेोऐन्द्रीदिशंसमारभ्यदिशन्वधस्तादन्तेप्रोकाचक्रेणबभामिनमस्तथोकाचक्रायशीर्षञ्चदिशा मबन्धति एतत्सर्वक्र मदीपिकायामुक्तञ्चास्नातोनिर्मलसूक्ष्मशुद्धवसनोपौताडि पाण्याननः।खाचान्तःसुपवित्रमुद्रि तकरःश्वेतोर्वपुण्डोज्वलः।प्राचीदिग्वसनोनिबध्यसुदृढपद्मासनस्वस्तिकवासोनःस्वगुरूनगणाधिपमयोवन्देतबद्ध जलिः।ततोत्रमणविशोध्यपाणि त्रितालदिग्बन्धहताशसालानाविधायभूतात्मकमेतदङ्गं विशोधयेकुद्धमतिःक मेणेति।अथतत्रसुदर्शनेन दिग्बन्धने पक्षविशेषउच्यते।ॐनमःसुदर्शनायअलायफडियनेनमन्त्रेणवादशादिग्बन्धन कुर्यात् एवमपिसंप्रदायोस्तिातदुक्तंचक्रमादीपिकायाम्।प्रणवह दोरवसानेसचतुर्थीसुदर्शनञ्चालकचाउकाफडं राम न्तममुनाकलोमनु नास्लमद्रयादर्शहरिततिासुदर्शनेनचेदेवंवा दिग्बन्धनकला।पुनर्भूतभडियीत्।तत्यकारख
For Private And Personal
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
क्रमदीपिकोक्त प्रकारेणकथ्यते।इडावक्रेधूनंसततगतिबीजंसलवकंस्मरेत्पूर्वमन्त्रीसकलभवनोच्छोषणकरमास्त्र कन्देहन्तेनप्रततवनुषापूर्य्यसकलं विशयाव्यामुञ्चेत्सवनमथमार्गेणखमणेतेनैवमार्गेणविलीनमारुतंबीजंविचि न्यारुणमाशुभुक्षणे:आपूर्यदेहं परिदह्मवामतोमुत्समीरसहभस्मनाबहिः अपरमतीवशुभममृतांशुपयेन विधु नयतललाटचंद्रममुतुःसकलार्णमयीम्।अपरजपान्निपात्परेचयेच्चसयासकलंवपुरमतीपवृष्टिमथवरकरापनि दमाअस्यार्थः।प्रथममिडानाडीवोवामनासिकाग्रामिडा नाडीवक्रमातत्रवायु बीजम्ासलवकमालवकामितिबिन्दुः। तेनयुक्तंपुनस्तद्वीजमापूम्रवर्णज्वाधूम्रामितिानीललोहितमिश्रवर्णन्तादर्शवाय बीजारख्यंयकारंसकलभुवनोच्लोष णकरंस्मरेता एवंस्मृत्वाप्रततवपुषाव्याप्तवपुषाातेनवायुनावकन्देहम्।वाम नासिकाश्वासमार्गेणैवापूर्य।सकले दै हिकदुष्टमाविशोषितंस्मृत्वापुनःखमणेरादित्यस्यमार्गेणपिङ्गलनाडीमार्गेण दक्षिणनासिकाश्वास मार्गेणेत्यर्थः। तेनमा गैणतेपूर्वपूरितवायुज्यामुञ्चे तारेचयेदिस्यर्थः पुनरपिातेनैवमार्गेणखमणे मार्गेणपिङ्ग लामार्गेण दक्षिणनासिकाश्वा समार्गेणेत्यर्थः तेनमार्गेणपूर्वविसष्टमारुतमेवपश्वाहिलानमारुतंनिवर्तयित्वातत्रैवप्रविष्टमारुतं कृत्वापुनराशुशु क्षणेरग्नेजिंसबिन्दुकरेफामित्यर्थःातहीजमरुणमव्यक्तरागस्वरूपमेतादृशमाशुशक्षण/जन्तु विलीनमारुल मितिकि
For Private And Personal
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.म. याविशेषणमाएवंदक्षिणनासिकाश्वासमार्गेणमारुतं विलीनंकत्वाअरुणवर्णमग्निवी जंध्यात्वातंवायुमग्निबीजसहित ।
मापू पूर्वपरिशोषितं तंदेहंसर्वपरिदग्धसम्भाव्यावामनासिकाश्वासमार्गेणवायनेनदयभस्मनांसहव्यामुञ्चेवा पुनरपर मितिअपरंविधुमितिसामानापि करण्हितीयेअपरष्टकाराविधंसोमात्मकंशुभ्रवर्णव्यात्वाअमृताभपथैना नाडी मार्गेणवामनासिकाश्वासमार्गेणेत्यर्थः। तेनमार्गेणमूलाधारंनीखासुषम्मादारणललाटोपलसितद्वादशानस्थितमिन्दुमण्ड लंप्रापय्यातयोरुभयोःसंबधाचन्द्रमण्डलचालनात्ततोनिःसृतामृतधारमातस्मप्रसाल्यातथैवजीवमापायपुनरकार दिवर्णरूपयातयामुखकरचरणादिकमत्पादमामीत्सनस्मरनावमिसमतबीजसप्रणवञ्चत्रिंशद्वारंकुम्भके नसंपायादेह काठिन्यार्थलंबीजमूट्टि विन्यसेत्ापुनमीत्तकावर्णानकान्नवतेत्यादिनास्मिन्नेवमातकापटलेउपरिवश्लमाणक्रमेण न्यसेवाएपमिडावक्रेत्यादिनोक्तोभूतशुद्धिप्रकारः।केवलमातकान्यासेनैववाभूतभडिङ्क साताअथवाप्रकारान्तरेणापि। सश्यागमोक्तप्रकारेणभूत वियोस्वदेहं एथिव्यादिभूतबीजंब्रह्मविसुभ्यामुत्सबारमारागद्वेषधर्माधर्ममोहमूलंवि याधिपतिपरिपालितंकलादितत्वसारन्तन्मात्रेन्द्रियशाखोपशाखंविषयालोचनपल्लवैभावप्रपञ्चकुसुमंबुध्यध्यवसायसं रामः कल्पफलंपुरुषभोगोपभोग्यंभोग्यभोलवरसमूईमूलमधःशाखम् वरतरुरूपंसञ्चिन्त्यप्रथमपूरकार्डननिवत्तिकलाबी||
For Private And Personal
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya ShriKalashsagarsuiyamandir
जोच्चारपञ्चकेनपत्रपुष्पफलरहितस्तदंविभाव्यापूरकापरार्द्धनाप्रतिष्ठाकलाबीजस्यचतुकोच्चारणेनादम्पपत्रफल पुष्योपेतंविचिन्याकुम्भकेनप्रथमापराभ्याविद्याकलाबीजोच्चारत्रयेणादग्धसमूलं विभाव्यारेचकपूर्वार्द्धनशान्तिकला बीजोचारमेनभस्मीद्वतंदशदिक्षप्रलीनविभाज्यारेचकापरार्दैनशासतीतकलाबीजैकोच्चारणेनशुद्धस्फटिकरूपंसं चिन्तयेताततोदग्धरूपैसर्वशून्यमितिविभाज्यावौषउन्तमूलेनाशिखान्नस्थापोमुखपद्मास्त्रवदमृतधाराभिः सकलनाडीम खंप्रविष्टाभि:।स्व बाह्याभ्यन्तरंसर्वशरीरमालाव्यहदयेनालपत्रकर्णिकारूपंपद्यमकरादिमात्रात्रययुक्तेनप्रणवेनशुद्ध वियात्मकमासनविन्यस्यातकर्णिकायापूर्यष्टकंचतफलेनप्रणवेनावतीर्णभावयित्वातस्मिन्हादशान्तस्थजीवरूपं शिवमयमात्मानं पजकलेनप्रणवेनपूरकेणसश्यासमानीयज्योतीरूपंसंस्थाप्यावौषडन्तशक्तिमन्त्रोच्चारेणासुयश क्तिपरिसतबहलामतप्रवाहेणाभिषिञ्वेतातत्रल्हाभितिनितिकलाबीजमा हामिति प्रतिष्ठाकलाबीजमाई हैं ह्रीं मितिविद्याशान्त्यतीतकलाबीजानिक्रमेणएवम् रहस्यागमोक्तप्रकारभूतद्धिः अनेनप्रकारेणवा पूर्वोक्तक्रमदीपिको क्तप्रकारेणवा भूतशुद्धिकत्वा।पुनर्हकारत्रयमुच्चायोसुषुम्नानाडीमार्गनिरोधकपवेत्रयभजनकत्वाहिसदत्युच्चायाभूला पारस्यजीवंसुषुम्न याहादशान्तनयन्।पुनःसोहनित्युच्चायीद्वादशान्तेसहस्रदलकमलमध्यस्थसहस्रादित्यसङ्काशंपरमा
-
For Private And Personal
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
で
प्रस त्मानं स्वात्म नाचै की कृत्वा पुनः प्राणायामं कुर्यीत्। तत्प्रकार उच्यते । अकारं मास बिन्दु कम् द्वादशवारमा वर्त्तयन्। दक्षिणनासि क्याविरचय्या उकार म् स बिन्दुकम् षोडशवारमावर्तयन् वामनांसिक या आपू। मकार पूर्वकम्। तत्तन्मूलमन्त्रम्। हा दशवारमा वर्तयम्। कुम्भकङ्कर्यात्। एवं प्राणायामत्रयं कुर्यात्। तदुक्तञ्च । संम्मेलन गोपाल न्यास विन्धाने । अमिति द्वादवारं दक्षिण नासिक या विरचय्या उमिति षोड वारंवामनासिकया पूरयित्वा मकार पूर्वक विद्या सहित मंन्त्र द्वारा द्वारमावर्त्तय नकुम्भक दु-र्यात्। अथ वा । यं यं मन्त्रं जपितुमिच्छति । तेन तेन मन्त्रेण प्राणायामं पञ्चचतुर्विंशदादि तत्वसंख्या केवल कुम्भक रूपेण वा। अष्टषोडशद्वात्रिंशदादिसंख्य या वा। षोडशद्वात्रिंशञ्चतुःषष्ट्यादिसंख्य या वा । रेचक पूरक कुम्भक रुपेणकुर्यात् । अथवा हरि विषय मन्त्र जपेषु । सर्वत्र मूल मन्त्रेणैव । प्राणायामः । इतरविषयेषु तत्तद्विधा नोक्ते प्रका रेणवाः प्रणवेन वा कुर्यात् । एवं सर्वत्र सर्वमन्त्रजपस्य पुरतश्च । पर तवा त्रिवारं कुर्यीत्। एवं दिन शोयः षोडशसंख्यक रोतिस तु मासतः पापात्परिपूरयते । अथवा कलमन्त्रेषु सर्वेषु काम बीजेन प्राणायामं कुर्यात्। ततु चतुः षष्टि वारं कुर्यात्। | गोपाल दशाक्षरी मन्त्रेण चेष्टाविंशति वारं कुर्यात्। गोपालकाष्टादशाक्षरी मन्त्रेणचे द्वाद्वारं कुर्यीत्। इतर मन्त्रैश्च दुर्णी रामः नुरूपं कुर्यात्॥ ॥ तदुक्तं चक्रम दीपिकायाम्॥ पवन संयमनन्त्वमुनाचरेद्यमिह जलम सौमनुमिच्छसि। अथवा खिले
For Private And Personal
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
षु हरिमन्त्रजप विधिषु मूल मन्त्रतः संयमनं विमलधीः । मरु नाविधिनाभ्यसंश्वरन्तुतत्व संख्म या पुरतोज पस्य पर तो विहि नमयनन्त्र मंबुधैः। षोडशय इह चरेद्दिनशः परिपूयते मखलु मासतों हसः। अथवाङ्ग जन्म मनुना सुसंयमं सकलेषुल लमनु जापकर्मसु । सहितैकः स प्रकृतिवारमभ्यसंस्तुनुयात्समस्त दुरितापहारिणा। अष्टाविंशति संख्य मिष्ट फलदं मन्त्र दशार्णजप सामच्छेत् पवनं सुसंयत मतिस्त्वष्टा दशार्णेन चेत् । अभ्यस्पन्न 'ववारमन्यमनुभिर्वणानुरूपं जपन्कुर्याद्रेच कपूर्वकं सुनिपुणप्राणप्रयोगंबुधः । रेचयेन्मारुतं दक्ष या दक्षिणं पूरयेद्वा मयामध्यनाड्यापुनः धारयेदीरितं रेचकादित्र यं स्याकुलादन्तविद्याख्यमात्रात्मक इति । कनिष्ठानामिका हु- चैर्य नासापुट धार णम्। प्राणायामः सविज्ञेयस्तर्जनी मध्यमेवि ना। एवंप्राणायामं कृत्वा । तत्तज्जय्यर मन्त्रं प्रतिलोमेनो चाप । स्वात्मानं तेजोरू पन्ध्यात्वा तत्तेजः करतले दक्षिणनासिका श्वास मार्गेण निपात्यकरंन्यासं कुर्यीत्। पत्रपत्रक र न्यास मन्त्रः ष्टयगनुका स्तत्र सर्वत्र तत्तत्साध्यमन्त्रस्वा षडङ्गैः पञ्चानै||श्री कुर्यात्। तदुक्तञ्चास्मिन्नैव प्रपञ्च सारे। अङ्गु-लीषुक्रमाद है- रज्जु- ष्ठादिषु विन्यसेत्। कनिष्ठान्तांसु तद्वाह्य तल योकरयोः सुधीरिति। अथक र न्यास प्रकार उच्यते । उभाभ्याकराभ्यान्त चदङ्ग छायङ्ग· लीषुक्रमे णाङ्गु-लीमूलमारभ्याग्रं मन्त्रपूर्वक मङ्ग अष्ठाभ्यां नमः इत्यादि न्यसेत् । तत्र तर्जनीभ्यामाहुःष्ठ मोरि तरा स्त्वं गु· डाभ्योन्यसेत्। तत्र पञ्चाङ्ग- पसेअङ्गु-लीचे व विन्यसेत्। ष
For Private And Personal
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. दङ्ग पक्षेष्ठोन्या सस्तावद्वामहस्ततलेन सिणहस्ततलेन वामहस्ततले न्यसेत् एवंक र १४ योश्च तदुक्तञ्च स संप्रदाय सर्व स्वाभिधाने प्रपञ्च सारविवरण । उभयोः करयोरङ्गुष्ठयोर्मूलाद्य ग्रन्नर्जनी भ्यान्त र्जन्यादिक निष्ठान्त मङ्गः ष्ठाभ्याञ्च पञ्चभिर | इ-मन्त्रैः परामश्याष ष्ठन्तलयोश्च । वा मे दक्षिणेन । दक्षिणेवामेन च विन्यसेत्। एवं कृत्वा पुनर्लिपि न्या उपरि मातृका वि धानेत्रस्य माणक्रमेण कृत्वा ध्यात्वा ज प्वा । यथाशक्तितदुपसंहत्यपुनः साध्यमन्त्रस्य ऋष्यादि पूर्वकं जपंवा पूजावा स | मारभेत् । अयमेव सर्वत्रमनू नाज्ज पारम्भे पूजा रम्भेव न्यायः । अथ मातृकामन्त्रस्य । ब्रह्मात्ररषिः । गायत्री कुन्दः । मात कासर | स्वती देवता । तत्रानरप्यादेः स्थानान्यस्मिन्नेव शास्त्रे । पञ्चम पटला दावृक्तानि ऋषिर्गुरुत्वाकिर सैवधार्य कन्दोसर त्वाद्र सना गतं स्यात्॥ धियाव गन्तव्यतया सदैः वहदिप्रतिष्ठामन देवता च इति । पुनरेषामर्थश्च तत्रैवोक्तः । ऋषिवर्णादि कैौ धातू | स्तोगत्यां प्रापणेपिच । ताभ्यां यद्यत्स्वरूपं स ऋषिः स्याद्दुरुवाचकः । इच्छा दा नार्थ कौधातू स्तः छन्दाद्यश्चदादिकः। तयोरि च्छाद्दातीति छन्दो मन्त्रार्णवाचकः । आत्मनोदे व नाभाव प्रधानादेव ते तिचा पदसमस्त मन्त्रेषु विद्वद्भिः समुदीरितमिति । एवमप्यादीन् कृत्वा । पुनः षडङ्गान्य वश्यकर्त्तव्यानि कुर्यात् । मेधादक्षिणामूर्त्तिकल्पेतु। भक्तश्वेद व श्यंकर्त्तव्यत्ताराहित्यमु रामः ज्ञ। अङ्गन्यासं वि नावापि शिवभक्त स्पसिद्ध्यति। अङ्ग मन्त्रैर्विना वापि सिद्ध साध्या दिभिर्विना । जपेन मन्त्रः सर्वेषासर्व
For Private And Personal
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिद्धिप्रदोभवेदिति अथषडङ्गन्यासस्थानानिचनप्रकाराश्वोच्यन्तेोहदयशिरसोःशिखायांकवचास्यस्ले सचतुप निस्साहसावषईवौषट् फट्पदैः षडङ्ग-विधिः। पञ्चैवपस्य मन्त्रस्यभवसङ्गानिमन्त्रिणः सर्वेषपिचमन्त्रेषुनेत्रलोपो विधीयतइतिअथमातकामन्त्रस्यषडङ्ग विधिः।।अडूं रखगघङ्गं आहृदयाय नमः।ज्वच्छंजंजर्देशिरसे स्वाहा ठंडढंणशिखायैवषट्।ए तथंधन कवचायहम्। पंफंभमबॅनेत्रम् अंयरलंवंशषंसंहलंसंअंअरूतम्। मातकावणैरङ्ग-विधौसर्वत्रैवमेवास्वराक्षणाविन्द युक्तबहलान्तद्रहितज्वस्वराणांमध्येलघुसज्ञकंअकारादिवर्णच तुष्टयरहितज्ज्वखराक्षरंतुन्दपुटिवंकादिवर्गजकर्त्तव्यम्। वदुक्तञ्चाआद्यन्तस्वषट्कनवपरयोरन्तस्थितैःक्रमेणकथि, तान्यस्याःषडङ्गानिचेतिातबाङ्ग-न्यासमुद्राप्रकाराक्रमदीपिकोक्त प्रकारेणोच्यतेोअन ष्ठाजवोहस्तशारखाभवेन्मा द्राहृदयेशीर्षकेचाअधोमुखाखड्ग मष्टिःशिवायांकरन्दाजयोवर्मणिस्युः।नाराचमष्ट्युद्धतलहसुग्मकाज ठतर्ज न्युदितावनिस्ताविधाविषक्तःकथितोत्रमद्रायत्रासणीतर्जनीमध्यमेत्रायत्राक्षिणात्यनेनायत्रशब्देनापञ्चाङ्गाप सोनेत्रलोपः।प्रागुक्तःसूचितः। तत्रनाराचमुष्टिलक्षणमच्याहस्ततलहूयमन्योन्यंसंसुखीसत्यतयोर्मध्यमानामिकाक निष्टाङ्गुलीमुष्टीकत्यतर्जनीद्वयंन्तुजूकृत्यान्योन्याग्रेणसंस्ए प्याडु-ष्ठट्यंन्तुनथैवत्र-जूकत्सान्योन्यसंश्लिष्यताभ्यामड.
For Private And Personal
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
www.kobatirth.org
प्र-स. तर्जनीन्दाभ्यामुद्रितोप्वनिःस्वपरितोविषक्तः।अरूलमत्सर्थः। तत्रास्त्रमद्रानन्तरनेत्रमुद्रोक्त्यावैलवदेवताविषयो।
सर्वत्राशस्त्रन्यासानन्तरमानेत्रन्यासइति केषाञ्चिसक्षःस चितामन्त्र देवताप्रकाशिकायामप्यङ्गविषिरुक्तः।त्रिोकं दशकंत्रिद्विसंख्याकाङ्ग-लिभिःक्रमान्।अस्पार्थः अङ्ग तर्जनीमध्यमायक्तेनालीत्रयेणहदयम्।अगछतर्जनीभ्या, शिरः अङ्ग-टेन शिवाउभयकरदशा-लिभिटाकवचीतर्जनीमध्यमानामिकावितयननेत्रमाउभयकराङ्गष्टतर्जनीभ्यामा मस्त्रमिति अङ्गानामर्थास्ताहदयंबद्धिगम्यत्वाप्राणाम: स्यान्नम: पदम्।क्रियतेहृदयेनातोबुद्धिगम्यान्नमस्रुतिः।तङ्गा यःशिरसेचेतिविषयाहरणेहिताशिरोमन्त्रेणचोत्तुङ्ग विषयाहतिलक्षणाशिवातेजःसमद्दिष्टावषडिसङ्ग मुच्यते तत्तेजोस्पतनुःप्रोक्ताशिवामन्त्रेणमन्निभिः कचग्रहणसस्माद्धातोः कवचसम्भवःाहन्नेजस्तैजसादेहोरातेकव चन्ततः।असुत्रासादिकौघातूमद्धेपचलनार्थकौतेनानिष्टसमातिप्पचालयेरूट्पदाविना नेत्रंदृष्टिःसमुद्दिष्टांवोषट् दर्शनमुच्यतादर्शनंदग्विषयेणस्यात्ततेजोनेत्रवाचक मितिाएवमन्यासंकृत्वापुनजिशक्त्यादीनस्मरेत्यत्रयत्रबी जशक्तीष्टथगनुक्ते तत्र सर्वत्र प्रणवोबीजम्।भुवनेश्वरीशक्ति रित्याचार्याभिप्रायतिवर्णयन्तिातदुक्तजाप्रपञ्चसा गमः रटीकाकारेण।अनुक्तबीजशक्ति विशेषाणांमन्त्राणांप्रणवोबीजमाभुवनेश्वरीःशक्तिरितिाविवरणकारैस्तुतित्रतत्रोक्ता १०
For Private And Personal
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
निचाअवतहामितिबीजमासइतिशक्तिःबीजशक्तिकीलकैस्तु।स्तनयोई योई योह.दिचन्यसेताके वलमनसास्मरेता अष्टवारंजपेहातित्रगोपालविषयेत क्वचिवचिताकिंचिदपिकानिसन्तिाक्लींवीजम्।स्वाहाशक्ति रितिस्तनयोःजकी लकमावज्जीवाएतस्यंहदपीकप्तःप्रकृतिरितिनाभौदिर्गाधिष्ठात्री देवताविसुरभिमानिनीदेवताएनयंहादिन्य|| सेत्।सर्वमन्त्रस्यापिप्रकतिर्देवता अधिष्ठात्री देवताअभिमानिनी देवताचेति।देवतात्रैविध्यमस्तियथागायत्री मन्त्रस्य सूर्यश्च नारायणश्वशक्तिश्याएवंसर्वत्रानुक्तस्थलेगरूमुखादेवप्लेयम्।मन्त्रदेवताप्रकाशिकायामुक्तमावीशक्तिञ्च मूलाधारेन्य सेतासकलमन्त्रेषब्रह्मवीजम्।मायाशक्तिः।जीवोवीजमाबहिःशक्तिः।उ दानोवीजमासुषुम्नानाडीसरस्व तीशक्तिरितिामूलाधारेन्यसेत्।तत्रब्रह्ममायाशब्दभ्याप्रणवहर्लेवार्थभूतेपरब्रह्ममूलप्रकृतीउच्यते।जीवबुद्धिशब्दा भ्यासर्वकारणभूतब्रह्ममाययोज्ञानभागाउच्यतेदानसुषुम्नानाडीशन्दाभ्याब्रह्ममाययोः प्रवर्तकभागाउच्यते।एवं सत्यशवलितयोर्वसमाययोःसर्वप्रपञ्चकारणवमाप्रणवहल्लेखयोःसमस्तमन्त्रवीजशक्तिकारणत्वञ्चोक्तंभवति तस्मात्समस्तमन्त्रानुस्यूतशब्दब्रह्माममातकामन्त्रावगाहिप्रणवहल्लेस्वावाच्यमायाशवलितव्रह्मस्वरूपप्रत्यगा त्मभूताखण्डसुरवचित्प्रकाशातासमस्ताङ्ग सहितसर्वदेवतामन्त्रमूर्तयःसाधकस्यभाग्यवशात् प्रज्वलिताग्नेर्वि
For Private And Personal
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र. सं. स्फुलिङ्गा इवप्रादुर्भूता इतिभावयेत्। अनन्तरं तथा विधाभीष्टदेवतामयन्तेजः खशरीरे अन्तर्वहिश्व व्याप्नोतीति चिन्तये ११ त् पुनम का ध्यानम् । पञ्चाशद्वर्णभेदैर्विहितव दन दोः पादयुक्त क्षिवक्षो देशां भास्वत्क पंछी कलि तशशिकला मिन्दुकु न्दावदाताम्। अक्षस्त्रक्कुम्भ चिन्ता लिखितव्रक रान्त्री क्षणांप हा संस्था मच्च्छा कल्पाम तुच्छ्रस्त नजघनभरीभारतीन्तान मामि। तत्राक्ष लक् इत्यक्ष माला कुम्भः पूर्णकुम्भः चिन्तेति ज्ञानमुद्राच्या लिखिनं पुस्तक मात्र दक्षिणाङ्गष्ठतर्जन्योरन्योन्या ग्रं संस्पर्शनपराभिमुख प्रदर्शनंज्ञानमुद्रेति कीर्बते । पुनरेवन्ध्यात्वात्रिंशाट लेयंबक विधाने वक्ष्यमाणप्रकारेणप्राणप्रति ष्ठांकृत्वा । मानसपूजा पञ्चोपचारैः कु यीत्। तत्र कार उच्यते। प्रथममुपकराजष्ठाग्रेण उभयकनिष्ठयोर्मध्यमपर्वणोः स्पर्शन पूर्व कंॐ गन्धं कल्पयामीत्युक्का गन्धोपचारं समर्पयेत्। पुनस्तथैव तर्ज व्यग्र द्वये नाडु ष्ठ इयमध्यदेशसंस्पर्शन पूर्व ॐ ॐ पुष्यकल्पयामीति पुष्पमुद्रया पुष्यो चा रसमर्पयेत् । पुनरिनरा सुतिसय प्यङ्गुलीषुतर्जन्यादिषु अङ्गुष्ठाग्रेणमध्ये मपर्व देशसंस्पर्शनपूर्वकमेवॐ धूप दीप नैवेद्य मद्राः क्रमेणतत्तन्नाम्ना पूर्ववदेवसमर्पयेत्। एवमेव सर्वत्र मानस पूजा प्रकारः तत्रम दीपिका यांस चितञ्च। ततो निवेद्य मुद्रिकाप्रधान या कर पेस्ट शन् अनामिकानिजमनुज्जपन्प्रदर्शयेदि रामः ति। प्रधानयेत्यङ्गुष्ठेन तत्रतु केव संनिवेद्य मुद्रा मात्र प्रदर्शिनम् । अयमेव न्याय इतर मुद्रिकाणामपि द्रष्टव्यः।। अथवा कल्पा ||११
For Private And Personal
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तरक्तप्रकारेणगन्धाद्युपचारमन्त्रालंष्टथिव्यात्मनेनारायणायसत्संगन्धकल्पयामिाहंआकाशात्मनेवासुदेवामब्रह्मप| व्यंकल्पयामिावास्वात्मनेसंकर्षणायधूपंकन्ययामिरिंअग्न्यात्मनेप्रद्यसायदीपंकल्पयामिाजबात्मनेअनि नन्दनैवेयंकल्पयामिाएमिरेववामन्त्रैःपूर्वोक्तमुद्राप्रकारेणमानसपूजाकुयाताएवंवहदये देवताभ्याखाातत्रमान सपूजाकखामात कासरस्वतीमन्नपूर्वसेवापुरस्सरंलक्षसंख्यांज पेत्ान्यस्सेञ्चतावत्संख्यं पुरश्चरणार्थभकारद्या:क्षका रान्तावामात कासरस्वतीमत्रःतन्त्रपूर्वसेवेतिसर्वेषांमन्त्राणांपुरश्चयीयाःप्रागेवतविकारसिद्ध्यर्थएतावत्संख्यंज्ज प्रयमि सस्तिनियमः।तावत्तत्तद्विधानोक्तसंख्ययापूर्वजखापश्चाद्यथाविधिपुरश्चयीं कयादित्यर्थः। तत्सूचयिष्यति।चा स्मिन्नेवप्रपञ्चसारेवक्ष्यमाणन सिंहविधानाद्वात्रिंशत्सहरधिरुतिरयुतैर्भवेतापरश्चरणतावद्भिस्तावदिलः सि दिः समीरितास्यमनोरितिक्रमदीपिकायामप्येवमेवोक्त मष्टादशाक्षरीविधानोदशातरी विधानेचातेनानुज्ञातापू
सेवान्दितीयेमासिद्वादश्यामारभेतामलायाम्।प्रजपेदयुतचतुकदशाक्षरंमनुवरंश्यक्रमश: अष्टादशातरवेद यतहितयमित्सुदीरितासंख्येति।पुनरपितत्रैवोक्तमाएवज्चैषामशक्तोगदितमिहमयापूर्वसेवाविधाननिरत्तेस्मिन्प|| नश्वजपतविधिवसिद्धयेसाधकेन्द्रइतिातहितीयेमासीति।प्रथमेमासिदीक्षांकलापश्चाद्वितीयेमासिज पेदित्यर्थात
For Private And Personal
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सत्रएवज्यैषामशक्तावितिाएतेषांपदानामस्मिन्नर्थअन्चयोनास्तिपूर्वत्रैवान्चयातत्रतापूर्वसेवासंख्यायननोक्ताातत्रसर्वत्रा १२||सहसंख्ययाकर्तव्येतिसंप्रदायातदुक्तम्।चमेधादतिणामूर्तिकल्पासंगानुक्तेसहस्रस्यात् द्रमानुक्तेपतंतथासमियो
नुक्तविषयेपालाश: परिकीर्तितेतिानत्र शिवभक्तश्चेत्पूर्वसेवापेक्षानियमोनास्तिातदुक्तं चिदेवरकल्प पूर्वसेवाविना वापिशिवमक्तस्यसिद्धातीतिभयास्पमातृकामन्त्रस्याक्षरन्यासस्थानान्युच्यन्तेाकाननरत्नद्यतितिनोगण्डौष्टदन्तमूची स्यौदोः पसन्ध्यनेषचपार्श्वयट ष्ठनाभिजठरेषाहर्मूलापरगलकोषहदादिपाणिपदसगोजठराननयोर्व्यापकसज्ञा न्यसेदथासरानक्रमशः।तत्रपादयोपिकाक्षराणिातानिताहदपादारभ्यैवातत्तदुक्तस्थानपर्यन्तमायापकरूपेणैवान्य सेतातदुक्तंचक्रमदीपिकायामाहाट्यपूर्वमनेनयथान्वहंन्यसतुशद्धकलेवरसिद्धपइतिातत्रदोर्मूलापरगलकक्षेधि सत्रक्रमदीपिकामतेोकसेककुदिदोर्मूलइतिदक्षिणकोवामेतादोर्मूलङ्युक्तःपक्षविशेषः।एवंम ष्टिन्यासःारतहिप रीतस्थानक्रमेण गन्त्रप्रतिलोमेनचामन्त्रप्रतिलोमःसंहारन्यासः।पुनर्वाहमूलादिस्थानमारभ्यहलभिरनुलोमन्यासरीत्या न्यस्वापश्चात्वरैःशीषी दिस्थानेषन्यसेतारवंस्थितिन्यासः। तत्रस.ष्टिन्यासेशुद्ध मातकयान्यसेत्संहारेतासविन्दुमातक | रामः यास्थितिन्यासेतुविसर्जनीयान्तैर्वर्णेन्र्यसेदितिविशेष: अथगुरुमुखात्सकलमन्त्रोपदेशविधिवक्ष्योतत्रप्रथममुपदेशा||१२
For Private And Personal
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
थैमासमियमञ्चिदंबरकल्पोक्त प्रकारेणवत्यात त्रमित्रारिशोधनम् व चिवचिन्मन्त्रप्रभाव वशान्मास्त तथापिमासशो'धनं -मवश्यं कर्त्तव्यम्॥ तदुक्तञ्चिदंबरकसोपञ्चाक्षरस्यमन्त्रस्यनैवमित्रारिणे धनम्॥ तथाप्यवश्यकर्त्तव्यंमास शोधन मादादिति अतोमा सनियमउच्यते॥अमिद्विभूमिसंपत्तिमरणंबंधुनाशनम्। शुभप्राप्तिःस्काननाशःसंपत्तीरलसंपदः। ज्ञान प्राप्तिनि नाशोह्यमोयाविशीकतिः। एवञ्चैत्रादिमासानां फलान्याहर्मनीषिणः।सोमवारेश्यक वारेस्वसंपतोमसाप्थको मिन्नेपरममै नेवामन्त्र दीक्षांसमाचारेदिति एवमुक्तेषशुभेषमासेषूपदेशंकर्यान।मेषेप्रतापवानभूयात वषभेतुसुखीभवे तामिथुनेरिक्तहस्तस्यान कर्कटेदुःख वान भवेतासिंहसर्वसिद्धिःस्यात्कन्या यान्तरक्षणाल्लभेतरतलायांलाभवानभू मान् रश्चिकेविकटंभवेत्ापनुर्मासेतुसौभाग्यमकोपनवान्भवेता के भेस्या दाएषोरद्धिी नेस्याद्राजवल्लभ इत्यादिमासाना लोन्यव देनमन्त्रविचक्षणः॥अथोपदेशार्थन्तिथिवारनक्षत्रादिनियमौलिख्यते।अश्विनीरोहिणी चातियापुयोत्तरात्रयम्। हस्तचित्रास्वातिमैत्रविशाखाच धनिष्ठिकापुनर्वसूरेखतीचप्रशस्तामन्त्रसंग्रह।मैत्रमित्यनुराधा पौर्णिमापजमीचैवद्वितियास प्तमीतथात्रयोदशी चदशमीप्रशस्तामन्त्रसंग्रहे। टती याविहितानित्यं षष्ठीसवेत्राहितारिवौगुरौबधेशकेकर्त्तव्यं परमेश्वरि।। मन्त्राद्यारंभणमेषेषनधान्य प्रभवेत्॥
वमरणमाप्नोति मिथुनेपत्यनाशनम्॥कर्कटेम्वसिद्धिः पाहिं हेमथाविनाशनम्ाक
For Private And Personal
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसन्मालक्ष्मी प्र दानित्यन्तुलायांसर्वसिहिदायश्विकेसर्वसिद्धिःस्यादन निविनाशनम्।। मकरःपुत्रदःप्रोक्तःकंभोधनसहिदः।। १३ मीनोदःश्वप्रदोनित्यमेवंएशिफलंपियोपोगश्चप्रीतिरसुष्मान सौभाग्यःशोभना शुभः।सुकर्माच एतिर्वद्विःयुवःमिद्विश्वहर्ष
णावरीयांश्चशिवः सिद्धोब्रह्माचें द्रश्वषोडशाइति शुक्लपक्षेपकुर्वीतकरणे वादेशिकोत्तमः शुक्लेसर्वसम्मदिस्यातकलेमथ्या मतो भवेत्। हादस्यामपिकर्तव्यत्रयोदश्याम थापिचामहाभवचत्तर्दश्यामपरागेषचदयोः। ददन्मन्नं भवेन्मन्त्री दरिदासप्त जन्म। धर्मदापातः कालःस्यान्सङ्ग वोराज्यदःस्टतः।मध्यान्हेसर्वसिद्धिःस्यातमायान्हेमध्यमोभवेतारजनीमन्त्रदाने तनिषिद्धा देशिकोतमे।सूर्यग्रहणकालेतुनान्यदन्वेषितंभवेत्।मलमा विसर्जयेदितिचाअथमन्त्रदेवताप्रकाशिकोक्तप्रकारेणमासा |दिनियमोलिख्यते। तत्रमासफलानिज्ञात्वाशुभकालेदीक्षाकर्तव्या-असिद्धिभूमिसंपत्तिमरणंबंथुनाशनं आयुर्ट दिःप्रजाना शःसंपदोक्षरसंपदाशुभप्राप्तिःस्थान नाशोअमोद्यार्थीवशालति सबञ्चैत्रादिमासानां फलान्याहर्मनीषिणःातन्त्रादौगरुममा णांशिष्यस्य नक्षत्रादिकोष्ठानांफलं परीक्ष्य दीया कुर्यात्। तत्र नक्षत्रपरिक्षा राज्यलाभोपकाण्यप्रारभ्यारीखरकुरूनागोपालका कटी प्रायात्फुल्लावेत्यु दितालिपिःनिक्षत्रेष क्रमाद्योज्यास्त्रएस्योरेवतीय तौ।अस्यार्थःोरेवतीनक्षत्रयुक्तीभवतःराइति द्वयम्। गभः ज्येन्ये कमाला दनि त्रीणिाभो तिचतुष्टयम्।पत्त्येकमाकान्त्ये कम्।राति दयम्।यद्त्येकम्। प्राइतिटूयमति हयमाभ्येत्ये १३
कंगतियमावर
For Private And Personal
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तिद्वयम् । दूति द्वयम् । कु इत्येकम् । रइति द्वयम् । गो] इति त्रीणिम् । पाइ त्यै कम्। ल इतित्रीणि। क इत्येकम् । कुइत्येकम् । टीइत्येकम् ॥ प्रातिद्वयम् । या इत्येकम् | फइति द्वयम् । ला इतित्रिणि । व इति चनुष्टयम्। एतदुक्तं भवति । अआअश्विनी । इभरणी । ईउऊऋतिका म्। क्रऋल्टल्टरोहिणी । ए मृगशीर्ष। ऐआ दो। ओऔपुनर्वसुः । क पुष्यम्। खगः आश्लेषा। घड· मघा । चपूर्वाफाल्गुनी। कूजउ तराफा लानी। ञ हस्तः । ट टचि नाड खाती । ढणवि शाखा । तयद् अनुराधाध ज्येष्ठा । नपफमूलम् । ब पूर्वाषाडा । मश्रवणम् । यर यविष्ठा! लशतभिषक्ावश पूर्वा भाद्रपदा । षसह उत्तराभा दूय दाल क्षअंअः रेवती । इत्येवमसरेषुन क्षत्राणि ज्ञात्वा मन्त्राद्यक्ष रेणात्म | नामाद्याक्षरानं कल्पं ज्ञातव्यम्। जन्म संप द्विपक्षेमप्रत्यरिःसाथ कोवधः मे चंप रममैत्रञ्च न वै तानि पुनः पुनः ॥ इति नक्षत्र सु तानिज्ञातव्यानि । अथराशी परिक्षा । वेला गरु खरशोणः धर्म णो वेति भेट्नः । लिप्पर्णा रा शिषु ज्ञेयाः षष्ठे शादी व योजयेत्। अस्या अर्थः। वे इतिचतुष्टयम्। लाइति त्रीणि। गइति । त्रीणि। रुति द्वयम् । खतिद्वद्यम् । र ति दूयम्। इतिपञ्चवाण दूतिपञ्चाशद् तिपञ्चामति पञ्च । गोद् ति पञ्च । वेइति च त्वारि । एत दुक्तं भ वत्ति अआइई मे षः उऊऋति वृषः । ऋल्टल्ट् तिमिथुनम्। एऐ कर्कटकम्। [ओ औ सिंहः । अंअः शषस ह ळक्षाः कन्या । क वर्गस्त ला च वर्गो वृश्चिकः ट वर्गो धनुः। तवर्गोमकरः पवर्गः। कुंभः य रल वामी नः। एकपंचनव बन्धु रस का देचषष्ठदशमास्त से व काः । त्रीणिरुद्रगुणसप्तपोषका द्वादशाष्ट चतुरस्त धान काः । जपे
For Private And Personal
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रम नवंषुसि दिःस्यात्सेवयाचससेवकःामन्त्रःस पोषको ज्ञातपातयेयस घातकः।ए बमक्षरेषराशिं ज्ञात्वा फलानि ज्ञातव्यानि। १४ ||अथभूत कूट परीक्षा।अक्लपञ्चवर्णाःक्रमेणवाव्यग्निभूमिजलाकाशात्मकास्तथा।आईनल्ट्पञ्चवर्णास्त था।
परें औअंतिपञ्चवर्णास्तथा।कचटतपपञ्च वर्गास्त थापरल वशपञ्च वर्णाश्चाषक्षकसह पञ्चवर्णाश्चावावम्नि भूमिजलाकाशात्मकाभवन्तिातदुक्तम्।हस्वाःपञ्चपरेथसंधिविकताःपञ्चा थविन्दन्तिकाःकाया:प्राणहताशभूकत्र मयायायाःशवर्णान्तिकाःहिन्ताःषक्षलसाःक्रमेणकथिताभूतात्मकारतेएथकृतेस्तैःपश्चभिरखेवर्णदशकैःस्पःसंभनाया कि यातिा साधकाख्याक्षरंपूर्वमन्त्रस्यापित्तदक्षरम्योकभूतदैवत्यंजानीयात्स्वकुलं हि तत्। पार्थिवे वारूणमित्रमाग्ने यस्या पिमारुतीमाहेंद्रवारुणानाञ्च शालेमारुतःस्छितः।आग्नेये वारुणंश बर्वारुणे तैजसन्त था।एतेषामे सर्वेषांसामान्यनेनना भसमामाटवन्मन्त्रविद्यानामविरोधेस दास्थितम्।एवंपञ्चभूतबलं ज्ञेयम्॥अथसिद्धसाध्यसुसिहारिपरीक्षार्थकोष्ठोद्धारक माकथ्यते॥ तत्रचतुष्पदयुक्तकोष्टचतष्टयकला।तत्रकोष्ठ चतुष्ट याद्यपदेष चतर्ष प्रादक्षिण्य क्रमेण अकारादिस्वरचतुष्ट यंलिवेत्।द्वितीयेषु उकारादिट तीयेपलकारादिचतुर्थेष ओकारादिविलिखेवाअवशिष्टानषिताएवमुक्त प्रदक्षिणक्रमेण राम ककारादितकारान्तान् षोडशवर्णाना लिख्य पुनस्तेनैवक्रमेणयकारादिसकारान्तांश्वषोउ शवर्णानविलिरव्य हलक्ष इत्यव १४
For Private And Personal
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शिष्टवर्णत्रयंपोक्त क्रमेणप्रथमद्वितीयटतीयकोष्ठा व्यपदेषविलिखेतातन्त्रकोष्ठ चतुष्टयेवनामाद्यवर्णायत्रकोष्ठेतिष्ठतिात कोष्ठमादिकला प्रदक्षिणक्रमेण सिद्धसा ध्यससिद्धारीन कल्पयेत्त नापिस्वनामवर्णयुक्तकोष्ठान्तर्गत्तचतुष्यदेशपित्तथा विधपदमादिकला सिद्धपूर्वकसिद्धादिचतुष्टयंकल्पयेत्ाद्वितीयकोष्ठ चतुप्फेपिास्वनामार्णषटू योगिपदसमसंख्याकंपदमा दिक त्वााक्रमेणसाध्य पूर्वकसिद्धादिचतुष्टयंकल्पयेत्।एवंदतीयकोष्ठपदचतुष्पदेवपि तथाविधमादिकत्वा सुसिद्धपूर्व कसिद्धादिचतुष्टयंकल्प येतातथाचतुर्थकोष्ठचतुष्पदेवपिातथाविधमादिकत्वाअरिपूर्वकसिद्धादिचतुष्टयंकल्प येतार तेषुषोडशमछानेषुमध्येमन्त्राद्यवोयरकोष्ठपदेतिष्ठतिनकोष्ठपदनामांकितःसमन्त्रोभवतिारतकोष्ठगतफलमुच्चतोसि दसिध्यतिकालेनसाथ्यःसिध्यतिवानवासुसिद्धस्तत्मणादेवअरिर्मूलनिकैततिासिद्धसिद्धोयथोक्तस्तद्विराणातू सिद्धसाथ्य कासिद्धःसुसिद्धार्थजपात्सित्यारिहन्तिगोजानासाथ्यसिद्धोडिगुणतःसाध्यसाथाध्योनिरर्थकासाथ्यःमुसिद्धोर्षजपात्मा ध्यारिहन्ति गोजानमुसिद्धस्सिहोर्थजपात्तत्माथ्यःसाधिकाजपाताग्रहणात्तत्सुसिद्धस्त तदरिजोतिहाभवेत्।अरिसिद्धः॥ सुतंहन्या दरिसाध्यस्त कन्यकांपलीमरिसु सिद्धच्छन्त्ररथात्महा।दुष्टक्षराशिभू तारिर्वर्णपचरमन्त्रकम्।सम्यक्परीक्ष्यतंय लाहर्जयेन्मतिमान्नरः आदौसिद्धस्तथान्ते चसर्वसिद्धि फलप्रद आदावन्तेभवेत्साध्यःकळू साध्यउदाहतः।आदावन्तेसुप्सि
For Private And Personal
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसंसा दस्तक्षिपमेवप्रसिध्यति।अदावन्तेरिपुर्यस्तु साधकंसनिकन्तयेत्।आदौसिद्धोन्यसाध्योयोािणेनससिध्यति आदोसाध्या
स्वसिद्धोन्तेप्रोक्तमार्गेणसिध्यतिस्वसिद्धाद्विस्तसाव्यतश्वतर्गणमपेक्षते।आद्यन्तयोर्यदासिद्धोमध्येमाध्यःप्रजापतेभिआद्यन्त योर्यदासायोमध्यसिद्धःप्रजायते।ताउभौसाध्यसिद्धीहिजपाधिकोनसिध्यतः आदौमित्येनसंयुक्तःसुसिद्धेनतयांत्यता वणादेवसिडोत साधकस्यनसंशयःसिद्धान्तरितसाध्यस्तससिद्धान्तरितोथवाशीघ्रंसिध्यतिमलोवैयथोक्तंमन्त्रवितमैः।। सिद्धनान्तरितःशवःसुसिद्धेनापिचेद्भवेतानासौरिषर्भवेन्मन्त्रःकिंतुकरणसिध्यति।साध्ये नान्तरितःसिद्धरमसिद्धोपितथाय|| दिसिध्यत्सत्तीवक टेनसाधकस्य नचान्यथा।रिपुणान्तरितंसिद्धंसुसिद्धच्च तात्यजे तारिपुणान्तरितोमन्त्रोनवग्राह्यःकदा चनानामाक्षरंसमारभ्ययावन्मन्त्रादिदर्शनमात्रिधाकवासुरैईवातदन्यद्विपरीतकम्। कत्वाथिकोकणीज्ञेयक्रणीचन्मन्त्र मुत्तमम्।स्त्रयम्रणीचेत्तन्मत्रं त्यजेत्पूर्व ऋणीयतात्रिभिर्गुणित्वासप्तभिहरेतातद्विपरीतेसप्तभिर्गुणित्वात्रिभिईरेदित्यर्थः।त
शर्मप्रसिद्धनामोर्मध्ये किंवाग्राह्यमित्याकांक्षायांकल्पान्तरेप्रोक्तम्॥प्रसिद्धनामगण्हीयात्म सोयेनचजास्टयादितितत्रा पवादउच्यते॥प्रणवल्यसरीमायाव्योमव्यापिषउक्षा प्रासादोबहरूपीचसप्तसाधारणाःस्मतासौरमन्नाश्चयेपिस्युबैम.वा रामः नारसिंहकाः सिद्धसाध्यसुसिद्धारिविचारपरिवर्जिताःनिसिहांर्क वराहाणांपासादप्रणवस्य चासपिंडक्षरमन्त्राणांसिद्धा || १५
For Private And Personal
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandit
दीव शोषयेत्ाएकाक्षरस्यमन्त्रस्पमालामन्त्रस्मपार्वति।वैदिकस्यचमन्त्रस्यसिद्धादीन्नेवशोषयेत्।मस्याष्टाक्षरस्या पितथापञ्चाक्षरस्य चास्वप्रदत्तस्यमन्त्रस्य स्त्रियादत्तस्यचैवहिनपुंसकस्यमन्त्रस्यमिद्धारी नैवशोधयेताएकद्विन्यादिबी जस्यसिद्धारीनैव शोधयेत्ामकारादि सकारान्तै विन्दमन्मानकाक्षरैः अनुलोमविलोमस्ट क्ल तयावर्णमालया।प्रत्येकवर्ण संयुक्ताजप्नाःस्युःसर्वसिद्धिदाः।वैरिमन्त्राअपिन्णामन्येमन्त्राश्वकिं पुनःमन्त्रादिषचसर्वेषहलवांकाम बीजकम्।प्रीबीज वाविनिसिप्प जपेन्मन्त्रविशुद्धयोनारसंघ टितोवापिदुष्टमन्लोपिसिध्यतिम्लीपन्नपुंसकत्वेनन्त्रि पास्युमन्त्रजातयःास्ती मन्त्रावन्हिजायान्तानमोन्ताश्च नपुंसकाः। पोषाःपुमांसस्लेशस्तावश्योच्चाटन केपचासुद्रक्रियायांविष्वसेलियोन्येषन पंसकः। नारात्याग्निवियन्प्रायोमन्त्रआग्नेयष्यते।शिष्टाः सौम्याःप्रशस्तोतोकर्मणोः करमौम्पयोः आग्नेयमन्त्रःसौम्यःस्यात्याय शोन्तेनमोचितः सौम्यमन्त्रलयाग्ने यःफटकारेणान्वितोन्ततः स्वापकानेवामव होजागरोदक्षिणावहः आग्नेयस्यमनोःसो म्यमन्त्रस्यैतदिपर्ययः। प्रबोपकानाजानीयादुभयोरुभयोर्वहःस्वापकालेतुमन्त्रस्प जपो नर्थ फलावहावश्यकर्षणसन्ता
होमेस्वाहांपयोजनेताको योपशमानेशान्तौ पूजनेचनमोव देता वोषसंमोहनोदीपपुष्टिम्रत्युंजयेषु च।। ॐकारंप्रीति नाशेचछेदनेमारणेतयाजच्चाटनेचविद्वेषेतथाधीविकतोचफदाविनग्नहविनाशेचहुं फटकारंप्रयोजयेतामन्नो द्वीप
For Private And Personal
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. नकार्येचलाभालाभेवषट्स्मतः।सवकर्मानरूपेणतत्तन्मन्न प्रयोजयेत्।प्रथितादिप्रभेदश्चमन्त्राणांवश्यतेथुनामथि १६ तसंपटंग्नस्तंसमस्तचविदर्भितम्।तथाचाक्रान्तमायन्तदर्भस्छंसर्व तोबतमातथायुक्तिविदर्भज्वविदर्भग्रथितन्तयार
त्येकादशधामन्त्राःपयुक्ताःकार्यसिद्धिदाः।माध्यनामार्णमेकैकमन्त्राणेसंप्रचोदितम्ाग्रथिनन्तत्समाख्या वश्याकष्टिकर। परम्।मन्त्रमादौवदेत्सर्वसाध्यसंज्ञामनन्तरमाविपरीतंपुनश्चान्तमन्चन्तसंपर्टस्मतम्।शान्तिपुष्टिकरंयन्त्रैलोकौश्वर्यदा। यकमाअर्थमन्तथा यन्तेमकर्यादिचक्षणामध्येचास्यभवत्माध्यंग्रस्तमित्यभिधीयतेअभिबारेषसर्वेषयोजयेन्मारणे पचाभिधानंवदेसूर्वेपश्चान्मन्त्रनयावदेवाएतत्समस्तमित्यक्तं शत्रूच्चाटन कारकमादीद्वौमत्रासरीयत्रएकैकसाध्यवर्ण कमाविदर्भितत्ततम्रोक्तं दुष्टनश्परक्षणमामन्त्रेणान्तरितंसाध्यं समन्तात्तिष्ठतेयदि आक्रान्तन्तद्विजानीयात्मयःसर्वार्थसि | द्विदमास्तोभस्तंभसमावेशवश्योच्चाटनकर्मसुासलत्यूर्ववदेमन्त्रअन्तेचैवतथापनामध्येचास्पभवेत्माध्यमाद्यन्तमितितहि दुःअन्योन्य प्रीतियुक्तानांविद्वेषणकरंपरम्।आदीचान्तेतथामन्त्रहिवारंसंप्रयोजयेत्ासाध्यनामसमन्मध्ये गर्भस्थन्तुत्तद। च्यते।मारणोच्चाटनंवश्यंप्रयुत्तंकारयेरणामा हेतिनौसैन्यथीगर्भस्तंमनेञ्चगतेस्तथा।निषामन्त्रंवदेत्सर्वन्तथैवान्तेपुनस्लिमा रामः सकत्साध्यंवदेन्मध्येतद्विद्यात्सर्वतोदतमासर्वोपसर्गशमनंमहामत्य निवारणम्।सर्वसौभाग्यजननंमृतानामतप्रद||१६
For Private And Personal
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
माआदीमचन्ततोनामपुर्मन्समालिखेत्सवमेवत्रिपाकत्वाभवेयक्तिविदर्भितम्।सर्वव्यापिहरंपोक्तंभूतापस्मारमर्द नम्। एकैकंसाध्यवर्णन्तुकलामन्त्रविदर्भितम्ापूर्ववत्प्रथितञ्चान्यत्तस्यायन्तेप्रकल्पयेत्। विदर्भग्नयितनाममन लक्षणमुत्तमम्।सर्वकर्म करप्रोक्तंसर्वेश्वर्यफलप्रदमाएवमेतेप्रयोगास्युःसिद्धमन्नस्यमिद्विदा।।स्वमुक्तेषुश्मेषमासेषूप देशंकुर्यातु।तत्रप्रथमंप्रापञ्चमषष्ठयोः पटलयोःउक्तेनमार्गणवादीक्षा होमकलशादीनकत्वातत्रतत्रमन्त्रोक्तिसमये संकोचेनकेवलकलशमानमुक्तेनप्रकारेणवा स्मिन्नेवपटलेउपरिवश्यमाणमालकावोषधीनांमध्येतत्तत्माध्यमन्त्राणांये वर्णास्तेषामेवौषधानिकाययित्वा केवलंनिष्पीड़याआीकत्यतेनजलेनवा।उपरिअष्टमेपटलेस्वयंवराविधाने नवक्ष्यमा णदशविधपुण्यरसैवी अश्वत्थवटौदंबरलसाणांत्वचः कायित्वातै लैर्वा शुद्धजलैरेववा कलशमापूर्य उपरिसप्तविंश तिपटलेप्रसंडात्वस्यमाणपन्वन्तरिविधानेवक्ष्यमाणकल शसामान्यपूजाकमेणततन्मन्त्र विधानोक्तविशेषपूजाक्रमेण|| चासंपूज्य गुरुःशिष्यमभिषियमन्त्रमपदिशेत्।अथवाचिदंबरकल्पोक्तप्रकारेण दीक्षांकुर्यात्। तस कारउच्च ते संपूज्य देवपूजा
शिष्यमायसद्रास्वर्णपुष्यैरर्चयित्वादेवन्तनपणामयेता शंखतोयेनसंपोश्यपुरतःस्थापतयेत्तुतम्।स्वयंपाशिकोभू त्वानिःसंदिग्यमनागुरुःानिजहस्तेनशिष्यस्यसमन्त्रमूर्द्धि संस्एशेतास्पर्शदीक्षेतिसाप्रोक्तामलत्रयविमोचिनीति अथवाशारदा ||
For Private And Personal
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. तिल कोक्तप्रकारेण दीक्षां कुर्यात्। अथ वर्णात्मिकां वक्ष्ये दीक्षा मागम चोदिताम् पुं प्रक्र त्यात्मिकावर्णाः शरीरमपि तादृशम्। यत १७ स्तस्मात्तनौन्यस्येद्वर्णानू शिष्यस्य देशिकः। तत्त स्थान यतान्वर्णा न्प्रतिलोमे न संहरेत्। स्व ज्ञाने देवताभावविधाना देशि को त मः। तदाविलीन तत्वोयं शिष्यो दिव्य तनुर्भवेत्। परमात्मनि संयोज्य तच्चैतन्यंगु रुर्द्विया। पश्वा दुत्यद्यतान्वर्णा न्न्य से च्छिष्यत नौ पुनः। सृष्टिक्रमेणविधिवच्चैतन्यञ्चनियोजयेत्। जायते देवता भावः परानंदमयः शिशोः। निवत्निर्जानु पर्यन्तन्तलाद्य रभ्य संस्थिता । जानु तो नाभिपर्यन्तं प्रतिष्ठा व्याप्य तिष्ठति । ना भेः कं गवधि व्याप्ता विद्याशान्तिस्ततः परम्। कं गल्लादपर्यन्तंव्य प्रातस्माच्छिरो वर्ष शांत्य तीतकला ज्ञेयाकलाव्याप्तिरितीरिता । संहारकमयोगेन स्थाना तथा नान्त रेगुरुः संयोज्य वेध यो द्विद्वानाज्ञयाताः शिवावधिः। इयं प्रोक्ताक ला दीक्षा दिव्यभावप्रदायिनी । ततोवेध मयीं वक्ष्ये दीक्षांसंसारमोचनीम् । ध्याये च्छिष्यत नोर्मध्येमूला धोर चतु र्दले । त्रिकोणमध्येविमलेते जस्त्रयविज्टं भिते । बलित्रितयसंयुक्तन्तडित्कोटिसमप्रभाम्। || शिवशक्तिमयीं देवी ज्वे सनमंन्त्र विग्रहाम्। स स्मालक्ष्मा तरां शक्तिंभित्वा षट्चक्रमंजसा। गच्छन्तीं मध्यमार्गेणदिव्यां पर शिवा विधि । वादि सान्तान्द लस्थार्णान्सं हरेत्कमलासने। तंषटूपत्र मये पद्मे ठादिलान्नां क्षान्विते। स्वाधिष्ठाने समायोज्ये वेधये रामः दाज या गुरुः। तान् वणीन् संहरे द्विमैौ तंपुनर्नाभिपंकजे । दशपत्रे डादि फान्तान् वर्णाद्ये योजयेतु रुः। तान्वर्णान् योजये ||१७
For Private And Personal
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
दुद्रेतंपुन र्हदयांबुजे । कादि न्तार्क पत्रा द्ये योजयित्वेश्वरे गुरुः । तान्वर्णान्संह रे तस्मिन् स्तं भूत्यः कंठपंकज स्वराद्ये. षोडशदले मोजयित्वा स्वरान्पुनः । सदाशिवेता संहृत्य तंपुनर्भूसरोरुहे। द्विपत्रे हसल सितेयोजयित्वा तयोर्गुरुः।त दर्णे संहरे हिंदी कला यान्तं नि यो जये त् । तंना देतन्त था ना दूंना दान्ते योजये गुरुः । त या पिन्यां समायोज्य विप्लवकान्तरेच तम् । तत्पुनर्गरुवक्रेतु यो जेये । देशि को त्तमः। स है वमात्म नाशक्तिवेधये स्परमेशि वे। गुर्वाज्ञयाच्छिन्नपाशस्त दा शिष्यः पते इवि | संजातदिव्य बोधो सौ सर्व वदति तत्क्षणा त्। सा सा च्छिवो भवत्येषनात्र कार्याविचारणा। एषावेघमयी दीक्षा प्रो | का संवित्प्रदायिनी। क्रमाच्चतुर्विधा दीसा तन्त्रस्मिन्समुदीरिता । कल्पान्त रे प्रोक्तम् । गुरोरो लोकमात्रेण भाषणात्पर्शनाद पि। सद्यः संजायते ज्ञानंसादी साशांभवीस्मृता । चित्तन्तत्वे समाधाय परत त्वो परं हि तान्। उच्चरेत्संहतान्मन्त्रान् वाग्दी क्षेत निगद्यते । निमील्पनयने ध्यात्वा परतत्वं प्रसत्रधीः । सम्यक्ा श्ये गुरुः शिष्यं दृग्दी सा सा भवेविये । तत्र दीक्षा कलशाभिषेकं स्तौति । संक्षेषादिति कथिता हि ताय दीक्षा जम्हणां वरं फल प्रदा चिराय । प्राप्यैनां जप विधिरादरेणकार्यो विद्वद्भिःसहत विधिर्निजेष्ट सिध्यै । प्रेोक्ते नै वंकल शविधिनै के नवाने क कुंभैर्भ तया यो वासु मतिरभिषिच्वेत् न रोमन्त्र जापी । कामान्प्रा प्रोन्ययमिह पर त्रापिकि तत्र चित्रलोकै प्रिंत्यो नखलु मणिमन्त्रौषधीनां प्रभावः । अनेक कम्पैरिति । पञ्चनव पञ्चविंशत्या
For Private And Personal
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
असं दिसंख्या कैरित्यर्थः।पुनस्तस्मिन्नुपदेशसमयेपूर्वगुरुप्रणामविधिवश्योदोभ्योपादाभ्यामंसाभ्यामुरसा शिरसाद शामन
सावचसाचेतिप्रणामोष्टांग रिताबाहुभ्याचमजानुभ्यांशिरसावचसाथियापञ्चांगकःप्रणामःस्यान्पूजासुप्रवराव मौस्विमष्टांगनमस्कारंपञ्चांगनमस्कावारुत्वागुरुमुपसर्प दक्षिणा चट्यात्ातत्संख्या विशेषउच्यतोवाससीचपुनरं गुलीभूषांहोमकत्सुमखजप्रवरेषाश्चरार्पणमितिदत्वावड़ितोद्विजमुख रितवामनत्वापुनस्तनुम् तेपरमात्मे नेस्वंद! व्याधमेवगुरवे चतुरंशकंवा दलादत्वादशांशमथवापिचवित्तशाय हित्वार्ययेनिजतनन्तदधीनचेताासवंगुरु | दक्षिणांकत्वादीक्षाकलशमभिषेचयित्वापश्चाक्षिणां दत्वावाउपदेशंगण्हीयानापुनरूपदेशविधिस्त दहणविधि श्योच्यते। तत्रपूर्वगुरुःशिष्यंषडङ्गा दीन कारयित्वाापश्चान्मन्नंशिष्यायोपदिश्यात्। तदुक्तच्चारहस्योपनिषदि अंगा हीनानिवाक्यानिगुरुर्नोपदिशेदुप्पाशंकरभाष्येदेवताधिकरणेप्युक्तमायोहवाअविदितार्षयच्छंदोदैवतबाह्मणेनम न्त्रेणयाजयतिवाध्यापयतिवास्छाएंवाच्छतिगर्त वापय तोतस्मादेतानिमविद्यादितिापुनरूमाभ्यागुरुशिष्याभ्यां तस्मिन्समयेकर्त्तव्य विशेषः अस्मिन्नेवकल्पेष पदलान्ते उक्तः विमलेपरियायवाससीपुनराचम्यगुरूंप्रणम्यच। निकटेसमुपासतोवदेदय शिष्यस्यमनन्तिमोगुहागुरुणासमनटही तमन्नंस द्योजपेच्छता रत्यागुरुदेवताम
For Private And Personal
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नूनां वयंसंभावयन् घिया शिष्यामन्त्रे मन्त्रगुरावपिमन्त्री मन्त्रस्य देवतायाञ्च। त्रिषुविहितः स म भक्तिः प्रेत्ये हनिजे सितं फलं लभते । तत्र गुरु देवतामनू ना मे क्यमितिगुर्वादीनामात्मना से क्यमनु ध्यायन्नित्यर्थः तदुक्तराम कल्पे | देवता गुरु मन्त्राणां भावये देकामा त्मना । एवंसञ्चिन्त पूनमन्त्री मां प्रतिदिनं जपेदिति । उपदेशानन्तरं गुरुः स्व शक्ति हा नान | वाप्तयेसह संजप्पादितिसंप्रदायः क्रमदीपिका यामप्येवमेवोक्त उपदेशविधिः परिहि तसित तर बस नद्विन योवाच्य मूः समाचान्तः। बहुशः प्रणम्य देशिक नामानं हरिमथो पसंगृह्य तं दक्षिणतउपास्तामभिमुख मेकाग्रमानसः शिष्यः न्यासै याविभितमच्युतसाद्विधाय गंधाक्षतादिभिर लेकतवर्षाणोस्य । ऋष्यादियुक्तमथ मन्त्र वरंय यावत् ब्रूया त्रिशोगुरुरन | म वाम कर्णेगुरुणा विधिवत्प्रसादितंमनु मष्टोर्धशतं प्रजंप्यभूयः । अभिवंद्य ततः शृणोतु सम्यकसमयान् भक्ति भराय नमू तिः। दत्वा शिष्पायमनुं न्यस्त्वायगु रुःकतात्मयजनविधिः अथे नरं स हस्लेव शक्ति हानान वाप्तये जप्यादितिः मन्त्र देवता प्रका शिकायामुक्तम्। अश्या चार्यःशिष्येण गुरुभक्तिनमस्कारादिका रयित्वा । शिष्यस्य दे हे प्रणव माल का वनेश्वरी न्यासपूर्वकम् । विघ्नेश्वर सरस्वती मूलमन्त्र न्यासं कृत्वा । स्वह दये स्थितान्ते जोमयी मन्त्र मूर्ति दीपा ही पान्तरन्यायेनाम्टत नाडीमार्ग तो निर्ग मय्यशिष्यहृदय प्रविशञ्चिन्तयन् । तन्मस्त के अमृतमयं ह स्तंनिधायातङ्क्षिणकर्णप्रदेशे मन्त्र न्त्रि वारमुचा यवयोरर्यं
For Private And Personal
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प.सं. मन्त्रः सिहोस्त्वित्युपदिशेतात त्रस्नीशूद्रयोस्तपणवैदिकमन्त्रञ्चविनामलान्तरमुपदिशेतातन्त्रप्रणवस्थाने चतुर्द
शस्वराक्षरमौकारंयोजयेत्।अपसर्वमन्त्राणांग्रहणेगुरोरसंभवेकल्पान्तरोक्तप्रकारेणउपायविशेषोलिख्यते।गरोरभाबे मन्त्राणांग्रहणक्रमउच्यते।कलपक्षेत्रयोदश्यांदक्षिणामूर्तिसन्निधौलिखित्वाराजतेपनेतालपत्रेयवापुनः।मन्वन्तस्य डि लेस्थाप्यपूजयित्वामहेश्वरमापायसादिनिवेयञ्चकत्वातंप्रणिपत्य चाशतकत्वःपठेन्मचन्दक्षिणामूर्तिसन्निधौ।सर्वे पाञ्चैवमन्त्राणामेवंग्रहणमिष्यते।अथवान यास्तसिंधुगामिन्यास्तीरेचोत्तरसंस्थितेस्पंडिलंकारयेत्तत्रभुचौदेशेशुभे दिनोतालपलिखित्वातमन्नन्तनिधायचाआवाह्यभास्करन्तत्रयथाविपिसपूजयेत्तत्मन्नियावष्टशतंपठेद्देशिका तोयथास्वंगण्ही तमतिमानपूर्वोयंविधिःस्पतादतिमन्नग्रहणोपाय एवंयथोक्तलक्षणगुरोर्मरखा च्छुत्वामन्त्रयथोक्तस्याः नेयथोक्तेकालेययोक्तेननियमेनयथोक्तेनसंकल्पप्रकारेणयथोक्त सामानयापुरश्चर्याकर्यातागुरुल सन्त्वस्मिन्नेवक ल्पेनिपुराविधानेवस्यति।सन्संप्रदायाद्गुरोर्लवामन्च मिमंजपन्नितिविस्तरेणद्वात्रिंशत्पटलेवक्ष्यति।स्थाननियमन्तुस दर्शन विधानेवश्यतिासमुद्रतीरेप्यथवाद्रिटंगेसमद्रगानांसरिताञ्चपारे।जपेद्विविक्तेनिजसबगेहेविलोम हेवापुरुषोम रामः नस्वीतिाक्रमदीपिकायामप्युक्तमाअनड्रेनद्यास्त टेबिल्बमूले हृदप्नेतोयेगोकुलेविस्नुगे।अश्वत्थाधस्तादंबुधेश्या, १६
For Private And Personal
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पितीरे । स्थानेष्वे ते वाशीन एकैकशस्तपजपेदयुन चतुष्क दशाक्षरं मनु वर ष्टयुक्त मशति । शिवगीतायामुक्तम्। बिल्व व संममाश्रित्य यो मन्त्रान्विविधान्नपेत्। ए के न दिवसे नैव तत्पुरश्चरणं भवेत् । यस्तबिल्व वने नित्यं कुटीकुत्वाज मे नस सर्वे मन्त्राः प्रसिध्यन्ति जपमात्रेण के वलम्। पर्वताग्रे नदीतीरे विल्व मूले शिवालये । अग्नि है, वे केश व स्प सन्निधौ तुजपे जुयः। नैवास्यवि प्रकुर्वन्ति दानवा यक्षरा साः। तं न स्पृशन्ति पापा निशिव सायुज्य म्टच्छति । मन्त्र देवता प्रकाशिकायामपिपु रश्र्वरणविधिरुक्तः। ग्रहणेर्कस्य चेन्दो र्वामुचिः पूर्वमुपोषितः । नद्यांसमुद्रगामिन्यांना भिमात्रांभसि स्थितः । ग्रहणादितमोक्षां तंज पेन्मन्त्रं समाहितः । अनन्तरं दशां वक्रमाद्धोमं समाचरेत्। तदन्ते मन्त्रसिध्यर्थे गुरुं संपूज्य तोषयेत् । ततश्वमन्त्रसिद्धिः स्या देवता च प्रसीदति । अथवा देवतारूपं गुरुभक्तया प्रतोषयेत् । पुरश्चरण ही नोपिमन्त्रसिद्धोनसंशयः । एवंसाधितमन्त्रस्तक सम्पकर्माण्यथा चरेत् । तत्र तत्रोक्त मार्गेणकाम्यसिद्धिस्ततो भवेत् । का लनियमस्तराम कल्पे उक्तः सर्वेषांश्च तिमूला नांनित्य नैमिति कान्मनाम् । कर्मणामविरोधेषु कालेषु जप उच्यते। शिवगीतायामेष्यतम्। ब्रा मुहूर्त्तमारभ्य आमध्यान्तंज पेन्मन ||म्। अत ऊर्ध्व कृते जापे विना शोभवति ध्रुवम्। पुरश्वयविधा वे वंस र्व काम फले पनि त्यनैमित्ति के वापितपश्चर्यासु वा पुनः सर्वदैव जपः कार्येन दोषस्तत्र कश्चने ति । नियमस्त क्रमदीपिकाया मुक्तः कृत्वास्ताना दद्यं कर्मा दे हा र्चनान्तंपद्माश्रित्य प्रागीरि
For Private And Personal
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र-स.तमन्त्रिमुख्यः।देहार्चनंनामबाह्य पूजावत्देहेपिमानसपूजेत्यर्थः।शुद्धोमोनीमन्ब्रह्मचारीनि शीजप्पाच्छान्तात्मा || शुद्धपद्मासदामाकुर्वन शुश्रूषांगोषताभ्यःप्रयच्छुनगाभूतेषुपोहहंश्चानुकंपांमन्त्राधिष्ठात्री देवतांवंदमानोदुर्गाड सा र्बोधवान्तभानगरुञ्चाकुर्वन्नात्मीयंकर्मवर्णाश्रमस्थमन्त्रजवादिःस्नानकालेभिषिञ्चन्।आचामन्यायस्तत्व में | ख्यभिजप्त जानवान्नंसप्तजस्वांजनाद्यामितिापुनरपिन्कम दीपिकायामे वोक्तमाशाकंमूलफलंगोस्तनभवदपि नीभैश्यमन्त्रञ्चसक्तम्।गौडान्नन्वेत्यदानःक्षितिपरपिशखरादौ कमात्स्थानभेदोएकवेषामशक्तोगदितमिदमयेतिा संकल्पप्रकारस्ता अस्पप्रपञ्चसारस्येवसत्संप्रदायसर्वस्वाभिधानेविवरणे उक्तःसर्वेषांमन्त्रविद्यादीनापुरकसम || येसाध्यदेवतान्त ते नविषानेनसमभ्यर्च्यतदेग्रेतांदेवतांप्रतिदिवसमेवंसंख्यंजप होमादिभिस्त्वांभजामीतिसंक न्यपश्चासतिदिवसमन्यूनातिरिक्तमतष्ठानंविधायपरिपूर्णसंकल्पप्राग्वदभ्यर्चपुरतःप्रांजलिःप्राग्वत्प्रतिदिवसमेवंसं ख्यस्वामिनित्यं भजामीतिविज्ञाप्पप्रतिदिवसंजपस्पशनैःशनैरारोहावरोहणेकुर्याता तन्त्रारंभसमोर बंक्रियतफत्तरो तरसंख्यानरूपेणैवार्यतथाकुर्यात्।समापनसमयेतुतविपरीतेनपार्यक्रमेण हासयेदित्यर्थः। तन्त्रमन्त्र देवताप्रकारामः शिकोक्तप्रकारेणस्थाननियमपुरश्चरणादिविधिलिख्यते। तत्रपरणंनाममन्त्रफलसिद्धार्थमपोहातत्वेनपूर्वसेवनतत्र २०
For Private And Personal
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsur Gyanmandir
www.kobatirth.org
स्थानादिनियम विशेषा उच्यन्ते। पर्वतायेनदीतीरेविल्वमू लेजलाशयोगो देवालयेश्वस्यज्यानेतुलसीवनोपुण्यसे
गुरोःपार्श्वचित्तैकाग्रस्थलेपिवा।पुरश्चरणकन्मन्त्री सिद्धत्येवनसंशयः।साराहारी फलाशीवा शाकाशीवाहविष्यभुक्। भिसाशी वाभवेद्वाथकच्छचान्द्रायणादिकतालवणंचारनालजयंजनं कांस्य भोजनात्तांबलञ्चभुिकज तनां तिस्पतिविरोधञ्चजपंरात्रीचवर्जयेदाभूशय्याब्रह्मचारित्वं मौनचर्यानम्यता।नित्य त्रिषवेणस्लानं सुदकर्मवि वर्जनमानित्यपूजानित्य दानंदेवतास्तुति कीननमानैमिति कार्चनचैवविश्वासोगुरुदेवयो नैमितिका र्चनसंकान्त्यादिषु पूजनमाजपनि छाद्वादशैनेयमास्युर्मन्त्रसिद्धि दानित्यंमूर्यमुपस्थायतम्यचाभिमुखोजपेत्।देवताप्रतिमादीत्वावन्हावा भ्यर्च्यतन्मुखः अनिर्वेदस्तयात्वग्नःशास्लोकाचारपालकास्मानपूजाजपथ्यानहोमतर्पणतत्परः।निकामोदेवताया च्चसर्वकर्मनिवेदकः।सवमादी श्चनियमानपुरश्चरणकचरेतायदिनामेजपेन्मन्बीतनकूर्ममानिरीश्यचासिध्यर्थन्तन्म खेतिदेतत्कूर्माकतिरुच्यते। कूर्मस्वांगानिचाएस्समखंहस्तो चपाको।पादोपुच्छमितिप्रोक्तं प्रशस्तंमुखमेवतास्वरद्वंद क्रमादिसपूर्वादिषष्टमन्यसेता तथाका दीनसप्तवर्गान्यसेच्छे वदिशंविना सामनायवर्णस्तयस्पांदिशिचतितन्त्रकूर्मन यति वंज्ञेयमन्याङ्गानीतरत्रचामुवेनतत्फलंविद्यात्कश्योरपकंफलम्।नष्फल्यपाद योर्मध्ये त्वौदामीन्यन्नु पार्षयोःविषयी
For Private And Personal
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रम || नदुःखानिपच्छदेशेभवत्तिनात्संज्ञात्वाकूर्मचक्रन्ततन्कर्माणिसापयेत्।आसनस्थोजपेत्सम्यकमन्त्रार्थगत मानसः।। |कौशेयज्वमवैया प्रलंनैनमयोपिया दारवन्नालपत्रंवाकांवले दाभमासनम्।शय्ये प्रकाश्मधरणी लणपल्लवनिर्मित । मावर्जयेदासनमन्त्रीदारिद्राव्याविदःखदमावीरवास्वस्तिकंवापिबध्वान्यतरदासनम्।उदमखःप्राइमरखोवाजपहोमादि कञ्चरेतापावामुक्तकं वापिवश्वाध्यानादिकच्चरेतार कंपादमथैकस्मिन्चिन्यस्योरुणिमंस्थितादतर स्मिंस्तथाचोरवीग मनमदाहतम्।जानृारन्तरेसम्यक्त्वापादतलेउभोकजुका यःसमासीनःस्वस्तिकतन्प्रचक्षते।सी बन्यामात्मनःपाचे |गल्फोनिसिप्पपादयोःमध्ये दक्षिणगुल्फन्तु दक्षिणेदक्षिणेतरमाएत दास्वस्तिकं प्रोक्तंसव्येन्यस्येतर करमाअंगुष्ठौ निवनी यात्दस्ताभ्यांव्यत्क्रमेणताउर्वारुपरिविद्रकत्वापादतलेउभोपद्मासनंभवेदेतत्सर्वेषामपिपूजितमामंपीय सीव नीमूहमांगुल्फे नैवतुमव्यतासव्यं दक्षिणगुल्फेनमुक्तासनमुदीरितम्।एवमासनयुक्तःसन् अतभुद्धिसमाचरेता एथि व्यामेरुटष्ठऋषिःसुतलंच्छन्दः कूर्मो देवता।आसनाथै विनियोगः आसेनच्चापिदेवेभ्यो ब्रह्मकर्मसमारभेत् उत्पतन्ती हभूतानिष्प्रथिव्यांनागवासिनः। एथ्वीत्वयाएता लोकादेविलंविमुनानात्वञ्चधारयमांदेविपवित्रकुरुचासनम्। | रामः अपसर्पन भूतायेमूनाभूमि संस्थिनाः। येभूताविधक रस्तेनश्यन्तुशिवाज्ञयाहीअंअनन्तासनायनमाआधा २१
For Private And Personal
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शक्ति कमलासनायनमःहंफटूद्त्यासनमन्त्रःजपस्समानानियमस्त्वस्मिन्नेवशास्लेउपरिवैष्स वाष्टाक्षरीपटले वस्पते। नातिद्धतनातिविलंवित्तज्वेति। कल्पान्तरेएक्तमा उच्चैर्नपोथमःप्रोक्तुबपाशुर्मय॑मःमरतः।उत्तमोमानसोदेवित्रिवि पकथ्यतेजप अति इस्वोव्याधिपीडामति दीपस्तपःक्ष यःअक्षराक्षरसंसक्तंजपेन्मौक्तिकहारवदिति एवंमालकामन्न परश्वर्याकला।तदन्तमपरस्त्रयसिक्तै स्तिलेरसुतंपुरश्चरण होमकर्याताअथवाप्रत्यहंजस्वाजुहयातदशांशतःनिरन्त
विधिःप्रोक्तोनदिनप्रतिपयेत्तादिवसात्तिकमात् सोमत्रसिद्धिर्भ वेनहि। यावत्संख्यंजपेदन्हिपूर्वस्मिंस्तावदेवतु। |दिनान्तरेपिप्रजपेदन्यथासिद्धिरोषकत्तत्रमथरलयंनामाक्षीदंगडाज्य मिश्रितक्षौद्रंक्षीराज्यमिलितज्वे तिापक्ष विशे षात त्रविप्रेशविषये चेत् सौदंगडाज्यमिश्रितमेवाशक्तिविषयेचेतप्रायेणत देवतात व होमेअशक्तश्वेतजपसंख्यापे क्षयावेदसंख्यागणितोब्राह्मणेर्मोजप्तव्यःषटसंख्यागणितःक्षत्रियैर्जप्तव्य असंख्यागणि तोवैश्यैर्जप्तव्यः। होमेनसा कञ्चेतराषान्त्रयाणामपिसमानै वसंख्या।पुनर्बर्णा नात्रमाणांमध्ये दोहितासंख्यॉराहित्येयस्यवर्णस्य मोक्तात स्त्रीणावि ज्वतद्वर्णमाश्रितस्यद्भस्यापिसंख्याविहितेतिसंप्रदायः तदुक्तज्यक्रम दीपिकायाम् अशक्तानांहोमेनिगमरसना ||गेन्द्रगुणितोजपःकार्य श्चेति दिजन्ट पविभामाहुरपरेम होमश्वेदेषासमहजपोहोमरहितेयउत्तोवर्णानांसखलवि
महो
For Private And Personal
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र-संहितस्तच्चलदृशामायवर्णमाश्रितोमःशुद्भःसचतन्न तभूवाविहितमाविदधीतविधिवत्प्रदावान् भक्तिभावनम्मतनरिति। २२ || तबाहरपरतिद्विगणानिन्कमेपोतिशेषः। तदुक्तमाय बर्दगविहीयेततत्संख्याद्विगुणोजपा कर्तव्यःस्वांगसिध्यर्थन्त दश |क्तनभक्तितः।विपाराषनमात्रेणव्यंगसागमवान्पुयादिति। तत्रभक्तश्वेतशूद्रस्यापिमन्नेधिकारोस्तीतिवर्णयन्ति। तदुक्तञ्चक्रम दीपिकायाम्।सितिसरन पवैश्यतुर्यजानामनिवनवासिम्हस्ववर्णिनाचाजपढ़तयजनादिभिर्मन || नांफलतिहिकश्चनकस्यचिल्लयन्चितासर्वेषुवर्णेषतयाअमेषनारीपनाना इयजन्मगेषादाताफलानामभि वाच्छितीनो|| द्रागेवगोपालकमन्त्रएषः।न्यूनमच्युतकटाक्षपातने कारणंभवतिभतिरंजसा। तबतष्यफलात येततोभक्तिमानषि लतोहरेंगएवितिभयहोमार्थकंडलक्षणविधिमस्मिन्नेवप्रपज्वसासापञ्चमे दीक्षापटलेउक्तेन प्रकारेणवत्यापा गवलक्षणयुक्तानिचमंडपेस्मिन्कुंडानिकारयतसम्यगथोदिशासु आखण्ड लार्कसुतवारिष नाधिपानां दोाल काणि || |विलसद्गुणमेस्वलानि।चतुरलमशशिबिंबविलसितमथत्रिकोणकंपद्मदलरुचिरखत्तमितिबुवतेबुधाविधिषक डलक्षणम्।विंशदिश्चतुराधिकाभिरंगुलीभिःसूत्रेणाप्पथपरिसत्य भूमिमागमाताभिश्वप्रखनत्तावतीभिरैकोत्यागमः चांग लिमपिमेखलाश्त्र कार्यागसप्तपूर्वक गुणान्विताःक्रमात द्वादशाष्टचतुरंगुलोछूिताः सर्वलोंगलिचनुकविस्ट २२
For Private And Personal
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| तामे खलाः सकलसिद्धि दामताः। योनिस्त सश्चिम स्यामय दिशि चतुरलस्थलाख्धनाला तन्मध्योल्ला सिरंथ्रोपरि परिवितता स्वत्थ यूत्रानु कारा। उत्सेधायामकाभ्यां प्रकृतिविरुतिसंज्ञां मंगलाष्टांगु ला स्याद्विस्ट त्या द्वा दशार्धो गुलि मितन मिताग्रा निविष्टेव कुंड दूति । अस्यार्थः । तत्र दी सावि धाने तु चतुर्दिश चतुर्विधकुंड मुक्त तेषांमध्ये चतुरस्र कुंडेंन्तु सार्वकामिकन्तेन तत्स होम साधारणन्तेन तदेव कुंड कुर्यात्। तदुक्तन्त नै बदीक्षा पटले । अथ वा । दिशि कंडमुत्तरस्यां प्रविदध्याच्चतुरस्ल मेकमेव ! गदि तैरपिलस णैः समेतायव्य नदृष्टिमनो हरञ्चकां त्येति । तेन चतुरले कुंड लक्षणमेवात्र कथ्ये ते । प्रथ मन्त वच्चतुर्विशत्संगुलप्रमाणमा यामविस्तारेण ताव देंगुलि प्रमाणंनिम्तेन च भूमिभागंसूत्रेण परिसूत्र्य निश्वन्यनि श्रीकृत्य पुनस्तस्मा निम्नस्य ला देवांगुल तो बहिः परितः सूत्रमा स्फाल्स त इहिस्त तो द्वा दशांगुलमानेन च परितः सूत्रमा स्काल्प अत्रानयोरा स्फालितसूत्रयोर्मध्ये चतुरग लवि भागेन तित्रो मेखलाः कार्याः इत्यं मे खलास्थानम्। अथ मेखलालस णमु च्यने । दोः प्रमाण दीर्घेण द्वादशांगु लोत्सेधेन चतुरंगुल विस्तारेण प्रथमां मे खलां विरचय्य तस्या मेखलाया बहिः पार्श्वे अष्टांगुलो से चेन चतुरंगुल विस्तारेण द्वितीयांमेखला न्त इहिस्त त्पा र्श्वे चतुरं गुलोत्सेध विस्तारेण ती यांमे रख लाज्य विश्वय्य पुनस्तत्र कुं डस्यपश्चिममेखलामध्यदेशेभूमौ प्रथम मेखलामध्यदेश संश्लिष्टं ढांग लायामविस्तारमे कांगु लोत्से पञ्चतुरस्त्रं कृत्वा तस्य पू
For Private And Personal
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र-सर्विदेशमारभ्यऊर्यक्रमेण दण्डवहजुतःदीतीयमेखलानातं रत्ताकारेणना लंविरचय्यतनमध्येमेखलायांपरिस्तरणार्थछि।
विधाय तस्मा द्वितीयमेखलानादारभ्यटती समेखलाविस्तारस्य प्राग्मागावधिअश्वस्थपत्राकारांयोनिन्वन्तुशिल्पंगल प्रमाणांरतीयमेखलोतोयवमात्रसमन्नतान्तअश्वत्यपत्राकारांमध्यतोष्टांगुलविस्तारांअग्राषडंगुनतःपश्विमभागादार भ्यउभाभ्यां पार्वाभ्यांक्रमेणसंकोचवतीमूलभागातअग्रावधिक्रमणकिंचिनिम्नस्थलांअग्रतोयव मानेणकिंचि तूकुण्ड स्यान्तर्निविष्टामिवकुर्यात्ातन्त्र अश्वस्थपत्रस्य चतुर्विशत्यंगुलप्रमाणत्वन्तुप्रथममेखलामारभ्यद्वितीयमेखलाग्नावधिव लुनालन्त दनादारभ्यख लुपत्रारंभातत्रैवद्वितीयमेखलान्तवतीयमेवलोछायचतुरंगुलःखलतेनतत्रैवपत्रस चतुरंगलसंख्याजातापुनर्मेखलान्त्रयस्यविस्तारंप्रत्येकच्चतुरंगलप्रमाणंखलतन्त्रवादशांगलप्रमाणपत्नस्यजातंसंभू
गुलप्रमाणंजातम् पुनरशंगुलविस्तारञ्च भूय चतुर्विशत्यंगलप्रमाणाअश्वत्थपत्राकारायोनिः अथवाप थममेखला दारभ्यद्वितीयमेखलोग्नावधिपत्रस्यनालन्त दृष्टांगलिप्रमाणंखलततआरभ्यत्रतीयमेखलाग्नावधिचतुरंग लप्रमाणम्। ततभारभ्य मेखलात्रयस्यविस्तारदेशप्रत्येकच्चतुरंगलंस भूयद्वादशांगुलसंख्याजाताएतानिसर्वाण्यंगलानि एमः संभूयचतर्विशत्यंगलानिजातानि।सवंवा चतुर्विशत्संगलप्रमाणाअश्वस्थपनाकारायोनिातस्मादुक्तेनप्रकारेणकुं||२३
For Private And Personal
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandit
जलमदीमेप
डस्यगर्ता पामविस्तारोलाययोनीनांप्रत्येकचतुर्विशत्यंगुलमाने ननिर्माणन्तेनसर्वच्चतुर्विशति तखात्मकमिनिसंपदा यति। कर्तुर्दक्षिणहस्तस्यमध्यमांगुलिपर्वणामध्यस्य दीर्घमानेनमात्रांगलिरितीरिता। यवानामभिःक्लमानांगलम् ॥ दीरिनारयंस होमसाधारणकुंडलमणमुक्तं तत्रमाबदेवता प्रकाशिकायान्तहोम संख्यानुसारेणकंडस्य हस्तपरिमा विशेषजतातत्यूकारोलिव्यते कोटिहोमेअष्टहस्तंअर्षकोटिहोमेसप्तहस्तं देशलक्ष होमेषदहस्त हस्तएकलसहोमे चतुर्हस्तं अर्थलक्षेत्रि हस्तं अयुतेद्विहस्तंसहलेएकहने केंडंकर्यादिति केचितास त्यन्त क्रूरप्रयो गेदक्षिणदिशित्रिकोणकुंडं कुर्यात व्यापिम्त्य परिहारार्थपश्चिमदिशिव लंकर्या तउचाटनेशोषणार्थवायुदिरभा| गेषकोणं कंडं कुर्यात् श्रीसम्रध्यैउत्तरदिशिपद्माकारंकुर्यात् ज्ञानार्थईशदिग्भागेअष्टकोणकुर्यात् तत्रैकहतमा नानुसारेणस्चलपूर्वकंडस्यगर्नमेखला दीनाञ्चतर्विशत्यंगलमानमुक्तेन्तदपिहस्तमानाधिक्यानुसारेणवेडनीया भथशारदातिलकोक्तप्रकारेणकंडस्यहस्तमानमुच्यतोमष्टिमात्रमितंकुंड्शताःसंप्रचक्षतेश तहोमेरलिमात्रंबाह |मात्रंस हसकेंद्विहस्तमयतेलक्षेचन हस्तम दीरित। दशलक्षेषट्हस्तं को यामएकरंस्टते। एकेहस्तमितंकंडंएक। लक्षेविधीयते। लक्षाणांदशकं यावत्ताबद्धस्तेन वयेतादशहस्तमितंकंडकोटिहोमेपिरास्यनेम्सर्वसिद्धिकरंड
For Private And Personal
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्र·सं २४
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ज्वतरस्तमितीरितं । पुत्रप्रदं योनि कुंडं अर्द्ध धामं भप्रदा शत्रु क्षय करे न्यस्तं वर्चु लं शान्ति कर्मणि । च्छे सारणयोः कुंडंषड पद्य त्रिर्भ । पुष्टि दरोग शमनं कुंडमष्टास्त्र मीरितं । विप्राणाञ्च तुरस्त्रं स्याद्राज्ञां वर्तुल मिष्यने वैश्या नामर्द्धचन्द्रा भंगू द्रा णांन्यस्त्र मीरितम् । तुरन्तु सर्वेषां के चि दिच्छिन्ति तान्त्रिकाः। कुं डस्यरू पंजा नी मात्परमंत्र के ते वपुः । प्राच्यां शिरःसमा ख्यातं वा दक्षिणसौम्य योः । उदरं कुंड मित्युक्तं योनिः पादौ तु पश्चिमा नित्य नैमित्तिकं होमंस्थंडिलेवा समाचरेत हस्तः मात्रेणन के यति वालुकाभिः सुशो मित। अंगुलोत्सेधसंयुक्तञ्चतुरलं समन्ततः । एवं कुंण्डल क्षणान्युक्तानि । अथ दोमसामा अन्य विधिं विनेश कल्पोक्तप्रकारेणव स्पे। विविक्ते रुचिरे रम्ये सुखासीनः समाहितः । आत्मानमात्मना ध्यात्वाजप होमादिकाः क्रियाः । स्वग्टत्वोक्तविधानेन अग्निंप्रज्वाल्प देशिकः । कुण्डे वा स्थण्डिले वापि ब्राह्मणैरथ वास्वयं औपासनेय दिस्वार्यमितरेषांतुल कि के इति । त्र्यंबक कल्पे । तन्त्रकत्वाज्य भागान्तं सर्वमुल्लेख नादिकम्। स्वग्ट ह्योक्तविधाने नततो होमंसमा चरेदिति । खगृह्येोक्ते तिआचार्यस्य कर्त्तर्वा इति विकल्पः । धन्वन्तरिविधाने उक्तम्। अग्निमुखा दिकमखिलंस्व चरणविहितक्रमेण त्वा धनैौ । आया ह्यवैद्यनाथं परिवारयुतं प्रपूज्यगंधा वैरिति । अस्मिन्नेव शास्त्रे प्राक् दीक्षा पटले उक्तम्। तत्रायो सहम तीद्रियाभांसर रामः त्वास कल जगन्म यी च्वशक्तिम्। तद्योनौ मणिभवमारणेय कंवा तारेण पितुग्टहोत्यमेव वाग्निम्। चित्पिङ्गलहन हम दहद २४
For Private And Personal
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
हपचपचसर्वज्ञा ज्ञापयस्वाहा।अनेना नलंज्वालयेत्।अग्निं प्रज्वलितंवंदेजातवेदंडनाशनासुवर्णवर्णमनलसमिदम्र्वतोम खमअनेनज्वालितमन्त्रेणोपतिष्ठेद्धताशनम्। ततःप्रविन्यसेद्देदेजिव्हामन्त्रैविभावसोः।सलिङ्गगदमूर्षास्य नामानेत्रेषु चक्रमातासर्वागेषुचजिव्हाश्ववक्ष्यन्तै त्रिविधामिकाःाहिरण्याकनकारक्तातलाचैवतुसुप्रभा। बहुरूपातिरिक्ता चनिन्हा सप्तेतिसात्विकाापद्मरागासुवर्णाचलतीयाभलोहितालोहिताख्यातथाश्वेता धूमिनीसकरालिकाराजस्यःकथिताजा व्हाःक्रमाकल्याणरेतमः। विश्वमूर्तिस्फुलिंगिन्योधूम्नवर्णामनोजवाालोहिता चकरालारख्याकालीतामजिन्हीका अनंलेरा
विदन्ताःसादियान्तासरान्विताः।सालिकादिव्यपूजासुराजमाःकाम्यकर्मसु। ताममाःक्रूरकार्योषप्रयोक्तव्यविपश्चि तासराःमपित्तगंधर्वायक्षानागा: पिशाचकााराजसाश्चक्रमादग्नेराश्रितारमनास्वमी।जिव्हामुन्त्रि दशादीनान्तत्तला यसमाप्तयोजुहयाद्वांच्छितोसिद्धिं दास्ता देवतामताःस्वनामसद शाकाराःप्रायोजिव्हाहविर्भजातन्त्रानलेरा-वादेर
तिरेफाईइतियकार: अप्रीत्यूकार षष्ठस्वरःबिदरितिअनुस्वारःप्रतिलोमेनसकारादीनयान्वेणयों। जयेत्। एतदुक्तंभवति सकाररेफषष्ठ स्वरबिंदूनांकू टंस्यू मितिप्रथमःषादिपिएवमेवयोजयेत्ास्वंसप्तजिव्हामन्त्रा दौयोजयेत् अथश्रीविद्याकल्पसूत्रोक्तप्रकारेणाग्निजनन विधिलिख्यते।अयस्वेष्टमन्त्रस्यहोमविधानं व्याख्यास्याना
यकार
For Private And Personal
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५.सं. चतुरसंकंडमथवाहस्ता यामभंगष्ठोन्नतस्पंडिलं वाकत्वासामान्यायेममशोध्यसामान्याोपशोधननामविपूरविधि २५ तेनावोक्ष्यप्राचीरुदीचीत्तिलः स्लिलोरेखालिखित्वातानुरेखासुब्रह्मयमसोमस्ट्रविविन्द्रानषद तारनमःसंपटितानभ्या
याषद्तारनमः संपुटिता नितिारों-हीश्री में क्लीं सौःब्रह्मणेनमः।एवंयमादिष्वषियोजनीयम्।सहस्रार्चिषेहदयायन मास्वस्तिपूर्णायशिरसे स्वाहा।उत्तिष्ठपूरुषायशिखायैवषदा धूम व्यापिनेकवचायहम्।सप्तजिव्हायनेत्रत्रयाय कोषदा धनुर्धरायास्त्रायफटाइतिस्वदेहेषडङ्गंविधायाअग्निमन्त्रस्यभरगुऋषिः।गायत्री छन्दःाहताशनोदेवता।तिऋष्यादि कविन्यस्याअनेनैवषेडक्रेनकंण्ड मन्यच्यो तबाटषकोणत्रिकोणात्मकमग्निचक्रमन्तरन्तःकमेणविलिख्यापीतायै। श्वेतायै अरुणायै कलाये धूमाये तीबाये स्फुबिंङ्गिन्यै रुचिरायै ज्वालिन्यै नमतित्रिकोणमध्येवन्हे पीठशक्ती:संपू ज्यातन्तमसे जमे संसलाय आत्म ने अन्तरात्मने ज्ञानात्मने परमात्मने नमइतित त्रैवाभ्यचीजनिष्यमाणवन्देऽपि तरौवागीश्वरी वागीश्वरोपीठेसमभ्ययीतयोमिथुनीभावंध्यालाहांवागीश्वरी वागीश्वराभ्यांनम तिथ्यात्वा अरुणे:सूर्यकान्ताहिजगहाहावन्हिमसायम्टस्मात्रेताम्म पानेवाआग्नेय्यामैशान्यां तैकत्यांवानिमायाऽग्निशकलं रामः व्यादांशनैर्ऋतेविसार्यनिरीक्षणोक्षणताडनावसंम्नादिभिरग्निविशोध्यनिरीक्षणादिकंनामहृदयमन्लेणनिरीक्षणशिरी २५
For Private And Personal
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मन्त्रेणोक्षणं अस्त्रमन्त्रेण ताडनेकवचमन्त्रेणावगंठनमितिविशोप्याॐवैश्वान जातवेदइहाव हलोहिताक्षसर्वकर्मा णिसा पयस्वाहेतिमूलाधारोदूतसंविदग्निललाटनेत्रदारानिर्गमय्यतंबाह्याग्नियुक्तंपातयेतात तोरनेणसंरस्यसंपूज्य हों। वौषडितिमन्त्रेणनमदयाअरतीकृत्मादायक ण्डस्योपरिप्रदक्षिणन्त्रिःपरिभ्राम्यवागीश्वरबीजायनमा बागीश्वरबीजाम दंथ्यात्वावागीश्वरीगर्भनाइयो वागीश्वरेणक्षिप्तविभाज्यकुंण्डेऽग्निं निघायनाभिदेशेसमूद्यपरिधानस्पसंदतिविभाव्यशौचा चमनार्यन्तोयबिंदुहृदयमन्त्रेण दत्वा अग्निप्रज्वलिन्तं बंदेजातवेदंहताशनम्।मुत्रर्णवर्णमनलंसमिदं विश्व तोमुखम्।। सुपस्थायाकवचमन्त्रेण इंधनैरा छायउतिष्ठपुरुषहरितपिंगललोहिताक्षसर्व कमीणिमा पयस्वाहेतिवन्हिमुत्थाप्पचिता पिंङ्गल हन हनदह दह पचपचसर्वज्ञा ज्ञापयस्वाहेतिषज्वाल्या वागीश्वरीगर्भपतंध्यावागर्भाग्नयेनमइतिगर्भ स्थाऽग्नि संपूज्यगर्भरक्षार्थमस्त्रमन्त्रेणसप्तदर्भककणंदेव्याहस्तेववागर्भाधानं पुंसवनसीमन्तोन्नयनजनन जातकर्म नाम करणान्नप्राश्ना चौलोपनयन व्रतसमावर्तनविवाह कर्माणिषट्तारनमोन्तमन्त्रेणकुर्यातातहिशेषोलिख्यताऐं ह्रीं श्रींसें की मौः नमइन्य भ्य || 1ह दयमन्त्रणाहति नमन्ति लैः कयोदिति गर्भाधानंविधायपुंसवनाथैन्र तीयेमानिषट्तारेभ्पर्ध्य शिरोमन्त्रेणा हुनित्रयं तिलै दत्वासीमन्तोन्नयननिमित्तंषले मामिषट् तारैरभ्यर्चशिरवामन्त्रेणाहुति त्रयन्निलैला जननार्थदशमेमासिषद्तार
For Private And Personal
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३. सभ्य कवच मन्त्रेणाहुति त्रयं तिलै देखा जातस्यगर्भमला पहलानार्थ वन्हिन्दर्भाग्रैः ष दूतारमन्त्रेणसंध्यस्य देवी हस्तस्थ दर्भ २६ कंकणमुच्यस्वर्णबंधनादीन् देव्याः सतमितिध्यात्वा हृदयमन्त्रेणाभ्यर्च्य सद्यः सूतकनिवृत्तये कुण्डमस्त्रमन्त्रजे लाभसा || संसि च्यदर्मेणास्त्रमन्त्रेण ताडनंं क लाब न्हिरक्षार्थ पूर्वादिमेस्व लासूत्तरपूर्वाग्रन्दर्भेणास्तीर्यैते षुपरिधिविष्टान् संस्थाप्यव ऋाणांला लापनोदनायाग्नेः पुष्टयेचमूलाग्नयोर्धत सिक्तं पालाशाः पञ्च संमिधः अस्त्र मन्त्रेण हुत्वा परिधिषु ब्रह्मणे नमः । विलवे नमः रुद्रा यनमः ईश्वराय नमः इति षट्तार नमः। संपुटितान् पूर्वादिपरिधिस्थान संपूज्यविष्टरेषु पूर्वादी शानान्तमिन्द्रादीनभ्य चर्चा युपचारान् दत्वा इतिविसंघानंनिवार्यततः स्कूल व याज्ञियरक्षक तौ वातान्त्रकृतो वास कुशावूर्ध्ववदना वधोमुखौट ही वातत्रजु हाऊर्ध्ववदन त्वंलुवस्याधोव दनत्वच्चै त्यर्थः । अस्त्रमन्त्रेण संप्रोस्य कवचमन्त्रेणावगं व्याग्नौ प्रताप्यपरिभ्राम्य कुशाग्रेण तदग्रेसंमृज्य पुनः परिभ्राम्य मध्येन मध्यंसंमज्य पुनः परिभ्राम्य मूलेनमूलंसंम्पज्य प्रताप्यपुनः परिभ्राम्यात योः कुश संमार्जितः प्रदेशेषु अग्रे शिवतत्वायनः मध्येवियात त्वायनमः मूले आत्म तत्वाय नमः इतित दर्भेण विन्यस्य शक्ति रूपाचमा पुरुषात्मकं तु वम् भावयित्वा तद्वी वायां क व चमन्त्रेणत्रिसूत्रेणावे या त्मनः सव्यभागे कुणे परिसंस्थाप्य तद्दर्भी राम नग्नौ प्रक्षिप्यनुकूल वौह्रदयमन्त्रेण पूजयेत्। अथगव्यमाज्यं दारु पान्नम्टत्याने तापात्रे वादा या वीक्षण प्रोस णताडनावर २६
For Private And Personal
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नैः प्रागुक्तमन्त्रैर्विशोध्य स्वदेहं समयं विचिन्त्या ज्यमादाय कुण्डस्योर्ध्वन्त्रिधाव ला आग्नेय्यामधिश्रित्य कुशाग्रेण छतवि दुमादाय । ॐ ह्रां ब्रह्मणे स्वाहेतिहन्वा पुनर्विस्तु मयं स्व दे हं विचिन्या ज्यमादाय से शान्यामधिश्रित्य कुशाग्रेणाज्यविं दुमादाय । ॐ ह्रीं विष्णवे स्वाहेति हत्वा । पश्वात् स्वदेहरु द्रमयं ध्यात्वा । नाभिस्थानेऽपि नित्याॐ रुद्रायस्वा हेतिआज्यबिंदुकुशात्रेणजु हुयात्। उद्गुदास्य कुण्ड ना भौ संस्था प्यग्रंथियुक्त पवित्रेणास्त्र मन्त्रेणोत्पूय ग्रं न्थि मुन्मुच्या ग्नौ क्षिपेत् । हृदयमन्त्रेणदग्धद भ ल्क मस्त्रमन्त्रेण ते प्रदृश्यास्त्र मन्त्रेणाग्नौ सि पेत्। दीप्तेनान्येन णकवचम नीरा ज्या ग्नौ क्षिपेत् । ततः प्रादेश मा न्त्रमध्यग्रन्थि कुश दयं प्रणवेन छतमध्ये न्यस्त्वा दक्षिणवामक्रमेण शुक्ल पक्ष कलपक्ष द्वयं विभाव्यपुन दक्षिणवाममध्य भागेषु पिङ्गले डा सुषुम्ना नाडीत्रयञ्च संभाव्य सव्य भागा तस्तु वे णाज्यमा दाय । ॐ हां मग्न येस्वा हे त्यग्नि दक्षिणने त्रेहु त्वा बाम भागादाज्य मादाय । ॐ हां सोमा यस्त्राहेति वामने बेहुला मध्यादाज्यमा दाय ॐ हां अग्नीषोमाभ्यां स्वा हे सग्निमध्यने त्रे हुत्वा । ॐ हां अग्नये विष्टकते स्वाहेति शुक्लपक्षेत् । ॐ हांसो माय स्वाहा । ॐ हां अग्नये स्वाहा । ॐ हां सोमाग्निभ्यां स्वाहा अग्नये विष्टकते स्वाहेनिअ ||निवक्रेच स्वाहेनि किंचिदुत्वा शेषमाज्यन्त इत् । आज्य स्थाल्यां स्वा हेतिनिक्षिपेत् । स ल पक्षेश्वमा हुतिः । बाम दक्षिण मध्य नेत्रे षुचवक्रे चहु त्वाआज्यस्था लीं वे दादिनामभिमत्र्य अस्त्र मन्त्रेण संरक्ष्यक व चमन्त्रेणावगं ग्यत तन्मूलमन्त्रेण धेनुमुद्रयाम्मतीक
For Private And Personal
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसं-त्यमूलमन्त्रेणसं पूज्यासंस्कृताज्यसंस्क ताज्यंकिंचिदिसज्योधयेत्।अथनाम करणार्थष तारेरम्पानमन्त्रेणनिलराह
तिवयंदलान्नप्राशनमप्येवचौलोपन यनव्रतसमावर्तनविवाहकर्मणांषट्तारैताएपकूएयगभ्यर्च घट्तारपूर्व कैस्त तन्मूलमन्त्रैःएयष्टयक्तिलैः सप्ताहतीर्जुहुयाताएवंगर्भाधानादिद्वादशसस्कोरैरग्निमुपेचर्य हृदयमन्त्रेणेवागौशाव भ्यत्र्यविरज्यात्रिनयनमरुणामांबद्दमौलीमशक्कांशुक मरुपामनेकाकल्पमंभोजसंस्थमाअभिमतवरशक्तिस्वस्तिकामी तिहस्तरमतकनकमालालंकतांसंकशान मितिथ्यात्वापूर्वोक्ताग्निचक्राष्टकोणेजातवेदसेसप्तनिहाय हव्यवाहनाया चोदरजायवैश्वानरायकोमारतेनसे विश्वमुखायदेवमुखायनमाइत्य स्प→षको पूर्वोक्तानिषडंमान्यम्पत्रिकोणे अग्निपूजयित्वा।उतिष्ठपरुपहरिपिगंललोहितासदेहिमेददापयस्वाहोद्सनेनाग्निमन्त्रेणअग्निसंपूज्य हिरण्यापेकिन का यैरक्तायैकटणा येसुप्रभायै अतिरक्तायै।वहरूपायैनमइयग्नःसप्तजिहामन्त्रराज्येनष्ट थक् एथक् सप्ताहती“हयाताग भर्भाधानादिसंस्कारपूरणार्थवौषजन्ताग्निमूलमन्त्रेणपूर्णाहतिकर्यात तयथासर्पिपास्नु चमापूर्वपफरोपर्थपोमुखम्नु वंनिभायपकरोपरिस्तु चउपरित्यर्थः तदनेष्यमारोप्यवाम दक्षिणहस्ताभ्यांशंखवत् सक्ताभ्यांपुरस्सव्येनलग्नीता रामः भौस्नुक स्नु वा वा दायसमः पादःसमस्यायजर्वकायोनाभ्यान्तियेग्विधायलगमदत दृष्टिःवौषडतमूलमुच्चरनावामान २५
For Private And Personal
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyarmandir
नान्तंसुचमानीययवप्रमाण धारयासमस्तमाज्यं वन्होतिपेतिपूर्णाहुतिः।वैश्वानरोत्तिष्ठचित्पिङ्गल हन हन दह दहप चपचसर्वज्ञा ज्ञापयस्वादेति आहुतित्रयंविधायबदरूपायांजिह्वायामिष्ट देवतामावाह्यावरणैः सहसमर्चयेत्।अथाग्नि माध्यदेवतयोरेक्यभावनाप्रकारः। अग्नेलमैश्वरन्तेजः पावनंपरमंयतः।तस्मात्वदीयहत्पनेसंस्थाप्यतर्पयाम्पहमावत्यग्निंसं पार्थ्यअग्नेविग्रहमध्यनाइयांस्वयंप्रविश्यतदीमहत्पनेवेष्टां देवतामा वाह्यातत्रभास्वरं देवंसावरणमभ्यय॑तन्मूलमन्त्र मुच्चार्यवन्हिस्थ देवतांनासाविनिर्गतांज्योतिरूपशिखामग्नौली नारश्मिमानावियोगेना विच्छिन्नामभयत्रकतास्सदांएकेने वात्मना ध्यायेत्।एवंकुण्डयागाग्न्यात्मनामैक्यम् भावयेत्।सवंअग्निजननंकत्वाअस्मिन्नग्नोपीठावरणाच॑नादिपूर्वकंहोम कुर्यात्।अयमहालक्ष्मीन कोशेपोत होमसामान्यविधिलिख्यतेोकुण्डस्यमध्यमे भागेहतभुग्वततेपुनः अग्निरूपमहंव स्येसिध्यार्थसर्वकर्मणाम्।यतोयस्मिन्नविज्ञाते होमोभवतिनिष्फलाहिरण्याकनकारक्ताकलाचैवतु सुप्पभाअतिरक्ताबहरू पाजिव्हाःसप्रप्रकीर्तिताः हिरण्यावारुणेजिव्हावायव्येकनकातथारताचोत्तरजिव्हातरुमायाम्यदिशिस्थिता।सुप्रभापूर्व |जिव्हास्या दनिरतानलेस्थिता। बहुरूपातुनर्जन्याजिव्हास्थानंप्रकीर्तितमा जिव्हाभेदेवदंत्यन्येष्टणुवक्ष्ये विधानतः।कुंड त्यपूर्वदिग्भागेकालीजिव्हापकीर्तिता:आग्नेयान्नुकुरालीस्याक्षिणेतुमनोजवासुलोहिनाचनेत्यांपूमवर्णातवार
For Private And Personal
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रमोस्फनिङ्गिनीतु वायव्येसौम्येविश्वरुचिम्टता।कल्यांकराल्यांजिन्हायांशातिकं पौष्टिकंभवेता मनोजवायांजिव्हायांअभि
चारोविधीयतेोभूतप्रेतपीशाचादिशान्तिौहितजिव्हकोजुयाइम्नवणीमांरष्टिकामोविधीयनोस्फुलिभियान्तुनिव्हाया तस्यामुच्चाटनंविदुःयातुविश्वरुचिर्जिव्हाकुण्डस्योत्तरभागतासर्वार्थसाधिनीजिव्हालक्ष्मीस्तत्र प्रतिष्ठितांसवं ज्ञात्वात न हुयात तत्कार्यानरूपतः।अथतन्त्रसमच्चयोकप्रकारेणापिहोममामान्यविधिलग्नन्थैविनाकेवलमर्थतोलिख्यते। प्रथ मन्ता व दाज्यभागान्तंकवाद्यान्प्रागेववागंधपुष्याभ्यामग्न्याराधनमभितःपीक्षण पूर्वकत्वापीठपूजावाहनावरणपू जांनिवेद्यपर्यन्तांकत्वानिवेद्यस्थानेदोमंसमाचरेत्।प्रथमप्रणवव्याहृतिपूर्वकंपीठमन्त्रैःसलत् आज्यादतिकत्वा आवा हनस्या नेमूलेनचतुर्वारमाज्यं हन्त्रा।अकारउकारमकारैर्विस्लिभि ईत्वा।प्रणवेनचत्वाजितन्तदत्यादितनदप चारमन्बईत्वाततन्मूलेनचतुवार दुत्वाषडङ्ग मन्ले ईत्वातत्तन्मन्नेवणेई त्वा किरीटादिभिभूषणैश्वजदादिमिर्वातत्रतत्रो का युपैश्च हुत्वात्पुनरंगाद्यावरणेनिमील्यधार्यत्रमानैश्चहत्वाआज्ये नचतुर्गहीतपूर्वकमुत्यायपूर्णाहुति मूलमन्त्रेण वौषडन्तेनहत्वा। तत्रतत्रोक्तद्रव्य हो मंसमाचरेता तत्रापिद्रव्यान्तरारंभे चमन्त्रान्तरारंभेचपूर्णाहुतिकर्याना पुनःमाव || नमः मानेमूलेनचतुर्वारं प्रसन्नपूजार्थमाज्यं दबावश्यमाणवायार्पणमन्त्रण चाज्यंहुत्वा व्याहृतिप्रणवेनचत्वासंलाबल
For Private And Personal
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
त्वा होमं समापयेत्। पुनरग्नौ प्रसन्न पूजनं कृत्वा । अम्यलंकरणादिकं कत्वासाध्यमातूयते नाग्निसम चनादिकं कारयित्वा । तस्य मूर्ध्निमूलमन्त्रजखा । तस्मा दक्षिणांगृहीत्वा अग्निंविसृजेत्। अथहोम द्रव्य परिमाणं शारदातिल को कप्रकारेणलिख्य ने। अथा न होम द्रव्याणांप्रमाणन्तु विधीयते । कर्षमात्रं च तं होमेशुक्तिमात्र पयःस्सर तम् । कर्षषोडशमाषरिमितन्तद्विगुणंभुक्तिः । उक्तानि पञ्च गव्यानि तत्समानिमनीषिभिः। तत्समंमधुदुग्धान्नममात्र मुदाहृतम्। अझ मा कर्ष दूयमानादधि प्रतिमा स्याल्लाजाम्यु मुष्टिसंमी ताः । पलद्वयं प्र स्टतिः ष्टषु कास्न प्रमाणास्युः सक्त वोपि तथोदिताः। गुप सार्द्धमा नंस्याच्छु र्क रापिन था पता। ग्रासार्डे चरुमानंस्यादिक्षुः पर्वावधिः सटतः। स के कंप त्र पुष्पाणि तथा पूपा निकल्पयेत्। कदलीफल नारङ्गफलान्येकैकशोविदुः मा तु लिङ्गच्चतुः खण्डंपनसंदेश धाकृती अष्टधानालिकेरा णिखण्डि ता निविदुर्बुधाः त्रिधा कृतं फलं बेल्वं कपित्थखण्डिनंद्विधा।। उर्वारुकफल होमे चोदि तंखडितन्त्रि था। फलान्यन्यान्यखण्डानिसमिधायुर्दशाङ्गलाः दूर्वा त्र यंस मद्दि एं गुज चीं चतुरंग लाव्रीह यो मुष्टि मात्रास्युर्मुद्रमाषय वाअपि नंदु लास्युःस्त दर्धांशाः कोद्रवा मुष्टी संमिताः। गोधूमार ककलमा विहितामुष्टिमानतः तिला बुलुकमा त्राः स्युः सर्षपास्तत्प्रमाणकाः। शुक्तिप्रमाणं ल वर्णमरी च्या न्यपिविंशति । पुरंव दरमा स्पा ग्राम उतत्समविदुः च नागरू कपूर कस्तूरि कुंकुमा निचा तिंतिणी बीजमाना निसमुद्दिष्टानि देशिकैः । वैश्वानरेस्थितं ध्यायेत्समिद्धोमेषुदैशिकः
For Private And Personal
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मशयानमान्य होमेषुनिषण्णं शेषवस्तषु।आस्यान्तर्जुद्याइन्हेर्विषश्चित्सर्वकर्मसाकर्णहोमेमवेयापिर्ने धत्वमुदीरितमाना
सिकायांमनःपीडामस्तके धमसंक्षयः।काष्ठानिकर्णधुमस्तनासिकांगारकादृशः।भस्ममूर्षामुखज्वालाविज्ञेयायत्रतत्रचा स्वर्णमिदूरवालार्क कंकमसौद्रसन्निभा।सुवर्णरेतसोवर्णाःशोभनाः परिकीर्तिताः भेरीवारिदहस्तींद्रवनिर्वहे शुभावहः नागचंपकपुन्नागपाटली यूधिकानिभापदादीवरकल्हारसर्पिर्गुग्गुलसन्निभापायकस्य भोगंध इत्युक्तंन्तन्त्रवेदिभिः प्रदक्षिणास्यक्तकयाच्छनाभाः शिखिनःशिवाः।सुभुभायजमानस्यराष्ट्रस्यापिविशेषतादयवलोधूमोवन्हेःप्रोतः भुभा बहाकलासलगतेवयजमानंविनाशयेताच तोराष्ट्रनिहत्या वापसस्वरसन्निभःस्व स्वरसमोवन्हेनिःस र्ववि नाशलतापूनिगंघोहतभुजोहोल दुःखप्रदोभवेत्।छिन्नरत्नाभिखाकर्यान्मृत्युंधन परिक्षयमासक्लपक्षनिभोघूमः पाराव तसमपभहानितरंगजातीनांगवांचकुरुतेचिरातारावंविषेष दोषेषप्रायश्चित्तानिदैशिकामूलेनाज्येन जुहयात्पञ्चविंश निमाहुतेः।अयास्यामारकासरस्वत्याः पूजार्थयन्त्रं वस्योसर्वाश्चदेवतायन्लेवलसंपूज्याःतदुक्तंरामकल्येयमन्त्रयंपो कंमत्रान्मादेव तेरिता पुराभगवतायुक्तन्तन्नेसंमोहनाइयोदेहात्मनोर्यथाभेदोयंत्रदेवतयोस्तथ्यातस्मात्पीठेमहाग रामः लिस्विचा तत्रपूजयेताविना यन्त्रणचेत्सूजादेवतानप्रसीदतिाक्रम दीपिकायामप्येवमेवोक्तम्।मालग्राममणीयन्त्रस्थंडिलर
For Private And Personal
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
प्रतिमामुवाानित्यं पूजा हरेः कार्यानतु केवल भूतल इति।तस्मा यत्रकारोलियने। मोमाविःस चतुर्दशस्वरविसग्गर्णस्फुर। कर्णिकंकिंजल्कालिखितस्वरंप्रति दल प्रारब्धवर्गाएकास्माविंबेनचसप्तमार्णवयुजाश्रीशासुसंवेष्टितंवर्णान्नंशिरसिम्मतवि. ॥षगदपवंतिम्रन्कं जयम्।अस्यार्थःप्रथममष्टदलंपांविनिरव्यतन्मध्येकर्णिकायांहकार चतुर्दशस्वरोख्य औकारविसर्गाणा कूट।इत्येतद्विलिख्यतन्मध्येसाध्यनामयन्त्रन्या यादीपरिविंशत्पट लेन्यंवकमन्सविधानेप्रसंगादृश्यमाणे नक्रमेण निविख्यपुनरतस्मात्कर्णिकाटतात बहिरष्टमुदिक्षुण्कैकस्पांदिशितिर्यकरेखाद्वंदस्वरेवारूपेणबिलिखेतास्वं विलिखिते षोडशरेखा संख्याभवतितत्रदोईयोरेखयोस्तिर्यकरूपेणविनिवित योग्न्तरालंकिंजल्क केसरादिसंज्ञभवति।सर्वयन्लेपि केशरस्थानमिदमे वतन्त्र चतुर्दलपक्षेपिषोउशादिदलपक्षेपिअष्टदलपक्षोक्तरीत्यातत संख्यानगुण्येनकेशरस्थानसंख्या पित्रर्दुनीयाइत्येवविशेष एवं किंजल्कस्थानसंपाद्यतेषष्ठसुकिंजल्कस्थानेषुषोडशस्वरवर्णानसविदुकानेकै कस्मिंस्थानेद्वी द्वीविलिरवेत्।सवंसर्वत्रकेसरस्थानेस्वरास रलेखनविषयेन्यायः।पुनरष्टसुदलेषुक्रमेणकवर्गप्राग्दलेविनियतदनन्तरद लमारभ्यक्रमेणचवर्गटवर्गन्तवर्गपवर्गयादिचतुष्टयंभादिचतष्टयनादिद्वयञ्चरतानिसर्विहकान्यानिवेत्।मर्वयन्त्रवि षयेपिदलेषवाकेसोषकादिवर्गाक्षरलेस्वनवियौसविंदूनेववर्गाना विलिवतायत्रपत्रकेसरेकादिवर्गालेखनीयाभवन्ति
For Private And Personal
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
व मं तत्र सर्वत्र प्रायेणाय यास्थानं विभज्या सराणिविलिखेत्। अवशिष्टाक्षगणिमा लिखेत्। उ परिवक्ष्यमाणाद्योश्य हेतु अवशिष्टासरा ३० णिच विलिखेत् । एवं सर्वत्र यन्त्र न्यायः। पुनरस्मिन्नेव प्रक ने मार का यन्त्रे पक्षविशेषो स्तितत्र षष्टसप्रमयो दलयो र्यादिपञ्चकं च्वालिख्य अब मेदले प्रथमदतीयपञ्चमपञ्च दशषोड शस्त्ररास राणि पञ्च विलिखेत् । इत्येके षामाचार्याणां पक्षः पुनर्वहि श्चतुरस्तंसमूलाग्रं विलिखेत्। नत्र तु यत्र यत्रचतुरस्त्र लेखनविधिः तत्रसर्वत्रान् केपिसशूलाग्रमेव चतुरस्तंविलि खेलाएर्वमन्त्र चतुरस्त्रं विलिख्यतस्य पूर्वादिदिक्कतुष्टये व मिति । आग्नेयादिकोण चतुष्टये टंकारं उभावप्येवंस बिंदु को विलिखेत्। एवमक्षर रूपमंबुजं साध्य शिर मिस्रतमुतफल दंस्यादिति । अस्मिन्यन्ते पीठाचे नं कुर्यात् ॥ अथ सकलू देवतास मनसा धार णुपीठपु जाविधानमुच्यते ।। गुंगुरुभ्यो नमः गं गणपतये नम इतिपीठस्य दक्षिणवामयोः समभ्यर्च्य आधारशक्तयेमूल प्रकृत्यै। आ दिकूर्माय अनन्ताय पृथिव्यै सीरम मुद्राय श्वेतद्वीपाय रत्नमंउपाय कल्पवृक्षाय श्वेत छत्रायामितचामराभ्यांरल सिंहोमनाथ इन्यन्तैराधारशक्त्यादिभिरनसिंहासनान्तैर्मन्त्रैः नमोन्तै सर्वाधस्तादारभ्य उपर्युपरिक्रमेण पीठमध्येसमर्चयेत् । तत्रवेनपीठ विषये चेत् क्षीरसमुद्रस्यानेसुसमुद्रा येति योज येता शैवादि विषयेतदुभयमपिना स्लिपुनरपि केवल विषये नही पायेनिन वाप्यैश्वर्यप्रधानविषये ग्लद्वी पाये नियोजयेत। शैवादिविषये केला मगर ये इति यो जयेत्। पुन ३०
रामः
For Private And Personal
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रपिकेवललशेवादी कल्परसादय वनसंन्तिातन्त्राप्पैश्वर्यप्रधान विषयेचेद्यथायोग्ययोजनीयाःन्तरतासर्वदेवतापी ताई नेपितुल्यमेवापुन धर्मायनमः। ज्ञानायनमः वैराग्यायनमःामेश्वर्याय नमः। एतानपीठपादरूपान्पी ठस्याग्नेयादिको णेषसमर्चयेन्।तत्रकल्पान्तरमतेोधर्मकंदाया ज्ञान नालायवैराग्यकर्णिकायैराश्वर्यदलेभ्यो!नमतिअस्मिन्मतेउप यडंपरिकंदादीन्यथोचितस्थानेषुसमुर्चयेत्।पुनःअधर्मायअज्ञानायवैराग्यायअनैश्चर्यायसनापीठस्यफलकास पान्प्रागादिदिसुसमर्चयेतासंसवायरजसेतसमसेभमायापैविवियामे अंअनन्तायपंपद्मायअंसूर्यमण्डलायसोममंड लायमंवन्हिमण्ड लायात्मने अन्तरात्मनेमं परमात्मनेाहीज्ञानात्मने नमः।संसत्वानेत्यायेर्ज्ञानात्मनेनमास्य तै:आस्तरणरूपैर्मन्नैःपीठमध्येसमञ्जयेत् तत्र वैरणवपूजायामनन्तः। तनपुनर्मध्येअर दलेप विचिन्त्यपागादिदले षकर्णिकायाच नवशक्तयश्चआसनमन्त्रदेवतानसमर्चनीयाः। कचिलचिताआसनमनोनास्तितत्रसर्वत्रकेवलपद्म समनयेता इतरपीठमन्नासर्वत्रसमानाएवाअयमेवसर्वदेवताविषये पीठार्चनन्यायः तनतनवरतपासनमन्लाण मेवसर्वविशेषः। इतरत्सर्वसकलदेवतापूजाविषयेपितुल्यमेवतन्त्रतुवेणधपीठेसमचमेदिन्युकेतन्नवशक्यासन मन्त्रास्वविविक्षिता तथादोर्गेवैनायकैसौरा दौसारस्वतेचाअपनरलमाटकामानवशक्तय उच्यन्ते।मे चाय प्रज्ञा
For Private And Personal
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रम योप्रभायो विद्यायै थियै पत्य स्म त्यै बुध्ये विदो श्वथ्य इति वाकयःॐ ह्रींवर्णा जा यसरम्बत्यास नायनमन्तिपी ३१ उमन्लाए तास्त अष्टम केमरेष अशेशक्तयानवमीतुकर्णिकायाँदेवतास्था नेसवमेवसर्वत्र नवशक्तिस्थानानिआसन
मन्नश्चकर्णिकायामेवइत्थंपी ठंसं पूज्यअस्मिन्मारकासरस्वतीमूलमन्त्रणसमावान्य आवरणैः।महममर्चयेलाप्रथममा टकाषडंगैाप्रममावरणेकेसरेषुसमचयेत्। तत्यकारक तत्रतत्रांगन्यामे उक्तंमन्चमुच्चार्यहृदयानमः शिरसेनमःशिरवा पैनमःकवचायनमःनेत्राभ्यां नमः भरलायनमः इत्येवंप्रकारेणचतुर्थतन्वेनसभर्च येत्।सर्वत्रांगार्चनाविधावेवमेवन्य सातबहादयादिचतुष्टयमाग्नेयादिचतुष्टय
केसरेष पुरतोने व चतुस्ट पुदिस्वस्तंसमर्च येत्।कचि वचिदन्यथापूर्वादिदिहयादिविदिश्वस्नयथावराहादिविधानेतन्त्रसमुच्चयेतुशै वे आग्नैपेशान्यनेन त्यादिष हिंदयादिबैलोप्रागादितिविशेषउक्ताअगावतोसर्वनैवमेवस्थाननियमातदुक्तञ्चास्मिनेवप्रपञ्चसारेषाकदीमा पटले हृदयाय लिपपरतोनयनंदिशोकमातापुनरस्न चरमर्चयेताक्रमादिलिपुनरेतासामंगदेवतानांरोचीपच्य तोहारस्फटिककलायांजनपिंगलवन्हिरोचिषोललना:अभयवरोयतहस्ताःप्रधानतनवोंगदेवताःकथिताइति क्रम|| गमः दीपिकायामप्येवमेवोतंते जोरूपास्त इहिरंगानिचकेसरेषसमाभियजेता इतवहनिर्कनिममीरणशिवदिक्षुहृदादिवर्म||३१
For Private And Personal
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पर्यन्तम्। पूर्वादि दिखथा स्त्रं क्रमेणगधादिभिः सुमनाः। मुक्तदुकान्त वलयूह रिनी लहुताशनप्रभाः प्रमदाः अभ्य वरस्फुरितकराः प्रसन्न मुख्योंग देवताः । म्माय्र्या इति तत्र ते जोरूपा इत्यस्यपदस्य पूर्व नान्वयः। तत्र पूर्वादि कू नियमउच्यतेपू ज्य पूजके योर्मध्यं पूर्वमित्यभिधीयते। प्रा दक्षिण्ये नवि ज्ञेयाशा च्या ग्नेयादिकल्पना।यज भास्वानु दयंप्रयातिप्राचीमिमांवे द वि दोष द्वितामध्ये तथा पूजक पूज्ययोश्व सदागम ज्ञाः प्रवदन्तितान्तु । इन्द्रादीनामपिकलिटिक क्रमेणैव पूजाक्रमः। नतु यथास्थि तदिक्मेण पुनः। अं कं खं गं घं डं. आंनमः इंचं जंञ ईनमः उंट ठंडे ढणजनम कल संदधनं ऋनमः लं पंफे वंभ मन्दममः संयं रेल बसें नमः ॐ शंषसंह औनमः अंलंसं अः नमः स ते नसानुस्वार द्वंद्व पुटि ते नवर्गाष्टके पद्वितीयावृतिः पुनः । व्याण्यै मा होम्व पै· को मार्खे· वैष्णव्ये. बाग़ · द्वाण्ये चामुण्डायै सताभिस्ट ती या वृतिः तत्र मातरः सप्तसंख्या काः किल पूजावि
तुमत्रा संख्याकाः दस्मा दत्राष्टम स्थानेमहालक्ष्मींपूजयेत् । महा लक्ष्यै नमः इति क्वचिदन्य या सौ रादिविषये अरुणाय || नमः इत्यष्टमस्थाने दुर्गाविषये चत् चंडिकायैनमः इत्यष्टमी अन्यत्र स र्व त्राष्टमी महालक्ष्मीः तदुक्तं ज्वा स्मिन्नेव प्रबंधन या वणी माहेशी को मारीने रणवी च वाराही । इन्द्राणी चामुंडासमहालक्ष्मीः रे ताश्च मातरः प्रोक्त इति । सर्वत्र मान्दणा मष्ट संख्या कत्वंप्रा गुक्तच्चास्मिन्नेवशास्त्रे त्रिगुणात्मिका याः शक्तेः स का शात्सर्वस्य जगत उ प्रतिकथन प्रकरणे य दाधासागुणितातदा प्रकृतिभे
For Private And Personal
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रमदिनी अष्टाक्षराहि वस्वाशामाटमूर्त्यादिभेदिनीड्त्यष्टसंख्याकानांप्रलन्याक्षरादीनांमध्येमारणांपरिगणितत्वातातन्त्रमात्रणां ||वणदियउच्यन्तेताचवेतासवलयपुस्तकधारिण्यः ब्रह्माणीकनकवर्णाअक्षसूत्रकमंडलवराभयपराशूलपरमदंदभिकपाल
घरामाहेश्वरीअंकुशदण्डखांगपाशधराकीमारीचक्रपंटाकपालशंस्वधरावैष्णवीमुखलखनखेदाभयधरावाराहीअंकुशतो मरपा शकुलिशपरान्द्राणीशूलकपालरशिपःकपाणपराचामुंडारक्ताक्षस्लम्बीजापूरकपालपंकजघरामहालक्ष्मीःपुनर्व्यापि|| न्यादिभिश्वतारति:व्यापिन्ये पालिन्यैःचापिन्यैःकेदिन्यैःधारिण्यैःमालिन्यैः हंसिन्यैःशांत्य इत्येतास्तकल्ययुग्मशम्याटवर्गा ॥ नीनि मूलग्रंथस्थचशब्देनचतुर्थावरणत्वेनसुचितातिविवरणकारेरुतंपुनरिंद्रादिमिःपंचमीइन्दायसुराधिपतयेकुलिशवरा|| योगवनवाहनायमरस्वतीपार्षदायानमन्तिपूर्वदिशिउक्तविशेषणेःसहेंद्रंसमईयेतापनःअग्नेयेतेजोधिपतयेशक्तिपराय मेषवाहनायमरस्वतीपार्षदायनमःायमायप्रेताधिपतयेईधरायमहिषवाहनायसरस्वती पार्षदायनमःनिर्जलयेरझोधिपत|| येकापरायप्रेतवाहनायसरस्वतीपार्षदायनमःवरुणायजलाधिपतयेपाशधरायनकवाहनायसरस्वतीपार्षदायनमःआवाय वेपाणाधिपतयेअंकशधरायहरिणवाहनायसरस्वतीपार्षदाय नमःमोमायानसत्राधिपतयेगदापरायशशवाहनायसरस्वतीपा रामः
नमः ईशानायविद्याधिपतयेत्रिशूलपरायरषभवाहनायसरस्वतीषार्षदायनमः अनन्तायनागाधिपतयेचक्रधरायक
For Private And Personal
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
र्मवाहनायसरस्वतीपार्षायनमः।बुह्मणलोकाधिपतये पद्मपरायहंसवाहनायसम्म्बतीपार्षदायनमःास्तानींद्रा दीनमून मादित न दीजपुरस्मरंउक्तविशेषणैः स हैवसर्वत्रपागादिषदान्तादिदिक्षुसम येत्ायकारादयोष्टोवर्णाःवावग्नींद्रवरु णश्चरराक्षसेंदुप्रेतेशवीजानिभुवनेशीपाशवीजेचतनहीजयोगस्तविवरणकारैरुक्तः तदक्तच्चास्मिन्नेवकल्पोदंद्राग्नीय मनशाचरवरुणानिलशशिशिवाहिपतिविधयःजात्याधिपहेतिवाहनपरिवारान्तााक्रमेणयष्टव्यातितकचिवचिदने न्तांन्तालाकपालाः अस्मिन शालेतुअहिपतिविधयतिविष्यन्तत्वेनोकाक्रम दीपिकायामप्येवमेवोक्तमा हरिहव्यवाट्त रणिज क्षपाट्वाक्रतिवायुसोमशिवशेषपद्मजानाप्रयजेतस्वदिश्वमलपीरिति तन्त्रतसरस्वातीपूजाविषयेचेतसरस्वतीपार्ष दायेतियोजयेनाइतरत्रतुतत देवतापार्षदत्वेनयोजयेदिनिविशेषः पुनरेतेषामिंद्रादीनांरोचीथुच्यन्ते।पीतःपिङ्ग कसोधू नः स्वेतश्वधूमसितमुक्काःकाशारुणां वुजाभालोकेशावासवादयःप्रोकाःसवंक्रमणतेषांरोचींषिध्येयानिाक्रमदीपिकायाम येवमेवोक्तं कपित्राशकपिलनीलश्यामलश्वेतधूमामलभितभचिरकावर्णतोवासवाद्यारकरकमलविराजस्वायुधादिव्यवेषा विविधमणिगणनप्रस्फुरखूपणा स्यादतिलोकपालपूजाविधौसर्वत्रैवमेवन्यायःपुनस्तत्रतुमनयत्रारतिबिधौइंद्रादि भिरेयआरत्यवसानमुच्यना इंद्रादिभिस्ट तीयाइद्रादिभिःपंचमीइतिपंचावरणमीरितमाइंद्रादिभिःसप्तमीतिसप्रावरणमा
For Private And Personal
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
परितमा इत्यायेवंप्रकारेणत बापियत्रपनाइंद्रादिमिःतुरंदादिभिःपडीइत्येताव देवोत्काआवरणावसानग्रहणञ्चनक्रिम २२ तेजायावरणमहणञ्चनक्रियतेतत्रोभयत्ररतैर्वजामुषवाहनपरिषत्वदादिविशेषणैर्विशिष्टानामेवेंदादीनांसमर्चितत्वा
ताज्जादयःनष्टयगावरणैःसमर्छनीयाःायत्रपुनरिंद्रादिभिःपञ्चमीवन्नादिभिःषष्ठीइंद्रादिमिासप्रमीवजनादिभिरष्टमी त्पायेवंप्रकारेणवजायारत्तिःष्टयगेवोच्यतेोतसर्वत्रयद्यपिपज्जायाधरतिविशेषणयुक्ताएवेंद्रादयः समर्चिताःतथा पिज्जादयस्तरयगारतौसमर्चनीयाः।तत्यकारच्यतेविनायशक्तये दंडाय-खाय-पाशाय-अंकुशाय-गदायै त्रिशूलयाची काय नलिनाय एतानींद्रादीनामल्लाणिप्रागादिक्रमणसमर्चनीयानितदक्तञ्चास्मिन्नेवकल्पेवशतिदंडावद्धःपाशां कुशोगदाभलोरथचरणनलिनसंज्ञोपोक्तान्यस्माणिलोकपालानामाक्रमदिपिकायामप्येवमेवोक्तंदंभोलिशवभिपदण रुपा णपाशचंडोकशाव्दयगदात्रिशिरवारिपद्माः अर्ध्यावदिनिजसलक्षितमोनियुक्तास्वस्वायुष मयसमुद्यतपाणिपद्माइतिए तेषांगचीशुच्यन्ते पीतहिमजलदगगनाचिरप्रभारतकुंदनीलरुचाकरवंदारुणावर्णा:प्रोकायुर्वर्णतोपिक्जाद्यातिक मदीपिकायामुक्तम्।कनकरजत तोपदाभशंखारुणहिमनीलजपाप्रवालभासः।क्रमततिरुचानवजपूर्वारुचिरविलेपन | रामः वस्त्रमालपम्पादतिसतैर्वजादिभिःपञ्चम्यारतिः स्वंदिन शोमारकासरस्वती पूजयेनाअथसकलदेवता पूजासामान्य ३
For Private And Personal
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
क्रमवश्यते तत्रपूजापच्चविधात दुक्त चमन्त्र देवताप्रकाशिकायाम्।अभिगमनमुपादानमिज्यास्वाध्यायो योगदति श्रीपञ्चरात्रेपञ्चविधमभिहितम्।तत्रअभिगमन नाम देवतास्थानमागत्यसंमार्जनोपलेपनादिनिर्माल्यनिहरण करणंउपादानंनामगंधपुष्यादिपुजासाधनसंपादनम्। ज्यानामपीठपूजादिक प्रधान देवतापरिवार देवनापूजनमाम्बा ध्यायोनाममानसंधानपूर्वकमन्त्रजपसूक्तस्तोत्रपाठनामकीर्तनम्।तत्व प्रतिपादकशालाभ्यासश्वयोगोनाम देवता स्वरूपस्वस्वरूपंदेवतामूर्तिरूपंस्त्रस्यमूर्तिरितिभावनाएवंपंचविधप्रकारपूजानांसालोक्यसामीप्य सारूप्यसार्टिमा उज्य रूपाणिपञ्चफलानियथाक्रमभवन्तिा इत्येतच्चपञ्चरावेभिदितमितितत्रप्रथमपाअस्मिन्नेवमारकाविधानेआदोसामा, न्येनसकलदेवनासाधारणजपपूजारंभविधिरुतःकिलतेनप्रकारेणस्वासनेउपविश्यसर्वगुरुगणपतिवंदनादिकंकवा पूजामारभेत्।तत्रपथमन्तावत्सकलदेवतापूजामाधारणशंख पूरणविधिः। क्रम दीपिकोक्तप्रकारेणव क्ष्यते।आरचय्य भविगोमयांभसास्थंडिलंनिजममुत्रविष्टान्यस्यतत्रविहितास्य दोभसाशंखमलमनुनाविशोषयेतातत्रगंधसुननोक्ष तानथोनिक्षिपेत् हृदयमन्त्रमुच्चरनापूरयेदिमलपायसासुधीरक्षरैःप्रतिगतैःशिरोंकितैःपीठशंखसलिलेषमन्नवितव न्हि वासरनिशालतांक्रमाताडलानिविषावोसरैरचयेहदनपूर्वदीपि तैः। ततीर्थमनुनाभिवाह येतीक्ष्णमुष्णा ।
For Private And Personal
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र. सं. चिमंडलात्पुनः। स्वीयहृत्कमल तो हरिन्त भागालिनीच शिखयाप दर्शयेत्। तज्जलं न ग्रॅम का वीक्षितं वर्मणासमवर्ग उय दोर्यु ३४ जामूलमन्त्र सकलीकतंन्य सेद् अङ्ग-दैश्वक लयेद्विशास्त्रशः। अक्षतादियुतमच्युतीतंसंस्ट शन्ज पतु मन्त्रमष्टशः। किंच नक्षिपतु बर्द्धनीज लेप्रोक्षयेन्तिजतनन्त तो मुना। त्रिः क्करेणमन नाखिलन्तथासाधनं कुसुम चंदनादिकाशंख पूरण विधिः स मी रितो गुप्तरूप यजनान णीरिह । गङ्गे चयमुनचैवगो दाव रिसरस्वती । नर्मदे सिंधु का वेरिज ले स्मिन्संनिधिंकुरु । एषतीर्थमनुः प्रोक्तो दुरितौ द्यनिवारिणः। कनिष्ठांगुष्ठ कौस को कर मोरितरेतरम्। तज्र्जनीमध्यमानामासं ह ता भग्नस ज्र्जता । मुद्रेषागालिनी प्रो का शंखस्योपरिचालिता इति अरचय्य भुविगोमयां भसास्थंडिलंनिजममुत्र विष्टरंइत्यादिमु द्वैषागालिनी प्रोक्ता शंखस्योपरि | चालिलाइ त्यान्तानां ग्रंथानामयमर्थः । प्रथमं निजासने उपविश्य तत्पुश्तोगो मयां भसास्थं डि लशब्द वाच्यंमंड लंविलियन यद्देवताविषया पूजातन्मूलमन्त्रस्ययेष दंगमन्त्रा तेषामन्तेयोस्त्रमन्त्रः अस्त्राय फट् इत्यन्तः तेनास्त्र मंत्रेणशंखप्रक्षाल्पपुन स्वस्यांगसह दय स्थानो के न हृदयाय नमः इत्यन्ते न मन्त्रेण शंखे गंधषुष्याक्ष तानिक्षिप्पपुनः मान्य का वर्ण प्रतिलोमम् च्चार्य तदन्ते पूर्वोक्ताङ्ग मन्त्राणांमध्ये शिर स्थाने उक्तम्। शिरसे स्वा हे त्यतंमन्त्रमुच्चरन् जलेनशंखमा पूर्ण पुनः विषशब्दवाच्ये रामः नमकारेण वदनपद वाच्य बिंदुयु के नमंवद्विमंड लायदेश कलात्मने नमः इत्येवं शंखपी ठेसमभ्यर्च्य पुनः ककारेणसूचितं ३४
For Private And Personal
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kalashsagarsuri Gyanmandir
मालकान्यासेशिरस्थानेउक्तम्।अकारन्तादपिवदनपदवाच्येनबिंदुनायुक्तंवासरसन्मंडलपदोत्तरंचअंसूर्यमंडलाय द्वादश कलात्म नेनम इत्येवंप्रकारेणशंखसमभ्यर्च्यपुनः अवःपदस चितंमारकान्यासेश्रोत्रस्थाने उक्तंउकारंतदपिवदनप दवाच्यमात्रकान्यासेमुखस्था नेवत्ताकारन्यासमूचितंबिंदुतेनबिंदुनायुक्तंनिशाकमंडलपदोतरचसोममंडलायषोउश कलात्मनेनम इत्येवंप्रकारेणशंखस्थजलेसमर्चयेत्।गङ्गेचयमुने चैवे त्य नेनतीर्थमन्त्रेणतीर्थमादित्यम डलाच्छं खेसमा वाह्यपन हदयकमलाद्विप्नञ्चसाथ्यमन्त्रेणत स्मिन्जलेसमावास पुनःपूर्वोक्तांगमन्लाणांमध्ये शिखायैव षड्त्यन्तेनशिखामन्त्रेणगालिनीम द्रान्तस्मिन्जनेप्रदर्शयेत्।गालिनीम दाप्रकारतकनिष्टांगुष्ठकोसतोकरयोरितरेत रंइत्यायुक्त प्रकारसपुनःपूर्वोक्तांगमन्त्राणांमध्ये नेत्राभ्यांवौषडित्यन्तेनमन्त्रणतज्जलंसंवीक्षयेतातदुक्तं ईक्षणनेत्रमन्ने णन चेन्मूलेनमन्त्रविता पुन:पूर्वोक्ताङ्गमन्त्राणांमध्येवर्मस्थाने उक्तेनकवचाय हुंदूत्यन्ते नकवचमन्त्रेणतनी थैहस्तहयेन समवगंपअधोमुखेनग्रहीततर्जनीद्वयेन परितोभ्रमणमवगुंठनमुद्रापुनस्ततीर्थम्यदेवतात तन्मूलमन्लव्यापकेनसकली सत्यमूलमन्त्रस्यांगरंगन्यासंञ्चरुत्वा। अरूलायफद् इत्यन्तेनदशदिग्बंधनं कुर्यातापुनरक्षतादियुतंअच्युतस्वरूपीकतन्तन लंस्टशन्मूलमन्नमवारंजपेत् पुनस्तज्जलंकिंचिदुपस्थितईनीयात्रेक्षिपताअवशिष्टेननिजतनूसंपाट्या पुनरणव
For Private And Personal
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तदुक्तं प्र-संशिष्टेन तीर्थजलेनत्रिवारमूलमत्रमञ्चरनगंधकसमादीन संप्रोक्ष येतापवंशंख पूरणविधिः अर्ध्या दिपात्रनियमस्तुगौ ३५ तमीये। अय॑स्यत्रीणिपात्राणि पाद्यस्यापित्रयं भवेत्।तथैवाचमनीयानिपात्राणिचविभागशः।तथाकरणदौर्बल्यादेकमे विप्रशस्यताविहामशंकरंसीमध्ये शंखःप्रशस्यते।सर्वपूजासाधारणोयमास्वंशंख पूरणेकलापुनस्त हईनीपात्रस्थज लंशंखेकिंचिद्विक्षिप्यतेनजलेनप्रथममात्मपूजांकुर्यात् आत्मस्फूर्त्यर्थे पुनरावाहनार्थञ्चशिवपूजा कल्पनारुद्रोरुम र्चयेत्। नाविन विनमर्च येदितिःपुनरपितत्रैवोक्तम्।आत्मपूजीकृत्वाहदयकमन्नस्यम्यान्न मिणः अभिव्यक्तिंसंपाय दीपा द्दीपान्तमिवसरण्याम थनेनाभिव्यक्तमग्निमाहवनीया दाविव हदयकमनान प्रतिमामावाहयेदिति।अथात्मपू जाविधिस्तनसमुच्चयोक्तप्रकारेणलिख्यतोन्यासक्रमान्निजतनौप्रयजेतपीठहद्वारिजन्मनिममज़े परंमहस्तत्।आधारमात्य णमहांसिनिरंजनांशेरिष्ट्वाजपेत्रणवतःक्रमवित्तदैक्यम्।आयम्यवायुमणुनासकलीक्रियाञ्चकन्या मनाद्युपहती:क्रिम शःसमातारोपचार निजे मूलतदक्षराद्यैासक्रमादर्भियजेजलगंधपूर्वैः।मूलेनगंधरस लिपतनसंगरोस्वर्मूर्तिपंजर पदेषणभिर्दिषद्भिःभालेगमयुगले हृदिपञ्चमन्त्रीशोन लिंपतपरेषिवमूलतोयामून्लेनमूईि मनु ना निविलेनपञ्चकत्वः रामः किरीटामननाचरथांगपाणौ।स्थाण्वात्मकेनकसमांजलिमीश्चरेचरुत्वायजेद्विविधम्नवरैरतिश्चेतारुणक्रमकतोभयपा ३५
For Private And Personal
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
दीपंच,
योगानकुर्यारोद्वितुलसी करवीरपद्मानानाभ्यात्म चित्रावधिकेषडशेषमंगेशेषेशिवेकयुगपूर्वकमेतद्विष्टमापूपंचे समर्पतस्पेनैवेद्यवयापरचित्सुपायमादत्वार्चयित्वापरितोष्यचैनलयांगनिष्ठच्चस्तमादधीता इत्यात्मपूजायाःसमुच्चयो तौमूलग्रंथः। अस्यविवरणमिदानीमा त्माराधनमा हान्यासक्रमादितिहहारिजन्म नीतिहत्य समर्चपरममहस्तदिति प्राका तस्मिन्परिकल्ययेच्चेत्यत्रकल्पनामानंचेदिहापिकल्पनैवतन्त्रावाहनादिकतज्वेदिहापितकर्तय॑नानविग्रहः कि नुतेजोरूपमेवेति परमंमहस्तदितिय देवोतंमूलमन्त्रेणैवसमर्चनच्याधारभांत्य महां सीतिातदेवमानमहोमूला पारेहृदयेपनभूमध्येब्रह्मरंधेवातदीयपद्मकर्णिकायां प्रणवां शेरकारादिभिस्तारपटि तैर्न मोन्तैर्विहत्यतैरेक्जलगया दिभिःपूजयेत्ापीठपूजायांकतायांमूर्तिपूजाकखातस्यामाधारत्रयमपिशवंशैर्बिभाव्यपनहीदिमात्रमहः पूजनीयंकमवि स्पदेनैतत्सर्वमुक्तम्।प्रणतस्तदैकानपेदितिप्लुतंप्रणवमुच्चरनमूलाधारगतमहसोहदवपिनीवारश काभतयोगमनमात दातन्महकीभावः ततश्चत दुप-धारवतियोगमनम्। तथाचतद्गतेनैकीभावापुन दशान्तावधितोद्मनञ्चवि भावयेदितिभावःपुनर्मूलमन्त्रणनिवारंप्राणायामंकवादेहत्रयव्याप्तिविभाव्यव्यापककरांगायुधन्यासैःसकलीकर्याताज लगंधपूर्वैरिति दीपान्तानांग्रहणम्। तत्रपुष्यानन्तरंकिंचित्कर्तव्यमस्तीत्या हामूलेनेत्तिलितिामू‘दिपादान्तंगधाई
For Private And Personal
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. करतल द्वयेन व्यापकाभिप्रायम् । मुरारौ स्वै द्विषद्भिरणभिर्मूर्तिभंजरपदेष्वनु लिंपत्विति संबंधः द्वा दशमूर्तिमन्त्राः केशव ना ३६ रामणादिमन्त्राः | तत्स्थानानि च अर्लिककु स्योहद्रले दूत्याद्युक्तानि द्वा दशार्णयोगस्त्वि हापीष्यते द्वादशार्णे तिवामुदेवदा दशासरी इत्यर्थः ऊर्ध्व पुंद्रानुलेपनं चैतत् । ईशे फालेगलें सयुगले हृदि पंचमन्त्रैरनु लिंपत्विति । ईशा ना दिपं च ब्रह्माणी हपं चमन्त्राः तिर्यक् त्रिपुं ज्ञान लेपन ज्वैतत् । यदुक्तम् । मात्मानमभ्यर्च्यमुगंध पिरैरा लिप्यपुंड्राणि ललाटमध्ये कंठेच चां सद्वि तये सितेनह दन्तरे पंचपवित्रमन्त्रैरिति । पुनर्भस्मनि से पोपि कार्यः । यथो कंके व के हदिगुह्येच पादयोर्व दनेषुच ईशा दिपञ्चमस्त निक्षिपेडू स्ममन्त्रितम् । अष्ट त्रिंशत्क लास्मा ने प्वा दात्ताभिरे व चंज प्वाग्नि हृदय न्ते नर यार्थी दिसु निसि पेदितिस्नात्वा चम्य विधानत इत्यनन्तर ज्वै वकत्वा। सुगंध पिष्टै रित्याद्युक्तेन येन तेनभस्म नै बसर्ववि धायेषु नर पिविधा । || नाचम्य सुरग्टहं प्राप्येत्यादिसर्व कार्यम्। पुनरिह चैतावद्विधेयमिति परेष्वितिमूलत इति । हरिहयादिषु एवं गंधरसाले पनपूर्वकं भालगला दिपञ्चस्थानेषुम् मानलिंपत्वित्यर्थः । दुर्गायां हरिवत स्कंदगणपत्योः शिववतु इतर यो स्तिर्यक् ऊर्ध्वपुविकल्प इति किरीट मनुना चे नि स्थाण्वात्म के णामन ना चेति । अत्रापिपंच तत्व इतिसंवध्यते । स्थाण्वात्मकःस्था रामः मन्त्रः अथ विविधसून वरैरितिय जेदित्यन्वयः। विविधानि नवराणि विशिषकुसुमानि इति शब्दो वक्ष्यमाणप्रकारा
For Private And Personal
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
यात देवा हश्वेताहणेति हरौहितुलसीकरवीरपद्माननाभ्यात्मचिल्यवथिकुर्यादित्यन्वयः पादतलादिनाभ्यन्तन्तुलसी इयन्त दादिहयान्तंकर वीरहयन्तदादिचिल्लिपर्यतंपाइयञ्चकर्याताश्वेतारुणक्रमकतोभय पार्श्वयोगा नितितेषा तत्कालविशेषणंश्वेतारुणक्रमेणकतउभयपार्श्वयोगोयेषामितिसमासःयथातुलसी हयेश्वेत्तुलसींपादतलादि। नाभ्यन्तंदक्षिणभागेरक्त तुलसीवामभागेकुर्यादित्यादि दक्षिणवाम करयोगंधाश्वतरक्ततुलसी यंएयगा दाय प्रणवोपचारमूलान्तेतुलसीदयंसमर्पयामिमूलमन्तञ्चोचरनदक्षिणवामपादतलादिनाभ्यन्तमारोपक्रमेणपूरयित्वा। भाराधयेदिति एवंकरवीरपपद्म इयमपिके षडि तिषडिमानिकुसुमानिकर्यात्प्राग्वविशेषणयोजनादक्षिणकरेन्द ततुलसीकरवीरपद्मनिचरांवामकरेर तनुलसीकरवीरपद्मनि चयञ्चादायतेनैवमन्त्रेणचिल्यादिकेशवधिर्यादिति |भावः अषमंगेशेषतिपदंकरद्वयेनोच्चावचंकसुमनिचयमा दायतेनैवमन्नेणपादतलादिकेशान्तमाराधयेदिति भावाश्वेतरक्त तल स्यो दसंभ वे पिततरतिपयैवतुलसीमान्त्रणाप्येतत्कार्यमाशि वर्कयुगपूर्वकमेतदिष्टमितितुल सीद्वयस्था नेअर्कद्वयंपुनः करवीरयंपद्म दूसञ्चस्वमेतत्पुष्यपूरणमागमनिदिःइष्टमित्यर्थः।दुर्गायाह रिवतास्कंदवित्रे स्वरयोःशिववताहरिहरसमुच्चयः शास्तरिविकल्पः।पुष्येन्यातावदेवमुक्तापन—पादीयामाहापूपञ्चेतितारोपचारनिज
For Private And Personal
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.स.मूलत दसराौरित्यन वर्त्ततएवमुद्यैवमानमितिबोद्धव्यमानिदेय बुध्यापरचित्सुपादखेतिशंखेजलंग्रहीत्वात छ । २७ | निवेयरसयित्वासंपूज्यमूलेनापीष्ट्वातंप्रणवोपचारमूलपूर्वकंसर्वरसमयमसमर्पयामीतिस्वातात्मनिदेवे तब्रोक्त रितदरतेतत्तेजसिज इनिवतच्छिरसिविनियोगधियासमर्पयेदितिभावःपुनर्मानसपूजां कुर्यात्। अर्धयित्वेति प्रसन्न जोक्तापरितोष्येति तांबूलादिसमर्पणंपुष्पांजलिजपस्ततिप्रणामाद्यपिमनसाशक्ति तो नष्ठेयमित्यतंलांगनिएज्वसमा दधीतेतिसम्यग्विदध्यादिस्मश्रीब्रह्मार्पणं प्रसन्नाध्यमवसानीयांर्यञ्चलत्वालयांगेनामारापनसमापयेदितिभावः एतद क्तभवति।सप्तदशपटलेगौपालकविधानेवस्यमाणपीठन्यासस्थानेषुनिजदेहेपीठ मन्नैःजिलगंधादिभिः समभ्यर्चपस
चितिंपरिजपन्न हहेतिमूलचकाइदस्यपरमात्मनिसंविलाय्यमन्त्रात्मना परिणमय्यसुधीहंदजमध्येसुयोजयितुसादि| मनप्रजॉपिासादिमनरितिप्रणवसहितमूलमन्त्रःतस्यैशलैंगिकविराण्मयविग्रहात्मभावक्रमात्परिणतिविधिवद्विधायह संडरीकेचन वक्ष्यमाणन्यायेनपद्मादिसमष्टि निष्ठमाविन्यस्य तस्मिन्परिकल्ययेच्चमन्त्रच्चिदानंदधनमहस्त दितिमन्त्री दयेप्रोक्तमातन्महः हत्पद्मसमर्चयेत्।तत्रमलो दयेपरिकल्पयेच्चइत्यत्र कल्पनामा चेदिहापि कल्पनैवकर्तव्या लबा राम वाहनादिकृतञ्चेदि हापिआवाहनादिकत्वा समर्चनीय पुनर्मूलाधारेहदये भूमध्येवा ब्रह्मरंवातत्तत्सद्मकर्णिकायाँ ३६
For Private And Personal
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२ॐॐनमः स्थान नये पीठंसं यह काररेफईकाररूपैः शक्तपेशैराधार त्रयंसंभाव्यत त्रस्थूलसूस्माखंडरूपान् यथाक्रमेणतेजोरू पान्ध्यात्वाअकाउकारमकारैस्तारपुदि तै नमोन्तैर्वि हत्यतैरेवमन्त्रैःपूजयेत्।ॐॐनमःमंॐनम इति ततःजुत प्रणवमचरनामूला पारगतमहसःहृदवापिनीवारशूकाभतयोद्मनन्तन्महकीभाव संभाव्यनतोहदाधारगततेजसस्तद परिकल्पितःभूमथ्या धारेवाब्रह्मरंधापारेवानवाधिनीवारमूकाभतयोद्मनंसंविभाव्य तन्महसे कीकत्यपुनर्मूलमन्त्रण निवारंप्राणायामकत्वास्थूलादिमूर्तित्रयस्यो क्संभाव्यततोमूला पारादारभ्यब्रह्मरंधपर्यन्तदंडायमानेन तेजोरूपंध्यात्वा तत्तेजःप्लुतप्रणवेनपूजयेतोपनस्तन्महःहृदयकमलेसंभाव्यअभीष्टमन्त्रात्मना परिणमय्यमूलमन्त्रेण प्राणायामन्त्रयंकवापन मूलमन्त्रेणव्यापकत्रयकरन्योसांगन्यामासुधन्यासःसकलीकुर्यात्।ततःआसनादिषयान्तानक्रमेण दत्वाॐनमःउनमःम || नमः नमःइतिसमभ्यर्च्य जि तंतेइत्यादितत्तदुपचारमन्नरभ्यर्यअभीष्टमन्नेणचाभ्यर्च्य अभीष्टमन्त्रासरैस्तन्न्यासस्थानेपुस। मभ्यर्च्य अंगमन्त्रणतत्तत्स्थानेषचसमभ्यर्च्य आयुधानिभूषणा निचसमभ्यय॑श्रियैनमःपृष्टपैनम इतिदेवताहृदयसमभ्या →पुनर्गधरसालिप्तहस्त तल दयेनमूलमन्त्रजपच्यापकंकत्वागंधेन हादशाक्षरमन्त्रवर्णपूर्वकैः केशवादिद्वादशनामभिः ललाटादिस्था नेषजयपंडूंपारयेत्।भालोदरह नलकूपत लेवामेतरपार्श्वभुजादिगले वाम त्रयट एककत्सुतथामूद्धन्मपिष
५ अनमः
For Private And Personal
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५.सं.यगवर्णमनु रितिस्थानानिपुनदशासरमन्नसकलमत्तात्रयोदशस्थाने शिरसि धारयेत्।शिवविषयेईशानादिपञ्चब्रह्मम।
ःभालेगलेंसयुगलेहादिभस्म नातिर्यकत्रिपुंड्रंकुत्तिदुक्तञ्चआत्मानमभ्यर्चसुगंधपिटेरालिष्यपंजाणिललाटमध्यो। कंठेचचांसहितयेसिनहदन्तरपञ्च पवित्रमन्त्रैरितिापुनर्भम्म निक्षेपोपिकार्यः
तदुक्तञ्चकेवक्रेहादियो चपादयोर्वदनेषुचईशादिपज्वमन्वैस्तनिक्षिपेद्भस्ममन्जितम्।अष्टनिशकलास्थानेषादरात्ताभिरेव चाजत्वाग्निहदय न्तेनरमा दिक्षनिक्षिपेताअग्निहदयमितिाभग्निरिति भस्म इत्यादिमन्त्रः अग्निबीजंबाअष्टनिंशकलाःपञ्चविंशत्य ठले वश्यन्तेोस्लावाचम्यविधानतइत्यनन्तरञ्चैवंरुत्वासुगंपपिष्टैरित्यायुक्त न येनभस्म नैववैविधायपुनरपिविधाने नाच म्यअमर रहप्राप्येत्यादिसर्वकार्य पुनरिहात्माच॑नानविभावयेतत्सर्वकार्यमितिहरिहारादिषएवंगंधरसालेपनपूर्वकंभा लादिपज्वस्थानेषमूलमन्त्रणानलिंपत्तदेंगीयांहरिवतास्कंदगणपत्योः शिववत्। हरिहेशास्तरिचतिर्यगर्वपंदूविकल्पहरे इतिपुनर्मूलमन्त्रणमूर्द्धनिपञ्चवारंपुष्यांजलिंकुर्यात् शिवविषये नमोस्त स्थाणुभूतायेतिमूर्द्धि पंचवारंपुष्याजलिंकताविनविषयेकिरीटमन्णमू िपचवारंपुष्यांजलिं कुर्यात्।पुनःविनविषयेञ्चेततुलसीदक्षिणहस्ते नकलतुलसी
|| रामः
For Private And Personal
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobirth.org
Acharya Shri Kailashsagarsuri Gyanmandi
वाम हस्ते नादायमूलमन्त्रमुच्चार्यतुलसीद्वयंसमर्पयामीतिपादयेपिपादादिकटिपर्यन्तंसंयजेत्।सवैचेतकरवीरंदक्षिणहस्ते नरक्तकरवीवामहस्तेनादायमूलमन्त्रमुच्चार्य करवीर यंसमर्पयामीतिपार्श्वद्वयेक द्या दिकंटपर्यन्तंयजेताए वंश्वेतपद्म
दक्षिणहस्तेनरक्तपञवामहस्तेनादायमूलमन्नमच्चार्यपद्मयंसमर्पयामीतिपाद्वयेपिकंठादिब्रह्मरंधपर्यन्तंसेयजे तापूर्वोक्तसर्वाणि कुसुमानिहस्ताभ्यामादायमूलमन्त्रमुच्चार्यपादादिब्रह्मरंधपर्य्यन्तंसोगेषसंयजेत्।शिवेतलसीस्थानेभर्क यमिति विशेष:मूलमन्नेणधूपदीपौमझादलामूलमन्नमवासर्वरसमयंपरचित्सुपार्य दत्वाबाह्मायेणञ्चप्रसन्नार्य
भवसानीयार्थञ्चदत्वालयांगकलापूजासमायबोन्यपूजामारभेत्सवमात्मानमभ्यर्यगंपपुष्यादिभिरकत्यपुनरपि तदईनीपात्रस्पजलंशंखेकिचिद्विक्षिप्यतेनजलेनअस्मिन्नेवपटलेपागुक्तेनक्रमणपीठ पूजांकुर्यात्पुनस्तथैवगंधपके नापित्तेनैवपीठमन्त्रेण समर्चयेतापनःपुष्यैश्चममर्च येत्।पुनःस्तान्पीठमन्त्रान सर्वान् जपनधरसीत्या दिवश्यमाणमन्त्रंवा जयनगंधादिभिःसमर्चितपंटांबामकरणवादयन्धूपंपदद्यात्।पुनरेकवारन्तूप्नींजलंदत्वाधूपमुद्राज्वपूपंकल्पया। मीत्यनेनमन्त्रणामानसपूजोक्तविधिनापदर्शयेता पुनरपितेनैवपीठमन्त्रजपेनवाउद्दीप्यस्वेत्यादिवस्यमाणदीपमन्त्र जपेनवा दीपञ्चतथैवघंटांवादयन्प्रदर्यपुनरपिन लीजनंदत्वादीपमद्राञ्चतन्मन्नेपणापाड्यानसपूजोक्तविधिनाप्रदर्श
For Private And Personal
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.स. येत्।पुनस्तस्मिन्पीठेदेवता विन हंसमभिषिच्यनिधायएकवारमूलमनेणपुष्पमाराध्यकेवलंमनविग्नहरुघसंभाव्यतमि ईन्देवतांसमावाहयेतातन्त्रआवाहनविपानमुच्यते।त्रिवारप्रणवपूर्वकंजितन्ते पुंडरीकासनमस्तेविश्वभाव सुब्रह्मण्या
नमस्तेस्त नमःपुरुषपूर्वज इत्यन्तन प्रणवपूर्वकंमूलमन्नामुच्चरेताअनेनमन्नेनवैष्णवदेवतांसाप्तत्पुष्यहस्तआत्मनःस समावाह येत्।शेवदेवतावाह नज्वेत् त्रिवारपणेवपूर्वकंनमोस्तु स्थाणभूतायज्योतिर्लिंगाम तात्मचितुर्मूर्ति वपुःच्छायान भासितांगायशंभवेइत्यस्यमन्त्रस्यान्ने प्रणवपूर्वकंमूलमन्त्रमञ्चरेत्।अनेनमन्लेणआवाहयेताविनायकञ्चेपूर्ववदे वत्रिवारप्रणवपूर्वकंगणानांलागणपतिमित्यगन्तेप्रणवपूर्वकमूलमन्त्रमुच्चरेत्।अनेनमन्त्रेणगणपतिसमावाहयेता दौर्गतामग्निवर्णामित्यगन्तेमूलमन्त्रमच्चा-वाहयेतात सर्वत्रमन्त्रान्ते भगवन्आगछआग छमावाहयामी स चार्यआत्मनावादयेत्।तनप्रणवोपचारमूलानांविनियोगस्तन्यसमुच्चयोक्तप्रकारेण लिव्यतेोमूर्तिचतत्रमनबिंबम यीप्रकल्पातना भिवाहयतमन्त्रचितिज्वमन्त्री तारत्रयच्चलवसंग्रहणोद्मार्थमुक्तोपचारततिकन्निजहत्सरोजा ताज नीपचेतनालांविरहय्यबंधात्तारेणचात्मनिपरेकवतोविलाप्पामन्लात्मना परिणमय्यसुधीनुसंबध्योगकयुग्मम|| रामः भिधायनोजलिस्थेआवाहयामिमनु ना तगंधपव्य तोयेवतार्यतनुयाद थमन्त्र मूतौ इतितत्रा वाहन भावना || ३०
For Private And Personal
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रकारः कल्पान्तरोक्तः कथ्यते।जलगंधपुष्यास तान् हस्तांजलौग्गृहीत्वा स्वहृदय कमलस्थितं देवमंजलिमुद्रयास ह प्राण वायुमार्गेण भूमध्यमंडप तविश्राणन पूर्वकं ब्रह्मरंध्रं नीत्वा हृदय पर्य्यन्तमव रोष्यप्राणवायु नाम हपुष्पांजल वाकृष्य विग्रहमूर्द्वि देवतामा वाहयेत्। तत्रा वाहन विषये मन्त्र देववता प्रकाशिकायामु क्तः । स्थंडिले नियमेवं स्था प्रतिमायांरुताहतम्। चलायाम चलायान्तु शालग्राम शिला सुवानक र्तव्यमिहावाह प्रमुखंपूर्वमेव तत्। इतिए वमावास्ये आवाहनमुद्राः। प्रदर्शयेत्। आवा हनमुद्रा प्रकारः कल्पान्तरो त प्रकारेण लिख्यते तत्रावाहनमुद्रा स्थापनी मुद्रासन्निभा उनमुद्रा संरोधिनीम द्रा संमुखी मुद्राप्रार्थनीमुद्रा इत्येवंष द्विधावा हना दिमुद्रा इदानीन्त सकाराः । कथ्यन्ते । हस्तौ तु प्रांजली कु वानामिका मूल पर्वणोः । अंगुष्ठौ निक्षिपेत्से यं मुद्रा त्वा वा नीमता । अधोमखीत्वियञ्चेत्स्या स्थापनी मुद्रिकामता । उद्वितांग मुष्ट्यो रक्त संयोगः सन्निधायिनी अंतःप्रवेशितां गुष्टासै व संरोधिनीमता। मुष्टिद्वय स्थितांगुष्ठौ सुमुखौ तु परस्परम्। संग्लिष्टा उद्धि तौ कुर्या तसे संमुखमुद्रिका प्रस्ट तांगुलिको हस्तौमिथ मिल ष्टौ च संम्मितैौ । कुर्यात्स्त्व हृदये से व मुद्रा प्रार्थनि संज्ञिता । स सांदेवतानांच षमुद्रा पूजने स्टताः । इतितत्र ततन्मुद्रा प्रदर्शने आवाहितौ भव स्थापि तो भव सन्निहितो भवसनिरुद्धो भव संमुखो भवप्रसीदेत्येवमुञ्चरेच्च एवं सर्व देवतावा हनेपि इमाः षण्मुद्राः प्रदर्शनीयाः पुनर्मूलमंत्रेण त्रिवारंख्याप्य देवतांस
For Private And Personal
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सुदेवा
४०
"सं. कली कत्यनर्मात्य का न्यासः कर्त्ताव्यः तदुक्तञ्च क्रम दीपिका यांसमलंक ते कुसुमादिष्य भिवा हु येत्। पर तर ञ्चमहः सकलीवि धाय कलश स्थममुं हरिमर्ण तत्व मनुविन्यसनैरितिपुनः पञ्च तत्व न्यासं कुर्य्यात् । तत्व कार उच्यतैषोंनमः पराय परमेष्ट्या त्मने बाँ य नमः। नमः पराय पुरुषात्मने संकर्षणाय नमःरांनमः पराय विश्वात्मने प्रद्युम्नाय नमः वंनमः परायनिव सामने अनिरुद्धायन मलां नमः पराय सर्वात्मने नारायणाय नमः सतै मूर्द्धास्य हदय गुह्यपादेषुन्य स्य पुनः स नमपरायकोपतत्वात्मने न सिं हायन मइति देवता विग्रहे व्यापयेत्। तदुक्तञ्च क्रम दीपिकायां अथ परमेष्ठिपुमां सौविम्व निवृत्यै च सर्वइ त्रूपनिषदः न्य से दा का | शादिस्थान स्थानवोषो पर बलार्ण कैः सलवेः । वासुदेवः संकर्षणः प्रद्युम्नश्वानिरुद्धकः। नारायणश्व क्रमशः। परमेष्ट्यादिभिर्युतः!! ततः कोपत त्वं सौ बीजयुक्तंन्ट सिं हं न्यसेत् । सर्वगात्रेषु तत्व ज्ञः क्रमेणेति तत्वात्म को न्यासः उक्तः सुसान्निध्यकत्। बिंब मूसा | दिषु स्यादिति ० शैव त्वन्तु । हौं नमः शिवाय शांत्य तीतात्मने नमः नमः शिवाय शांत्यात्मने नमः हूंनमः शिवाय विद्यातत्वात्मने नमः ह्रीं नमः शिवाय प्रतिष्ठात्म नेनमः हो नमः शिवायनिरत्यात्मने नमः स्थानानि तुवैष्णव तत्ववत् । गाणपत्ये प्येतदेवत बंदौ गैतुषौ नमः परायश्रेष्ठा शक्त्या त्मने नमः बौ नमः पराय निरतिरूपा शक्त्यात्मने नमः लौ नमः पराय सर्वरूपाशक्त्यात्मने नमइतिपु रामः स्तन्मूलमन्त्रोक्ता सरन्यास दुन्यासा दीं चूकत्वापुनस्त त द्विधा नोक्त पंचांगंवाषूडंगंन्यासं वा दशां गज्वन्यसेत् । दशां गन्या ४० २य नमः पराय पौरुपी शक्यात्मने नमः । नमः पराय विश्वरूपाशक्त्यात्मने नमः । २
For Private And Personal
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सपकारस्त च्यतेतत्तुगोपालकदशाक्षरीमन्लेणकर्यातगोहतापी भिरशिखानें कवचंवनेत्रलंअभांपा भ्यानमःयंकदि भ्यानमःस्वाष्टष्ठाय नमःहामूर्दूनमत्तिा तक्तज्वक्रम दीपिकायांमन्त्राणैदशाभिरूपेत्रचन्द्रखण्डौरंगानांदशकमुदीरितं नम
हकीर्षन्तदनशिरवातदनुवर्मने नमस्त्र पार्श्वहंदकटिएष्ठमूर्द्धयुतंइतिपनः ऋषिछंदो देवतांकत्वा उपचारानदद्यात्तत्रषो डशोपचारो दशोपचारःपञ्चोपचारश्चेतिनिविधाःपूजोपचाराःतान क्रमेणवक्ष्येआसनस्वागतेसार्घ्य पायेसाचमनीयकेमथपर्का चमनमानवसनाभरणणानिचमुगंधसुमनोधूपदीप नौवेद्यवदंदनात्।प्रयोजयेदर्चनायामुपचारांस्तुषोडशकालिकापुराणे आसनंपाद्यमय॑ञ्चततआचमनीयकंमधुपर्कलानजलवस्नञ्च दनभूषणं पृथं धूपञ्चदीपञ्चनेन्त्रांजनमतःपरंमैवेद्याचम नीयज्वपदक्षिणनमस्कियाःारतेषोडशनिर्दिष्टाउपचारास्तपूर्वतः।पुष्पपर्यन्तं पचारान् दत्वाषडंगेनेपूजयेत् अर्यपाद्याच मनकमधुपर्काचमान्यपिगंधादयोनिवेद्यान्ताउपचारादशक्रमातागंपादिकानि वेद्यान्तापूजापञ्चोपचारिकासपालि विधाः प्रोक्तास्तासामेकांसमाचरेत् अायु पचाराणांदव्यमुच्यतेगंधपुष्यामतय वकशाग्ननिलसर्षपाः दुर्वा चेतिक्रमादीद्र व्याष्टकसदीरितंपाद्यंश्यामाकदूर्वा नवित्तकान्ताभिरीरितंजातीलवंगकंकोलैर्मतमाचमनीयकमपंचस सौद्रंदधिप्रोक्तं । मनीषिभिः। मुद्धाभिरद्भिर्विहितं पुनराचमनीयकं चंद नागरुकर्पूरचोरकंकमरोचनाज टामांसी कपियुताशक्तेर्गेपाष्टकंविदः |
For Private And Personal
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं.||चंदनागरुहीवेरकुष्ट कुंकुमसेव्यकः। जटामांसीमुरमितिविश्लोर्गधाष्टकस्मतं चंदनागसकर्पूरन्तामालजलकंकमम्।शीतला|
टकसंयुक्तं शेवगंपाष्टकंस्मतं वंदनागरुकर्पूरपंकंगंधमिहोच्यतेद्रव्यालाभेनदातव्यासालितास्लंदुलाःभुभाःतंदुलान्यसि पेत्। तेषद्रव्यालाभेतुतत्स्मरन तिचतुलस्यौपंकजेजात्यौके तक्योकरवीरकौशस्तानि दशपष्याणितथारक्तोत्पला निचउत्पा लानिचनीलानिकल्हारकुम दानिचमालतीकुंदमंदारनंयावर्तादिकानिच सुगंधानिसुरूपाणिस्वागमो का नियानिचमकलैःप तितैम्तीनैजीर्णे जिंन्त दूषिते आपातेरंगसंस्रष्टे :पयुषितैश्च नार्चयेत्।सगुग्गुल्व गरुःशीरसि ताज्यमधुचंदनैःसारांगार) विनिसिप्त मत्रीनीचैःप्रधूपयेत्नीचैरितिदेवतायाअधःप्रदेशइत्यर्थःगोसर्पिषावातैले नवाचलयुगर्भयादीपितम रभिशद्धं दीपमुच्चैःप्रकल्पयेत्।उच्चैरिति देवताउच्चपदेशदत्यर्थः मुसि ते नमसद्धेनपायसेनचसर्पिषासितोपदंशकदनी दध्यायैश्वनि वे दयेत्। सतैव्यैरदियो दातव्याः तत्राग्रं वशिरसिमधुपर्कमुखेएवमुपचारानूउक्तैर्द्रव्यैःसाकंभूष णान्तंजलैरेवतत्तदेवतोचतुर्थ्यन्तनमोन्तपूर्वकं विटणवेनमः।आसनंसमर्पयामीत्यादिप्रकारेण दत्वापुनर्गपाद्यपचारान स्वरूपेणैवदद्यात्ातत्यकारउच्यतेोप्रथममूलमन्त्रेण जलै निवारंमलदेवतांसमभ्यर्यकिरीटगंगाज टादिभूषणायुधा रामः गमन्त्र वर्णा नसमभ्यर्चपुनरावृत्तिमन्नस्तत्तदारतिदेवतामे कैकवारंजले नसमभ्यर्यपुनर्गपैश्वाप्येवमेवमूल देवता ४१
For Private And Personal
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobirth.org
Acharya Shri Kailashsagarsun Gyanmandir
समर्च नात्रिवार पूर्वकमारतीअसमर्पयेत्।पुनःपुष्पैश्वाप्येवमेवसमभ्यर्च्य पुनर्मूलमन्त्रपुरःसरंआरतिमन्नानस वी नजन्विाधारसी त्यादिवश्यमाणमन्जपनवागंपादिभिःसमर्चितघंटांवामकरणवादयन्धपःप्रदर्शयेत्पुनस्तथैवसक नमन्त्रानजपन्नावश्यमाण दीपमन्नंजपन्वा घंटाजवादयन् दीपज्वप्रदर्शयेत्। तन्नधूप दीपप्रदर्शनानन्तरवतू। भीमे कैकवारंजलंदलाअस्मिन्नेवपटले पाराक्तमानसपूजोतप्रकारेणधूपमंद्रांच दीपमुद्राञ्चतत्तन्मन्चे यूपंकल्पयामी ॐ दीपंकल्पयामीतिप्रदर्शयेत्।अयक्रम दीपिकोक्तप्रकारेणापिधूपदीपप्रदर्शनप्रकारउच्यते।सारांगारैतविल लिझ : र संविकीर्णैर्गणल्यायैनपरिमलंपूपमापायमन्बीदद्याचिर्दन जममनायापरेणाय दोश्यापंटांगंधाक्षतकसमकैरर्चि नाबाद यानः। तद्वदीपंसुरभिरएतसंसिक्तकर्पूरवादीप्तंस ट्यातिविश दधीःपद्मपर्यन्तमच्चैः।दत्वापुष्पांजलिमपिविधाया पायलाचपायंसाचामंकल्पयन्त विपलस्वर्णपान्नेत्रिवेद्यमितिाराबंधूपदी पीपदयॆपनर्निवेद्यसमर्पयेत्। तानिवेद्यविधिक्रमदीपिकोतप्रकारेणावस्ये॥ दत्वापुष्पांजलिमपिविषायापयित्वाच पायंसाचार्मकल्पयन्तु विपत्नस्वर्ण पात्रेनिवेद्यसुरभितरेण दुपहविषासुसितेनसतासममुपदंशकैरुचिरव्यविचित्ररसैः।दपिनवनीतनूतनसितोत्पल पूवन्नी कारतगडनारिकेलकदलीफलपुष्परसैः। पूवलिकाअपूर्यअलोक्षितन्तदरिमदिकयाभिरस्य वायव्यतोयपरिशोषितमग्निदो
For Private And Personal
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र...
प्र. सं. ष्टणासं दावा मकर सौ धरसाभिपूर्णमन्त्राम्टती कृतमसाभिम्टशन्प्रज प्यात् । मनमष्टशः सुरभिमुद्रिकया परिणमर्चयतुगंधम ४२ खैः हरिमर्चयेदयकृत प्रत वांजलि रास्प तोस्य त्रिसरेच्च महः वीतिहोत्र दयितान्तमुच्चरन्मूलमंत्रमध्य निक्षिपेज्जलम्। अर्चयेत्त | दम्टतात्मकं हवि दौर्युजास कुसुमंसमुद्धरन्। निवे दद्या मिभव ते जुषाणे दें हवि हरेनि वे द्याण मन्त्रो यस र्वा वासु निजाख्य या ग्रा समुद्रां वाम दो नाविक चोप्त लसन्निभां दर्शयन्दक्षिणेन प्राणादीनां प्रदर्शयेत् । स्ट शेत्कनिष्ठोपकनिष्टि के द्वे स्वांग एमूर्द्धाप्रय मे | हमुद्रात या परा तज्र्ज्जनि मध्यं मे स्यादनामिका मध्यमि के चमथ्या अनामिका तर्जनि मध्य मेस्या तद्वच्चतुर्थीस कनिष्ठिकास्ताः स्पात्पञ्चमी तद्वदिति प्रदिष्टाषा णादिमुद्रानिजमन्त्र युक्ताः प्राणापानव्या नो दान समानाः । क्र माच्चतुर्थ्यायुक्ताः तारा धारासि बध्वन्ना:-) कृप्साध्वनस्तएते मनवः न तो निवेद्य मुद्रिकां प्रधान या करद्वये सर शन्न नामि कांनि जंसनं जपन् प्रदर्शयेदिति दत्वा पुष्पांजलि मि त्यादिनिवेद्य विधिग्रंथानामयमर्थः तत्र प्रथरस मिनिमधुस्वर्ण पात्रेदुग्धह विरायुक्त द्रव्यं निधायत सुदर्शनमंन्त्रेण जलेन संप्रो स्य तन्तु दर्श नमुद्रया अस्मिन्नेव पटले उ परिन्यास विधाने वक्ष्यमाणायाभिरक्ष्य यंग मिति वायु बीजयुक्तेन तोयेन प्रोक्ष्य तदन्नं परिशो ष्यपुनरग्नि बीजे नरंद्र त्से ने नयुक्तेन दो ना तसं दह्य वैवं इतिसुधा बीजय तेन वाम दोला स्टष्टा प्वापुनर्मूलमन्त्रेणाष्ट वारं दक्षि णेन स्टष्ट्राज प्लापुनः सुरभिमुद्रां प्रदर्शयेत्। सुरभिमुद्रा प्रकार उच्य ते करयोरंगलीः संमुखं अन्योन्यं व्यत्यस्ताः कत्वावा ४२
रामः
For Private And Personal
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मतर्जन्यग्रदक्षिणमध्यमायणवलितमभिमुखंसंयोज्यदक्षिणतर्जन्यावाममध्यमामूलाग्रंसंमुख संयोज्यवामानामिकाग्रे णवलितंदक्षिणकनिष्ठिकानमाभिमुखंसंयोज्य दक्षिणनामिकपावामकनिष्ठिकायामूलाग्रमभिमुखंसंयोजयेता एषासुरभि मद्राअम्रतेअम्तोदवेअमतेश्वरिभरतवर्षिणिअमृतस्ताव यस्नाक्यस्वाहा इत्यनेनमन्वणसुरभिमुद्रांप्रदर्श्यतनिवेद्यप रिपूर्णकलापुनस्तन्निवेयमर्चयेतागंधसुपुष्याथैःपुनहरिमपिपुष्यैःसमर्चहरंवातद्विषयानुसारेणपुनरुतषपहस्तःस मूलमन्नंस्वाहान्तमचरन तस्य देवस्यास्यातेजानीयनिवेयेनिक्षिपेतापन लंदत्वातदसतात्मकंहविरचयेत्। पुन | |ीर्यजामगंधासत्तंकुसुममरन् ममन्त्रजपनिवेदयामिभवतेजषाणेदंहविर्हरेइतिजपन् पुष्पेणाराध्यपश्चानिवेद येताजषाणेदंहविहरेइत्यत्रतत्तदेवाख्य यायोजयेत्।पुनर्वामदोलानासमद्राविकचोत्पलसन्निभांप्रदर्शयन् दक्षिण हस्ते नशाणा हतिम द्राःप्रदर्शयेतातत्यकारउच्यते प्रथमस्वांगठाणकनिष्ठिकानामिकाद्वयाग्रसंस्टयप्राणाहुतिमुद्राःपुनरं गष्ठाणतर्जनीमध्यमाग्रहयंसंस्टश्यहिती यामदापुनरंगुष्ठाग्रेणामिकामध्यमाग्रदयंसंस्थश्मरतीयामदापुनरनामि कामध्यमावर्जनि काग्रहपमंगष्ठेनसंस्टश्यचतुर्थीमद्वाएनरंगुष्ठाग्रेणकनिष्ठिकायारिखलांगल्यग्राणिसंस्टश्यपंचमीमुद्राए वंप्राणादिमद्रादिभिःप्रणवपूर्वकैःस्वादान्तःप्राणापानादिभिश्तीते।ॐप्राणायस्वाहादत्येवंप्रकारेसंक्ताभिःनिवेयंक
For Private And Personal
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं.) त्वापुनर्नि वेयमुद्राचअंगुष्ठद्यानेणअनामिकायमध्यदेशेस्टशनिवेद्यसमर्पयामीत्यनेनमन्त्रणनिवेद्यतमर्पयेता। ४३ एवंक्रमदीपि कोक्तनिवेद्यविधिःसकल दोवतानिवेयसाधारणोयंन्त बालमन्नमूलमन्नादिसर्वततद्देवतानुसारेणयोजनीयम्।
तिविशेषःएवंनिवेयरुत्वापुनक्षिणभागेअग्निसमाधायतत्संस्काररूपमग्निमुखंकत्वातस्मिन्नग्मौसाध्यदेवतांसमावा ह्यसिता एतमिलितेनपयोनेनअष्टोत्तरस हलन्तत्तन्मूलमन्त्रणप्रणवव्याहृति पूर्वकंव्याहनिप्रणवोत्तरंचवैश्वदेवहोमंस | त्वावन्हि स्थदेवतांपीठस्थ देवतायांसंयोज्यसमाप्य चहोमबहिर्बलिंदत्वापुनरागत्यपानीयमिदंसमर्पयामीतिपानीयामतं दत्वापुनःपुर्वमुखादानीतन्तेजःअन्नातामुखयोजयेत्। पुनरपिजलंदत्वानिर्मात्पपविष्विक्सेनामनिवेद्यशेषसमर्पयेत्। शैवेचेत्।चण्डेश्वराय दोगे चेताचंडिकायैतिविशेषःस्वंसमर्थपुनरुत्तरतअन्नं विराज्यपुनर्गडूषादीनसमर्पयेत्ाग डूपमिदंसमर्पयामिदन्तधावननिदंसमर्पयामिजिव्हानिर्लेखनमिदंसमर्पयामिगईषमिदंहस्तमार्जनमिदंपाद्याचमनी यमापुनःआस्यमध्यर्थ एलाशं ठीजीरकादिभक्ष्यरूपमुखवासारख्यन्तनाम्नादत्वापनःप्रसंन्नपुजाकेवनमूलमन्लैरेवा ततदिधानोक्तैरावरणमन्ःसवोववापुनरपिजलगंधपुष्पधूपदीपैःकातातलकेवलमूलमन्नैः प्रसन्नपूजापक्षे | रामः पूर्वनिवेद्यविधेःप्रागेवविश्वलवसुरुतेत्यचासमभ्यर्च आवरणदेवतासर्वाश्चप्रधानदेवताययोजयेदितिविशेषःपुना, ४३
For Private And Personal
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न राजोपचारान् समर्पयेत्। तत्कथं तांबूल मुककर्पूरचूर्णा छत्रचामरदर्पण न्टत्य गीत वाद्या दीन्तत नाम पूर्व कंसमर्प ||येत्। तत्र प्रसंन्न पूजायाः प्रागे व राजोपचारान्कुर्यादि तिपक्ष विशेषः । एतत्स वक्रम दीपिकायामु क्तज्वअयसंस्कृ ते हुतव हे मलधीरभि बाह्य सम्यगभिपूज्य हरिं जुहुयात् । सिताच तयुतेनपयः परिसाधितेन सितदीधितिनाष्टोतरंस हस्तं समा प्य हो मंपुनर्वलिं दद्यात्। राशिष्वथ नाथे म्योन क्षत्रेभ्यस्ततश्वकरणेभ्यः संपाद्य पानीयसुधां समर्प्य दत्वां भद्दा स्यमुखा च्चि रास्ते नैवेद्यमुद्धृत्य निवेद्य विष्वक्सेनायष्ट स्वीमुपलिप्यभूयः गंडूषदन्तथा वनाचमनास्य हस्तम्हज्यान लेपमुखवास कमाल्य भूषाः । तांबूलमप्यभिसमस वाद्य न्दत्तगीतैः सुतप्तमभिपूजय तात्पुरेवा गधादिभिः सपरिवारम था मिस्मै द त्वाविधायक सुमांजलिमादरेणेतितन्त्रराजोपचारान्सर्वानपि द्रव्याला भेजले नै व सप्तमर्पयेत् । तत्तद्द्रव्यला मे तुतेन द्रव्ये विससर्पयेत्। तत्र धूप दीप छत्रचामादिमन्त्राः सर्व देवताविषयेपि समानाः रणदीप प अवस्था ली दीपा दपरक्त शैव विष पाएव तत्र प्रथमं धूप प्रदर्शन मन्त्र उच्यते धूरसि धूधूर्व र्वन्त मित्यादिना धूपं प्रदर्शयेत् । उद्दीष्यस्व जातवेद इत्यादि श्रियामा परियातयइत्यन्तं इत्यादि प्रदीप प्रदर्शनमन्त्रः । अर्चन प्रार्चन इत्यादि आहणीयमान दूत्यन्तरं प्रदीप प्रदर्शन मन्त्रः ईशा नः सर्वविद्यानामित्यादि पञ्च मन्त्रैः पञ्चवक्त्रेषु पञ्च दीपान् प्रदर्श येत्। पुनरे तैरेव ईशानादिभिः पंचशक्तिदीपान् प्रदर्श
For Private And Personal
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.म. येत्ाहिरण्यपानमयोःपूर्णददाति इत्यादिनापूर्णकंभस्थ दीपंप्रदर्शयेत्।ऋषभेणयजामहै इत्यादिजयामहीत्यन्तऋषभ ४५ दीपमन्त्रः नमोअस्तसर्पेभ्यद्राचासMदीपंप्रदर्शयेत्। दूरमम्मछ न वायन्तुभीताइन्यादिअभयं नोअस्त इत्यनंछत्रप्र
दर्शनमन्त्रः।राजाधिराजइत्यादिमहाराजायनमः इत्यन्तन्वामरमन्त्रः। वायुस्तांअग्नेइएक व्यजनमन्नम्।मूनं दिवो अरतिमिनिदर्पणमन्त्रः।अंबक मित्युकभस्मनामलःर हत्सामक्षत्र इत्यभस्मधारणमन्त्रः त्वमग्नेरुद्रो असुरोमहोदिवा इत्यादिसूक्तै भयो देवानामित्यादिसतैश्चमन्त्रप्रपंद्याताईश्वरीविषयेचे देवींवाचमजनयंन्ते देवाइत्यादिसतैर्मन्नए ष्यं दद्यात्ाविसुविषयचेत। चरणंपवित्रंविततंपुराणंद्त्यादिमुक्तै मन्नपुष्पंदद्यात्।पुनः किरीटमलेणच पंचापुष्पांज लिमन्त्रेणचपञ्चीकरणमनेणतन्मुलमन्वेणचपुष्याजलिंदयात्।तेकिरीदादिमन्त्राःक्रमेणलिख्यन्ते।ॐनमोभगवते वासुदे वायकिरीटकेपूर हारमकरकंडलालंकत शंखचक्रगदान हस्तपीतांबरधर श्रीवत्मांकितवक्षस्थल श्रीभूमिसहितस्वात्मज्यो तिद्वय दीप्तकरायसहस्लादित्यतेजसेपरमात्मने नमतिकिरीटमन्त्रःअथपञ्चपुष्यांजलिमन्त्रः अंरजोपाधयेस्थल विराटारीण्यविश्ववैश्वानरात्मनेसर्वजगत्लेष्ट्रेब्रह्मणेसरस्वतीसहितायसर्वज्ञायसदात्मनेअसंगाखंडायापरोक्षसंविदे || गमः देनमोनारायणायनमःशिवाय परमात्मने नमः।उसलोपाधयेसूक्ष्म हिरण्यगर्भशरीरायतैजसत्रात्मनेसर्वजगत्या ४४
For Private And Personal
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobairthorg
Acharya Shri Kailashsagarsul Gyarmandie
लकामविप्लवेलक्ष्मीसहितायसर्वज्ञायचिदात्मनेअसंगाखंडाद्वयापरोसमविदेनमोनारायणायनमःशिवायपरमात्मनेन म:|ॐ मतमउपाधयेसोषप्लाज्ञानशरीरायपाटेश्वरात्मनेसर्वजगत्संहर्बेरुद्रायउमासबितायसर्वज्ञायआनंदात्मनेअसं गाखंडागापरोससंविदेनमोनारायणायनमःशिवायपरमात्मनेनमःॐॐगुणत्रयोपाधयेव्याकतात्यासतशरीरायप्रत्य ब्रह्मात्मनेसर्वोत्पतिस्थितिसंहारकर्नेसर्वेश्वरायमूलप्रतिमायासहितायसर्वज्ञायसच्चिदानंदात्मनेअसंगाखंडायापरो संविदेनमो नारायणायनमःशिवायपरमात्मनेनमःनिरवयनिर्गणाशीर्यशरीरायासंगप्रयगदयायस्वभासावभासितक | सायासंगबोधायसच्चिदानंदात्मनेअसंगावंडाहूयापरोससंविदेस्वबोधवस्ताखिलानर्थबतायनिरालंबन बिंबायाहीनम महोदयाय नमोनारायणायनमःशिवायपरमात्मने नमः इत्येवपंचपुष्पांजलिमबा अथपंचीकरणपुष्पाजंलिमन्त्राःकथ्यन्तामा पंचीकतपंचमहाभूतानितत्कार्यस्थूलविराटशरीरन्तदभिमानिनं विश्ववैश्वानरास्मानजवजलोपदाररूपेणअकारवाच्येब्रह्म ण्युपसंहत्यतेमपितनश्येपरब्रह्मण्योन्तत्सन्नारायणायशिवायपरमात्मने नमः ॐअपंचीरुतपंचमहाभूतानितत्कार्यसू महिरण्यगर्भ शरीरन्तदभिमानन्तेजममन्त्रात्मानज्वगंधोपहाररूपेणउकारवाच्येविलायुपसंहत्यतमपीत्यादिनमइत्यन्त भगवनपुष्पोपहाररूपेणमकारवाच्येरुद्रेऽपसंदत्य तमपीत्यादिनमनत्यन्तं भगवान् धूपोपहाररूपेणबिंदवाव्ये |
For Private And Personal
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. ईश्वरेउपसंहृत्यतमपीत्यादिनम इत्यन्तंॐ भगवन दीपोपहाएत्मनासुकतंदुष्फतन्तत्सर्वदीपोपहाररूपेणनादवाच्या ४५ सदाशिवउपसंहत्यतमपीत्यादिनमइत्यन्तम्।अनैवेद्योपहारात्मनासुकतंदकतन्तत्सर्वनैवेद्योपहाररूपेणशक्तिवाच्यभूता।
यांपरमं विदिपरशक्तावपसंहत्यतमपीत्यादिनमदत्यन्त मपखंडास्प देपरमेश्चरेउपसंहत्यतमपितलस्येपरब्रह्मणि| तत्सतनारायणायपरमात्मनेनमासवंसप्तभिःपंचीकरणमन्त्रैःपुष्पांजलिंकुर्यात्।अप्रपुष्पांजलिमन्त्र प्रसंगात्पुष्पांजल्पस लग्राममन्लोपिलिख्यतःसाध्य नारायणऋषिःअनष्टप्छंदःलक्ष्मीनारायणोदेवताश्रीं बीजहीशक्तिःसौःकीलकंममसर्वाभीष्टमि|| ध्यर्थेविनियोग:ॐनमो भगवतेहताविप्लबशिरःसालग्रामनिवासिनेशिखासर्वाभीएफलप्रदायकवचंसकलदुरित निवारि
नेत्रसालग्रामायस्वाहाअस्त्राध्यानांतल्यप्रभंतपनकोटि भिरब्जचक्र कौमोदकीदरविराजितपाणिपद्मालक्ष्मीमहीसहितमा तविचित्रभूषनारायणं कपिशवाससमाश्रयामिॐनमोभगवतेविप्लवे श्रीमालग्रामनिवासिनेसर्वामीष्टफलप्रदायसकलदा रिततिवारिणेसालग्रामायस्वाहातिमन्त्रःअनेनापिसालग्राममन्त्रणसर्ववेष्ण व जपपूजादिषुपुष्यांजलिश्वदशांशंजपश्वकती व्यः।ततमन्त्रमान्निध्यार्थएवमुक्तै मन्त्रैःपुष्पांजलिंकृत्वासात्वा प्रागुपदेशविभाउक्तेनप्रकारेणअष्टांगादि नमस्कारंकलाप रामः सन्नार्थमिदंसमर्पयामीतिप्रसन्नार्यदलापुनश्रुलकोदकेनस्वात्मानमर्पयतुतच्चरणाजमूलेचलुको दकमन्नस्तादतःपू. ४५
For Private And Personal
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्राणद्धिदेहधर्माधिकारत जायस्वप्नसुषस्यवस्थासुमनसावाचाकर्मणा हस्ताभ्यांपयामदरेणाशिमायस्मतंय दुक्तंय कृतन्तत्सर्नब्रह्मार्पणंभवतुस्वाहामांमदीयवसकलंअस्मत्स्वामिनेहरयेसम्यगर्थये तत्सत्ाति तत्रहरयेत्यत्रत तदेवतानुसारेणयोजनीयम्।एवंचलको दकंदत्वाअग्नेर्मन इत्यचायज्ञेनयज्ञमित्र चासजलंशंखनीराज्यतज्जलेनशं खमप्येस्मिनन्तोषभामितंकेशवोपरिभंगलममनुष्याणांबायहत्यायुतंदहेता तिमन्नेणात्मानंसंपक्ष्याभकालमत्कहरणं सर्वव्याधिविनाशनसर्वपापक्षपकरविप्नुपादोदकंशुभांतितीर्थस्वीकत्यविभूतितलस्मादिप्रसादंश्वीकत्यभवसावायंस मर्पयामीत्यबसानार्यदत्वापुनर्देवतार्यानपांगाव्यांगक्रप्यादिकंरुत्वापुनःसगंपपुष्यहस्तःपूर्वोक्तावाहनमन्चमत्का नरन्तेभगवनक्षमस्वक्षमस्वॐभगवन्तमुद्रासयामीतिस्वात्मन्युहस्य स्वस्यचांगऋष्यादिकंन्यसेतारबंपूजासामान्यक्रमः अपमानकामनस्यप्रयोगविधिवक्ष्येवर्गस्वरयायंशाःकमेनकल भौतरजतताम्मास्यु:त्तिरचितरुपकमिदंसापकस। विर्यदायिसतन्तस्यात् असार्थःवर्गस्वरयायंशातिवर्गाशाः स्वरांशावायंशातिस्तदुक्तंभ वनिवर्गाएइत्यने नकादिन स्पसर्यान्मकत्वादादित्यांशइत्यर्थःतेनद्वादशकलात्मकत्वाता सूर्यस्य द्वादशांशंसूर्यात्मकंहिरण्यमुक्तस्वरांशस्यचांद्रमस स्वान्। चंद्रमसःषोडशकलात्मकल्यानापोडशचंद्रात्मकंस्जतमुक्रमादिवर्गस्ववन्यात्मकत्वाताबन्हेर्दशकलात्मकन्चा
For Private And Personal
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. नद्दशांशांवन्यात्मकन्ताम्म्र मुक्तन्तन पणस्य षोडशांशमंशद् क च्य ते सर्व द्वादशांशं हिरण्यं षोडशां शरजतं दशांशन्तानं । ४६ चकीत्यरचित मंगुलीयकमभिषेककलशेषु निधाय नमंग लीषु धारणं चोकफलदायि नितन्त्र सारेतु खराः षोडशवि ख्याताः स्पर्शास्ते पंञ्चविंशतिः व्यापका दशते काम धनधर्म प्रदायिनः षष्टिसहलंसं जप्यद्वा तां दुयात्ततः। तस्यां संपात यन्मन्त्री सप्तर्षि पूर्व संख्यया। पूर्व संख्या ष्ठोत्तर संख्ययेत्यर्थः निक्षिप्य कुंभे तांमुद्रामभि षे को तवर्त्म ना आ वाह्य पूजयेदेवीमुप चारैः समाहितः अभिषिंचविनीताय दद्यात्तां मुद्रिका गुरु । प्रयोगान्तरं न्त्री वा रमभः परिजनमे तया पिबेद्दिना दावपि विद्यया सुधीः । अने लम्कोपिकवित्व गर्वितः पराञ्च कीर्तिलभते र्क मासतः । इति सतयामा लकयेत्यर्थः। अस्य नोप देशः स्वयं देवता विग्रहो भूत्वालिपिपोजलमा दायऐं क्लीं सौः अंब वाग्वा दिनीस्खा हा आंसीः क्लीं ऐं एवंस के कवर्णवद्ध्या अकारादी सकारा अन्न सबिन्दु कंजपित्वा सकाराय कारा न्तं विसर्गान्तंज खास बिन्दुसर्गमादिक्षान्तं जपित्वा पिबन् व् उबाका र कुक्षावष्टदलपत्रेषु वर्णानां दीपशिखाब दीप्तिं ध्यायन् त्रिवारंदिनशः संवत्सरपर्ण्यन्तं पिबेदित्यर्थः प्रयोगान्तरंकमलोद्भवैौ पथिर सेव चयापयसा चप कम थथम पिरपि अयुता भिजतमनुनादिनशोति हतांकवि भवतिवत्सरतः कमलोद्भवैौषधिः ब्राह्मीवचा अस्पार्थः । ब्राह्मी रामः रसे स्वसमानं क्षीरं सर्पिश्वस्वचतुभौगांव चाञ्च निष्पीड्यं त्रिभिर्द्धिनैः क्व कथनपाकसिद्धंसर्पिनया माल कयाअयुतसंख्य ४६
For Private And Personal
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मनिशं प्रतिदिनंमात्र पालिदितां संवत्सरात्कवित्व सिद्धिः प्रयोगान्तरं बणैषिध्या श्रिताभिः कल शम मल धीरद्विरापूर मित्वाप्रातस्तेनाभिषिंचेद्दशशत परिजने नयं बापिमा सांस स्यान्मे धिंदिरायुःप्रशमकवियशो विश्वसंवादयुक्तोनारी वंध्य पिनानागुण गणनिलयं पुत्र व प्रसूते अस्यार्थः अत्रेववक्ष्यमाणा भिःपञ्चाशद्वर्णौषधी मिः कथितकषाय लेनवा के वलं नि पीडयतद्रसेन वा कलशमापूर्ण मात का विधानेन संपूज्य सदस्य संख्यं मान्य कांजप्ता ते नकल शेनदितशो मा ||सपर्यन्तं यं कंचित्पुरुषमभिर्षि चेत्। सउक्त फलवान् स्यात् । नारी ज्वेल्लाप्युक्तफलवती स्यात् । अन्यस्तमन्त्र वर्णैौषधिवि निर्मितमन्त्रवर्णसमसंख्य गुलिकानां धारणंविलेपनन्ताभिः पुजा काय जलैः स्नानन्तद्भस्म धारणं कुर्य्यात् । तेनविधाने सिद्ध्यसिद्धिर्भवति । अभवणैौषधीनांना मान्युच्यन्ते । तानि त्वस्मिन्नेव शास्त्रे प्राकूत्तीय पटले उक्त नियोग्यताव शाद त्रै वारूष्यति रम्यन्ते चंदनकुचंद नागरुकर्पूरोशी सरौंट णकल्लवं काढू कुंभि वंदिन्यः सौ दुंबरी का भरी का स्थिरान्नदरपुष्पिका मयूरशिखा'ले साग्नि मंथ सिंही कुशाहू द र्भाश्व के प्नदरपुष्पी रो हिण्डेड कर हती पाटलिचि त्रातुलस्य पामार्गाः शतमख लताद्विरे फौ विनु क्रांतीमुसल्य यांजलि नीदूर्वाश्री देविस हे तथैवलक्ष्मीमदाभदाअ प्रतिकथितावर्णानां क्रमवशा दौषधयः गुलिकाकषाय भसितप्रभेदतोखिलसिद्धि दायी न्यः । स तासामौषधी नांमानित तद्देशभाषयागुरुमुखादेवश्रो ४ गजल घुटणाः । तत्को लजातिमांझी मुरचोरग्रंथिरोचनापत्राः। पिप्पलबिल्वगुहारुण ॥
For Private And Personal
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. तव्यानितभाप्प नात्यन्ता प्रसिद्धानां नामानि लोकं प्रसिद्ध पर्याय नाम्नाचोच्यन्ते तत्र कु चंदनं रक्त चंदनंरोगः कुष्टं उशी रंप्रसा २७ रिणीजलं ही वेरं घुटणं कुंकुमं ग्रंथीति ग्रंथिपर्णी रोच नेतिगोरो चनापत्रेतितमालपत्रं पिप्पलाऽश्वत्यः रोहिणः वटः । चित्रे प्रतिबन्हिःको दुवे लिः द्विरेफः भ्टंगिराजः मधु • यारख्यं मुसलीति वारा हीनिल्य्यनाख्यः सिंहि क ण्डं कता रितत्र आदी नामितिअका ||रादीनामित्यर्थः तत्र क का रुर्ष कारयोः प्रागेव कथितौष धत्वात्। सकारेष्टथकूनांगी कृतः एतदुक्तं भवति उपस्मिंस्तंन्त्रे येम
उपदिष्टाः तेषां तत्तद्वणैौषधानि तत्तदसर संख्या माने संग कुटि का कषाय भसित भेदैरभिषेक धारणा दीनि कु यीत्। अझै तासामेव वर्णोषधीनां नामानि स्वरूपेणापिनि रूपन्ते चंदनमितिनल्लचंदनंकु चंदनमितिशेममरं अगरुतिअ | किलू कर्पूरमिनिन देवउशीरमिति लापिचंरोगइ तिशें कटनी र कोहजलमिति वेडि बेरु घुस्ट णमिति कुंकुमय्यत कोलमि अतितत्कोल प्पि हिलजातिरितिजा तिक्काय मां सीति ताञ्चित् । मुरमितिमुरसंज्ञमेबवा चौरति कस्तूरी मं जल्लू ग्रंथीतिपिय लीमूलं गोरोचनें तिगोरोचनंपत्रे निपचिलै पिप्पल मितिअरशु बिल्व मितितत्सं जमे व गुदारुणतितिनिरु वाडूंपिशन टणक भतिका पलवं कमिति दल वं कं कुंभिवेदिनी इतिआ नै वयक्ति सो वीति अत्तिका श्मरी निशि वकुमिन् । स्थिरान्नमि रामः निओरिनु तोमरैः दरपुष्पीति शंकंकुथि मयूरशिखेतितत्संज्ञकमूलक विशेषः लक्ष इतिउच्छिल अग्निं मंधेति मुन्नै सिंही 49
For Private And Personal
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobairthorg
Acharya Shri Kailashsagarsul Gyarmandie
तिकण्णकारिकशेतिकशमुल्लदर्भेतिनाणपुल्लुकलादरपथीतिलश्वप्रकाकंकणोहिणमि आलटुं दकमिति वाकैवहतीतिकत्तारिपाटलीतिपातरिचित्रकितिकोडविलिअथवासरंडपन्नन्तुलसीलिपलनीअपामार्गमितिनायू रिनिशतमखलतेतिहलोमकलवेरुमुटेकात्तानादिरेफेतिकरिशारेकन्निविक्रान्तीसितमेवमुसनीतिनिलयनअं जलिनीतिवाल डिलर्वतिअचकंपल्लूश्री देवीतिश्रीदेविशेकग्देनीरामहर्तिमद्धत्ताणिपालुलक्ष्मीतिनलत्तालिसदाभद्रे निशिवपीलीभयमालकायाःप्रयोगान्तरं आधाऐयक्तिबिंदूश्चितापावकेन्दंगगंगा प्राभाया सायान्तार्णानपातयेह न्हिसोमप्रोतान्मन्त्रीसच्यतेरोगजातैःअस्यार्थःमूलाधारेजपाकुसुमतंकाशस्फरतारा कारखीकारंविचिन्त्यतस्मात्कंठनाद समस्वरयोतनान्नादमस्याप्यसौषुम्नेनवम नासू स्मविसतन्तुनिभं अलत कन्तंनादवादशांतनीत्वा तत्स भावेशातद्रुत बहलमुभाधारमयंसकाएब्नबिंबमध्यगतमाग्नेयेनमंडलेनापिन्ना यतोवेटितंनिश्शनमुक्ताफत्तसदृशंशाक्तेयत्तेजमास, येवमध्यतःप्रोतमंदंनिष्पंदमानमूलाधारेशालेय बिंदसंदटंसं रायपुनस्तदतालकारंचहकारयकाएन्तानपिसर्वान् क्रमे गमौकिकमानामिवासरमयीमानामिवस्थाण क्रमेण।पुनरकार दोन्।सकारान्ताचर्णानवर्द्धमानानासंचित्यमालकांज पेत्ास्वंप्रतिलोमानलोमजपतः।मत्कसं व्याप्यमानंनिजंशरीरंबाह्यत मानिनावेष्टितंअम्रताम्पिमध्यस्थं प्यायेनाति
For Private And Personal
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसं. प्रयोगान्तकलाः कलानादभयावदं त्यजाक चादिवर्णानभवाए ता दिवान्।पयादिकानमाक्षरजाश्वबिंदुजाः।कभाद
नन्तावधिकास्तषादिकान।कुर्यात्कलाभिरामिर्मन्त्रीदिनशस्तनौतथान्यासांसानिध्यात्ममर्त्यः। प्रनिमाकलशादिषप्रविण ज्ञेयः अनेनश्लोकदयेनप्रणवकलान्यासउक्तः। तत्रकलाः कलावत्यत्र प्रथम कलाशन्देनअकारादिषोजशस्वरकलाउक्ताः द्वितीयकलाशब्देनवर्णशक्तिभूताः। प्रणवस्यनादकला योसशउक्ताःअजाइत्यने प्रणवस्यअकारकलादतााउसवाइ त्यनेनप्रणवस्य कारकलादशउक्ताः।माक्षरजाइत्यनेनप्रणवस्यमकारकला दशउक्ता:बिंदुजात्यनेनपणावस्यविं दकला स्वतस्लउक्ताः।अनन्तावाधिकाइत्यनेनप्रणवस्य नादकलायाः।घोडशनख्याकाया अंत्यांकलाअनन्तायैनमःाइये तांकलांपुनरप्पन्यवर्णेनक्षकारेणसहयोज पेदित्यर्थःआस्त्यनोपदेशःप्रथमंसबिंदुषोडे शस्वरवर्णेकैकपूर्वकंनाद कलाभिः। षोडशभिषा प्रोक्तमालकान्यासस्थानेषुन्यस्त्वापुनः कवर्गचवर्गवर्णैकैकपूर्वकंपणवस्यअकारकलाद शमालकान्यासोक्तस्थानेषन्यस्त्वापुनः ट्वर्गतवर्गवर्णपूर्वकं प्रणवस्मउ कारकलादशपुनःपवर्गयादिपंचवर्णपूर्वक पणवस्यमकारकलादशापुनःषादिवर्णचतुष्टयपूर्वकंपणवस्यबिंद कलाश्वतस्तःपुनःअंसवर्णपूर्वकंअनन्तायेन राम मतिमांकलावन्यसेत्सवमालकान्यासोक्तस्थानेषन्यसेदिति अथप्रणवकलाउच्यन्तस्यैकस्मत्यमेधायैको र
For Private And Personal
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
त्यलय द्युत्यै स्थिरप्रेस्थिरी सिप्पैमासकारोस्सादशकलाजरायै पालिन्येशांत्यै ऐश्वर्यैरत्यैकामिकायैवरदायैआल्हा दिन्यै प्रीत्यैदीर्यायैमाउकारकला दशातीक्ष्णायैरौद्रायैभयापैनिद्रायैतंसुपाये कोधिन्यन्क्रियायेउल्कात्यवेदमा मकारजादशकलायीतायैश्वेतायेअरुणायअमितायेमाबिंदुकलाश्चतस्तानिरत्येप्रतिष्ठायैविद्यायैशांत्येइंपिकायै | दीपिकायैरेचिकायैमोचिकायेपरायैस स्मायमस्मामतायैज्ञानाम्तायैआप्यायिन्ये व्यापिन्येव्योमरूपायैअनन्तायैमा ना दनाः षोडशकलाः। इत्यं प्रणवकलाः एताभिर्मालकाभिःवर्णपूर्विकामिःउक्त क्रमेणन्यसेत्।पुनरपिन्यासर्विशेष: श्री कंठादिमालकान्यासस्य अंबरीषऋषिःअनुष्टुप्छंदः अर्धनारीश्चरोदेवताहलोबीजानिस्वराःशक्तयःसमस्तज्ञानार्थे बिनियोगः।-हीं श्रीअंकखंगं पंडं.आंत्रीह्रींगभंगुष्ठाःहीश्रीचंछनईश्रींहीसेंतर्जनीभ्यांस्वाहा-हीनीउंटठंडंट fऊंश्रीं ह्रींसेंमध्यमाभ्यांवषदह्रीं श्रींस्तंशंदंधनश्रीं ह्रीं ऐंअनामिकाभ्यां ही श्रीॐपंफंबंभमंओं श्री ही कनिष्ठि काभ्यांवौषरेंद्रीश्रीअयरेनवंशंषसंहलंसंःश्रीही करतलकरएष्ठाम्यांफटा थध्या नासिंदूरकांचनसमोमयमागम ईनारीश्वरंगिरिसुताहरभूषचिन्हांपाशाभयाक्षवलपेटदहस्तमेनंमत्वान्यसेत्सकलवांछितवस्तसिध्यैस वंध्यात्वा श्री कठांदिभिर्नामभिःपूर्णो दर्यादिशक्तिसहित सबिंदकमालकावर्गकैक पूर्वकैश्चअंत्रीकंठायपूर्णोदपेनमःइत्येवमादिभिः ।
For Private And Personal
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र-स. मालकास्थानेषुन्यसेत् अथवाऐं ह्रीं श्रीं श्रीकंठेशपूर्णोदरीभ्यांनमन्त्यादिन्यसेत्ातन्त्र श्रीकंठादयश्वपूर्णोदौदिशक्तय।। ४६ श्रवक्ष्यन्तैश्रीकंठायअनन्तायसूत्मायविमूर्तयेअमरेश्वरायअपशायभारभूत ये अतिधयेस्याणवेहराणझंडीशायभौतिक
यसद्योजातायाअनुग्रहेश्वरायोअक्रूरायामहासेनायाकोधीशायचंडेशा यापञ्चातकापाशिवोत्तमायाएकरूद्रापाकूर्मा याएकनैत्रायाचतुराननायाअजेशायाशर्वायासोमेश्वरायलांग लिने। दारुकायाअईनारीश्वरायाउमाकान्तायाआस दिनो दंडिनेअत्रयेमीनायामेषायां लोहितायाशिखिने। छठालंडायादिरंडायामहाकालायापालिने।भुजंगेशाथापिनाकि नेवगीशयनकायचेतायभगवेनकलीशायाशिवायासंवर्तकायाइत्थं श्रीकंठाद गोमूर्तयः।अथपूर्णोदादयः।
उच्यन्ते पूर्णो दयाविरजाये। शाल्मलपैलोलाक्ष्यावर्तुलाध्यै दीर्घ पोणायास दीर्घाय।सुमख्या दीर्घनिव्हीकायाकंडोदये। जर्वके श्याविरुतमुरख्या ज्वालामुख्य।उल्कामुख्य। श्रीमुख्या विद्यामख्यै।महाकाल्यै सरस्वत्सासर्वसिध्यैगो त्रैली । क्यविद्यायोमन्नार्णशक्तिकायाभूतमात्रेलंबोदर्यैद्राविण्या नाग। खेचयॆमंजय रूपिण्यैवीरिण्याको टोपूतनाये। भद्रकाल्यै।योगिन्योशंखिन्यागार्जि। कालराव्याकुर्दिन्योकपर्दिन्यः वजायैजयायै।समुखेश्वोरेवत्यामापव्यावारुणेयर वायव्योर सावधारिण्यै।सहजाबोल क्ष्य। च्यापि-योमायायौइत्यं पूर्णोदर्यादयः शक्तयाससबिंदुकमारकावणे के।
For Private And Personal
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
कपूर्वकैः श्रीकंठादिभिर्नामभिः पुर्णोदर्यादिशक्तपैकैकोनरैश्चक्रमेणमालकान्यासस्थानेषुन्यसेतापुनराननी नादियोजना विषये पक्षविशेषउक्तः श्रीकंठा दौविदानवर्णान्प्राजसंयुता वापिइत्यत्र वाशब्दान्मारकावर्णान् बीजसहितान्ना|| नदहितान्नाआदौयोजयेदितिविशेषःभित्रबीजमितिबिंदुअथवानीकं ठगदौविद्वान् वर्णानित्यनेनवर्णशब्देन अकर दयोवर्णाग्रहीताः।तेतुवर्णाः प्राग्बीजसंयुतान्चेत्यनेनहल्लेखाश्रीबीजकामबीजपूर्वकावातदहिता वा न्यस्तव्या इत्यय इमे विशेषास्त उत्तरववक्ष्यमाणदशविघमात्रकान्यासप्रकारेपिसमानाएवापुनरप्पनैवोक्तारुद्रादीन शाक्तियता | न्यसेदायांस्त्वगादिधातुयुतानितिाअस्पार्थः। श्रीकंठादिन्यासेमारकावर्णयोजनसमयेयकारमारभ्यक्षकारांतयंत गात्मनेर अस्गात्मनोलमांसात्मनेवमेदात्म नेशंभख्यात्मने।मज्जात्मनेसंश्चक्लात्मनोहंप्राणात्मने।लंशत्यात्मनेसिआ सात्मनेोइलेवप्रकारेणयकारादिवर्णानन्तरंस्त्रगादीनसंयोज्यपश्चात्ततन्मूर्तिशक्त्यादीनसंयोज्यन्यस्तव्यातिानत्र क्रमदीपि कायां कोषमप्यात्मनोंतादीयुक्तलादात्मात्मनेदत्यनको पात्मनेइत्यात्मपदस्यपूर्वकोपपदंयोजयेदाइ यन्तुलगादियोजना प्राक्ट तीय पटलेकेशवादीनामुक्तासपातुपाणशक्त्यात्मात्मानोयादिषुमूर्तयतिश्रीकंठादीनान्तु नोक्ता अत्रसप्तमपटलेश्री कंठादीनामेवोक्ता केशवादीनान्तुनोक्ता तेनउत्तरत्रा स्मिन्पटने वक्ष्यमाणदविधमातकान्यामप्रकरणे केशवादीनामेव ।
For Private And Personal
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
केशवादि प.सं. | यादिपवागादियोजनावर्तव्यातिसंप्रदायात नोत्तरत्रमाटकादविधप्रकरणवक्ष्यमाणश्रीकंठादिन्यासयोरुभयोरपिश्रीवी ५० जादियोजनाविकल्पःस्मानापुनरत्रशक्तिमूर्तियोजनाविषयेपिपलविशेषोस्तिअंश्रीकंठायपूर्णोदयैनम इत्येक पक्षः।अं
श्रीकंठायपूर्णोदत्मिोनमदत्यपरःपक्षः अंश्रीकंठायपूर्णोदरीम्मानमइत्यन्य:पक्षः। तत्रक्रमदीपिकायान्तवर्णानकासा ईचंद्रा नपरस्तान्मूर्ति शक्ति देवसानांनतिश्चेतिमूर्तिशक्तीएथक्चर्येकवचनेनैवोक्तात निश्चयकारणं देवसानेति चतु पैकवचनसूत्रम स्मिन्यक्षेयादिषत्वगादियोजनाविषयेयंलगात्मनेपालिने समस्खेश्वयनमदत्यादि कमेणयोजये ताद्विवचनपक्षेतुसंवगात्मभ्यांपालिसमखेश्वरीभ्यांनमइत्यादिप्रकारेणयोजयेतारतेसर्वपिपक्षाः उत्तरवास्मिन् पटनेव | क्ष्यमाणदशविधमाबकान्यासप्रकरणेवक्ष्यमाणश्रीकंठादीनामपिसमानमेवतस्माटुक्तेषपोषरकेनपक्षणश्रीकंठादी! न्यस्त्वापुनःवैष्णवााक्षरमूर्तिमायाममइत्यादिएकोनविंशति पटलेवक्ष्यमाणप्रकारेणथ्यात्वातन्मन्नवर्णान्यसेतात सकारस्तस्मिन्नेवपटलेटीकाव्याख्या नोक्तप्रकारेणतत्तआलष्यावयोग्यतावशाल्लिख्यते।आधारह दिनदोः पदमूल, नाभीकं ठेसनाभिहदयस्तनपार्श्वष्ठे। कास्येक्षणश्रवणरांधव हैच दोःपत्संध्यंगुलीषहदिधातुषसानिलेषामदक्षणास्य राम हदयोदरमोरुजंघापाद द्वयेषुलिपिशोन्यसतुक्रमेणागंडांसकोरुचरणेपुरयांगवश्रीमद दांबुजप देषसमाहितात्मा ५०
For Private And Personal
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
इतित त्रास्यन्यास श्लोकार्थस्यविभाग उच्य तो आ धारादिनाभ्यन्त मे कोन्यासः। पुनः ष्टष्ठान्त मपरोन्यासस्तत्र पूर्व प्रोक्तना मिस्थानंना भ्याउ परिपश्चात्प्रोक्तम धस्तादितिविशेषः। कास्येत्यादिगंधवहान्तंतृतीयावत्यान्यासः । गंध वहतिनासिका पुनः दो: पत्संध्यंगुलीषु चतु र्थोन्यासः । अस्त्यत्रो पदेशः। एकस्मिन् हस्ते सं चित्र पेचपज्वांगुलीषु चस कोन्यासः । तथैवे तरह ||सेचपद ये चइत्येव चत्वारो न्यासः । पुनः हृदि धातुषुसा निलेष्विति हृदय स्थाने स्थितेषु धातुषु चप्राणे चेत्यर्थः । धातवस्त्व गाद् िसप्तधातवति।पुनः मूर्खेक्षणास्य ह दयो दरसोरु जयापादयेषुन्चन्य से दे को न्यासः पुनः गंडांस कोरुचरणेषु !! चतुरो वर्णान्विन्यस्यरथांगशंखश्रीमद दांव जपदेषु शिष्ठांश्चतुरो वर्णान्सं योज्यर यां गादिमुद्राप्र दर्शन पूर्वकन्तत स्थानेषुन्यसेत्। राज्य क्राय नमः । शंखायनमः। णांगदायै नमः । पद्माय नमः। एवंप्रकारेणन्य सैदित्यर्थः । एवं सबिंदुका) नमोन्ताश्ववर्णान्यसेत्। सर्व त्रस बिंदु काने ववर्णान्यसेत् । तदुक्तञ्च क्रम दीपि कायां वर्णानु कासाई ञ्चन्द्रा नूपुरस्ता दितिित त्रुटी कोक्तप्रकारेणच का दिमुद्रा प्रकारवक्ष्योप्रस्टतांगु लिकस्तले भन्योन्यं व्यत्यस्तंसंमुखंसं योज्य दक्षिणांगुष्ठाग्रेण वामकनिष्ठिकाग्रं वामांगुष्ठाग्रेण दक्षिण कनिष्ठिकाग्र ज्वसंयोज्य दक्षिणां सोप रिचक मुद्रांसाक्षरांविन्यसेत् । दक्षिणांगुष्ठं वामकरांगुलीभिश्च तस्ट मिर्हढंगा ढमुष्टिनाग्टहीत्वा ऋजूरु तवामांगुष्ठं सह दक्षिणकरांगुलीभिर्द ढं संयोज्य वा मां सोप
For Private And Personal
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. रिशंखमुद्रांसाप्तांविन्यसेत्।उभय करांगुलीरन्योन्यव्यत्यस्तंपाणिपष्ठ पनिष्ठांगुल्यमाग्रंऋजूल तसंश्लिष्टोभयमध्यमां
रालिकंसंयोज्यगदामुद्रांवामोरुमूलेसाक्षरांविन्यसेत्। करतलतलेसंमुखमणिबंधसंश्लिष्टेप्रसारितांगलिकेअन्तः। प्रणतेसंश्लिऐ अंगुष्ठेचकर्णिकारूपेणकत्वापामुद्रां दक्षिणोरुमलेसाक्षरांविन्यसेत्ातत्रसर्वन्नसाक्षरा मितिअष्ठामा रस्यपञ्चमादिवर्णानुक्रमेणएकैकमेकैकयापूर्वोक्तप्रकारेणसंयोज्यकर्यादितिअत्रेवतथाकर्त.व्याइतस्त्रानुतेसाक्ष रमदान्यासोनास्तिपनरौपाभभित्यनेनैवध्यात्वाके शवादिभिर्माटकावणकैकपूर्वकै कीदिशक्त्युत्तरैर्मातकान्या सस्थानेषुन्यसेत्। तत्पकारःकथ्यतेोकेशवाय कीपैनमः।भांनारायणायकाय नमःआमाधवायतुष्ऐनमः गोविंदाय पुश्यै नमः। विस्मवेत्यै नमः।मधुसूदनायक्षात्यै नमः त्रिविक्रमायक्रियायै नमः।वामनायदयायैनममाश्रीधरायमैया यैनमःहिषीकेशायहर्षायैनम पद्मनाभाय अदाये दामोदरायलज्जाथै वासुदेवायनक्षर संकर्षणायसरस्वत्यै प्र युम्नायपीत्यै अनिदायरत्यै चकिणेजयायै.. गदिनेदुर्गायै शाहिणेप्रभायै वगिनेसल्यापै-शंखिनेचंडायै हलिने | गाण्यै मसलिनेविलासिन्यै लिने विजयायै पाशिने निरजायै अंकशिनेविश्वायै मुकंदायविमदायै नदंजायसनंदा, राम येनंदिनेस्टस्यै नरायवध्ये नरकजितेसमध्ये हरयेशुद्धोकणायबध्यैःसत्यायभुक्त-सात्वतायम है।
For Private And Personal
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobotirth.org
Acharya Shri Kailashsagarsur Gyanmandi
यापूरायरमायै।जनार्दनायउमायः भूपराक्लेदिन्यैः विश्वभूतयेक्लिम्माय:वैकुंठायवभावै. यंदगार ने पुरुषोत्तमायवस पायरिंअस्टगात्मनेवनिनेपरायैालमांसात्मनेबलानुजायपराणायःविभेदात्मनेवलायसन्माये।शंअस्थ्यात्मनेर षभायसंध्यायःषमज्जात्मनेवषायपज्ञायैःसंभक्तात्मनेहसायभायाहं प्राणान्मनेवराहायनिशानिशक्यान्मने विम नाय अमो पायैः संआत्मान्मनेरसिंहायविद्युतायै नमःसंक्रोधात्मने नमः। इतिकमदीपिकाकारमतम्ास्वंमबिंदुक मान्टकावणैकैकपूर्व कैःके शवादिभिर्नामाभिः कीर्त्यादिशक्त्युतरैः।यादिषस धात्वादिभिःामान्टकोक्तस्थानेषुन्यसेत। अस्या पिपायुक्त श्रीकंठादिन्यासोक्तवत्।मात कार्णानांबिंदुसाहित्यविकल्प चमूर्तिकामवीशक्तिसंयोगप्रकारविकल्पश्चमात्र कायाःपाकमवनेश्चर्यादिबीजयोजनाविकल्पवयतेविकल्पाः।सर्वपिसमानासवपुनरत्रास्मिन्पटलेदविधमात्र कान्या सपकरणेप्पस्सन्यासस्य उक्त विकल्पाः सर्वेपिसमानास्वपनर्यादिष पात्वादम्रोम्यन्यासम्यत वापिसन्निपुनरपिन्यामविशेष माहेशत्याशक्तिश्रीभ्यांशक्ति श्रीक्लीभिरन्वितेर्वणः श्रीक्तशतपयुगशराद्यैरथवाविहितः सम्रद्धयेन्यामः अस्यार्थः पयमम वनेशींवर्णा दोसंयोज्यमारकांन्यसेता पुनर्मवनेशीश्रीबीजोभयपूर्वकमारकावर्णान्यमेत।पुनर्भुवनेशीश्रीबीजकामबी जत्रयपूर्वकमान्टकावर्णान्यसेता पुनः श्रीबीजभुवनेशीवीजकामबीजपूर्वकानमान्टकावर्णान्यसेतासषाञ्चतुर्विधन्या
For Private And Personal
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Archana Kendra
www.kobatirth.org
Acharya Si Kailashsagarsuri Gyarmandie
म-समानांमध्येत तदादिभूतबीजानासपरिश्रीपट नेभुवनेशीपटलेकामपटलेचय ययानं वस्यनितेनतेनच्यात्वाततन्यासक ५२ यात्। अभप्रपञ्चयागविधिरुच्यतेसषसर्वमन्त्राधिकारसिध्यर्थन्यासमन्त्रहोमादिविधिस्वरूपाबामाकषिःपरमगायत्री
छंदः सकलपदार्थसाक्षीपरंज्योतिर्देवतास्वाहाहतासोहंशिराहंस:शिखादीकवचं नेत्रं हरिहरअम्लांच्या स्मर्तव्याशे पलोकान्तर्वति यत्तेजऐश्वरबह्मानौ जुहुयातस्मिन्सदासर्वत्रवर्तिनी।ब्रह्मात्मभिर्महामन्त्रैर्बह्मविद्धि समादिनैः ब्रह्मामीब्रह्म हविषाहतंबह्मार्पणस्मतमाहीनारायणज्योतिरहंपरज्योतिषिजुहोमिहंसःमोहं स्वाहाातिपपंचमागमन्त्रः अश्रप्रपंच यागपाणाग्निहोत्रयोासविनिर्लिख्यते।गुर्वा दिवंदनपूर्वकंभूतमद्यासहलिपिन्यस्यसनषिद्धंदो दैवतंगणपतिवीजच्च
वारिंशद्वारंगणानांन्यचमेवारंमालामन्त्राख्यंमहागणपतिमन्त्रञ्चतवारंउपरिपोड शपटलेचतराव तिनर्पवियो वश्यमाण विभूतिमसंजप्यपुनरपिलिपिलिवारविन्यस्यपाणाग्निहोत्रस्यव्यंसंपादयेताभंगुष्ठाणमूलाधारमारभ्य। सुषम्रामार्गेण द्वादशान्त पर्यन्तंसनमदत्यादिअनमतिपर्यन्तंपतिनोमेन विन्यस्य शंलेहंसंघमरकतवर्णायके तवेभग वनमावलस्यंगोमेदकवर्णायराहवेनमःमभंबंफंपनीलवर्णाय शनैश्चरायनमः। नंधंदंथविद्रुमवर्णा यरहस्य | रामः तयेनमःणं ठंडंठटंकलिशवर्णायबुधाय नमः झंज छंचंपुष्परागर्णायकायनमाडपंगंबंकंवैडूर्यवर्णायभंगा ५२
For Private And Personal
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandit
रिकापनमः।अःअंओं औ0एल्लुलमुक्तावर्णायसोमाय नमः ऊरंददं आभमाणिक्य वर्णायादित्यायनमः।मूलाधार | लिंगनाभिहग्दलमुखाक्षिभूमध्यम मुविन्यस्यलेहरयमंवन्हि मंडलायनमःामभंकअंसूर्यमंडलायनमः।अभी अंउंसोमममडलायनमन्तिपादादिक यं तक या दिकंठांतकंठादिमूर्धान्तव्यापकतयाविन्यस्य संलं हंसंदंडंसःपरुत्यै | नमःाठं दं अंहं पुरुषायनमः।पादादिहद तं हृदयादिमूर्द्धान्तविन्यस्य संलं हं भागंसोहंपरमात्मने नमनिपादादिप्रति । लोमनयाव्याप्पएवंप्राणाग्निहोत्रव्यंसंपाद्यप्रपञ्चयागद्रव्यंसंपादययेत्।काननरत्नादिस्यानेषुलिविविन्यस्य पुनःम्बरा नवरस्याने मुखविन्यस्यमंआंःस्वसाधिपतयेाआदित्यायनमः। तिमुखव्या प्पकवर्गदक्षिणकरेन्यम्यकंडंकवर्गाविपन येअंअंगारकायनमत्ति दक्षिणकरेठ्याप्पचवर्गवामकरेन्यस्यचंचवर्गाधिपतयेशंट कायनमतिवामकोख्याप्पट वर्गदक्षिणपादेन्यस्पटणं स्वर्गाधिपतयेबंबुधायनमःातितत्रव्याप्पतवर्गवामपादेन्यस्यतंनंतवर्गाधिपतयेरंब हम्म नयेनमतितत्रैवव्याप्यपवर्गान्तत्स्यानेन्यस्यप-पमाधिपतयेशंशनैश्चरायनमन्तितत्रैवव्याप्ययवर्गीयादिस्थाने न्यस्या यंसंयवर्गाधिपतयेसोंसोमायनमदतिसोगव्याप्य अंआंअंजः मोममंडलायनमइ निकमंअंसूर्यमंडला वन्हिमंडलायनम इति मूर्दा दिकंठांतंकंठादिकट्यनकस्यादिपादान्तंव्यापकतयान्यस्य अंआंट हंपुरुषायनमः। हें |
For Private And Personal
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नेनम प्र-सं-लसंसः प्रकृत्यैनमातिमू दिहृदयान्तंहदयादिपादांन्तव्यापकतयाविन्यस्यअंनिसंसोहं परमात्माइनि देहे शिरआदि
पादान्तंन्याप्पःस्वंप्रपंचयागद्रव्यमपिसंपाद्यहल्लेखागगनारकाकरालिकामहोछुष्माः।मास्स हदयगापादेषुन्यस्तन्याः। गायत्री सावित्रीसरस्वतीकिंठइक्षस्तनवामस्तनेषुन्यस्यब्रह्म विनुरुद्रानवामांसहृदयदसांसेषविन्यस्यब्रह्माण्यादिकम निकादिन्यसेत्ातत्यानानिअिनिकांस पार्चकुक्षिषुपा सापरगलहन्मुचक्रमशःब्रह्माण्याद्याविधिवनान्यस्तव्याःामा नरोष्टमन्वितमापुनःद्रामाद्यंगंविधाया शक्तिऋषिगायत्रीईदाभुवनेश्वरी देवताइतिस्वस्थानेषन्यम्याग्निास्पतारीदुःअम्न येजातवेदसेनमा सिंववेनाअग्नयेसप्तजिव्हायनमःाश्चाविणिर्गादअग्नयेहव्यवाहानायनमः ति दर्षरिपनस्म अग्नयेम चोदरजायमानः।दति हादनि अग्नयेवैश्वानरायनमः।तोयतीराममअग्नये कौमारतेजसेनमः।सोमवानसुअग्नयेविश्व मुखायनमः। सेदवेतजाअग्नेयेदेवमुखायनमः। इतिमूर्द्धवामांसपार्चकटिनाभिदसकटिपाचामेषविन्यस्सम्बाहाहदयंहंसः शिरःसोहंशिग्वाहीकंवचं नेत्रहरिहरअंम्बयंभूःऋषिःस्वयंगायत्रीछंदःस्वयंज्योतिर्देवताइनिप्राणाग्निहोत्रांगऋष्या दीन्यस्यस्वाहाहनासोहंशिरःहंसःशिखाह्रींकरदं नेत्रहरिहर अस्त्र परवह्मऋषिःपरमगायत्रीचंदःपांज्योतिर्देवनाइति गमः प्रपंचयागऋष्या दीन्यस्यभुवनेश्वरीच्यात्वा भुवनेश्वगंमन्त्रमष्टोतरशतंजनापाणाग्निहोत्रंकर्याता पद्मासनेउपाया||
For Private And Personal
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
येताशक्तेःसत्वनिविष्टमध्यमथतन्मासारजोवेष्टितंत्रानसोनिलदिगातानिजठरमध्यंचना थेरथमध्येपाम्बरुणेद्रनाम्पलसि | नि:कुंडैलन्हिभिर्मूलाधारमनारतंसमतलंयोगीस्मरसिहयेमध्येंद्रवरुणशशियमदिरजातानिकमेपाकंडानिगवंच्या चाहयेयोग्यगेवयरोवलयरोमिपंचकडाग्नीन् प्रज्वाल्पप्रणवेनाग्निमुरलिपिप्रतिलोमेनपादादिमून्निं व्यापक नयाशरीरंमंहत्यचिद्रूपान्सकलप्रभावकान्मूलपात्यात्मनःकल्पार्काप्रतिलोमतोम्तमयोंगे चीरूचालांधिया भएका सरमालिकान्तु जुहयात कुंघुतेषुक्रमाता कल्पान्नाग्निशिखास्फुरत्कुहरके घामावितावर्णशतिभावेनांक वापंच कंडेषुआवसथ्यमध्यादिक्रमेणा ॐहीसंपरंज्योतिषिजुहोमिसोहंहंसःस्वाहादयादिॐही आंपरंज्योतिषि जुहोमिनो हंसःस्वाहाइत्यन्तंदशवर्णशोदशारत्तिहोमकत्वापुनःप्रणवभुवनेश्वरी-मांदेहमुत्पाद्यपद्धनिपिंन्यस्यलिपिंप्रति लो में नसंहारव्यापकेनशरीरंमंहत्याभ्यातंरहो मंकर्या तासंशमनणं-नं.:एजहंआकाशशब्दतमान्ननोववागामशांत्यतीत नादतुर्यासीतानुग्रहसदाशिवेशानवासुदेवान् परंज्योनिषिजन्होमिमोहं हंसःस्वाहालंभचंदंझंभंनं यंदा युम्पर्शन न्मात्रत्वक्याणिपतिशान्तिविंदतरीयतिरोधानेश्वरतत्पुरुपसंकर्षणानपरंज्योतिषिजहोमिमोहंमःस्वाहावर जंग औलूईते जोरपतन्मात्र चक्षुःपादाहंकारविद्यामकारमषप्तिसंहाररुद्रायोपयुम्नानपरंज्योनिषिजगमिमो द्रह ।।
For Private And Personal
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. सः स्वाहा संरं फेयं तं वं ॐ नंं इं वं अबसतन्मात्र वसनापायुमनः। प्रति ष्ठोंकार स्वप्नस्थितिवि प्लुवामदेवानिरुद्धान्परंज ५४ निषि होमि लोहं हंसः स्वाहार्षर्यपं तं टं चक में कं आलं पृथिवीगं धतन्मात्र घ्राणोपस्य बुद्धि निवत्यकार जान कर ष्टि ब्रह्मस द्योजात नारायणानू परंज्योतिषिजु हो मिमो हं हंसः स्वाहा इत्या वसथ्यादिपं चकुंडे षहुत्वाप्रणव भुवनेश्वरीभ्यां शरीर स त्याद्यबिंदु लिपि वरोर यरों यय हाय से मि तिपंच कुंडाग्नी ने की कृत्य पूर्ववत् । लिपि प्रतिलोमेन शरीरं मंत्र त्यॐॐ ह्रीं अपरं ज्योतिषि जु हो मिसोहं हंसः स्वा हाइत्यादि सान्तं पूर्णातु त्वा पूर्ववत् । शरीरमुत्पाद्य विसर्ग लिपिन्यस्य पूर्ववत् || देहं संहत्य ॐ ह्रीं क्षं परं ज्योतिषिज हो मिसोहं हंसः स्वाहाॐ हीं लं परं ज्योतिषिजु होमिनो हं हंसः स्वा हा इत्यन्तं हत्वा पूर्ववत् शरीरमुप्राद्यविंदु विसर्गलिपिंन्यस्य पूर्ववत् । देहं संहृत्य ॐ ह्रीं सं हं संसंघम रकत वर्ण के तुं परं ज्योतिषि जुहोमिसो हहसः स्वाहा इत्यादि पूर्वोक्तवत्। नवग्रहान हुन्वा पूर्व वदुत्पाद्य कलामा टकान्यस्य पूर्ववत संहत्य संयमंवन्हि मंड लंपरं ज्योतिषि जुहो मिसौइंहंसः स्वाहाद त्यादिमंड लत्रय होमं रुत्वा पूर्व व दुत्पाद्य के शवादि मा न्दकां विन्यस्य पूर्वं वतं हृत्यसं डंमः प्ररुतिपरं ज्योतिषिजुहोमिसोहं हंसः स्वाहाचं अंहं पुरुषं परं ज्योतिषिन् हो मिसोहं हंसः स्वा हाइति प्रकति पुरुष होमंहत्वापूर्व व दुस रामः यश्रीकं ठांदिलि पिंन्य स्पसंहृत्यक्षं अंसो हंपरमात्मानं परं ज्यो निषिजु हो मिसोहं हंसः स्वाहा इतिपरमात्मा होमं हुत्वा पू
44
For Private And Personal
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
विवदुत्सायशक्तिकमलामारलिपिंन्यस्यप्रपंचयागहोमकर्यातापूर्ववत शरीरंसंहत्यहीअनारायणज्योतिरहंपरंज्योतिषि । जुहोमि हंसःसोहंस्वाहादत्यादिशकारपर्यत्तलिपिन्यासस्थानेषुन्यामरूपेणहत्वापूर्ववदुत्पाद्याशक्तिलिपिन्यस्यसंहत्यस्व || रोन्मुखेन्यस्य ह्रींआंओभःस्वराधिपतिआंआदित्यनारायणज्योतिरहंपरंज्योतिषिजहोमिहेसःसोहंस्वाहादत्यादिसोम पर्यन्तंसप्तग्रहहोमान्पूर्वोक्तानमनग्रहस्थानेषुहत्वापूर्ववतान्यासरूपेणचउसायकमलालिपिन्यस्यसंहृत्यहीअंअः उसोममंडलनारायणस्वाहाकंमंसूर्यमंडलनारायणस्वाहायसंमंवन्हिमंडलं नारायणस्वाहातिमंडलत्रयहोमहत्वा उप्ताद्यमारमारकान्यास्ससंहत्यअंआठहंपुरुषनारायण-स्वाहाडंसंसःपतिनारायणस्वाहान्तिपुरुषपरुतिहोमहत्वापूर्वव छीरमत्याहीहंसःमोहंस्वहाअंनमःइत्यादिशकारपर्यन्तंब्रह्मयागनिपिंन्यस्यॐद्रीअंआलं संसोईपरमात्मानंनारा यणज्योतिरहं परंज्योतिषिजुहोमिहसःसोहंस्वाहाइतिव्यापकतयापरमात्महोमहत्वामूलाधारंडा दशान्तंचस्टष्ट्राएथग्हाद शवारंप्रणवसंजप्यसहस्त्रार्चिषेहदयस्वस्तिपूर्णायशिरः उतिष्ठपुरुषायशिखाधूमव्यापिनेकवचंसप्तजिव्हायनेत्रमाधन पण्येअर अयानेनपपंचयागमन्ोणहोमविधिः तदर्थप्रागुतमारकावत्पूजाविधिः। अश्वत्थोदुंबरजाःप्लसन्यग्रो धसंभवासमिधातिलसर्षपदोग्यघतान्यष्ट द्रव्याणिासंप्रदिष्टानिएनःक्रमेणजहयादथलक्षमे लक्षार्थसंख्यमश्रवापिनद
For Private And Personal
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र-स. यासत्वैहिकींसकलसिद्धिमवाप्यवांछाभूयःपदंपरतरंचपरस्त्रयानिलक्षइच्चिनान्यग्नोपंवटदौग्यपायसंगतैःध्यैःर ५५ ॥क्षाविषयेप्रयोगान्त एकछिकन्त्रिक चतुष्कशताभिवातान्तांसमीक्ष्यविल तिघजुदोतमन्त्रीक्षुद्ग्रहादिविषमज्वर
भूतयक्षरक्षःपिशाचजनितेमहतिप्रकोपेअयमर्थः पुक्कैरष्टद्रव्यैरेकैकै स्कशतंवाद्विशतवात्रिशतंवाचतः शतंवा ननदपवानुसारेणजुहयात्।सुदादिशातिर्भवतिाप्रयोगान्तर्गद्वादशसहस्समथवातद्विगुणञ्चतुर्गणवायजुहुया नासदग्रहरिपविषमज्वरभूतसंभवे कोपेोअयमर्थः। पूर्वो कैरष्टव्यैरेवद्वादशसहस्लादिसंख्यंहनेताक्षुद्रादिशान्तिभा वतिप्रयोगान्तरांभयवाप्रतिपतिमन्चकाणांविहितास्यादिहविस्म्रनिराणां शमये दचिरात्म हसरत्यामतिमा नुव स्तमिरेभिरेवजुहुयात्। अयमर्थः। मंत्रजपादौविहितपतिपत्यभावात्।विस्टतिर्भवेत्।कर्तुःतस्मातत्परिहारार्थपूर्वो तैरष्टद्रव्यैरेकैकैः सहलारत्याहनेत्।पयोगान्तगस्तै।सहस्रद्वितयाभिरध्याजुहोतियस्त क्रमशोयथावत्॥जपेक्षण नैवसविस्मतिश्च सापतिः। शापभवांश्च दोषान्।अयमर्थः। पूक्तैिरष्टद्रव्यैरेकैकैःसहसंजहयात्ातेनविपतिना पस्मारञ्चपदोषांश्चशम येत्।पयोगान्तरमामधुरत्रयावसिक्रेतैर्लक्षंजुहोतियोमन्त्री। तस्यसुराधिपविभवोमहराम: ध्याटणलवायतेनचिरातापरिनिपूर्वोत्तरष्टद्रव्यरित्यर्थः प्रयोगान्तरम्। लक्षन्तदर्थकंवामधुरत्रयसप्लुतस्तथाजुह ५५
For Private And Personal
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
या। अब्दनयादयार्वान्तिभुवनमखिलंवशीकुरुतेोपयोगान्तरमालसन्तिलानाजुहयादयानांशांत्यप्रियेयोनलिना श्वनावत्।दोग्येनपुयैयशशिरतेनवश्यायजातीकुसुमैश्वश्चलोणैः शालीनंडुलचूर्णकैस्त्रिमधुरासितैः।ससाध्यासान कत्वाष्टोर्चशताख्यमस्पभितथीः पाणान्प्रतिष्ठापयेत्।न्यासोक्तकमतोनिशामजदयात्तांसप्तरात्रंनरोनारीवावशमेतिम | सुविधिनातेनेवलोणेनवा (पंचाशदोषाधिविपाचितपंचगव्यजातेरतेनशततिहनेतपटानौ।तावत्प्रजप्पविधिना पिसमग्रसिद्धिं भस्मादतीतसकलाभ्युदयावहन्तत् अनुदिनमनुलिंपेत्तेनकिंचित्ममघातिलकमपिविदध्यादत्तमांगेसि पेच्चाअनुतदुरिततापस्मारभूतापमृत्यग्रहविषरहितः स्यात्वीयतेचप्रजाभि:अस्पार्थः दोरपंक्षीरपायाजातीकसुमंशि॥ वशंपकंम्।पुनः प्रागुक्तपंचाशदीपाधियुतंपञ्चगव्यंकथित्वातनजातेपटानौशतवारमनेनमन्त्रणाज्येनहत्वात स्मतावतापजनापतिदिनंलिहेच्चअनेन विनिपेञ्चतिलकमपिकुर्यात शिरसिक्षिपेचअनेन दुरितसयरसापुत्रावाश्या दिफलंभवतिगुरूणांदक्षिणानियमोमूलपंथेउक्तः॥ ॥दशविधानपिन्यासउच्यते।वाग्मवाद्यानमोन्तावच्यस्तव्यामात्र कासराः श्रीवियाविषयमन्त्रीवाग्भवाद्यष्टसीद्धयेवालायामाटकान्यस्यमातंगीविषयेतथावीजयायावाराह्यावाराही तन्नमभ्यसेतामारकार्णवोवाग्भवाद्यान्त्रितारायांश्रीवीजायांचविन्यसेता श्रीविद्याक्रमपूजादौविशेषाद्वीरवंदितोवाग्म
For Private And Personal
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र-स. वाद्यावाक्प्रदास्यातान्त्रि नारायाचकामदात्रीबीजाद्यामहैश्वर्यदायिनीमातटकाम्मतारुद्रयामलेशुई विद्युतवीमर्गसहितंह ५६ लेवयाश्रीयुतंवालासंपुटितन्तथाच परसाश्रीविद्ययालंकतांआरोहादवरोहतश्वततंन्यासंपुनर्हसयोः योजानातिपरंसमा
र्वजगतांस्रष्टिस्थितिध्वंसकत्शुश्वापिसबिंदु कस्त्वथकलायुक्केशवाद्यास्तथाश्रीकंठादियुतश्वशक्तिकमलामारैस्तथै कैकशान्यासास्तेदशधाएथनिगदितास्तेब्रह्मयागान्तिकाःसईसाधकसिदिसाधनविपोसकलाकल्पमाः।अयमर्थः पथ मामाटकाविधानोक्तांगनष्पादिकंविन्यस्यपंचाशाहर्णेत्यादिध्यात्वाशुलिपिन्यासंकर्यात्।तत्कथंकाननक्त यक्षी त्यादिस्थानेषुअनमःआनमःनमःइनमाईत्यादिबिंदुरहितयान्यसेता एवंप्रथमोन्यासः।पुनर्दितीयउच्यते।ब्रह्माऋषिः देवी गायत्री छंदामाट कासरस्वती दोवताहलो बीजानिस्वराःशक्तयः।अभीष्टसिध्यर्थविनियोगः।कादिवर्गःषद्धिःषडंगानिक त्ािसिंदूरकान्तिममिताभरणात्रिनेत्रांविद्यासम त्रमृगपोतवरांदधानापार्श्वस्थिताभगवतीमपिकांचनाभाध्यायका राजरतपुस्तकसाक्षमालाएवंच्यात्वा अनमः।आनमःइनमःईनमाद् त्येवंरूपेणसबिंदुकतयान्यसेतापुनस्टतीयं कलायुक्तविधानमुच्यते। प्रणवकलामाट कायाः। प्रजापति ऋषिःगायत्रीछदः कलात्मवर्णजननीशारदामाटकासर, राम स्वती देवता अंबीजेलौशक्तिःसरस्वतीप्रीत्यर्थेविनियोगः अंॐआहनाॐॐ ईशिरात्याचंगानिहस्तेः पद्मं ॥ ५५
For Private And Personal
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रयांगंगणम यह रिणंपुस्तकंवर्णमालां स्कंस भकपालंदरममनलसद्धेमकुंभंवहन्ती।मुक्ताविद्युत्पयोदस्फटिकनवजा पाबंधुरैःपंचवल्यवसोजनमांसकल शशिनिभांभारतीन्तानमामि।अंनिरतिकलायै नमः। ॐआप तिष्ठाकलायैः।ॐॐविद्याकलायैः ॐई शांन्तिकनायैः ॐ उदाधिकाकलाय ॐ ॐॐदीपिकाकलायैः।
रेचिकाकलायैः ॐनमोचिकाकलायैः पराकला यैः अलंसदमाक लायसंसूक्ष्माम ताक लामैः। ॐ ज्ञानामताकलायैः। ॐॐॐआप्पायिनीकलायैः। ॐऔंॐव्यापिनीकलाये।ॐॐव्योमरूपाकलायै ॐ अनन्ताकलायैः। ॐकंॐ स्रष्ठिकलायैः ॐखंॐ ऋद्धिक लायैः। ॐ गंडस्टतिकलायैनमः ॐॐमेधाकला मेरा कान्तिकलायैः।ॐ चंॐल मीकलायैः। ॐछ द्युतिकलाये।ॐॐस्थिराकलायैः। ॐ झस्थितिकला, यः ॐ सिद्धिकलायैःॐॐजरा कलायेः। ॐ ॐ पालिनीकलायैः ॐॐशान्तिकलायैः। ॐ ॐश्वर्यकलायैः
रतिकलायैः। ॐॐकामिकाकलायैः उयंवर दाकलायैः। ॐदंॐआल्हादिनीकलायैःॐधंधीतिकलायैः नेॐ दीर्घाकलायैः। ॐ पंॐतीक्ष्णाकलायैः ॐफंदीकलायैः ॐबभयाकलायैः। ॐॐॐनिद्राकलायैः ॐमें तंद्रीकलायै ॐयक्षुधाकलायाउकोधिनीकलायैः। ॐलंक्रियाकलायै ॐॐउत्कारिणीकलायैः।
For Private And Personal
Page #116
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.स. ॐॐमृत्यकलायेः ॐघंॐ पीताकलायैः। ॐसंॐ श्वेताकलायैः। ॐ ॐअरुणाकलायैः असिताकलायैः ||ॐ संॐअनंताकलायेनमः।एवंकलायुक्तामाटकांविन्यस्यपुनश्चतुर्थकेशवादियुतमोटकांविन्यसेता केशवादिल तमाटकासारुद्रपिामायत्रीधंदाश्रीलक्ष्मीनारायणोहरि दैवतानं बीजंस्वराः। शक्तयामोसार्थविनियोगालाह नाली शिरःाइन्यायंगानिहस्तैर्विभत्सरसिजगदाशंखचक्राणिविद्यापद्मादीकनककलशंमेय विद्युतिलावामो उगस्तनमविरत्नाकल्पमालेषलोभादेकीभूतंवमुखतवःपंडरीकासलन्योः एवंध्यात्वा पागतबकीर्त्यादिशक्तियुक्तः। केशवादिभिर्मारकावर्णपूर्वकेन्यसेत्।पुनःपंचमःश्रीकंठादियुतमालकान्यासातदुच्यते।श्रीकंठादिन्यासस्यदक्षिणा मूर्तिऋषिः गायत्रीछंदःअर्धनासश्चरोदेवताहलोबीजानिस्वराः शक्रयासम्ध्यर्थेविनियोगः हाहनहींशिरः इत्याय गानिाबंधककांचननिभरुचिराक्षमालांपाशांकुशैचवरदंनिजबाहदंडैविभाणमिंदशकलाभरणंत्रिनेत्रमर्कीविका शमनिशंबपराश्रियामिएवंध्यालापूर्णोद-दियुतैः। श्रीकं ठादिभिर्मात्टकावर्णपूर्वकैःप्रागुक्त क्रमेणन्यसेत्।पुनःषष्ठी शक्तियुक्तांमालकांन्यसेत्।शक्यवितामारकायाः।शक्तिऋषिःगायत्री छंदःसकलसौभाग्यदायिनीसरस्वतीदेवताहलो विजानिस्वराःशक्तयःअभीष्टसिध्यर्थेविनियोगः हाहताहींशिरः इत्याचंगानिउद्यत्कोटिदिवाकरपुतिभवन्तुंगोरुकुंभ
For Private And Personal
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
स्तनीवार्दै टुकिरीटहाररश नामंजीरसंशोभिनाविभाणारुणपंकजेनपवटींपाशांकुशोपुस्तकंदिश्या होजगदीश्वरी बिनमनापोनिषणासुखं१ॐ हीअंनमः ॐद्रीआंनमः इत्यादिक्षान्तोन्यासःकर्त्तव्यःपुनःसप्मकेवलकमलायुक्तमा टकान्यासंकुर्याता केवलकमलायुक्तमालकायागुऋषिःगायत्री छंदःसंपत्यदामादकादेवताहलोबीजानिस्व ग:शक्तयः अभीष्ट सिध्यबिनियोगः।नाहता मीशिस्न्त्यायंगानिविद्यामसमप्रभांहिमगिरिपरव्यैश्चतुर्भिk निःमुदादंडसमुड़नामत पटेरासिन्यमानारमाविभागांकरपंकजैजैपवटींपायंपुस्तकंभास्वदलसमुज्ज्वलांकुचनक्त । ध्यायेज्जगतात्स्वामिनीinॐश्रीअनमः।श्रीआनमाइत्यादिक्षान्तन्यासःपुनरहमीमारबीजयुक्तमालकांविन्यसेत। मारबीजयुक्तायामाटकायासंमोहनषितागायत्री इंदःसकलजननीमान्टकासरस्वतीदेवताहलोबीजानिस्वगः। शक्तयःअभीष्टसिध्यविनियोगालाहताक्रींशिस्दत्यायंगाविबालार्ककोटिरुचिरांस्फटिकाक्षमालाकोंदंडमिक्ष. रिचितंस्मरपंचबाणानबिद्याञ्चहस्तकमलैर्दधतीचित्रांध्यायेत्समस्तजन नीनवचंद्रचूड़ क्लींअंनमा अलीओ
आनमः इत्यादिसान्तोन्यासःपुनर्नवमींशक्तिकमलामारयुक्तांमारकांविन्यसेत्ाशक्तिकमलामारयुतायाः संमोहन । ऋषिगायत्रीधंदसिंमोहिनीसर्ववंशकरीमात कासरस्वतीदेवता व्यंजनानिस्विराःशक्तयः अभीष्टमिध्यर्थेबिनियोः
बीनानि
For Private And Personal
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सं हांयांक्लाहृताहींश्रीक्लींशिर इत्यायंगानिाध्यायेयमसवलयेक्षशरासपाशपायांकशशरांनवपुस्तकञ्वाभाबिम परत निजकरैररुणांकुचासिंमोहिनीत्रिनयनान्तरुणेचूडांइतिहीं श्रीं क्रींअंनमः।ह्रीं श्रीं क्लीं आनमः इत्यादिशा
तंन्यसेत्ापुनशमीप्रपंचयागयुक्तांमाटकांन्यसेताप्रपंचयागयुक्तायाःमालेकामाब्रह्माऋषिः।गायत्री इंदासमता वस्तव्याप्तंपर तरन्तेजोदेवताव्यंजनानि वीजानिस्वराः शक्रयामोसार्थविनियोगः स्वाहाहतामोहंशिरामःशिरवाही कवचनेनंहरिहर अस्त्रांच्यानंतारादिपंचमनिभिः परिचीयमानमानैरंगम्यमनिशंजगदेकमलंसंवित्समस्तजगदी|| श्वरमदिनीयंतेजःपरंभजतसांद्रसुथांबराशिस्वंध्यावान्यसेताही अंनारायणज्योतिरहं परंज्योतिषिजहोमिहंसः सोहंस्वाहानमः ॐदीआनारायणज्योतिषिजाहोमिहंसःसोहं स्वाहानमादन्यादिक्षान्तंन्यसेताएवंदशमोन्यासारवं दशविधलिपिन्यासःसमाप्तः। तत्रास्यैवप्रपंचसारस्य टीकाकारेणदशविधमाटकान्यासेपसविशेषउक्तस्तदुच्यतोतत्र शक्तिकमलामारैस्तथेकैकशद्रतिशतयाभुवनेश्याषष्टः।शक्तिश्रीभ्यांसप्तमः शक्तिश्रीक्लीभिरष्टमः श्रीशक्त्ययुगशरा चैनवमः।शक्तिश्रीक्लीमिर्वानवमः।श्रीशक्तिमनसिबीजानामन्यतमाय लि भिजैिर्वानवमः।अन्यत्सर्वसमानाभयद राम: शविधमारकान्यासप्रसंगात्।सनकुमारीयोक्तप्रकारेणाप्यन्नयोग्यतावशाद्दशविधमाट कान्यासः कथ्यतो विन्यसे ५८
तिरहरंज्योप
For Private And Personal
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मात कां दे हे भुद्धामपिसबिंदु कांस विसर्गासो भयाञ्च तार श्री शक्तिमान्म थैः । प्रत्येकैश्व समस्तैश्वपुटितां केशवादिभिः। सश क्ति कैरन्विताञ्चन्यस्यतत्वानिविन्य से दिति अस्पार्थः । अनमः आनमः इति प्रथमोन्यासः। पुनः अंनमः आंनमः इतिद्वीतीयोन्या सः। सबिंदुकः अः नमः आः नमः इत्यादितीयः । स विसर्गक पुनः अंः नमः आंः नमः इत्यादि चतुर्थो बिंदु विसर्गो भयात्मकःपु नःॐॐॐॐनमः। इत्यादिपूण वपुटितः। पंचमः पुनः श्री बीजपुटितः षष्ठःपुनः भुं बने शीपुटितः सप्तमःपुनः काभ बीज पुटि तो ष्टमः पुनः प्रणव श्री भुवनेशी कामबीजै श्वतुर्भिरपिपुटि तोनवमः । पुनः पूर्वोक्तवत्केशवादिभिद्दे शमः । तत्र तवानी त्यत्रा चयो नास्ति । अथ दशविधमाल का न्यास प्रसंगात् । क्रमदीपिको क्तक्रमेणपंचविधमा कान्यास श्वानयोग्यतावशानि ख्यते। दूत्यार च य्य वपुरर्द्धशतार्ण के नसार्द्धसषेश सविसर्ग सो भयैस्तैः । विन्यस्यकेशव पुरःसरमूर्तियुक्तैः। की त्यादिश ||क्ति सहितैर्न्यस तु क्रमेण । अस्त्रार्थः। प्रथमं शुमार का वर्णैर्न्यस्य पुनः सानुस्वार माल वर्णान्यसेत् । पुनः स विसर्ग कमा का वर्णैस्ट ती योन्यासः । पुनः चतु र्यस्तपूर्व प्रथमवर्णासबिंदु कम च्चार्यपुनस्तदन्तेसविसर्ग को च्चरेत् एव मे बद्विती व्यवर्णच एवमुभयात्मक वर्णैश्व तु श्रन्यासः। पुनः केशवादिभिः प्रागुक्तवन्यसेत् । एवं पंचविध मानका न्यासउक्तः । अथागस्त्यसंहितोक्तप्रकारेणान्तर्मात काप्य नलिख्यते । अथान्तमटिकान्यासः । कंठहन्नाभिगुह्य के पायौ भूमध्यगे
For Private And Personal
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. पद्मेषोडशद्वादश छ दोदशपत्रे चपटूपयेच तुष्यद्विपत्र कोपं चाशद्वर्णविन्यासः पत्र संख्या क्रमाद्भवेत्। एकैकवर्णमे केक पत्रान्तर्विन्यसे मुनेश्वमन्तः। प्रविन्यस्य मनसा तो बहिर्न्यसेत् । अथप्राणाग्निहोत्रविधिस्तन्मन्त्र उच्यते । ॐ ह्रीं परं ज्योतिषिजु हौ मिसोहं हंसः । स्वाहा इति मन्त्रः । प्राकृन्यास विधानोक्लव दंगानि । अथमालकास र योगेनस र्वमन्त्र जपवि विस्पोइ तिरितासकल जगत्प्रभाविनी मोल्कमा गुणितमा हार्णमालिका । अभीष्टसाधनविषये च मन्त्रिणां भवेन्म नप्रतिपुटिका समालि का इति । अस्यार्थः। इत्येवंप्रोक्तस क ल जगत्प्रभाव कत्रीमा कासरस्वतीएषा तावन्मन्त्रि णाम भी |ष्ट सिद्धये भवति एवं क्रियमाणा चेदन लोमविलोम क्रमेणगुणिताशतसंख्यावतीअसरमालिका अक्षमाल येवा नयाश तसंख्यायाजपः कार्यइत्यर्थः। कथमितिमन प्रतिपुटितामनुभिः। प्रत्यक्ष रंपुटिताआ दावन्तश्व प्रयुज्यमानेत्यर्थः । तत्रानुलोमया प्रतिलोमयाच मादक यापुटितत्वं सिध्यति। अत्रास्त्यु पदेशः । अकारं पूर्वस विंदु कमुच्चार्य अभीष्टम जपेदित्ये को जपः। पुनः आमितिसबिंदुकः । पुनः रभीष्ट मन्त्रः । एवं द्वितीयो जपः। एवं क्रमेणल मित्य तंज पेता एवं एक तेपं वाश द्वारं जायते । पुनः सकारं मेरुस्थानीयं मन्त्ररहि तं केवलंज पैत्। पुनः प्रतिलोमार्चपूर्वमन्त्रजपेत् । तन्म रामः नान्ते लः इति लकारंविसर्गन्तिमुच्चरेत्। नरर्पिमन्त्रः तद्न्तेच ह का विसर्गान्तमुञ्चरेत् । पुनर पिमन्त्रः । एवम पूर्व
For Private And Personal
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
कारान्तंजपःकर्तव्यः। एवमनुलोमेन प्रतिलामे नचलतेमाटकामन्त्रेणपुटितामवति। एवञ्चलतेशतसंख्याचपूर्यते तत्राष्टोतरशतसंख्यापेक्षायांस्वरादिवर्गाष्टकेनवापंचमवर्गादियादिसतीयांतर्वणैरष्टभिर्वासंयोजयेताएवमनुलोमवि लोमक्रमणमातकाक्षरमालयाजपा एवंजपतासमन्त्राझटिनिसिध्यत्तिाअथव्यू लिनीकल्सेतुमारकाक्षरैर्गेणना विभौकालभेदेनबिंदसाहित्यराहित्यमेवसरविशेषत्रोक्तः नद्धामषसिविंद्वत्तांमध्यान्हे सर्गसंपतो।सा याहेमध्यराना तबिंदुसर्गान्तमात्रकामदासाहितमध्यस्याल्लकारमित्यर्थः सर्गायांसर्गवर्णकंबैदव्यांबिंदसर्गायौबिंदुवर्णापरित्याजेत् मेरुस्थानीयलेनेति शेषजीनामेमारकाजपमात्रेणमत्राणांकोटिकोटयः।पजप्तास्युर्नसंदेहो यस्मात्सर्वन्तदुद्भवं मंडलांप्रजपेन्मन्नमान्टकाक्षरसंघटअनुलोमविलोमेनमन्त्रसिदिःप्रजायते।सहसमितिशेषः अथभक्तिसमये होत्रविधि निरुच्यते।प्रथमस्वेष्टदेवस्यसकलीकरणंविधायतंध्यात्वाप्रदायांपाणेनिविष्टोतंजुहोमीत्यारभ्यश्रद्धा यांबह्मणिमआत्मेत्यन्तै मन्त्रैर्दक्षिणोतरपश्चिमपूर्वमध्यमकुण्डेषुअग्नीनज्वोल्यसपणवेलिपिपनेहविरादायाअ
प्राणमन्नमपानमाहुः अमात्यन्तमजीवातुमाहाअन्नं ब्रह्माणोजरसंवदन्तिअन्नमाहापजननंप्रजानामित्कप स्थयसदशपण वयागायत्यात्रिवारमभिमन्यवियुदसिवियमेपाप्मानमितिहसपक्षालनंविधायपरिषियोपस्टश्य
For Private And Personal
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सौ. अंतड्रह्मतदायुः तदात्मा तत्सत्यं ॐ तत्सर्व तत्पुरोन्नमः। अन्तश्चरतिभूतेषग हायांविश्यमूर्नि। त्वंय ।
स्वं वषट्कारस्त्नं विस्मापुरुषःपरत्वमापोज्योतिरसोमतंब्रह्मभूर्भुवः स्वरोअमतोपस्तरणमसीत्याचम्यचिति सवितमाज्यम्। वाग्वेदिःराधीतंबहिःदत्यादिन्टम्गांधात्स्वाहाइत्यतंजपित्वाॐगागाई पत्ये पाणोहिरण्यवर्णाः|| चयापानकाः।अग्निविहत्यात्मानमुपचर्यऊर्धगचन्नप्रादायोप्राणेनिविशेमतंजुहोमिशिवोमाविशाप दाहाय प्राणात्मनेनारायणायमामास्वाहाइति दक्षिणाग्नौ हलाओमअन्बाहार्य अपानेगगनवर्णाशु.चयः पावका: ग्निविहत्यात्मानमुपचर्यअभोगच्छन्तु। श्रद्धायामपानेनिविरोरतंजुहोमिशिवोमाविशापदाहायअपानात्मनोना रायणायमामास्वाहा इतरेजलाॐिआहवनीयेव्यानेरक्तनःशुचयःपावकाः अग्निविहत्यात्मानमुपच पतिर्यगच्छता प्रदायांव्यानेनिविष्टोतंजुहोमिशिवोमाविशाप्रदाहायान्यानात्मनेनारायणायमांमास्वाहेतिपश्चि महत्वासम्मेउदानेकलवासुचयःपावकाः अग्निनिहत्यात्मानमुपचर्यज पस्तिर्यगतुश्रद्धायामदाने निविष्टोरतंजहोमिशिवोमाविणाप्रदाहायउदानात्मनेनारयणयमामास्वाहातिषाच्यआवस्थीयेसमानेसुपभाव रामः सचयापानका अग्निविहत्यात्मानसपचर्यसमेगच्छतु प्रहायांसमानेनिविटोम्रनंजुहोमिशिवोमाविशाप्रदाहा ६०
For Private And Personal
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
यसमा नात्मने सारायणाय मह्यं मह्यंस्वाहेतिमध्येह त्वा अग्नी ने की हत्या। ॐ गार्हपत्य अन्वाहार्य आहवनीयसम्याव सथ्येषु प्राणापानन्यानो दानसमा नेषु हिरण्यगगनरक कल सुप्रभावर्णाः शुचयः पावकाः अग्निंविहृत्यात्मानमुपचर्य उर्ध्वाधस्तिर्य कुम मंगच्छत्। अहं वैश्वानरो भूत्वा जु होम्यन्तं चतुर्विधं पचामि श्रद्धायां व ह्मणिम आत्मानिविष्टोम्टतंज || होमिशिवोमा विशाप्रदा हाय क्षेत्र ज्ञआत्मने नारायणाय मह्यं मह्यंस्वाहेति ह त्वापूर्णाहुतिं तूष्णीं हत्वा गंडूषादिकं क त्वाचभ्यादष्टिरसि वश्च मे पाप्मानमिति हस्तप्रक्षालनंवि धायप्राणानां ग्रंथि र सिरु द्रोमाविशान्त करते नान्नेनाप्या यस्वाअंगुष्ठमात्रः पुरुषोंराष्ठं चसमाश्रितः। ईशः सर्वस्यं जगतः प्रभुः प्रीणातु विश्वभुगिति । दक्षिणपादांगुष्ठे जलधारा मासि च्य उद्दयवित्रमित्यादि ना उपतिष्ठेतेति भोजन प्रकारः । एवंसंभाव्य भोज नेक तेफ लमा हंसायंप्रातरने नहो मविधिना भोज्यानिनित्यं भजन् प्राणीनां प्रमदोदरं प्रविशति प्राणाग्निहोत्रीपुनः । इति प्रपंच सार संग्र हे गीर्वाणें द्रविरचि तेसप्तमः पटल अथत्रिपुराविधिः। आराधन्नषिः देवीगायत्रीकं दुः त्रिपुरा भैरवी देवताऐं वी जंक्लीं शक्तिः। सौः कीलकम् । हंस्रै आंहृत्। ईसरे ईशिरः । ईसरे ऊंशिखा हसरे से कब चहारे औन्तेनं ही सरै अः अस्त्रां ध्यानाआताम्ना र्कायुता भांकलिन शशिकला र जित प्लान्त्रिनेत्रां देवीं पूर्णेद नक्वांवित जपन टी पुस्तका भी त्य भीष्टं । पीनोतुं गस्त नार्तामव
For Private And Personal
Page #124
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसलिलसितविलम्नांसमकूपंकराजनमुंडस्तकमंडितांगीमरुणतरदकू लाजलेपांनमामिातलनेक्जिटासर्वत्रा
सर्वासांदेवातानांदक्षिणहस्तेअभयमुद्रा चामहस्ते वरदमदाातन्त्रान्योन्यसंश्लिएप्रसारि तांगलिदक्षिणकरतलम णिबंधादू सनायसाधकमाभैषीरिनिप्रदर्शयतीत्यभिनयरूपाअभयमुद्रामणिबंधादन्योन्यसंश्लिप्रसारितांगलिरच स्थिताग्राउकासाधकस्याभीष्टप्रदर्शनामिनयरूपावरदमुद्रेतिचसंप्रदायामणिबंधोनामहस्त लतस्यमूलदेशः।। विलग्नमितिमध्यसंज्ञा ही है। इति निपएमंन्त्र विद्यैश्वर्यवश्यफलप्रधानोर्थमन्त्र तत्रमन्त्रोदारस्यार्थः सं| महतउच्यताहकारसकारे फ रेकारबिंदुभिः।प्रथमबीजम्ाहकारककारलकाररेफईकारबिंदभिःहितीमं| हकारसकारेफऔकारविसर्जनीयैस्टतीयम्।तत्रवागेश्वर्यातिशय दतया वाग्भवंबीजमुक्तमात्रैलोक्यो भणवशताकष्ठिदंकामराजंशातं श्वेलापहरणकविताकारकंमन्त्रमेतताप्रोक्रधर्मद्रविणसुरखमोसपदंसाषा कानांस्वन्त्रयाणांबीजानांफलन्तनवाग्भवबीजयोगात्प्रथमबीजस्य वाग्भवसंज्ञाकामबीजयोगाद्वितीय स्यतत्संज्ञाऔकारयोगाटतीयस्यशाक्तसंज्ञा अथास्यत्रिपुरभैरवीमन्त्रस्यन्यासविधिः विवरणोक्तप्रकारे रामः णअनुष्ठानपद्धत्यक्तप्रकारेणचमिलित्वालिख्यतेोप्रथमंगुर्वादिवंदनपूर्वकमलेणतालनयादिकत्वापा ६१
For Private And Personal
Page #125
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
णायामकर्याततरकारमूलेनत्रिवाररेचकंपूरकंचकल्पाकुंमककालेमाट कांप्रतिलोमेनजपन।अकारलक्षेपरेस सहेरदितिवर्णवेधाप्राणायामः।पुनस्सन्मानापंचीलतबीजानिवक्ष्यमाणानिपंचभूतस्थानेषमूर्यास्यहदयगृह्मपादे धन्यसेत्सर्वसष्ट्रापंचीलतापंचीलतबीजानिवक्ष्यामाणानिष्टथिव्यादिस्थानभूतपादादिषयसन्तानितन्मात्रामसं हत्यगंभतन्मात्राधीवक्ष्यमाणंपादादिजानुपर्यन्तं विन्यस्यमूलेनएकवारंपाणायामकुर्वनगंधतन्मात्ररमतन्मात्रे सिंहसपनरुक्तकमेण जान्वादिकट्रिपर्यन्तंकव्यादिहृदयपर्यन्तन्तदादिभूमध्यपर्यन्तन्तदादिब्रह्मरंधपर्यन्तस्मादि तन्मात्रबीजानिक्रमेणन्यस्त्वापूर्ववन्मूले नप्राणायामकुर्वनइ तरेतरस्मिन्यूर्ववत्संहरेदितिकलावेपप्राणायामः। तत्रलंबसंहं तिपंचभूतन्मानानीजानिापनःहांहीहंडोमितिअपंचोलतबीजानिपुनःहां ह्रीं इंद्रीमि तिपंचीकृतबीजानिरखपूर्वोक्तषडाधारयोगाणायोमासर्वसंहरेदितियोगिनीवैषप्राणायामः एव देहसंशोध्य पुनःप्राणायाममन्नस्ततक्रमेणसर्वेस्ट यालिपिन्यासंतत्वामूलमन्त्रणप्राणायामरुत्वापीठन्यासंकुर्यात्।तत्यका। आधारशक्तयेनमामूलपकत्यैनमः।
एभिव्येनमः।अम्रतार्णवायनमःरलद्वीपायनमारलमंड पायनमः कल्पशायनमःश्चेतनायनमःइतिमूलाधारादारभ्य हृदयपर्यन्तंन्यस्त्वाधर्माय० ज्ञानाय वैराग्यायः
For Private And Personal
Page #126
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri mandir
कामायै० प्र.सं. ऐश्वर्याय वरदाय० इसे तान् दक्षिण कंठांसपा व कटिपादेषु अधर्मायः अज्ञानाय आ वैराग्यायः अनैश्वर्य्यायः अ ६२ बरदाय तमः । इत्तिवामकं ठोस पाकिटिपा देषन्यसेत् । इक्छा ० ज्ञानायै०क्रियायें कामिन्यै०कामदायिन्यै० र ति प्रियायै० नं दाये मनोन्मन्यै० इति न वशक्तयः एताः हृदये अष्टदलेषु नवमीं कर्णिकायाञ्चन्य स्त्वा पुनः न वयोन्य नाय नमः। इति व्याप्पन व्योनिन्यासमाचरेत् । मन्त्रस्य बीज त्रयैः श्रोत्र द्वयचिन के षु प्रथम पर्यायः । शंख द्वयास्येषु द्वितीयः । शंखद्दरांना मअपांगयोरधः प्रदेशः नेत्रद्य प्राणेषु टतीयः अंसदय हृत्सु चतुर्थः। कूर्पर दमकुक्षिषु पंचमः। जानुयांडेषु षष्ठपाद गुह्येष सप्तमः । पार्श्वदय हसु अष्टमस्त नद्वय कंठेषु नवमः एवन क्यो निन्या संकत्वा पुनः द्वादशशक्ति न्यासः ऐं वामा ये० ज्येष्ठायै०र •एंअं विकायैइति हत्कोण रेखा त्रयेमध्येचन्यसेत् । इच्छाये ० ज्ञानायै कुन्नि कायै०हत्कोण बाह्मे षुमध्ये चन्यस्येद्वि विष । दून० सर्वानंदायै० इति कोण त्रितये मध्ये चन्यसेत् । द्वादश शक्ति न्यासं कृत्वा पुनश्चतुः पी उन्यासः ऐं क्लीं सौः इति वाला बी जत्र यान्ते कामरूपपी ठाय नमः। बाला प्रथम बीजा न्ते जालं धूपी ठायनमः । बालाद्वितीय बीजान्ते पूर्णगिरिपी ठाय नमः । बालाट तीयबीजान्ते उड्याणपीठाय नमः । इतिशिरोल ला ट हृदयगृह्य के षपीठ चतुष्ट रामः यंन्यस्त्वा पुनः बाला प्रथम बीजान्ते परायैनम बालाप्रथमबी जान्ते अपरायै. बाला प्र० ते परापरायै सौः इतिप्रासादपरा ६२
पक्रियाय०
For Private And Personal
Page #127
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
बीजान्तेसदाशिवमहाप्रेतपद्मासनायनमतिपीउसमष्टिमंन्णव्यापयेत्ापुनःपादुकासप्तकंविन्यसेत्।तत्सका
बालाबीजनयमत्काअंडजेअंगजानंददेविभहिकरिआज्ञापूजयामिनमावालापंथमबीजान्तेपरायै श्रीगुरुपा दुकापंङ्नमवालाहितीयबीजान्तेअपरायै श्रीगुरुपादुकापंझेबा जान्तेपरापराये श्रीगुरुपादकापंप्रथम वीजा न्ते श्रीआनंदनाथश्रीपादुकाभ्ये नमाद्वितीयबीजान्ते श्रीअवतारनाथदेविश्रीगुरुपादुकाभ्योनारतीयबीजान्ते प्रीसिद्धनाथदेविश्रीगुरुपादकाभ्योन तिशिरसिपाडकासप्तकंविन्यस्यबालाबीजनयान्तेत्रिपुरदेविमूर्तयेनमः इतिमूर्तिमंहदिविन्यसे तसवमाधारशक्तिन्यासमारभ्यस्तावत्सर्यन्तंपीठन्यासःपुनरस्मिन्पी ठेत्रिपुरामैरबीसमावा यसकलीकत्य सेणनासिकाश्वासमार्गणतेजस्वीकारपूर्वकंअंगैःकरन्यासंकत्वामूलेनव्याप्यमारकान्यासंतत्वा पुनःप्राक्सप्तमपटलोक्तप्रकारेणश्रीकंठादिन्यासं कुर्यात्ापुनःप्रपंचसारेत्रिपुरान्यासविधानेनाभेरथाचरणमित्यत्र अथशब्दप्रयोगाता उक्तन्यासानन्तरप्रपंचसारोक्तप्रकारेणवक्ष्यमाणन्यासंकुतिानाभेरथाचणमाहदयाचनाभिः। मूर्षिस्तथाहदयमित्समनाक्रमेणाबीजेलिभिन्मसतुहस्त तसेचसव्येदसाइयेहितयमप्युभयोस्टतीयावाग्भवेनपुन गुलीवथोविन्यसेच्चपुनरुक्तमार्गतःाननवाग्मवंप्रथमकूटंपनःविवरणोक्तप्रकारेणन्यासविधिहदयन्त्रिको
For Private And Personal
Page #128
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
असणेषदक्षिणवामोर्धने नेषुकर्णयास्पषअंसदयएलेषकूपरद्वय नाभी।घुमूल बीजनयःपंचायतिन्यासापुनरे ६३ |तैरेवमन्नर्नवयोनिन्यासस्यानेषुनवातिंन्यासंकुतिापनःमोः इतिप्रासादपराबीजान्तेभर तेश्चयनमामू
लमन्त्रमध्यबीजान्तेयोगैश्वर्यैनमः आद्यबीजान्तेविश्वयोन्यनमन्तिभूमध्यहृदयमूला पारेषन्यसेत्सवमा टनेश्वरिन्यासंकत्वापुनर्मलप्रथमबीजान्तेरत्यै नमःद्वितियवीजान्नेप्रीत्येन टतीयबीजान्तेमनोभवायेन | मतिमूलाधारहृदयभूमध्येषरत्यादिन्यासःपुनःह कारसकाररेफत्रयोदशस्वरसंयुक्तबीजान्तेसोमाईश नमनोभवनमःोतिपुनरपिहोन्तत्सरुषमनोभववकाफ होम्।अपोरमनोभवहरयाय होवामदेवमनो भवगुह्याय दोसद्योजातेमनोभवपादीय नमतितन्त्रतत्रन्यसेतापुनरपिपोक्तबीजपूर्व के ईशानमनोभवऊर्ध वकायननीजपूर्वकन्तपुरुषमनोभवपूर्वव क्रायनमइत्यादिक्रमेणपंचवकेषुन्यसेत् पुनः षडंगानिविन्यस्य पुनःशानादिमूर्तिन्यासस्थानेषुतत्रोक्तमनोभवपदत्याला द्राविणबाणादिपंचबाणपदानिक्रमेणसंयोज्यमूर्धा दिपूर्वोक्तदशमुस्थानेषुन्यसेतापुनःसुभगादिन्यासः ऐक्कील्लीसा इतिपंचतारापुरःसरंसुभगायै भगायैमरामः गसर्पिण्यै भगमालिन्य अनंगाय०अनंगकसुमायै अनंगमेखलाये अनंगमदनायै एताःशक्ती:पंचबीजपूर्व ॥६३
For Private And Personal
Page #129
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
काः। मूलाधारलिगंनाभिहृदयगुल लंवि का भ्रूमध्य मूर्धसु न्यसेत् । पुनः माल भैरवाष्ट मिलित न्यासः । आसां ब्रह्माण्यै अक्षं असितांग भैरवाय• देशींमाहेश्वय्यै • इंशिंकरु भैरवाय ऊंषूको मायै ऊषुच उभैरवाय • पूवैष्णव्यैपुं को धभैरवायन. लं. तूं बारा • लुतुं उन्मत्त भैरवाय में दांइद्वाण्ये एंटक पाल भैरवाय • औयो वामं डा पैन• ओयों भीष भैरवायी आमा चंडिकायैन • अमं संहारभैरवाय इति दीर्घ स्वर वीज पुर्वकंमालकाष्टकं उक्त बीज पूर्वक भैरवाष्ट के नस ह पूर्वोक्तमूलाधाराय ष्टसुस्थाने षुविन्यसेत् । पुनः शिरसिमूलमन्त्रं न्यस्त्वा व्याप्यांगऋष्यादिकं विन्यस्य भूषणंन्यासं कुर्यात्। तस्य कारवमिरो ललाट कर्णद्वय अक्षिक यनासिका द्वय गंड इयता लुइय दन्त द्वयास्येषु स्वरान् गल के उपार्श्व इयस्तनद्वबाहु द्वय कूर्परद्वयपाणि तलतत्पृष्ठ नाभिगोरु इयजान इस जंघा इयसंधि इयपा दलद्वयपादांगुष्ठये षुकादिरेफान्तविन्यस्य अवशिष्टानष्टौ वर्णान्कांची ग्रैवेय कर कहा कुंडल इयमौलिषु स्थानेषु वक्ष्यमाण वर्णव्य त्यासक्रमेण अंत्यसरान्। सप्तम द्वितीयाष्टमषष्ठां त्यचत पंचमट नीयाक्षराणिवलल शक्षस षहत्ये तानि क मे णन्यसेत् ।
भूषणं न्यासः पुनर्थ्यात्वापुनः ईशानादिभिः पंच मूर्तिभिरंगुष्ठादिषुन्यमेत् । तत्प्रकारः मूलमन्त्रेण करतल ष्टष्ठपा शुन्यस्त्वा हों ईशान मनोभवगुष्ठाभ्यां नमः हेन्त पुरुष मकरध्वजतर्जनीभ्यां०हूं अघोरकुमार कंदर्पमध्यमाभ्यां०
For Private And Personal
Page #130
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पुसाहीवामदेवमन्मथानामिकाभ्यां सयोजातकान देवकनिष्ठिकाभ्यांगइतित्रयोदशएकादशपंचमतृतीयप्रथमस्वान्म) ६५ ||कभुवनेशीपूर्वककरन्यासं कुर्यात्। पुनः षड्गेनचकरन्यासंमूलमन्नप्रथम कूटेनरूत्वापुनर्बाणपंचकन्यसेत्। दांशो!
षणवाणांगुष्ठाभ्यांनमः।दींमोहनबाणतर्जनीभ्यां नमःक्लींसंदीपनबाणमध्यमोगलन्तापवाणाऽनामिासःसंमोहनबा णकनिष्ठिकागदत्यंगलिषुन्यस्त्वामुल्येनदेहेनिशोव्याप्पमूलपदितमात्र कांविन्यस्यपुनरपि श्रीकंठादिन्यासंकत्वामू (धारहत्सुमूलमन्त्रवर्णान्यस्त्वापुनःमूलमन्नप्रथमकूट मुत्काआत्मतत्वेवत्रिपुरभैरव्यै नमः। द्वितीयकू टान्ते विद्यातत्वेश्वयैत्रिपुरभैरमैन रतीयकूटान्नेशिवनत्वैश्वयंत्रिपुरभैरव्यै समस्त कूटान्तमर्वतत्वेश्वर्यैत्रिपुराम रव्यैननानाभ्यादिआस्यान्तंगह्यादिभूमध्यान्तंमूलाधारादिमस्तकान्तंपादादिमूर्धान्तञ्चव्यापकरूपेणतत्वन्या संकर्याताएवंन्यस्त्वातलार्थलसंजयेत्।तत्वानिचतुर्विशतितत्वानिात दर्षन्तवादशसभूयषशिल्लसंजपेदितिम संप्रदायसर्वस्वव्याख्याकारमतम्।अश्वारिकुसुमैः पलाशकुसुमैश्चनिमपुरसितैः संभूयहादेशमहसंपुरश्चर ण होमविधिःषनिशल्लक्षजपःषत्रिंशत्सहलं होमश्चेतिविवरणकारमतमामन्त्र देवताप्रकाशिकायान्तुहाद रामः शलसंजपाद्वादशसहसंहोमश्वेत्युक्तः।मूलग्रंथेप्रपंचसारेपिस्पष्टार्थस्तावतथैवाअन्नत्रिमधुरनामासाद्र ६४
For Private And Personal
Page #131
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| श्री राज्यानिमिलितानि। अश्वारिअलि । पुनर्मूलमन्त्रेण प्राणायामं कत्वा निजा धारराजद्योनिस्यांदिव्यरूपांमनसाउ पचारैः समभ्यर्च्य ध्यानंवि शेषरूपाद्योनिमुद्रांनि बध्यात्। तत्प्रकार उच्यते। मूलाधारादारभ्यतान्ते जो रूपिणीं सुष नारं श्रेणमूर्धस्य सहस्त्रदलपद्मकर्णिका मध्यस्यषोडशदल मध्यस्थ ध्रुवचन्द्रबिंबाव ध्यू ध्वनीत्वातत्रस्य धुवेंदु बिं बगलित बराम्टत धाराप्लावनसष्टरूपांपुनर्मूलाधारन्त चैवान येत् । एवंविधगमागमस्वयोनिमुद्रेतिनित्या तन्त्रेषु | संज्ञा ॥ पुनर्बाह्य योनिमुद्रा ज्वत्रिपुरसुंद्री विधाने वक्ष्यमाणां प्रदर्श्य पुनर्बाह्यपूजार्थेनव योनि चक्र प्रकार उच्यते । बन्देः परद्वितय बासव योनिमध्य संबंध वन्दि वरुणेश समाश्रिता श्री देव्यर्च नायमुनि मिर्विहितं परैव लोकेसुदुर्लभमिदं नवयोनि चक्रम् ॥ अस्यार्थः । प्रथमं प्रागग्ररूपेणत्रिकोणंविलिख्य पुनस्तन्मध्यत आरभ्य प्रागग्रेणैव एकत्रिकोणंवि | लिख्यतस्य त्रिकोणस्यमध्यतः । प्रथमत्रिकोणाग्रादपरि यंगुलमा नंविसृज्यतत आरभ्यपश्चिमा ग्रंई शानाग्निवरण | गता श्रंप्रथम त्रिकोण प्रणमरे खायाः । बहिर्निर्गतं च संधिवर्मसंयुक्तं च एकत्रिकोणंविलिखेत्। एवंविलिखिते अष्ठ दिसु अष्ट कोणानिम ध्येस कच्च संभूयनव योनयो जायन्ते । अथवा प्राचीदिगग्रेण लिखित मिदञ्च मे वप्रतीचिदिग ग्रेण विलिखेदि त्ये केषां मतम्। पुनर्म ध्ययो नेस्त्रिषु कोणेषुत्रिपुरा भैरवी मन्त्रस्यवि खंडेणेकै कंविलिख्प अवशिष्टा
For Private And Personal
Page #132
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसटकोणेपुत्रिपुरागायत्रीवर्णात्रिशस्लिशोविलिरवेत्।तइहिरष्ट दलपद्मविनिख्यतेषुअष्टभैरवबीजानिचअष्टमान्य ६५ बीजानि विनिताबस्वस्वराःसबिंदकाः भैरवबीजानिदीर्षस्वरामार बीजानि पुनस्तद्वहितंबिलिख्यतस्मिन्मा
टकावणैःसंवेपतदहिनतरअंविलिख्यतकोणेषमूलमन्त्रस्यमध्यमवंडंविलिरवेत्॥त्रिपुरा देवीविद्महेकामेश्य विचधीमहितन्नः किन्नःप्रचोदयात्ाइतिगायत्रीमन्त्रास्तत्सर्वविवरणकारैरुक्तंरवंनवयोनिचक्रपकारः अथपू जाविधिावामायै ज्येष्ठाय रौदिकाय अंबिकायै इतिचतुलः।पीठस्यत्रागादिदलकेसरेषदछायै ज्ञानायः इतिपा चंदयक्रिया इतिमध्येकब्जिकायो बहो विषय तय तिवारबादिकोणदलकेसरे सर्वानंदायैइतिमध्येच एवंपीठंसंपूज्यतदुपरिनवयोनिचक्रप्रतिष्ठाप्यतन्मध्येशुद्धोदकैःकलशंनिधायतस्मिन्समाबाह्यदेवीमावरणैः । सहसंपूजयेतासर्वत्रकलशयन्त्रोक्तस्थलेकलशेर्दिनाकेवलयनेपिपूजयितुंशकातेइतिसंप्रदायः प्रथमपामध्य योन्योरन्तरले परगुरुभ्योनमः।हस्सैंअपरगुरुभ्योनमा हमें परापरगुरुभ्योनमातिप्रथमकूटपुरःसरंसमर्च ! येतापापश्चिमत स्तेषामासनमः।पुनरंगम्भिवरखंडकतैराग्नेयादिषपुरतोनेत्रंदिवरूनी पुनःद्रांशोषण रामः बाणाय होंमोहनवाणायक्लींदीपनबाणायजूंनापनबाणायसःमादनबाणायरतांश्चतुरोवाणामध्ययोनेरभितः ६५
For Private And Personal
Page #133
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
क्रोध भैरवाय
पंचममग्रकोणेचसमर्चयेत्। पुनः सुभगा यै। भगायै । भगसर्पिण्यै । भगमालिन्यै अनंगायै । अनंग कुसुमायै । अनंग ||मेखलाये। अनंमम दनायै । एताः शतयः इतराः स्वष्टयोनिषु । तद्वहिर्द ल केसरेषुमा यमि: चंडिकान्ताभिः समर्चये।। त्। तद् लेषुतद्भरिए भैरवैः । असिंन्ताग भैरवाय रुरु भैरवाय चण्ड भैरवाय उन्मत भैरवाय। कपाली भैर बायभी षण भैरवाय संहार भै खाय इति । त इहिदिन्द्रादिभिः समर्चयेत्। एवन्ति पुरा पूजाविधिः। अथप्रेयोगविधिः । अक्षा भूख च्छ भूषोधरणिमयग्र हे वाग्भ वल क्षमेकं योजण्यात दं शांशं विहितहुतविधिर्मन्त्र जप्नांजना द्विः। कामै नानार्थे रत्तैर्भुवनमखिलमापूरयित्वा स्वकीये मोरा त्याविक लाभिः। पुनरयम निशंसेव्य ते सुंदरीभितिदिशं धरणिमयगृहञ्च तुरश्र । वाग्भवं प्रथम कूटञ्चतुरश्रे स्थित्वावाम्भवंल संज वा दशांशं पूर्वोक्त पलाशक सुमेर श्वारिक सुमेश्वह नेत्। त स्मादुक्त फलंस्यादित्यर्थः । प्रयोगान्तरं । रक्ताकल्यारुणतर दुकूलात वालेपना यो मौनी भूसा निसुख निविष्टो जपेल्ल क्षमेकं बीजंमन्त्रीरतिपतिमयं प्रोत हो मा वसानं यो सौ लोके ससुरमनुजैः। सेव्य तेपूज्य ते च । अस्यार्थः। भूट हे स्थित्वा उक्तवस्त्रादियुक्तः । काम बीजाख्यं द्वितीय कूटं पूर्वप्रो कंत देवहोमादियुतंल संजप्यात् । हो मद्र व्यन्तुपूर्व व देवतत्र आर्त्तनं प्रसूनम् । धरापवर के तथा जपत लक्ष मंत्यं मनुं सुख क्ल कुसमांशु का भरण ले पनाच्यो वशी।अमुष्यवदनादना
For Private And Personal
Page #134
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५.सं. रततयोरेभारतीविचित्रपदपतिर्भवनिचास्यलोकोवाइत्तिधरापवर कञ्चतुरमन्तस्मिंस्थित्वाततीयकूटलसंज ६६ पेन्उक्तबेस्वादियुतःपुनःपायुक्तवदेवहोमंचकुर्यात व्यञ्चपागुक्तवदेवाप्रयोगान्त। पलाशपुणेर्मधुरत्रयाक्तै
होमविदध्यादयतावाधियःासरस्वतीमंदिरमा शुभूयात्सौभाग्भल श्योनसमन्त्रजापी तिअन्ननिमधुरनामसो इसीराज्यानिाअयमर्थः त्रिकूटरूपेणत्रिपुरामन्त्रेणत्रिमधुरयुक्तैः पलाशकुसुमेरयुतंहनेता तन्त्रमन्तजापीति सर्वत्रहोमान्तेहोमसंख्यन्तन्मन्त्रजपेदित्यर्थः प्रयोगान्तरंगजीकरंजाचशमीक्टोत्यैः समिद्वरैबिल्वभवपमा नानिःस्वादयुतै हवननियासुनरेंदनारीनरंजनीस्यातातिराजी कटु ककरंज'कशमी वहिनिःस्वादपूर्वी कमथुत्रयम्। अयमर्यात्रिपुरामणरतैः पंचमियेणसंभूयअयत्हुनेदिति।प्रयोगान्तरमामालतीमकलने दल लैवेदनांभसिपनेनिमन्जितः। श्रीकरी कुसुमकैहतकियामेव चाश कविताकरीमतामालती शिचशेण पंकावेक मेकिंदीकरिकुसुमंविल्वकसमकदंबमिति केचितादललैरिनिविकसितै रित्यर्थः एतैर्मालत्या | दिजैस्लिाभिः कुसुमदनपंकसिक्तैः संख्यानतेसहसंस्पादितिन्यायेन प्रत्येकंसहसंख्याह ने दित्यर्थः प्रयोगा गमः तरमाअनुलोमविलोममममध्यस्थितसाध्याहूयतंजप्यमन्त्रीपटुसंयतयाजुहोतुराज्यानरनाम नरपानव शेवि ६६
पिका
समक
For Private And Personal
Page #135
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuni Gyanmandir
पातम्। तिपटु लवणंराजिकटकाअयमर्थः अनुलोमेनटतीयबीजान्ने साध्यनामवशंकुर्वािना पदयुक्तंसंयो ज्य पुनः। प्रति लोमे नापिमन्जनाउक्तद्रव्यपेनपत्ये कंप्सहलसंख्यहनेदिति प्रयोगान्तरम्।मधुरनयेणस हवि ल्वजैःफलै हेवनक्रियासुजनतानरंजनी अपिसवसाधक सिद्धिदायिनीदिनशोविांशरकमलाकरीमता पिसंख्यानक्तेसहसमितिन्यायातासहस्त्रसंख्यं प्रयोगान्तरखडैः सुचालतोत्थैस्लिमधुरसिक्तैर्जुहोतुमलि तमा सकलोपद्रवशांत्यै ज्वरापरकपागोदनायवशीसुधालता शिन्तिलंसुधालताखईनेदित्यर्थः प्रयोगान्तरंगफ लिबिल्वपमनेस्तदभिनवदलैरक्तवाराहिपुष्यः। प्रत्येकंबंधुजीवैररुणसरसिजेरुत्पलैश कैरवाहेनिंद्यावतः सर्कदै
पतरुकंसुमैःोपाटलीनागपुष्य स्वामुक्कै रिंदिरायैजुहतुदिनशासर्पिषापायसेने रक्तवाराहिशो निलपन्नैवंध जीवा उछिच्चिलन्तन् उप्पलंनतैल्पूकैरवं आपल।कंदकरुतकतिापतरुकोणे पाटलिपाति मिनागंनागपुष्यमेव सतैश्चतुर्दशामिहनेत्। प्रत्ये कंसहलसंख्यायादिनशः सर्पिषापायसेनचहुनेता प्रयोगान्तरम्।मूलाधारात्स्टशन्तींशि खिपरपटवीतांप्रभाविद्युदामामार्कातन्मध्यगे द्रोःस्वदम्तमुचाधारयामन्त्रमैय्यासम्यक् संपूर्यमाणंत्रिभुवनम खिलंन्तन्मयत्वेनमन्त्रीध्यायमुच्येतवैरूप्यतदुरितजरारोगदारिद्य दोषैः अस्यार्थः।मूलाधारात्।पकोणरूपानिर्ग
For Private And Personal
Page #136
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसं. च्छन्तींप्रभांमूर्ध्वगतार्क मंडलमध्यगतें दोमंडलात्लवदमतमु चापारयात्रिपुरामन्त्रमय्यात्रिभुवनंसंपूर्यमाणध्या
येतातस्मादुक्तफलंस्यादितिःप्रयोगान्तरमावहे विदयपरिवताधारसंस्थंसमुद्यबालार्काभस्वरगणसमावेरितं वाग्मवान्यावाण्यास्त्रीयाददनकहरात्मन्ततंनिासरंती ध्यायेन्मंन्त्रीपततकिरणपारतंदुःखात्यो अस्यार्थःमूला धारस्यपदोणपरिर तंसूर्यप्रभवन्हि षोडशस्वरपरिरतञ्चवाग्मवाख्यंप्रथमकूटंध्यात्वातसुषुम्नारंधमार्गेणग मनागमानसंधानरुत्वापुनस्वीया ददनांनिसनेनवाग्भवेनसहप्रततकिरणपार तन्निभवनध्यायेत्ाप्रयोगान्तरं हत्यमस्थितभानबिंबविलसद्योन्मन्तरालोदितंमध्याहार्कसमप्रभंपरिटतंवर्ग:कभाद्यन्तगैः।ध्यायन्मन्मथरा जबीजमखिलब्रह्मांडविक्षोभणराज्यैश्वर्यविनिंदिनीमपिरमांदत्वाजगदंजयेत् अस्यार्थः। इह्यग्रहाद.शदलाका रंध्यात्वातन्मध्येस्यूलस्ताकारंभानबिंवतन्मध्येत्रिकोणंचध्यात्वातन्मध्येकामबीजाख्यंमध्यमकूटककारादिभका रान्तर्वर्णैर्युग्मशाकंभखंबंगफंपंपंसेवंप्रकारेणवेष्टितंध्यायेदिति।प्रयोगान्तरमाथिहादेशान्तोदितशशधा रबिंबस्थयोनौसुरन्तंसंवीतंन्यापकाणैवलरुचिमकारस्थितंबीजमंत्यम्।ध्यात्वासारस्वता छारतजललुलितंदि| रामः व्यकाव्यादिकर्तानित्यंलेनापरकमहदरितविकारानि हत्याशमन्त्री अस्यार्थः। प्रथममूर्धारभ्यउपरिहादशांगु ६७
For Private And Personal
Page #137
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
लान्तेकल्पार्कमध्यस्थितपणबेंदबिंबंस श्मवताकारंथ्यात्वातन्मध्येत्रिकोणंध्यात्वातन्मध्येप्रायमस्वरासरस्थंयकार दिक्षकारान्तैर्वर्णैवतंथवलरुचिमत्यंशात यंकूटंसारस्वतामतलुलितंचध्यायेत्ातिप्रयोगान्तरायोनौपरिभ्भमिन कुंडलीरूपिणींतारतारतद्वमुचानिजतेजसेवाव्योमस्थलंसकलमप्यभिपूर्यतस्मिन्नावश्यमंझुवशयेइनिताम् नराश्नाअस्यार्थः।मूलाधारे त्रिकोणमध्पत्रिकूटसमुदायरूपिणीत्रिपुरांस्वीयतेजसापरिम्नमणाता कंडलाकारांध्याला अरुणामतयुतानिजतेजसास कलंयोमस्थलञ्चअभिपर्यअखंडरूपेतस्मिन् तेजसिस्वनारीनरांश्चस्थितांध्यांयेदिति प्रयोगान्तरमा गुह्यस्थितंबामदनस्यबीजंजपारुणंरक्तसुधारलवन्तः विचिंत्यतस्मिन् विनिवेद्यसाध्यवशीकरोत्येष विदग्यलोकः अस्यार्थः मूलाधारेत्रिकोणंविचिन्त्यतस्मिन्मदनबीजाख्यंमध्यमबीजमरूपाकारतामत्तवर्षिणम्व प्प्यात्वातस्मिंस्थितंसाध्यच्चस्म त्वाअनयाभावनयाविदग्पलोकासाध्यंवशीकरोतिावाशब्दसमुच्चयेद् तिप्रयोगा नरम्।अत्यंबीजमयदुकंदपवलंसंचिंत्यचित्तांवजेतद्भूतांरतपुस्तकाक्षवलयां देबींमुहस्तन्मुखाता उद्यन्तंनिखि लासरं निजमुखेनानारसस्नोतसादिन्तिंच निरस्तसंरतिभयोभूयात्मवाग्वल्लभः।।अस्यार्थः हदयांबुजेनत्य कूट शाक्तेयं बीजं इंदुधवलरूपंसंचिंत्यतन्मयीभूतांदेवींपुस्तकाक्षवलयभारिणींच्यात्वापनस्तन्मुखाद्य न्तनि खिलाक्ष
For Private And Personal
Page #138
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.स. रवध्यात्वापुनस्तनिरिवलाक्षरंनिजमुखेनानारसोस्लो लसानिर्यात मध्यावासवाग्वल्लभो भवेत्॥अथप्रसंगाताधारणा
सरस्वतीमन्लोपिलिख्यते।अनिराकरणऋषिः अनुष्टुपूछेदाधारणासरस्वतीदेवतााध्यानंसुरासुरासेवितपादपंकजा करेविराजकमनीयपुस्तका।बिरिचपलीकमलासनस्वितासरस्वतीर त्यतुवाचिमेसदानमोब्रह्मणेधारणंमेअस्त्वनि एकरणं धारयिताभूयासंकृर्णयोभुतंममा च्योध्यममामुष्पाइतिमन्त्राअनेनज्वलादिपाशनंसारस्वतप्रदं इदमपित संगालिख्यतेोनकलीसरस्वतीमन्नस्य बल्ला कषिः गायत्रीधंदानकुलीसरस्वतीदेवताविकासिमाजिहत्य दोस्थिता मनासदायिनी परवानस्तंमिनीनित्यांस्मरामिन कुलींसहाऐंवोष्ठापियामानकुलीदंन्तैः परिद तापविक्रीसर्वस्येवाचई शानाचारुमामिहवादयेत्।सौःसौःक्लीइ तिमन्नामवैर्व्यस्तैः समस्तैश्चपंचांगानिमिनेनमन्त्रेणादन्तै चेकै कमक्षरं गठेनक्रमेणन्यसैतावादसामीभवेताअयप्रसंगा देवकल्यान्तरोक्तोपिपरासरस्वतीमन्लोपिलिख्यते। ब्रह्माऋषिः।गा पन्नी छंदा परासरस्वती देवतासौःहतासौःशिरइत्यायंगानि।अकलंकेशशांकामात्यक्षाचंद्रकलावतीमुद्रापस्तलस दालापानुमांपरमाकनासोःतिमन्त्रासारस्वतफलप्रदः॥अथसरस्वनीमन्नप्रसंगाताकल्यान्तरोक्तवालासरस्वतीम
वाल्लिख्यते।बह्माकषिःगायत्रीईदः। श्रीबालासरस्वती देवताबीजंक्लीशक्ति:सोःकीलकम्ाहत ६९
मद्रारामः
For Private And Personal
Page #139
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
क्लीं शिरः सौ:शिखाऐंकवचंदत्यायंर्गअरुण किरण जालेर जिताशवकाशाविरतजपवटी कापुस्तकाभीनिहस्ताइतरकरव रामापुल्लकल्हारसंस्थानिवसतुहदिबालानित्यकल्याणरूपाध्यानान्तरमामालारणी पुस्तकणशहस्तांबालांविकांश्रीन| लिताकुमारी कुमारकामेश्वरकेलिलोलोनमामिगोरीनववर्षवेश्या की सौःसौःकीरेंद्रतिमन्त्री विद्यापधानोयंमला थमन्नसारोक्तबालात्यक्षरीमन्नश्वानयोग्यतावश लिख्यतेोबल्लारपिन्टचिक् छदामलावाग्देवीदेवताहता शिरः।। इत्याधंगानिसाक्षसजंचवरदाभय पुस्तकोद्यता वाहामुयुग्मनयनाममलांउसंस्थांअच्छांगरागवसनापद्यनांनमामि बालेंदु मौलिमनिशंवचसामधीशंऐं क्लींसोः इतिमन्त्रीसारस्वतफलप्रधानोयमन्त्रः असरन्यासः।आधारहत्सुषम्नारंधे वपिजिन्यसेञ्चवर्णान्। दशल सजपानिमधुरसितैःपालाशपुष्यैारतसितै स्तिलेाजयुतंपुरश्चरणाहोमःअथपू जाविधिःपाड्.माट का पटलेमात काविधानोक्तवतापीठं संपूज्यतस्मिंमा बाह्मसमर्चयेत्। अंगैःप्रथमारतिः। बुध्यै| मे पाय प्रज्ञाय प्रभायै प्रतिभाये एलै विद्यामेवाण्य आभिद्धितीयारनिःमात्टभिस्तुतीया।इद्रादिभिश्चतुर्थीवनादि । भिपंचमीअथप्रयोगः।तोयोथजानदयसेस्थितःसन्विचित्यदेवीरविवि बसंस्थांविद्यांजण्यांनि यो नभपास हमसंख्य दिन शोनरोयागंगाप्रवाहप्रतिमास्यवकांनिचीतिविद्यानिखिलार्थ दानाप्रयोगान्तरमा ब्राह्मीवचाकणनिशामयपंच
For Private And Personal
Page #140
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobirth.org
Acharya Shri Kailashsagarsuri Gyanmand
घ-संगव्यंसंपाचितंप्रतिजपेदयुतं रतंततंग भिण्यथोनिहतवागधिपधियासासा ज्ञमूर्नित्गुणन्तनयंप्रमोअस्वार्थ ईबालीब्राह्मीसंज्ञमेजवचाव शपुकणा तिप्पलिनिशामंजनाआमयंशे कंडनिरकोढूं। प्रयोगान्तरं। इदमेवदिने दिनना
दोउपरागेप्यथवानिशेशभान्वोःनिहतामुखतोगिरामधीशपतिनिर्यानिमहाप्रवाहरूपााप्रयोगान्तरम्।श्रीरक्षपुष्ये स्थवासविद्भिासहलमोग्नौहवनक्रियेषा।कत्रित्वसौभाग्यमहासदिल मीप्रदायारविमासतोर्वाकाश्रीरशंबील्लंप योगान्तरमा दिन शशितधीर्मनुवर्यममुंप्रतिग्टह्य करेप्रतिजप्यजलंवचसामधिपेतिधियाकलयंन्प्रपिवेत्कवितास्य भवेविरातसंख्यानक्तेसहसमितिन्यायासहलसंख्यंजपेदित्यर्थः। प्रयोगान्तरमास लिलेथगतोहदयद पसेर विविं बगताप्रविचित्यमन।त्रिसहलमनुदिनशापजपेत्कविरेवभवेन्मतवत्सरतः। प्रयोगान्तरमा मन्त्रणाने नेर प्रंब मीपत्रप्रभक्षयन्। न विस्मरतिमेधावीश्रुतान्वे दोगमानसौ। ब्राह्मीपत्राबाहीसंज्ञमेवाप्रयोगान्तरम्। कर्णावचा वाधात्रींबांजवावा देहि नागमे।अनेडमू कोपिनरः सर्वज्ञस्यांन्तसंशयः। कणातिप्पलिवचावशंपुधात्री मिामथन्नालामन्नप्रसंगात्ाकल्यान्तरोक्तं वालाचक्रलिख्यते।बिंदुत्रिकोणवतञ्चबहिः।षकोणरतकापश्चादा राम दलंपन बालाचक्र विधीयते।अथबालामन्त्र प्रसंगात्।वाग्भवबीजमपिमन्नसारोतमन्नलिख्यते।ब्रह्मा
For Private And Personal
Page #141
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पुरश्चरणार्थ पिरिचिच्छंदःवाग्देवी देवताऐंहताशिरः। न्यायगानिः पवननलिनराजचंद्रसंस्थांप्रसन्नां धवलवसन भूषामा ल्य देहात्रिनेत्रां।कमलयुगावरामीत्य ल्लसद्दाहुपद्मांकमुदरमणचूडाभारती भावयामिसेमितिमनःद्वादशलाजी पत्रिमधुरसिक्तैः श्वेतपद्मादशांशंजुहयातोमारस्वतफलप्रधानोर्थमन्त्रः।माटकावत्पूजा विधिः। अथबासादिम| चपसंगात्।महाबालाविपुरसुंदरीमन्नः कल्यान्तरेदृष्टश्चलिख्यते।आनंद भैरवऋपिः देवीगायत्री छंदः श्रीमहा त्रिपुरसुंदरी देवता। बीजाक्लीं शक्तिःसोः कीलकारहीनोंमेल्कीमोः श्रीमहात्रिपुरसुंदरीह्रींसर्वज्ञायै हांद्वदयाय नमारोमित्यादिहीमित्यन्तं नित्यतरताय हींशिरारोमित्यादिहीं अनादिबोधाये हूं शिखा मित्यादिहीस्वननाये ट्रेक वयहसमित्यादिही अनुलप्तशत ये हों नेत्रमित्यादिहीअनन्तशक्तयेहः अस्लायफदायानांमकुंकुमविलेयनामनि कबि कस्तूरिकासमंदंहसितेक्षिणांस शेरचापपाशांकुशांभिशेषज नमोहिनीमरुणामाल्यभूषांवरांजपाकुसुममा सुरांजपविधीस्मरेदंविकाम्। ध्यानानन्तरम्।चतुर्भुजेचंद्रकलावतंसेकुचाननेकुंकुमरागणेणापुंड्रेसपाशांकुशप ष्यबाणहस्ते नमस्तेजगदेकमालाहेमा दोहेमपीठस्थितिमखिलमरैरीज्यमानां विराज न्युष्येषिष्वासपाशांकुशकर कमलारक्तवेषातिरक्तादिसूय द्भिश्चतुर्भिर्मणिमय कलशैःपंचशत चितास्वः क प्राभिषेकांमजतभगवतीभू
For Private And Personal
Page #142
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रतिदामंत्ययामे। कएईलही हसकहलहीसकलही। तिमन्त्राऐश्वर्यफल प्रधानोर्थमन्नाखंडत्रया दो बालाबीजनये,
क्रमेणयोजयेगासवीतेश्रीबीजंयोजयेहाउभयमपियोजयेद्दाअथ त्रिपुरसुदरमालामनप्रदर्शनंक्रियते।मालामचा स्यावरुणादित्य ऋषिः।गायत्री छंदाललितादेवता हीं श्रीं ऐं क्लीं सौःनमस्लिप-समस्लेला हा सौ क्लीं श्रींहीएषाविद्या महासिद्धिदायिनीस्रतिमानताअग्निवातमहाक्षो मेराजराजस्थविप्लवेखंठ केतस्करभयेसंग्रामेसलिलप्लव समुदयान || विक्षोभभूत प्रेतादिकेभयोडाकिनीपूतनायक्षरक्षाकूष्मांडजे भयोअपस्मारज्वरव्याधिमसन्मादादिजेभयेामित्रभेदे महभयेव्यसने वाभिचार केअन्येषपिचदोषेषमालामन्नंस्मरेलर सर्वोपवविनिर्मुक्तासासाच्छिवसमोभवेत्।आप कालेनित्यपूजां विस्तगकर्तुमक्षमाएकवारंजपेदेखसर्वपूजाफलं लभेता इति श्रीविद्यामालाममानदे दामासक्तिमा लापंचास्याच्छिवमालाचतादशीइंदुमालाचतादृस्यादेवंपंचदशकमात्। एकैकललितामन्नवर्णादमुदितारमा शुद्धानमोन्तास्वाहान्तास्तपोणान्ताजपतिका प्रपतयःपंचधास्युर्मालामुनिखिलास्वपिमालामन्त्रीमहाभागसर्वसि । दिप्रदायकारकन्त्रिंशन्महमाणिनिलोकीमोहनसमासुद्धासंबुद्धिमात्रास्याज्जपस्ते नविधीयते। नमसा पूजनंदेवी । रामः पादकांपूजयामिवावा हे नि होमरचनातर्पयामीतिसर्पणम् जयदेवसमायोगस्तनिरुक्तानुपंचमीन मस्साहाइयेषाप्लेमत्रुचि
For Private And Personal
Page #143
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobirth.org
Acharya Shri Kailashsagarsuri Gyarmande
संपदानकैतर्पणेतदिनीयास्याज्जपेत् डदिरेवसाशिवमालापंचकेपल्लिंगान्तनिर्देशानमत्रिपुरसुंदरतिमि शुनमा लापंचकेली पुल्लिंगान्तनिर्देशः॥ अथश्रीविद्यापुरश्चरणाविधिःषत्रिंशलक्षंजपेनापंच दशल संवानपेताहादश लक्षवाजपेत्ानवल संवाजयेत्।त्रिमपुरसि तैर्जपाकुसुमैररुणकरवीरैश्वदशांशंपुरश्चरणादोमानित्यशोवैश्य देव तेत्रिमधुरसिक्तैरेन्नैर्मलान्तेपंचप्राणाहतिमन्नानसंयोज्यपंचाहतिः कुर्यात्।।अथकल्पमत्रोक्तप्रकारेणश्रीविद्याच
पूजाविधिलिख्यतेआदीमहागणपतिपूजांकत्वा।गंगणपतमेनमाइतिगणेशमर्चयेनापश्चात्रिपुराऋष्यादिक विन्यस्पथ्यात्वा। अथपीठपूजाऐंश्रीश्रीअसतां मोनिधयेनमारलदीपायनमः। नानारक्षम होद्यानायासन्तानवाटिका ये कल्पकवाटिकायाहरिचंदनवारिकायेगमंदारवाटिकायापारिजातवाटिकाये कदंववनवाटिकायेत्रविल्बबनवा टिकायापुष्परागरलपाकारापापारागरलपाकारायागोमेदकरत्नपाकारायनमःावज्जरत्नप्राकारायसवैड्यरतप्राका रायनइन्द्रनीलरत्न प्राकारायनमुक्ताफलरलप्राकारायममरकतरन पाकाण्याविद्रमरलपाकारायामाणिकपमंडपाय नमः।सहस्ररत्नस्तंभमंडपायासमतवापिकायै नमः|आनंदवापिकायैनमः।विमर्शवापिकायाबालातपोदारायनमः। चन्द्रिकोदाराय नमःमहाभंगारपरिवायै नमः।महापद्माटव्यै नमः। चिन्तामग्टहराजायनमः।पूर्वाम्मायमयपूर्वदाण्य
For Private And Personal
Page #144
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobirth.org
Acharya Shri Kailashsagarsun Gyarmandie
पसं. नमः। रक्षिणाम्नायमयदक्षिणद्वारायनमःपश्विमानायमय:पश्चिमहागयनमः उत्तरामायमय उत्तरद्वारायनमामहाम पणिमयवेदिकायैनमारत्नप्रदीपवलयानमः।महासिंहासनायःबाह्ममयैकमनपा दायनमः।विलमयैकमंच पादायन
मारुद्रमौकमंचपा दायनमः। ईश्वरमयैकमंचपा दायनमः सदाशिवमयफलकायनमः। हंसतूलिकायेनमासतूल महोपधानायनमाकोसुंभास्तरणायनमःपुनःविभूत्यैनमः उत्चत्येनमः कात्येनमाहौनमः कीर्यनमसंनत्यै नमः। व्यस्पेनमा उत्कृष्लेनमः कयनमः एता नवशक्तयरें हीींमिति उक्तसवमन्त्रादौ योज्यमापुनर्मध्येमहात्रिपरमंदया सनायनमः हृदयारबिंदस्थनानारत्नखचितस्वर्णमयमंडपेश्रीचकांकितमरुणतामरसपद्मरूपयोगपीठंकल्पयामि। इतिगंधपुष्पाक्षतैः पीठमभ्यर्यातदुपरिचक्रवक्ष्यमाणश्लोकोक्तप्रकारेणप्रतिष्ठाप्य पुनश्च कमध्ये देवीमावाहयेत्। तत्यकारहात्रिपुरा देवि विद्महे क्लीकामेश्वरीचधीमहि सौः तन्नक्लिने प्रचोदयान्।महापद्मवनान्तस्थकारणानंदविया होसर्वभूतहितेमातरे हिपरमेश्चरिद्यन्तेमूलमन्त्रमुक्तादेवीमावाह्य आवाहनादिषम द्राः। पदयपुनरावरणपूजा मारभेत अग्नीशा सरवायुकोणेषमध्येदिक्षुचप्रागुकसर्वज्ञादिषदंगशक्तिरभ्यर्च्य त्रिकोणमध्येकामेश्चर्यानश्रीपादकां|| गमः पूजयामिभगमालिन्यवाश्रीपा०ानित्य किन्नांवान्भेरुंडावा-वहिवासिन्यवा-महाविद्यश्चर्यवा०शिवदन्यं वाचरितां वा ११
For Private And Personal
Page #145
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
कुलसुदर्यवा०नित्यांवा नील पताकिन्यंवा विजयांबा.सर्वमंगलांवा ज्वालामालिन्यंवा चित्रोवा-माहानित्यापरमेश्या विा में ही श्री मितिमन्त्रा दौसर्वत्रयोज्यमास्वंसमभ्यर्च्य पुनःप्रथमचतुरसे। अणिमासिथ्यवानीपादुकांपूजयामिल चिमामिध्यं वा०महिमासिध्यंवा ईशित्वमिध्यंवा वशित्वासिध्यंवा प्राकाम्यसिध्यवाभक्तिसिध्यंवा छानिध्यवावा प्राप्तिसि ध्यंवा सर्वकामसिध्यंवा पूर्ववताबीजत्रयमा दौसर्वत्रयोज्यमापुनर्दितीयचतरवाहयादिमहालक्ष्य तैर्वी जनयेणसहसमभ्यर्च० पुनस्टतीयचतुरश्रेस वेसंक्षोभिणीमुद्राशनपंवाश्रीपादुकांपूजयामिसर्वविद्रावणामुद्रा.स वाकर्षणी सर्ववशंकरणी सर्वोन्मादिनी सर्वमहांकुशमुद्रा सर्वखेचरी सर्ववीजन्सर्वयोनि०सर्वत्रिवंडिनीमुद्रा शतवा श्रीपादकांपूजयामिाइतिमम्पूिज्यबीजत्रयंसर्वत्रयोज्यमा त्रैलोकामोहनचक्रस्वामिनित्रिपुरावाश्रीपा० गटयोगिन्यंजश्रीपादकांपूजयामिाइनिचक्रनायिकानन दावरणेपुरतःसमर्चयेत्।।इतिप्रथमावरणम्। षोडशद ! लाकामाकर्षिण्यंचात्रीपादुकां पूजयामिावृध्याकर्षिण्यं वा अहंकाराकर्षिण्यंवा शब्दाकर्षिण्यं वा स्याकर्षिण्या वारूपाकर्षिष्यं रसाकर्षिण्यं चिताकर्षिण्य धैर्याकर्षि पत्याकर्षिण्यं नामाकर्षि बीजाकर्षिण्यंवा आत्माकषि स• अम्रताकर्षिय. शरीराकर्मिण्यं वाश्रीपादकां पूजयामिा बीजनयंमन्ना दौमनियोज्यमासर्वाण परिपूरकचा
For Private And Personal
Page #146
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.स. | कस्बा मिनित्रिपुरेश्वर्यवाश्री पादुकांपूजयामिागुप्तयोगिन्यंवा इनिचकनायिकासमर्च येता इतिदिनीयार निः ७. अष्टदलेोअनंगकुसुमां वा श्रीपादुकां पूजयामिाअनंगमेख नांवा अनंगमदनीवा. अनंगमदनातुरांवा अनी
गरेखांवा अनंगवेगिन्यंवा अनंगांकुशांवााअनंगमानिन्यवाश्रीपादुकां बीजनयंमन्त्रादौ योज्यंसर्वसंक्षोभ णचक्रस्वामिनित्रिपुरासुंदर्य वानीपा गुप्ततरयोगिन्यं वाश्रीपांतिटतीयारतिमन्वग्रेसर्वमंसोभिण्यवास विद्राविण्यंवा सर्वाकर्षिण्य वा.सर्वाल्हादिन्यत्सर्वमोहिन्यं वा सर्वस्तंभिनि०मर्वजमिनि०मर्ववंशकारिणि सर्वरं जिनिःसर्वोन्मादिनि सर्वार्थमा धकांवा सर्वसंपत्तिपूरकांवा०मर्वमन्त्रमय्यं वा सर्व इंदु भयंकर्यवा० बीज त्रयंमन्नादौसर्वत्रयोज्यम्।सर्वसौभाग्यदायक चक्रस्वामिनि त्रिपुरवासिन्यंबाश्री संप्रदाययोमि इति चतु वितिः वहिर्दशारेसर्वसिद्धि प्रदांवा सर्वसंपत्य दावा०सर्वप्रियंकर्यवा०मर्वमंगलकारिण्यं वा०सर्वकामप्रदा वा-सर्वदाखविमोचिनि सर्वरत्कप्रशमन्यंवा सर्वविघ्ननिवारिण्य वा.सर्वांगसुंदर्यावा.सर्वसौभाग्यदायिन्यं वा। बीजवयंसर्वमंना दायोज्यम्।सर्वार्थदायकचक्रस्वामिनित्रिपुराणि यवाश्रीपा कुलोतीर्णयोगिन्यवाश्री इतिपंच रामः म्यातिः। अन्तर्दशारे।सर्व ज्ञावा सर्वशक्ति सर्वैश्वर्य सर्वज्ञान सर्वव्याधिविनाशि०सर्वाधारस्वरूपा०सर्वपाप ७२
For Private And Personal
Page #147
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
हरांवासानंदमय्यंवा सर्वरक्षास्वरूपिण्यं वा सर्वेप्सितफलप्रदांवा० बीजनयंसर्वमन्ना दीयोज्यमासर्वर साकरचक्रस्वामितित्रिपुरमालिन्यवाश्री निगर्भयोगिन्यवाश्री तिषष्ट्यारतिः अएकोणे वशिन्यकामेश्व मुमोदिन्यंवा विमलांवा अरुणांवा जयिन्यवा-सर्वैश्वर्यवा- कौलिन्यंवा बीजनयंसर्वमन्ना दोयोज्यासर्वरोग हरच कस्वामिनित्रिपुरासिगंवानी रहस्ययोगिन्यवाश्रीपादकांपुजयामी तिचकनायकीपुरतः पूजयेत्ाति सप्तम्पारतिः अष्टकोणमध्ये चतुर्दिक्षु। वाणिन्यवा। चापिन्यवा।पाशिन्यवा|अंकुशिन्यवा। बीजनयंमंन्नादायोज्या सप्तमारतावन्तर्भूतमिदंात्रि कोणाग्रदक्षिणवामकोणेषाकामेश्वर्यवावजेश्वर्यवा भगमालिन्यवा।बीजनयंमन्त्र दौयोज्यंासर्वसिदिप्तचक्रस्वामि तित्रिपुरावाश्रीपादकांपूजयामिरहस्यतरयोगिन्यवाश्री इत्यष्टमावतिः।बिंदम प्येमूलमन्त्रेण देवींसमर्चयेतासर्वानंदमयचक्रस्वामिनिसीचकेनगरसाम्नाज्यलक्ष्मी निपुरांवानीपा०परापर रहस्ययोगिन्यवाश्रीपादुकांपूजयामिा तिजलगंधपुष्पैमसंपूज्या धूपदीपनैवद्य नीरांजनान्तंकला।पूजाशि ष्टिव्येणाने नमूलमन्त्रणद्वादशवारंजुहयात्ामन्णचतदवशिष्टानं त्राणभक्षणंकुर्यात्।अनन्तरंमूलमन्ये थाशक्तिजला कल्याणवष्टि भिरित्यादिषोडशश्लोकैस्तोत्रंकुर्यातातिपूजाविधि समाप्तः अथश्रीविद्याच
For Private And Personal
Page #148
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. ऋप्रकार उच्यते । विन्दुनि कोण वसुकोण दशा र युग्मं मन्वलनाग दलसंयुतषोउ रं । वत्तन्त्र यञ्च धरणीस दत्तत्रयंच ७३ श्रीचक्रमे तदुदितं परदेवतायाः तत्र दशा युग्मं दशकोण युग्मं मन्वस्त्र ज्वत देश कोण नाग दलं अष्टदलंपोडशारं षोड शदला धरणीसदनं चतुर अथश्रीविद्या चक्रलेखन प्रकारएव विभदीकियते । षंणवत्संगुला यामंसूत्रप्राकू प्रत्य गायत। चतुर्भिरंगुलैः शिष्टैः संवृत्तानिच भूपुरं । अन्तं नवांगुलं ज्ञेयंमध्ये पत्रन्तु षोड्शा एका दशांगुलं ज्ञेयंमष्टपत्र | समालिखे तू । देवीस्त तो मे गंगा वल्ली रक्त तेतिचक्षते । तत्र देइलष्ट ए ममाद्यंगुलिमानान्तरेन व रेखावि लेख नीया: वृत्तमध्ये इत्यर्थः । आद्येद्वितीयेष्टम केन बमे चयथा क मंमार्जयेद्गु ण भागांरण हृतादेक न चान्यतः। चतुर्थः षष्ठयोः पार्श्वे तोयांशं परिमार्जयेत्पंचमस्य जयांशन्तुमार्जयेच्चान्य पार्श्वतः। नवग्रहाभिधानास्युर्नवरे खाय थाक्रमम् । गुरु श्वांगार कें चैव श्वं इंसगति मंदश्व मंडलं चै वसू पैरह वग छतिषु धंकेतश्व संगम्य शक्ति चक्रं यथाविधि। मंदंग छति भानुश्व के तुंगछति चंद्रमाः। कुज व मंड लं चैवख धोरा हु वेग छत्ति। महासुंदरिचक्रस्य वन्हि चक्रं यथाविधि ललिता चक्रनिर्माणं पारंपर्य क्रमेण तु सर्वसिद्धियुतं भद्रमिदं काश्मीरनिर्मितं । सूर्यः सोमः अंगारकः बुधः गुरुः शुक्रः मंदः। रामः हः केतुः एवंनवग्रहाः । अथक ल्यान्तरोक्तप्रकारेणापि श्री विद्या चक्रने खन प्रकारोलिख्यते । अथपुरतोवहायनिज
७३
For Private And Personal
Page #149
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandit
विष्टरादरमिमवनिमयसमनि कमपाचन यनाअगलीयमवदेवभागवसतोयपद्मभूरचयामिचक्रमरुणंसुकेसरंदेवी स्तितोमेगंगावल्लीस्ततेप्रदर्श्यतेमानश्रीचक्रनिर्माणसूतेषनवमुक्रमानआयेद्वितीयेष्टमकेनवमेचयथाकममार्जये दुणभागांशहत्ता देकत्र चान्यतः।चतुर्थः षष्ठयोःपार्चेतोयांशंपरिमार्जयेत्।पंचमस्यजय शज्वमार्जये धान्यपार्श्वताट |तीयांताहितीयान्ताच्चतर्थान्ताचपंचमात्। प्रथमान्तात्म त्रयुग्मंवत्ततोनवमादिकांसप्तमाष्टमयोरतात थोषष्ठनवान्तयोः रत्नादिसूयुगलं कमात्र लवयंविधाहर्म्यवर्मस्मोपेतंभद्रसंघिसमन्वितम्।यच्चक्रललि तापास्तन्मंगलंनेतर हवेताललिताचक्रनिर्माणेसंकेतश्लोषदविताकाश्मीरसंप्रदायास्यासारंपर्यक्रमान्वितः पंचशक्तिचतुर्वन्दितद्धि लासात्मकंसमकत्यं पंचविशश्वद्भासतेतनमःशिव।। श्रीचकमध्येमध्यत्रिकोणलेखनीयासरश्लोकः।कमलंप रिलष्यमध्यमान्यत्पुरमीदियुन्तसबिंदुनादं निगमादिनमोन्तरे विराजद्भविदेबिहदयप्रतिष्ठमेतत्।अस्पार्थः। अथानन्तरंपुरतापूर्वभागेविहायनिज विष्टगत।स्वासनात अरलिंगकारलिमानंअवनिंभूमिसंघिमिहिकार्य अथपरंसमसमचतुरसंन्त्रि कंअरनित्रयमानंखे छयायावद्दीमपातंतद्यधिकसप्तत्यंशेकते।अरलिनयंजाय ते देहव्यांगुलिमानमितिशाल प्रसिद्धेःयंकंचिसुरुषायामविभज्यदशधापुनारकंडादशधाभागंकत्वाते
For Private And Personal
Page #150
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. वेकमंगुलीदेहलब्धांगलं नामजानीयात्तस्यतत्पुनः। मा द्याधनयजेतिक टपयादिप्रकारेण ग्ट ही ते अरलि वयस्य ७४ द्विसप्प्रत्यंगु लिमानंभवति। एतद्विसप्प्र त्संगुलिमा नमपि द्यं विभजनीयंमघइत्य तया श्रीचकमध्ये अंगुलिमाने नआ यामविस्तारौ ष्टथक्पृथक्पं च च त्वारिंशू तू । एवं चक्रमध्यं कलातद्वहिरष्टदलपद्यस्य परितः । परिमाणं इत्क । || क्यान बांग लिपरिमाणं भवति। तत्र पूर्वभागेचा पर भागे चष्टथक्सार्धंगुलि चतुष्टयं भवति संभूय न वांगुलिमा नं भवति । एतद्बहिः । षोडशदलपद्मस्य नये तक क्या दशांगुलि माने भवति तत्रापि पूर्व भागेचा परभागेचष्टथ कूष्ट थक् अंगुली पंच कमानं भवति । संभूय अंगुलि दशकं मानं भवति। एतद् हिश्चतुरस्त्र त्रयस्यज इत्यक्त्या अष्टांग लिमानं भवति । तत्रापि पूर्व भागे अपर भागे चष्टथक् पृथक् अंगुलिं चतुश्य मानं भवतिसंभूय अंगुल्युष्टकं मानंभ वति । एवं ब्राह्म चक्र ससंभूयस प्रविंशत्यंगुलिमानं भवति । अंगुलीये ति । इत्वं संपन्नचक्रे अंतर्माननंम व इत्या चचत्वारिंशदंगुलिमानं भवति देवभाग दूत्यक्या एत तंञ्च चत्वारिंशदंगुलि मान मपिअष्टचत्वारिंशद्भागरूपेण विभजनीयं । वसु इत्फल्या एतदूहिर ष्ट दले पदरच नीयं । तोय इत्यक्तायत दुहिः षोडशदलं पद्मं लेख नीया भद्रक रामः व्यासत इहिः । श्वतरेल त्रयं लेखनीयं । रचयामि इथं रचयामि च क्रं श्री चक्रं अरुणं सिंदुरवर्णस केस रं शोभन कैसरं ७४
For Private And Personal
Page #151
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandit
पदामपिअरुणवर्णधवा ह्यचक्र लेखनप्रकारात दन्तश्चकलेखनप्रकार उच्यतेोपूर्वविभक्ताष्टचत्वारिंभद्भागे एकटपयादिसंकेतेनवरेखाविलेखन व्यवस्थाप्रदर्यतेो देवीस्ततोमेगंगा वल्लीत्यादिश्लोकः। तत्रदेवीककापूर्वण हीताष्टचत्वारिंशंदंग लिरपिष्टथक्टथक प्रथमवतमारभ्यतत्तदृश्यमाणरेखांझे नविभागः। कर्तव्या इत्कक स्तह फक्त्याषनागउक्तः। तोइत्तक्त्याषनागउक्त मे इत्यत्यापंच भागउक्तः गंइत्यतयात्रिभागउक्तःागाइक यात्रिमा उक्तावइत्या चतुर्भागउक्तःाली इत्ययात्रिभागउक्तास्तइत्यत्या षड्नागउक्तःाएतदुपरिउपरितनारत्तप र्यन्तंनिाइसक्त्याषड्वागउक्तः पद एयते इति इत्यंटथक्पथगक्त प्रमाणमवलोकनीयम्।मानमिति प्रमाणं श्रीच ऋनिर्माणइतिश्रीचक्रनिर्माणेद्यंनिर्माणप्रकार सूत्रेष्धितिरेखासुनवमुतिन वस्त्रेषाक्रमादितिरेखास नक मणेत्यर्थः अथान्तनवरेखासुमार्जन प्रकारच्यते आवेदितीयेटमके नवमेच्यथाक्रमामार्जयेद्गुणभागांशादित्यादि श्लोकः। तत्रआयेत्कत्याआधेसले द्वितीयेस लेअएमकेत्यत्त्याअष्टमेसूने नवमेत्कक्त्यानवमेसोययाकमोतिव मास्यमाणक्रमेणमा येदितिगुणभागांशा दिकत्यारेखायाउभयपार्श्वे पिकटपयादिसं के तेनएथक्ट थकमार्जयैदि त्यर्थः तनराहत्कन्याप्रथमपत्रे उभयपाचेपिएथगंश नयेणसंभूयशषर्मार्जयेत्ानइत्यत्याद्वितीयमलेपित
For Private And Personal
Page #152
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. भयपार्श्वपिष्टथगंशपंचकेन संभूय अंश दश कंमार्जयेत् । भाइ त्यक्त्या अष्ट मेसले उभयपार्श्वेपि एयगंशचतुष्टये ७५ नसंभूयां शाष्टकंमार्जयेत् । गा इस्क क्यान व मेस ने उभयपार्श्वेपि एथगं शत्रयेण संभूयांशष द्वंमार्जयेत् । अंशादिति पूर्वाकांशेनमार्जयेदियर्थः। वत्तादेकत्र चान्यत इति । वत्तमारभ्य पृथकूटथक् पूर्वोक्तप्रकारेण उभयपार्श्वप ||मार्जयेदित्यर्थः । चतुर्थषष्ठयोः पार्श्वे इत्यादित व चतुर्थषष्ठयोरित्यक्त्या चतुर्थस् त्रेपिषष्ठस्त्रेपिपार्श्वे इत्कल्पा चतुर्थषष्ठरेखा द्वयस्य उभयपार्श्वे पितोयांशं परिमार्जयेदितिष्टयक्ष्टयक् षोडशांशे नसंभूय द्वात्रिंशदशंमार्जयेत् तथाकतेसून्र द्वयस्यापि संभूयच तुष व्यंशं मार्जिनं भवति । पंचमस्य जयांशं चद् त्यादि अत्र पंचमस्येतल्या पंच मसूत्रे जयाशं चमार्जयेदन्य पार्श्वेत दूत्कक्त्या उभयपार्श्वे पिएथ कष्टथगष्टा दशांशेन संभूय षङ्गिराशंमार्ज येत्। तत्ती यस प्रमयोः । सूत्रयोरंश मार्जनं नास्ति। मूलश्लोके अनुक्त वात् । अयन वरेखा संसर्ग प्रकार उच्यते। ती यान्ता द्वितीयान्ताच्चतुर्थान्ताच्चपं चमात् । इति तत्र ल तीयान्तादि सूक्त्या व तीयरेखा पार्श्व इयमपि उपरित नवसम ध्येत्रिकोणाकारेणयोजनीयं । द्वितीयान्ता दित्यतयाद्वितीयरेखा पार्श्वद्वयमपि नवमसूत्रम ध्येत्रिकोणाकारेणयोज रामः नीयां चतु र्थान्तादित्य याचतुर्थ सूत्रपार्श्वद्वयमपि अष्टमस्व मध्येत्रिकोणाकारेण योजनीयम्। पंचमादित्यत्त्वया ७५
For Private And Personal
Page #153
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पंचमसूत्रपार्श्वद्वयमपि स समस्त्रमध्येत्रिकोणाकारेणयोजनीयं । प्रथमन्तावत्सू त्रयुगं बने तो नव मादिक मित्फल्या प्रथमसूत्रपार्श्वदयमपिषष्ठसूत्र मध्ये त्रिकोणाकारेणयोजनीयं । इत्थं पंचशक्ति च क्रस प्रमाष्टम्योरन्तात्तथा षष्ठ न वान्तयोः इतित्तत्रसमेत्कक्त्या सप्तमस्त्रेपार्श्वद्वयमपि अधोभागवतमध्ये त्रिकोणाकारेण योजनीयं । अष्टम यो तादित्यक्त्या अष्टमसूत्र पार्श्वद्वयमपि प्रथमसू मध्ये त्रिकोणाकारेण योजनीयं । तथाषष्ठे त्यक्त्या षष्ठसूत्र पार्श्वद्वय ||मपि द्वितीयसूत्रमध्ये त्रिकोणाकारेणयोजनीयं । नवान्तादित्य तयान वमसूत्र पार्श्वद्वयमपिल तीय सूनमध्येत्रि कोणा का रणयोजनीयं । एतच्चतुष्टयं शिवचकं । वन्हि चक्रमित्यपित्तादिसूत्र युगलं कमा त् । सूत्र द्वयं द्विविधम् । इति वृत्त्य दिअ घोरतंच उपरिवत्तंच आरम्य सर्वाश्वरेखा उभाभ्यां पार्श्व यान्त्रि कोणाकारेण । तत्तदुक्तरेखा मध्ये योजनीयाः । हर्म्यवर्मस मोपतं भद्रसंधिसमन्वितमिति । वर्म इत्यादिरेखा संयोगः । संधिद्विरेखा संयोगः। अष्टादशवर्माणिचचतुर्विंशन्ति संधय श्वयथा भवति तथा लेखनीयं । यच्च कल लियास्तन्मंगल ने तर द्भवेत् । ललिता देव्याश्च कं उक्तप्रकारेण लिखितं तन्मंगलंभवे दित्यर्थः । इतरत् । अन्य थालि खितंनभवेत्। मंगलंन भवेदित्यर्थः तत्रैत् कल्प कार मते वृत्तत्रयं चेत्यत्रोक्तवत्तत्रयन्तुमन्व अनागद्ल षोडशार मर्यादा करणव तत्रयमेवा नष्टवत्तत्रयं विद्यारण्य ता व पितथोक्तम्। बिंदुत्रिकोणकाष्ठा अवतार
For Private And Personal
Page #154
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पसंयुगलोकपत्ररत्नस् तैवसुदलवत्तकला दलरतत्रिमहीग्टहंभवेच्चक्रइतिततच्चक्र।शिवशत्यात्म कन्तदुक्तमर्णवे। ७६ चतुर्मिः शिवचक्रेश्वशक्ति चकैश्वपंचभिःानवचक्रैश्वसंसिद्धं श्रीचक्रशिवयोर्वपुः तितत्रशक्तिचकमुखं यस्पांदि।
शिवर्ततेतहिनस्वस्थः पूजांकुंर्यात् शक्ति चक्रप्राधान्यात्।श्रीचक्रलेखनविधिः समनः॥अथश्रीचक्रमध्ये लेखनी याक्षराणिलिख्यतेतिप्रथमन्त्रिकोणमध्यस्थ बिंदुमध्ये लेखनीयाक्षरोक्षारश्लोकः कमलंपरिलुप्यमध्य मान्यत्वरमी शादियुतसंबिंदुनादंनिगमादिनमोन्तरेविराजद्धवि देवी हत्यप्रतिष्ठमेतन्। अस्यार्थः कमलंपरिलप्येति श्रीविद्याया द्वितीयखंडस्यकामकलाखंडत्वात्।कामबीजात्मकंक्लींकारंसिवलत्यतस्यककाराकारलकाराक्षराणिलोपयित्वामध्य मान्यत्स्वरमितितन्मयोपुनरवशिष्टोयश्चतर्थस्वरकारससपनरीशादिसतमितितहीजपुनरीशानः सर्ववियाना IME मित्यस्यमन्त्रस्ययआदिभूतोवर्णगर्दकारः तेनबीजेनएतत्पूर्वोक्तं बीजन्तुयुतमितिपूर्वोक्तस्पबीजस्पआदौसंयोजमे |दित्यर्थः बीजमितिवक्ष्यमाणबिंदनादसंयोगादुक्तं सबिंदुनाद मितिपुनरेतद्वीजंबिंदुनाययतंचभवेतापुनःनिगमा |दिनमोंतरेविराजदितिनिगमोवेदातस्याआदिः प्रणवानमतिस्वरूपादानं अनयोरंतरेमध्ये विराजत् अस्यबीज राम: स्यआदोषणवः।अन्तेनमः पदचूदत्यर्थः। भुवि देवी हदयपुतिष्ठमेत दितिस्तू ही जंतत्रस्थितूंकर्यात्। बिंदुमध्येएतन्म|७६ भविभूतायासद्भावकारणयोनी श्रीचेत्रमध्यत्रिकोणइयश्रादेवीहदयमितिदेवीतित्रिकोपामध्यस्थविदुस्तस्यहृदयन्तन्मयस्त्या
For Private And Personal
Page #155
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailashsagarsuri Gyanmands
विलिखेदित्यर्थः अम्य मन्त्रस्यस्वरूपंलिख्यते।ॐ नमः तिपंचवर्णात्मकः पुनत्रिकोणकोणेषुमूलमंन्त्रस्य || खंड्त्रयं पागा दिकोणेषपुनरष्टकोणेषुब्लंकलहीनले यलं जी हसल्व्यूर नीतिविलिखेत्। अन्तर्दशारेयादयः शांताः संबिंदुकाः। क्रमेणविलेख्याः। बहिर्दशारेकवर्गचवर्गयोर्वर्णास बिदुकालेखनीयाःमन्वश्रेटतीयवर्गादयः॥ पंचमवर्गेचतुर्थासरान्तावर्णाः।क्रमेणसबिंदुकालेखनीयाः। नागदलेषकवर्गाद्यष्टवर्गाःक्रिमेएयादिचतुष्टयंशादि चतुष्टयं लादिद्वयंक्रमेणसबिंदुकाः। तत्रापिपथमचतुष्टयंपूर्वादिदिक्षुइतरचतुष्टयमाग्नेयादिविदिक्षुबिलिखेत्।। षोडशारेषोडशस्वरान्स बिंदुकान् प्रागादिवामावर्तक्रमणविलिखेत्।प्रथमचतुरले पश्चिमादिचतुर्दिसुद्रांदीकी ल्नुइतिवावादिकोणेषसःकोहरबूकलहीदतिविलिवेत्। चतुरस्मस्य राधाऐं दतिविलिखेताद्वितिय चतरलेअष्टदिक्षुदीर्धस्वराष्टासराण्यष्टतत्रखराक्षरयुगले द्वितीयाक्षेगदिवसःारतीयचतरले अणिमादिसिद्धि चतु| ॥श्यस्यायक्षराणिपश्चिमादिचतुर्दिक्षुवशित्वादिचतुष्टय स्याद्यक्षराणिवावादिषचतत्रजर्वाधःप्राप्लेपाकाम्यसि बोराद्यसरंविलिखेताअथचकनायकीबीजानिहसकलरहसकलडीहसकलऋडौः इति बिंदुमध्योहल क्लीझोः त्रिकोणे। होश्रींसोः इतिाअष्टकोणाहीलीब्लेंइतिाअंतर्दशाराहीँ हसलीहसोः तिबहिर्दशारे है हक्लींह
For Private And Personal
Page #156
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. । इतिमन्व से ऐंद्रीं क्लीं सौः इति अष्टट्ले में क्लीं सौः इतिषोडशदले अंआं सौः इति चतुश्रे इति नवचक्रानाय की ७७ बीजानितत्तदावरणे पुरतो विलिखेत् ॥ अथश्रीविद्यापं च दशाक्षरी यास विधिर्लिख्यते । तत्र श्री विद्या न्यासा वह विधेषु कल्पेषु वर्त्तन्ते । तत्सर्व वर्षशतेनापिलिखितंन शक्यने । तस्मा तेषु सर्वेष्वपि आलोच्यसे येन्यासाः सारतमाः । तै सर्वेपि ततस्तात उद्धृत्य श्रीमदमरें दूसरखती रूपा लेशविवशान्तः करणे नमयात्रलिख्यन्ते । तत्र प्रथमन्ता व गुरुपं क्ति. पीउन्या समान्य कान्या सकुंकुमन्यास लघु षो ढान्यास श्री चक्रन्यासम हा षोढा न्यासा दयः श्री विद्यारण्ययनिवर शिंगि भूपाल आनंदनाथादिविरचितपद्धत्युक्तप्रकारेण च ज्ञानार्णवे पंच मखंडे मोक्ष पा देऊ र्ध्वाम्नाये प्रोक्तप्रकारेण चलिख्यन्ते । ऐं ह्रीं श्री स्वस्ति श्री परम शिवानंद नाथ पादाद्यशेषगुरुपारपर्य क्रमेण स्वगुरुनाथ पादांबुजं यावत् । तावणौमि इति त्रिखण्डमुदयावक्ष्यामाणयाशिरसिंनमस्क त्याऐं ह्रीं श्रीं गं गणपतये नमः। इति मूलाधारे त्रिखंड मुद्रया संबंध गुंगुरुभ्यो नमः । गंगण पये नमः । ॐ ह्रीं दुं दुर्गायै नमः । क्षं क्षेत्रपालाये नमः । यां योगिन्यै स्वाहा बं बटु कभैरवाय नमः। संसरस्वत्यै • पंपरमात्मानेननमः। इतिमन्त्रेण दक्षवामांस दक्षवा मस्तनदक्षवामोरुमूलाधार रामः हृदयेषसं वंद्यहः अस्त्राय फ् ट् । इति कर शुद्धि तालत्रय दिग्बंधनादित्वा । ॐ श्रीपशुहु फट् इति पाशुपतास्त्र २७
For Private And Personal
Page #157
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मन्त्रेणाग्निपाकारान्कत्वाश्रीविद्यामन्त्रखंजत्रयेणटथव्याप्यानमा क्लीं नम: मो: नमः तिनामिहदयम्भू मध्येषु विन्यस्याहीश्रीसेक्लींसौः श्रीमहात्रिपुरसुंदरीमात्मानंरक्षरसतिमणहदयंस्टष्टापनर्मूलमन्ख || ण्डन्त्रिवारमा रत्य दक्षिण नासिक याविरेच्य द्वितीयखण्डंषडारंजावादक्षिणनासिकया पूर्यत्र तीयखण्डद्वादश वारंज पनकुभंकं कत्लासमस्तरखण्डजपनवाननासिक याशनैर्विरच्येतास्त्र व त्रयमुत्का निवारंव्यापकंविन्यस्य मारकास्या नेषप्रणव भवनेश्वरी संपटित मारकार्णाविन्य स्याऐं क्लीं सौःइतिनाभिहृदयभूमध्येषुविन्यस्य रेलींसो। तिमध्यमादिकनिष्ठिकान्तमंगुष्ठादितलांत विन्यस्यपुनःपीठन्यासंकुर्यातही श्री अंआंसोः श्री त्रि परेअमतार्णवासनायनमाऐं ह्रीं श्रीश्री-क्लीं सौः।श्रीपुरेश्वरिपोतांबुजासनाय नमःाही श्रीहीक्लींसोः श्रीत्रिपुमुं दरीदेव्यासनायन ऐं ह्रींत्री हैंहलींहसोःश्रीत्रिपुरवासिनी श्रीचक्रासनायनमा ह्रीं श्रींहसें हसलीहसोः श्रीत्रि |पुरा देवीसर्वेमन्त्रास नायनमः ह्रीं श्रीं ह्रीं क्लीं हें श्रीत्रिपुरामालिनीमाध्यसिद्धासनायनमःऐं ह्रीं श्रीहीश्रीमौ: पर्यकायशक्ति पीठासनासनमः।तिपादयोः।जान्वोः उर्वोः कट्योःमूला पारेस्वाधिष्ठानेनाभौच कमेणविन्यस्यततामध्य त्रिकोणाय नमः।इतिहदयेत्रिकोणविन्यस्यमध्यरत्तायनमः तिहदयेत्रिकोणमध्यविन्यस्य रेंहीश्रीकामगि रिंपी,
साकारे
For Private And Personal
Page #158
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रमठपादुकांपूजयामिारोंदीश्रीजानवधरपी ठपादुकांपूजयामि सेंहीश्री पूर्णगिरिपाठपादुकांपूजयामि ---------
सेंहीं श्रीं ओड्याण पीठपादुकांपुजयामिन तित्रिकाणेषमध्येयथाक्रम विन्यस्यऐंहीभी लंब्रह्मणेष्ट थिव्याधिपतये नमः।-हीश्रीवं विष्टावे अनाधिपतये नमःहींऔरंरुद्रायतेजोधिपतयेनमः ऐंहीश्रीयश्वरायवाखाधिपतयेनमःरोही श्रीहसौः वियदधिपतयो चिवलायसदाशिवाय श्रीमहाप्रेतपद्मासनासनमःऐतैर्दोरुतदंसवामांसत दूरुहृदयेषव्या क्रमविन्यस्य में। हीींहसकलर.हसकलडीहसकलस्डौः।पुष्यतूलिकायैनमा ह्रींनीअआईजएओऐन औरों और क्लिीं सौ के क्लीक्लो हैं दक्लींदसौः हरे हसली हलौः हसकलरेहसकलडीहसकलरौः हस्थ्मलवरयरेंद समलवरसईहसूक्ष्मलवरयोः तिहृदयंस्टष्ट्वाम्रगीमुद्रयाजपेताकनिष्ठातर्जन्यौऋजुलत्य अंगुष्ठमध्यमानामि काग्राणांसंहतिःाम्रगीमुद्रा ऐंहीं श्रीसेंक्लींसौ:आई जया रांलांवांसांकामेश्वरीच्छाकामफलप्रदेसर्वसत्ववशंक रिमर्व। जगक्षोभकरेहोरेंद्रांदी क्लीनुसः हसौःल्ली में अंकामेश्वरी नित्यादेवीश्रीपादुकांपूजयामिाऐं ह्रीं श्रींगेंभगभुगेभ|| रामः गिनिमगोदरिभगमालेभगावेहेभगगोभगयोनिभगनिपातनिसर्वभगवशंकरि भगरूपेनित्य क्लिंन्येभगस्वरु ७८
For Private And Personal
Page #159
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पिणिसर्वाणिभगानिमेह्यानयवरदेरेतेसुरेते भगक्लिंन्ने क्लिनवेले दयद्रावयअमोपेभगविच्चेसभक्षोभयसर्व । सत्वान्भगेश्वरि ब्लूजेब्रुहें ब्लू ब्लूमोंल्लूहेंक्लिनेसर्वाणिभगानिमेवशमानयनांहरवलेहीआंभगमालिनिनित्या देविश्रीपादुकांपूजयामिहींनी ऑहीं नित्य क्लिंनेमदद वेस्वाहाइंनित्यक्लिंना नित्यादेवी श्रीपादुकांपूजयामि। हीश्री ओंकहना छौज्जॉस्वाहाईभेझौंतानित्यादेवीश्रीपादकांपूजयामिऐंहीश्री ओहीं बन्हिवासिन्यै नमः।इंव हिवासिनिनित्यादेविश्रीपादुकां पूजयामि॥हीं श्रीं ह्रीं क्लीनेसें कोंनित्यमदवेहींऊमहाविद्येश्वरीनित्यादे वीश्रीपादुकांपूजयामिाहीश्रीही भिवादुत्यैनमः शिवदती नित्या देविश्री ऐहींत्री ॐहींखेचच्छेक्षास्ती हो हींफटकंत्वरिता नित्यादेविश्रीपादुकांपूजयामिाहीश्रीऍकीसौलंकलसुंदसैनित्या देवीश्रीपादुकांपूजया मिाऐं हीश्रीहेसकलर हैंहसकलनडी हसूकलरहौः टेनित्यानित्सादेविश्रीपादुकांपूजयामिाहींनीही प्रेञकोआली सव्वं नित्यमेदवहीर निलपताकानित्यादेविश्रीपादकांपूजयामिाहीत्री विजयानित्या देविश्रीपादका पूजयामिाहींनीस्वों ओंसर्वमंगलानित्यादेविश्रीपादकांपूजयामिाहीं श्रीं नमोभगवतिज्वालामालिनि देवि देविसर्वभूतसंहारकारिकेजातवेदर्मिज्वनंतिंचल ज्वलपवलपच लहाहीहूंररसरररर इतिरेफसप्तकमक्काचालामा
For Private And Personal
Page #160
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र-स.] लिनिहुँफ ट्वा हा औज्वालामालिनिनित्या देवि श्रीपादुकांपूजयामि । हीं श्रींच कौं अंचि त्रानित्यादेविश्रीपादुकां ७ पूजयामि। में ही श्री मूलमन्त्र मक्का अ: महात्रिपुरसुंदरि नि त्या देवि श्रीपादुकांपूजयामि। तेर्म स्लिकोणवत्तयो मध्ये पूर्वादिप्रादक्षिण्य क्रमे णन्यस्त्वात्रिपुरा देवीं वृत्तमध्ये न्यसेत्। पुनः अखंडे करसानंद कलेवरसुधात्मनि । स्वच्छं दस्करणामन्त्रन्ति धेहिकुल सुंदरि । अकुलस्याम्टता कारेखं ज्ज्ञान सुखप्रदे। अम्मत त्वंनि ह्यत्र वस्तनिक्किं नरूपिणि विद्रूप स्पैकरस्यं दूत त्वाख्येत त्वरूपिणि । भूत्वा पराम्टत्ता का रे मयि चिल्फुरणं कुरु । विजये विवे कदायि निविश्वाधिक चरण दर्शनादर्श विश्वग्रासपटीयसीविश्वेदिय विजयदा यि नितमस्ते । अज्ञानघन दीप्तेत्वं ज्ञानाग्निज्वालरूपिणि। आ नंदा ज्याहतिप्रीतेसम्मकज्ञानं प्रसीदमे। ऐंद्रीश्री ही भंगिभंगिम हा भंगिम मवैरिभंगं कुरु मम प्रसंनंकुरुकुरु स्वाहा। ऐं ह्रीश्री हसूक्ष्मलव यू में ह सक्ष्सलवरयू ई हसूक्ष्मल वरयू और ज्ञानप्रकाशनाय विद्यासा नाय स्वाहा । तान्मन्त्रान् हृदयंसट राजपेत् । पुनः में हीश्री पद्ममुद्रादेविश्री पादुकांपू जयामि। ऐं ह्रीं श्रीं त्रिखंडमुद्रा देवि श्रीपादुकां पू जयामि।ऐं ह्रीं श्रीं यौनिमुद्रादेवि श्रीपादुका पूजयामि। इति मुद्रां प्रदर्श्य । का कचं चपुट क्रमेणमारुतंपीला हा हा रामः हाइत्य कचार्य सुषुम्नापर्व कला सं इतिप्रबुद्धांकुंडलिनींदा दशां तंनी वा तत्र स्थपरमशिवेने कर स्पंवि || ७६
For Private And Personal
Page #161
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandit
चिंत्यंततः समद्भूतं शिवशक्ति स्वरूपं श्रीचरणारविंदयुगलं संस्टश्य चरणा निपारंपर्यचक्रमेणन्यसेतातद्यथाएँ हीश्रीकएईलहोरक्त चरणाभ्यां नमःाहींनी हसकल ही शक्ल चरणा भ्यानमः।सेंहीश्रीसकल हीरक्त शक्ल मिश्र चरणाभ्यां नमःाहीश्रीमूलमन्त्रखंडानसमकानिर्वाणचरणाम्यानमः।मूलमन्त्रमुच्चार्यनिर्वाणरूपेपरेसंबिन् मये श्रीमहानि पुरसंदरिदेविदिव्यश्रीपादुकांपूजा मिातिम्रगीमुद्रयाएतैर्मन्लेः शिरसित्रिकोणमध्ये चन्यसेत्। पनदातमारभ्य शिरोवधिवक्ष्यमाणक्रमेणगुरुपरंपरामर्चयेत्ाहीश्रीपरमशिवानंदनाय श्रीपादकां पूजयामिरहीं श्रींपरा पक्वाश्रीपादकां पूजयामि।३ पराधिकानंदनाथा३ कुलेश्वर्यानंदनाथ।२ शुक्लादेयं नोश्री।३ कामेश्वरानंदनापा३ कामेश्वर्यवाश्रीपादुकांपूजयामिा. इतिदिव्योपेभ्योनमाहीं श्रींभोगानंदना यश्रीपादुकां पूजयामिश्क्लीगान नाथश्रीपादुकांपूजयामिा समयानंदेनायो।सहजानंदनाथश्री ३ इतिसि दीपेभ्योनमःाहीं श्रींगगनानंदनाथश्रीपादकां पूजयामि।३ विश्वानंदनाथश्रीपादुकांपूजयामिा३ विमलानं दनाथ श्रीपादुकां०३ मदनानंदनाथ०३भु वनानंदनाथ०३ लीलानंदनाथ०३ खात्मानंदनाथ.३ प्रियानंदनाथ इतिमानवौघे योनमःाहीश्रीयज्ञानंदनाथ०३ कप्तानंदनाथ०३:नित्यानंदनाथ०३ आत्मानंदनाथ०३ दंगानं
For Private And Personal
Page #162
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पसंदनाथ०३ कुलानंदनाथा श्रीपादुकांपूजयामि।ऐतैर्मन्त्रैर्मगीमुदायापारंपर्यक्रमेणन्य सेता३ परमेष्ठिगुरुनाथश्री
०३ परमगुरुनाथ ने स्वगुरुनाथश्रीपादकां पूजयामिातिस्वगुरुपादाबंजशिरसिविन्यस्यस्वात्मानंहदयेविन्यस्य स्वगुरुपादकांसप्तवारसंजप्पगुरुंपंचोपचारैः संपूज्ययोनिमुद्रांप्रदर्श्वगुरुदेवतयोरैक्रंपरिभाव्य देवीमावादयेत्।
हीश्री क्लीं सौः।महापद्मननान्तस्पेकारणानंदविग्रहेसर्वभूतहितेमातरे हिपरमेश्वरिऍकराईलहीलींह. सकलहीमौःसकलहींनीहस्कलरहहसकलकहींहसकलरहोःसःहीं भगवतिआगच्छ आगच्छममहदयेसा निध्यं कुरुकरुममप्रसनंकरकरुस्वाहातिमंत्रणत्रिखंडयामद्याब्रह्मरंध्रस्थादेवींतटित् कोटिविलंबिनीस वर्वाभरण संच्छन्नांसपरितारांश्रीचक्रमध्यगतांवामानासापटमार्गविनिर्गतांदेवीस्वहृदयमध्यस्थत्रिकोणमध्य गतबिंदमध्येआवाह्यआवाहनादि पंचमुद्राः प्रदर्श्यप्राणप्रतिष्ठांकत्वापंचोपचारःसंपूज्यमूलमन्नमुक्तायोनिम द्रांपर्दयस्वनामसहितमूलमन्त्रेणकुंभकप्राणायामकत्वारोक्परिभाव्यमूलमन्नणत्रिपुर सुंदरी देव्यैनमाइतिव्याप कविन्यस्यपष्य पुरुषोहमितिस्वात्मानंविचिंत्यस्वदेदंतेजोमयं देवतारूपसंचित्यपरः संक्षोभद्रावणाकर्षनश्यो रामः न्मादमहंकशााखेचरीबीजयोन्याख्यानवमुद्राः प्रकीर्तिताान्त्येतावक्ष्यमाणमुद्राः पदयपुनरक्षरन्यासक्यात ८०
For Private And Personal
Page #163
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मूर्ध्निमूलाधार हृद्य नेत्रत्रय भूमध्य श्रोत्रद्वयांस दूयष्टष्ठ जान द्वय नाभ्य् न्संन्यसेत्। पुनर्मूलमन्त्रेण व्याप्य पुनः खंड त्रयं मूलाधार हृद्य भ्रूमध्ये विन्यस्य मूलमन्त्रं मूर्ध्निविन्यस्य हस्त येपि बाहुमूलमध्यमणिबं घेषखंड त्रयं थ्थग्विन्यस्य मूल मन्त्रं करत लक्ष्ये विन्यस्य कवचायांगुलि षखंडन येणमध्यमादिक निष्ठान्त मंगुष्ठादित लान्तं ॥चष्टय स्त्रिन्यस्य मूलमन्त्र स्यांगऋषि दो देवतादि कविन्यस्य स कंक मनिलेप नामिति ध्यात्वा पुनः। आयु. धमुद्राः प्रदर्शयेत्। कों द्वेषान्म ने अंतु शायनमः । आंरागात्मनेपाशायनमः। दादी की लूं सः शब्दस्यर्शरूपरसगं धात्मभ्यः पंचबाणेभ्योनम आला ने इक्षुचापानम इलायुधमुद्राः प्रदर्श्य किरी टम करकुंडलमुद्राः परलोक प्रकारेण प्रदर्श पुनः कन्यासं कुर्यात् । तकारः । सकल ही अंनमः सकल ही मित्यादि वीडेन टिलामालकास्थानेषु विन्यस्य हमराही नमः हसक हल हींमि त्या दिमध्य मखंडे न पुटि लामार काम्पातेषुविन्यस्या कईलो मिसादिया नपुटित्वा मात्र का स्थानेषु विन्य कील डीएम कह सकती नमः कसलेही सरहमित्यादिसमस्तखं डेनपु दिलामारकास्थानेपुवियय सर्वमन्या दशविधमार कान्यासः। तखकारम्पर्द्धनं दुगुन
For Private And Personal
Page #164
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसंसर्गसहित हल्लेखयाश्रीपटबालासंघटितन्तथैवपरयानिविद्ययालंकतंआरोहादवरोहतः स्वज पयान्यासंघम
र्मालिनीयोजानातिसरावसर्वजगतांष्टिस्थिति वंसक अस्पार्थः। हल्लेखयापटिलामालकान्यासः।श्रीबीजमा लावीजत्रयपरमन श्रीविद्यामन्त्रैश्चपत्येकंपदित्वामारकान्यासः।तत्रबालापर्टअनुलोमप्रतिलोमेनाअजपा
तेलोमाभ्यांपुटित्वामारकान्यासःाहीश्रीयुक्तीसौःईमालिनि अंनमाऐंहीश्रींसेंकीसौं:ईमालिनि नमातिमा टकास्थानेषुन्यसेत्।अन्यत्सर्वस्यष्टार्थअनन्तरंश्रीकंठादिन्यासंचकेशवादिमात्र कान्यासंचप णकलामालेकान्यासंच पाक्सप्तमपटेलोक्तप्रकारेणकर्यात्।। अथलघुषो ढान्यासात्यकार:गणेशग्रहनक्ष त्रयोगिनीराशि पीठकैरयंन्यासःषद्धिपः प्रथमंगणेशन्यासः महागणपतेःऋष्यादिकंविन्यस्यारेहीश्रीगं विघ्नेशनापश्यं बाभ्यांनमःाबीजचतुष्टयमलाआविनराजनाथहियं वा०४ इंक्जिायकेनाथपुवंबाभ्यां नमः। ईशिवोत्तमनाथशांत्यं बा०४ उंविघलनाथस्वस्त्यंबा०४ विघ्नकर्त्तनाथसरस्वत्यंबा । कपिलनाथकात्यंबा ४ गणनायकनाथमेघांबा४ ल्टंस्कदंतनाथकात्यंबा०४ ल्हहिदंतनाथकामिन्येबांधएक्जवक्रनाथमोहिन्यवाध रामः निरंजननायजयांबा।। ॐकपर्दिनाथपार्वत्यंबा।औं दीर्घमुरैवेनाथज्वालांवा अंशंखकंगनाथनंदि||९
For Private And Personal
Page #165
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
यंवा ४ अषध्वजनय।सुधांवा०४ कंगणनायकनाथकामरूपिण्यंबा ४ खंगजेंद्रनाथगहोबा ४ गंशूर्पकर्णनाथते जोवत्यंबा पंत्रिलोचननाथस त्यांबा ४ लंबोदरनाथ विप्लेशिन्यंबा ४ चमहानंदनाथस्वरूपिण्यं वा छंचता
पजिहांवा जंसदाशिवनाथसंध्यांवा में आमोदनाथभौतिकांबाजेदर्मुखनाथपूर्णितांबा ४सुम खनाथभीतीचा । प्रमोदनाथमो दांवा ४ एकपादनाथरमांबा ४ टंद्विजिहूनाथमहिध्यंबा ४ णशूरनाथप्न जिन्यंबा ४ तंवीरनाथविकर्णाबा ४ थेषण्मुखनाथलज्जा बा दंदीप घोणनाथवरदांबा ४ वामदेवनाथचनारी बास नंवक्रतुंडनाश्यामिन्यंवा ४ पहिरंडनाथलालाक्ष्यंबा ४ फंसेनानिनाथकोमार्यवा ४ बंग्रामणीनाथशशि न्यंबा ४ भंमत्तनाथनोलाक्ष्यंबा ४ मंवित्तनाथचंचलाइयवाश्यंमत्तगामिनीनाथदीप्तांब ४ रंजदीनाथसुमुखेश्वर्य बा४ मंडिनाथरेवत्यंबा४ वखजिनाथशिवांबा ४ शंवरेण्य नाथभर्गाबा ४षरषकेतननाथभगिन्यंबा ४ स भक्षपियनाथभोगिन्यंबा हंगणेशनाभराप्तपियांबा ४ लकंकालनाथ निहाशक्तांबारहीं श्रींगसंगणेश्वरना यगृह्यप्रियांबाभ्यां नमः तिमालकान्यासस्था नेषन्यस्तव्याः। मन्त्रादौसर्वत्र बीजचतुष्टयंयोन्याअथफलमाह। गणेशन्यासयुक्तेनविग्रहोयेनयस्यवै।सोन्येषांपावकोदेवि विभात्येवनसंशयः।गणेशन्यासयोगेनविघ्नकर्तास्वयंभ
For Private And Personal
Page #166
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र-मं वेत्।अन्तेशिवत्वमास्थाय शिवेनसहमोदतेोस्वभेतस्यमाहात्म्यवक्तं देवोपीनस्वयंशंलोमिनोशिवोदेवीसाक्षातत्व २ कारणात्॥अथग्रहंन्यासः॥ तेषां ध्यानमारतवेतन्तयारक्तंश्यामंपीतंचपांड धूमकलकल धूमंथम्रचूमंवि चिन्तये तारविमुख्यान् कामरूपानसर्वाभरणभूषिनानाएवघ्यावान्यसेत्ाहीश्रीस्वरानझार्यआदित्यायरेण काशनियुक्तायनमः३ केवर्गातेसोमाय भगवतेसुधाशक्तियुक्तायनमः३ चवीतेअंगारकाना भगवतेपात्री शक्ति युक्तायनमः३ टवर्गान्तेबुधायभगवतेयशश्चिन्यवासु तायनमः ३ तवर्गान्ते रहस्पतये भर जलेशांकयुवायुक्ता अनमः।३ पवर्गातेशुका यभगवते ज्ञानांबाशक्तियुक्तायनमः ३ यत्रौतेशनैश्चरायभगवतेमधबायुक्तायनमः। दशवर्गान्ते राहवेभगवतेधूनांबायुक्तायनमः३ल वर्गान्तेकेतवेभगवतेल स्मांबायुक्तायनमः हृदयाघधन्दा मध्येचनेत्रद्येचहट्योपरिचकंठेचनाभौचवक्रेचदेचएनानिन्यसेताबीजनयंर्वत्रयोज्याअथनक्षत्रन्यासान सत्रदेवताभ्योनमति देहेव्याप्पपनाहीं अआंअश्विनीनक्षत्र देवायैनमः। शतभिषनक्षत्रपर्यन्तंवर्ण इपूर्वकंन्यस्त्वान दतरनक्षत्रत्रयमपिअवशिष्टैकैकवर्णपूर्वकंन्यसेताआदौबीजनयंसर्वत्रयोज्योभालाक्षिकर्ण रामः नासानायुगलेगंडयुग्मके। मजे चमणिबंधोऐजडूयेनाभिमंडलोकट्युरुजानजंघानायुगले चरणद्वयेज्वलकालाग्नि २
For Private And Personal
Page #167
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
संकाशावरदाभयपाणयाननि पाण्योश्विनीमरख्याध्येयामकाविभूषणाातिनक्षत्रन्यासः। अथयोगिनीन्यासः। तत्रादौसार्वासा योगिनांच्यानमासितासितारुणाव चिनापीताश्वचिन्तयेत्।चतुर्भुजाःसमै कैः सर्वाभरणभू। षिताःविशुद्धिचक्रेकंठेषोडश दलकमलकर्णिकायांन्यसेत् तत्प्रकाराहीश्रीडांडीडूंडमलवरयूंडाकिनिमारक्ष रसममलग्यातुंरक्षरससर्वसलवशंकरिआगच्छ मापूजांग्टहरयण्ह अपोरेहींसः परमपोरेहूंपोररूपेए ह्येहिनमश्यामंडेडरलकसहैं श्रीमहात्रिपुरसुदंरी विच्चे देविअंआईईइत्यादिषोडशस्वरमुच्चार्य विशुद्धिषोड शटलपीठस्थे विशद्धिडाकिनि विशुद्धिनाथदेवियुग्मश्रीपादकेभ्योनमाइतिकर्णिकायांविन्यसेतातहलेषअम्रता धाविन्यसेतासमताये नमः।आकर्षिण्यै इंदाण्ये ईशान्यैनमः उमायेकेशिन्यै ऋद्धिदायै ऋपायै सतायै. ल्ल पायैनमाराकपादायै ऐश्वर्या त्मिकायै ॐकार्यनमः औषधात्मिकायै अंबिकायै असरायैनमः इतिपादक्षिण्येन विन्यसेत्सर्वाश्वेतानतियुताःसाक्षसक पुस्तकैर्युताः षोडशदलस्थाए ताध्यातव्याः कर्णिकायांडाकिनीध्यायेत्॥ ग्रीवाकूपेविशुद्धौवरदलकमलेरक्तवर्णात्रिनेत्रांश्रीखट्वांगंकपाल निशिवमपिमहाचर्मसंधारवन्तीं। वकेणेकेनयु तांपशुजनभयदांपायसांन्नेप्रसंन्नालस्यांवदेभताद्यैः परिरतवपुषंडाकिनीभावयेत्तांअथामतादिशक्तीनांना
For Private And Personal
Page #168
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रतं कि नीसह शंवपुः तत्समान्यायुधादी नि न्यास पूजनचिन्तने ततः आनाहतचक्रे द्वादशदल कमल कर्णिकायां ऐं ह्रीं श्रीं एं रमल नरयूं कि निमांरक्षरक्ष ममरक्तधातु रक्ष रक्षसर्वसत्ववशं करि आगच्छ् आगच्छ इमां पूजां गृह गृह में अचे रिहीं सः परमधोरेहं घोररूपे एह्येहिनम श्वा मुंडें लक सदें श्रीमहात्रिपुरसुंदरी देवीविच्चे देवी ककारादि द्वादशवर्णा नुच्चार्य अनाहतपीठ स्थिते अनाहतरा किनि अनाहतनाथ देवी युग्म श्री पादुके भ्योननमः। इतिहसझे द्वादशदलक | मलकर्णिकामध्ये विन्यस्य द्वादश दलेषु कालरा व्यादि काः। प्रादक्षिण्ये न विन्यसेत् । कालरा व्यैनमः। सा वि यै नमः गा पन्यैनमः घंटाधारिण्यैतमःङा र्णात्मिकायै नमः | चंडायैनमः च्छायायै नमः जयायै नमः झंकारिण्यै नमः ज्ञानरू पायैनमः टंकहस्तायै नमः ठंकारिण्यैनमः इतिअरुणाः कालसन्याद्याः सर्वान तिसमन्विताः क ठवर्णयुतान्यस्यध्या लावीरा किनीं पाएं हृत्पद्मेभानु पत्रे द्विवदनविलसद्दंष्ट्रिणीश्यामवर्णामसंमूलं कपालंड मरुमपिभुजे धारयन्तीं त्रिने त्रां । रकस्थां कालरात्रि प्रभृतिपरितां स्निग्ध भक्ष्यामि हस्तांश्री मद्दीरेंद्रवंद्यामभिमतफल दांरा किनीं भावयेत्ताम् । का लराच्या दिकारक्ता श्वतुर्हस्ता नमक्कि या ाभ्यां कराभ्यांद्धतिद्वाभ्यां हेतियं क्रमात् । कपालंश्रीवराभीतिपुस्तका रामः | सरमालिकाः। घंटा खङ्गोस्ट णिश्चैवखड्ड खे टौवरा भये कुठार हरिणो पश्चात् । त्रिशूल डमरू अपि कदलीकलशेशूले ३
For Private And Personal
Page #169
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तालौवरदाभये ततःमणिपूरपी ठेना भौदशदल कमल कर्णिकायांलाकिनीन्यसेत्ारोह्रीं श्रीलालीलूलमलवर लाकिनीमारक्षरक्ष मममांसधातुंरक्षरक्षसर्वसलवशंकरिआगच्छ आगछइमापूजांगण्हण्हण्अपोरेही सः परमपोरेहूंपोररूपेरोहिनमश्चामलकसहैं श्रीमत्रिपुरसुंदरीदेवी विच्चेदेविड़काराद्दिशवर्णानन्चार्यमणिपू रकपीठस्थेमणिपूरककलाकिनीमणिपूरकनाथ देवी युग्मश्रीपादुकेभ्योनमाइति मन्त्रेणमध्येन्यसेनाडामनमःहंका यणा मर्यै नमः। तामस्ये० स्थाण्येनमः। दाक्षामिण्येनमः पादौनमः नारायण्यैः पार्वत्यैनमः फटकार्यैनमः एतास्तदश दले प्रागादिपादक्षिण्य क्रमेणन्यसेवारता: कपालपूलनतिमुद्राकराध्येया।लाकिनीध्यानानाभौदिकपत्रपोत्रि विनविलसनीक्षणोरक्तवर्णाशक्तिंभोलिदंडावभयमपिजेरियन्ती महोग्रांडामर्यायैःपरीतांपशुजनभयदांमा सियालेकनिष्ठांगौडानेसक्तचित्तांसकलशुभकरीसंस्मरेलाकिनीतालाकिन्यामस्थितायास्तदशसंख्यामरीचयाकपाल मूलधारिण्यः कलाश्मनतिसंयुताः। किरी दहारकेयूरकांचीनू पुरशूषणा:।स्वाधिष्ठानेलिंगेषडलकमल कर्णिकायांका कि नींन्यसेताऐंहीश्रीकांकींकूकमलवरयूंकाकिनीमारक्षरक्षमममेदोधातरक्षरक्षसर्वसत्ववर्शक रिजागआगच्छामांपू जार पहरणहरें अपोरेहींसःपरमपोरेहूंघोररूपेरोहिनमश्चामंडेडरलकसह श्रीमन्त्रिपुरसुंदरीदेवीविच्छेदेत्रि जा
For Private And Personal
Page #170
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प.स. दिषहर्णानन्चार्यस्वाधीष्ठानाख्यपीठस्थेस्वाधिष्ठानकाकिनीस्वीधिष्ठाननाथदेवीयुग्म श्रीपादकेभ्योनमः। अनेनकर्णि।
कायान्यसेवावधिन्यै नमःभद्रका ल्यैनमः।महामायायै नमः।यशस्वि न्यै नमः रमायेनमः लंबोष्ठिकायैनमःन्तिी पदपत्रेषुक्रमेणन्यस्तव्याःअथध्यानस्वाधिष्ठानाख्यपद्मरस दललसिते वेदवकात्रिनेत्रांपीताभांधारयन्तीन्ति। शिवगुणकपालामयान्यातगामेदोधातप्रविष्टांमधुमदमदिनांबंधिनीपूर्वशक्यापीतांदध्यन्नसक्तामभिमत फल | दांकाकिनीमावयेतां मूलाधारप गदार्तांगलोपरिचतुर्दलकमलकर्णिकायांजाकिनी न्यसेनासेंहीं श्रींसांसीसंम मलवरयूंसा कि नीमा रक्षरक्षममअस्थि पातुंरसरशसर्वसलवशंकरी आगच्छा गछमापूजांगर पहण्ह अघोरे, इंपोररूपेएढेहिनमश्यामं डेडरलकसहैं श्री मन्त्रिपुरसुंदरीदेवीविच्चेदेविवकारादिचतुकमचार्यमूलाधारपीठ स्थेमूलाधारसाकिनीमूलाधारनाथदेवीयेग्मश्रीपाद केभ्यो नमः। इतिन्यस्त्वातहलेषवरदाद्याविन्यसैतावरदायैन) माश्रियैनमःाषंडासैनमःासरस्वत्यै नमः। इतिक्रमेणानिन्यसेतामूलाधारस्यपदोन तिदललसितेपमा वक्री त्रिनेत्रां स्वर्णाभामस्थिसंस्थांस्टणिमपिकमलंपुस्तकंज्ञानमुद्रां। विभाणांवाहदंडैःसुललितवरदायाभियुक्तांम रामः नोज्ञांमद्भान्नेसक्तचितांमधुमदमुदितांमावयेत्।साकिनीता रतापीतासिताश्वेताश्चतस्लोवरदाभयानत्यक्षमा ४
'होसःपरम घोर
For Private And Personal
Page #171
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यसेन् 'ध्यान' भ्रूमध्ये बिन्दुपदि दलविलसिते शुक्लवर्णा करा लैर्विभ्राणां ज्ञानमुद्राप
ला कलशविराजित चतुर्भुजाः तत आज्ञायां भूमध्येद्विदल कमल कर्णिकायां हाकिनी - विन्यसेत् । ऐं ह्रीं श्रीं हांही हूं। हमलवरयूं हा किनीमां रक्ष रक्ष मममज्जाधातुं रक्ष रक्ष सर्वसत्व व शंकरी आग द्वारा ठ् इमां पूजां गृह गृण्हरौअघोरे ही सः परम घोरे हं घोररूपे एह्येहि नमश्वा मुंडे डर कम हैं श्रीमन्त्रिपुर सुंदरी देवि विच्चे देविहं क्षं आ ज्ञापी ठस्थे आज्ञापी ठहाकिनी आ ज्ञानाय देवि युग्म श्री पाद के भ्यो नमः । इति कर्णिका यामध्येविन्यस्पत दलयोः । हं हंसवाहिन्यै नमः। क्षं समावत्यै नमः। इर्ति डमरुक मला न्यक्षमा लोकपालं । षड्वकांमज्ज संस्थां त्रिनयन लसितां हंसकत्वादियुक्तां हारि ||द्रान्ने प्रस को सकलसुरनुतां हाकिनीं भावयेत्ता । श्वेता हंसे बनी का त्रिशूल बरधारिणी रक्ता क्षमाला वरदान ति मदालसत्करा । ततः सहस्त्रदलकमलकर्णिकायांयोनि मंडले या कि नींन्यसेत् । ऐं ह्रीं श्रीं गांयीं यूंगमल परद्र्याकि नामां रक्ष रक्ष मममुक्त धातुरक्षरक्ष सर्वसत्ववशंकरी देवी आगलागछ पूजां गृह गृह में अघोरे ह्रींसः परम पोरेहूं घोर रूपए हो हि नमश्चामुंडेडरल कस दे श्री मन्त्रिपुर सुंदरी देविविच्चे देविका रादिश कासंत वर्णानुक्का बार अपी उस्खे ब याकिनी देवी युग्मश्री पादुकेभ्यो नमः। इति कर्णिकार्यान्यसेत् । तहले पूर्वोक्तषाचा रपास्याः पंचाशदर्ण देवताः स्तमालकावर्णसहितान्य सित्वाध्यायेत्। नत्रपूर्वो पापापने पि
For Private And Personal
Page #172
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
प्र.सं. सामान्टकावर्णपूर्विकास्तत देवतान्यस्तव्याः।मन्त्रा दौबीजत्रयं मर्वयोज्य मुंडव्योमस्थ पद्मसकलदलयुतेयाकि ५ नीभैरवीं तांयक्षिणात्यांसमस्तायुधलसितकरांसर्ववासमष्ठींडादीनांसर्ववक्रांसकलसुखकारीसर्वधातुस्वरूपा सर्वान्नसक्तचितांसकलसुरनुतांभावयेत्सर्वरूपा॥इतियोगिनीन्यासः॥अथराशिन्यासःाहीश्रीअंआंईमेषरा | पात्मदेवतायैनमाउंऊट षभराश्यात्म देवतायैनमः। कंल्टल्लं मिथुनराश्यात्मदेवतायैनमःासंगकर्कटकरा श्यात्म देवतायै नमाओंऔं सिंहराश्यात्म देवतायैनमः|अंःशंषंसंहलंझकन्याराश्यात्मदेवतायैनमाकखंगं चंडं तुलाराश्यात्म चंछंजंझनंरश्चिकराश्यात्म टं ठंडणंपनराश्यात्म तंथदंधनंमकर राश्यात्म० पंफंबंभमंकुं| भराश्यात्म यावं मीनराश्यात्मदेवतायैनमःातारवयंमंत्रादौसर्वत्रयोज्य गुल्फजानरषणस्तन अंसशिरःसन्य सेत्।इति दक्षिणपा—न्यसेत्।वाम पार्श्वपिशिरआदिगुल्मांतंन्यसेत्।शिरोंसस्तनर षणजानुगन्फेषुन्यसेता एवं चतुस्लित्रितियुगांत्यविस्वरयुताशा दिषटकचटतपवईयादिवान्तवर्णपूर्वकासतेराशयः॥अथपीठन्यासागही श्रीएकपंचाशत्पीठशक्तिम्पोनमातिदेहेव्याप्यासेंहीश्रीअंकामरूपपीठायैनमः।३ आंवाराणसीपीठायड्ने || रामः पालपीठायनमः३ ईपौंड्रवर्धनपीठा३ चरस्थिरपीठाऊकन्याकुब्जपीठा-३ नं पूर्णप्रैलपीठा० अर्बुदपी||८५
For Private And Personal
Page #173
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur GT
||ठा०३लुंअमृतकेश्वरीपीठा०३ल्टे एकाम्रपीठा०३एका मकोडपीठाइऐतिलोत पीठा०३ ओंकैलासपीठा०३ औंभग नगरपीठा०३ अंकेदारपीठा०३अचंद्रपूर्वकपीठा०३ कंत्रीपीठपीठाइखंएकवीरपी ठाउगंजालंधपीठाइपमालव पाटाइकुलकपीठा३ चंदेवकोट्टर छंगोकर्णपीठा०३जंमारुतेश्वरपी ठामंअट्टहासपीठा०३अंविरजपीठा०३ टंराजग्रह पीठा०३ठमदापथपीठा०३उंकोल्लापुरपी ठाय०३दंअलकापुरीपीठाउणकारपी ठा० तंजयन्तीपी ठा०३/उज्जयनीपीठा.दंत्रिरात्रपीठा ३चंक्षीरकपीठानंहस्तिनापुरपी ठाय०३पओड़ीशपीठाय०३६प्रयागपी ठा.३बंषष्ठीशपी ठाय०३भमायापुरीपीठाउमंगोरेशपीठाइयंमलयगिरिपीला रंश्री शैलपी ठा.३लमेरुपीठावं गिरिवर पीठा३ शंमहेंद्रपीठा०१ घंवामनगिरिपाठा०३संहिरण्यपुरपीठा०३लक्ष्मीपरपीठानलंबरोड्या णपीठा०३सं छाया छत्रपीठायनमः। तारत्रयंमंत्रादौसर्वत्रयोज्योति पीउन्यासंमारकास्थानेषुन्यसेत् ॥इतिल पुषो ढान्यासःसमाप्तः॥ अयश्रीविद्यापंचदशाक्षरी चक्रन्यासविधिःनिंगीभू पालीय पद्धत्युक्तप्रकारेणलिख्यते।अथच क्रन्यासस्थानश्लोकः। वैदंवंब्रह्मरंचतत्संवत्यन्यश्रकंलनादेष्टारसंज्ञ चोर्मध्येदशारकं । बहिर्दशारंकंठेतह दयेमनपत्रको नाभौत्वष्टदलंचक्रस्वाधिष्टानेकलाप्रकाआधारेचतुरस्र स्याद्वितीयंदक्षपदारतीयवामजंघा
For Private And Personal
Page #174
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Guanmandir
प्रस. यांस्रष्टिन्यासेत्वयंक्रमाइतिचकन्यासस्थानानि भयोक्तस्थानेषन्यासपकारवाहीश्री बैंदेवचक्रायनमः इतिवत्सर। ईष्यापकंकवाहीश्रीकएईलहींह सकहनहींसक लहीं एवखंडनयंमत्कातदंतेतरीयरवंडाव्यं श्रीबीजम् ।
कानदंतेपरब्रह्मचक्रे ओड्याणपीठेचर्यानाथसमस्तचकसपरिवार परमतत्वमष्टिस्थितिसंहारकत्येच्छाज्ञानकि माशक्ति वाग्भवकामराजशक्तिबीजात्मक परमशक्तिस्वरूपश्रीमहात्रिपुरसुंदरीदेवीपरब्रह्मात्मशक्तिश्रीपाडकांपू|| जयामीतिसकंकमविलेपनामिनिपूर्वोक्तध्यानक्रमेणब्रह्मरंध्यात्लाब्रह्मरं न्यसेत्। पुनःसेंहीश्रीहसकलरईह|| सकलडीहसकल रौः श्रीमहात्रिपुरभैरवी नित्यानीपादकां पूजा या मिा इतिचक्रेशीमात्मरूपांतत्र विन्यस्यपुनः॥ सेंहीश्री योनिमुद्रायैनमातियोनिमदोपदी ऐं ह्रीं श्रींसषापरारहस्ययोगिनीसर्वानंदमयेमहाचक्रेबैंदवेपरख मम्वरूपिणीपरामतशक्तिस्वरूपिणीमर्वचक्रेश्वरीसर्वमन्नेवरीसर्ववीरेश्वरीसर्ववागीश्वरीसर्वयोगेश्वरीसर्वपीठे अरीसर्वसिद्देश्वरीसर्वतत्वेश्वरीमर्वकामेश्वरीसर्वरक्षेश्वरीसर्वजगदुत्पनिमार कासर्वचैतन्य शक्तिस्थचकाः सासना समद्धाःससिद्धयःसशक्तयःसायधाःसवाहनाःसपरिवारा:सचकेश्वरिकाःश्रीमहाविपरसंदरीन्यस्ताःमननमादीराम तिवारवंदेतापुनस्त्रिकोणाहीश्रीं त्रिकोणचक्रासनमाइतिव्यापकत्वहीं श्रींकसलहीं श्रींकमलही ई
For Private And Personal
Page #175
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
अग्निचक्रेकामगिर्यालयेमित्रीश नाथनवयोनिचकात्मतत्वसटिकत्येछाशक्ति वाग्मवात्मकवागीश्वरीस्वरूपकामे श्वरी देवीबह्मात्मशक्तिश्रीपादुकांपूजयामीतिकामेश्वरीमरूणांपाशांकुशाभयकपालवरांकितचतुर्हस्तांचंद्रक लावतंसांनि नेत्रांब्रह्मांकस्थान्तांध्यात्वाशिरसित्रिकोणपागग्रकोणेन्यसेन। पुनःहीश्रींहसकहलगींसूर्यचक्रेजा लंघरपीठेओडीश नाथदशारद्वयचतुर्दशारचक्र विद्यातत्वस्थितिकत्यज्ञानशक्तिकामराजात्मककामकलास्वरू पवनेश्वरीदेवि विधावात्मिकाशक्ति श्रीपादकांपजयामीतिवज्जेश्वरीप्रवालरुचिकरषटकावलबिपाशाकशचा वाणकपालमातुलिंगां विस्वकवासिनीध्यात्वाशिरसित्रिकोण दक्षिणकोणेन्यसेत्।पुनःहींीसकलहींसोमच क्रेपू र्णगिरि गहरषष्टिीश नाथा टारषोउ शारचतरथचक्रशिवतत्संहारकत्यक्रियाशक्तिनि जात्मकप गपरशक्तिस्वरू पभगमा लिनी देवीरुद्रात्मकशक्तिश्रीपादकांपुजयामीतिभर मालिनीशरच्चंद्र चंद्रिकावदातांपाशांकुशंपुस्तकाक्षवा लयविलसितबाहचतुष्टयांत्रिलोचनांरुद्रोत्संगगतांध्यात्वा शिरसि त्रिकोणवामकोणेन्यसेत्।पुनःऐह्रीं श्रींह बहरली हलोः त्रिपुरांबानित्याश्रीपादुकांपूजयामिाचके श्रींत्रिकोणमध्येविन्यस्या सेंहींदसौःबीजमदायैनमा तिबीजम दांप्रदयी सेंहीश्रीरातारहस्य तरयोगिन्यः। सर्वसिद्धिप्रदायके चक्रेसमुद्राः ससिद्धयः सायुधाः सवाहनाःसपरिवा
For Private And Personal
Page #176
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun
yanmandir
प्रतः सचक्रेश्वरिकान्यस्ताः सन्तुनमः इतित सवंद्य पुनःआयुष न्यासमाचरेत्। सेंद्रीश्रींद्रांदी क्लींख्सः यांसंलोवासांज। २७ भनेभ्यःकामेश्वरवाणेभ्योनमः तिदक्षिणनेत्रेन्यसेता दक्षिणभागस्य पुरुषप्रधानत्वात्।पुनःण्हीं प्री दादीकी/
बंसःयागंलाबांसांजभनेभ्यः कामेश्वरीबाणेभ्यो नमः।इतिवामनेत्रेन्यसेत्।वामभागस्यशक्तिप्रधानत्वात् पुनःरोहीं श्रीधसंमोहनायकामेश्वरधनुषेनमातिदक्षिणभूरेखा यांन्यसेता दक्षिणभागस्य ईश्वरप्रधानत्वात्।पुनः ह्रीं श्रीं धंसंमोहनायकामेश्वरीधनषेनमःद तिवामभूरेखायांन्यसेना पुनः ह्रींश्रींआंवशीकरणायकामेम्बरपाशायन मातिदशिवसिन्यसेत्३ आंवशीकरणायाकामेश्वरीपाशायनमा तिवामप्रवणेन्यसेता३कोस्तंभनायका मेश्वरांकशायनमः। इतिदक्षिणनासापटेन्यसेत् ३ कोंस्तंभनायकामेश्चर्यकुशायनमः इतिवामनासाप टेन्यसेत्। सवमायुपंन्यासंकलपनाऐं ह्रीं श्रींअधारचक्रायनमतिललाटमारभ्य वेष्टनप्रकारेणव्यापकंन्यसेत्ापन:ह्रीं श्रीभामित्यादिषोडशस्वरानखानुबशिनी वाग्देवता देविश्रीपादुकांपूजयामि ३ करवंगंडकलहीं कामेश्व २०३ चंछजंझनव्यूं मोदिनीवाग्देवतादेवि०३टं ठंड रणब्लू बिमलावामदेवतादेवि०३तिललाटमारभ्यपाद रा: |क्षिण्यनदिक्षुन्यसेत् पुनःऐं ह्रीं श्रींतंर्थदंपंनंजिनीअरुणावरदेवतादेवि०३पंफंबंभमंहमलव्यूंजयनीवागदेव
For Private And Personal
Page #177
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandit
ता देविस्परलंवझयूसर्वेश्वरिवाग्देवतादेवी ३षसंहलंसंस्मीदिव्यकौलिनीवाग्देवता देवी श्री पाडका-पूजयामिारता शिललाटवलयेआग्नेयादिकोणेषन्यसेत्।एताअष्टवाग्देवताश्चापेषपुस्तकाक्षमालासमल्लसितहनचतुष्टयादा डिमा |सुमारुणा ध्येयाः।रे हीीं हींनीसौः त्रिपुरासिद्धानियांबाश्रीपादकां पूजयामिाइतिचक्रेशी मटारचक्रमध्येन्यसेत् । सरवखेचरी मुद्रायैनमः ३ तिरत्रेचरीमद्रांनत्रपदी ३सतारहस्ययोगिन्यस्सर्वरोगहरेचकेसमुद्राइत्यादिन्यस्ताः | संतनमः। इसन्तमुकाभधारचक्रस्था देवींसं वंदेतापुनःहीश्रीअन्तर्दशारचक्रायनमः इतिभूमध्यमारभ्यवेट नाकारेण व्यापककुर्याता, हीश्रीयंसर्वज्ञादेवी श्रीपादकांपूजयामिासर्वशक्ति देवी सर्वेश्वर्य पदादेवी वंसर्वज्ञानमयी | देवी०३ शंसनव्याधिविनाशनीदेवीर्षसर्वापारस्वरूपिणीदेवीन्संस पापहरादेवी हंसर्वानंदमयीदेवी०३ लंसन रसास्वरूपिणी देवी०३ सर्वेशितफलपदादेवीश्रीपादुकांपूजयामनिक्षिणासिमलेलदमांगे दक्षिणाश्रीत्रणमूले तस् ष्ठेचा निकान्ततालेचुलिकायात्रामकर्णरष्ठेतन्मूलेवामापांगेवामाशिमूलेचैता क्रमेयान्यसेतालिकानामशिवास्थानंए ।
असलकपस्तकपराः कर्पूरगौरंगीचिाविन्यसेत् हीश्रीहोलीनेत्रिपुरामालिनी नित्यादेविश्रीपादकांपूज गमिदनिचकेशींमध्येन्यसेत्।ण्हीं श्रीं क्रोमहांकुशमुद्रायेनमः इत्यंकुशमुद्रांप्रदर्श्य३सतानिगयो गिन्यःसर्व,
For Private And Personal
Page #178
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
-
-
पसरसाकर चक्रेसमद्राइत्यादिन्यस्ता संतुनमः। इतितत्रसंबंद्या बीजयंसर्वत्रयोज्यम्।पुनःऐं ह्रीं श्रींबहिर्दशारचक्राय || मनमा ति कंठेपादक्षिण्य क्रमेणव्यापकं कर्यातहीश्रीकं सर्वसिद्धिप्रदादेवीश्रीपादुकांपूजयामिा३श्वसर्वसंप
पदादेविगंसर्वप्रियंकरीदेवी-३सर्वमंगलकारिणीदेवि सर्वकामप्रदादेवी सर्वस्वविमोचिनीदेवीळ सर्वमत्कपशमनी देवी०३सर्वविघ्नविनाशनीदेवी झसर्वांगसुंदरी देवी सर्वसौभाग्यदायिनीदेवीश्रीपादकांपू जयामि।एताःमुकाहारधारिण्यःाहिमरुचिभासुरदेवावराभयकराः।संचिंत्यकंठेपादक्षिण्येनविन्यसेत् ।सें होंगी हमें हस्तीहसौः निपुराश्रीपादुकांपूजयामिाइतिमध्येक्न्यिस्साह्रीं श्रींसःसन्मादिनीमदायेनमातिमुहांप्रदर्श्य रहीं श्रीरताःकुलोत्तीर्णयोगिन्यः सर्वार्थसाधकेचक्रेसमद्राइत्यादिन्यस्ताःसंतुनमाइत्यन्त मुकासंबंद्यबीजनयसर्व|| त्रयोज्यं ।रेंहीश्रींचतुर्दशारचक्रायनमःातिहरयेमनुपत्रकेव्यापरूपेणपादक्षिण्येनन्यस्त्वाद्रीश्री टंस र्वसेंक्षोभि णीशनिश्रीपादकांपुजयामि ३ सर्वविद्राविणीशक्तिसार्वाकर्षिणीशक्ति सर्वाल्हादनस्वरूपिणीशक्ति-३णं सर्वसम्मोहिनी शक्तिरसर्वस्तंभनस्वरूपिणीशक्ति थंसर्वजमिनीशक्ति०३दंसर्वतोवशीकरणीशक्ति,सर्वरं । रामः जनीशनिश्नसर्वोन्मादस्वरूपिणीशक्ति ३५सर्वार्थसाधिनीशक्ति-२६सर्वसंपत्ति पूरणीशक्ति०३बंसर्वमंत्रमयी || २८
-
For Private And Personal
Page #179
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Fyanmandir
शक्तिभंसर्व दंडक्षयंकरीशक्ति श्रीपादुकांपूजयामिाएताः रक्ताः प्रवालरुचिराः चापवाणघराः संचिंत्यहृदयंत्र मिणपादक्षिण्येनविन्यसेत्ासेंहींी है हलीहसोः।त्रिपुरावासिनीनित्याश्रीपादुकांपूजयामिातिचकेशीमध्येविय स्य:ऐहीं श्रींबंवश्यमद्रायैनमःइतिवश्यमद्रांपदयागेहींनींएताः संप्रदायोगिन्यः मवेमौभाग्यदायके चक्रेसमा इत्यादिन्यस्वाःसंतनमातिनमस्कुर्यात्ातारवयंसर्वत्रयोज्यांपुनःअष्टदलपद्मायनमा तिनाभौपादक्षिण्ये नव्या) पिकलवा ही श्रीकं खंगपंडअनंगफमुमादेवीश्रीपादुकांपूजा मिशचंझंझजंअनंगमेश्वलादेवी०३ादंठेरण। अनंगम दना देवी तिथंधंनंअनंगमदनातुरादेवी३सताःएष्टवंशवामपार्वजठरदक्षिणपार्श्वषविन्यस्याहीश्रीप विभमंअनंगरेखादेबीपयरलेअनंगवेगिनीदेवी शंषसंहमनंगांकुशादेवीरलंसंअमंगमालिनीदेवीश्रीपादकांपजया ॥ माइति वंशनामपार्श्वयोरन्तरानेचवामपार्श्वजठरयोरंतरानेचजठरदक्षिणपार्ययोरंतरानेच दक्षिणयार्थर्वशयो। रंतरालेचअनंगरेवादिशक्ती : कमेणन्यसेत्ाए ताःरक्ता:पंद्रे चापपयवाणपरावेणीरन केकेशमंडलारतकंचुकथा रिणीत्विान्यसेत्ाह्रींत्रीहीक्लीं सौः त्रिपुरसुंदरीनित्याश्रीपादुकांपूजयामीतिचकेशीमध्येन्यसेना होगीलीभा कर्षणमुदायै नमः इत्याकर्षणमदांपदी हींदीसेतागुप्ततरयोगिन्यःसर्वसंक्षोभणकार के चक्रेसमुदाइत्यादिन्य
For Private And Personal
Page #180
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri yanmandir
'३.सं.' स्ताः सन्तुनमः । इति तत्र नमस्कुर्यात्। तारत्रयं सर्व त्रयोज्यं । ऐं ह्रीं श्रीं षोडशदलपद्मायनमः । इतिलिंगे स्वाधिष्ठान नाम के वा मार्त्तव्या । हीं श्री अंका माकर्षणी नित्याक ला देवी श्रीपादुकां पूजयामि ३ आंबु ध्याकर्षणी नित्याक ला देवी इं अहंकाराकर्ष णी नित्या कलादेवी ०३ ईशब्दाकर्षणिनित्याकला देवी ३स्य कर्षणीनि त्या कला देवी ३ जंरूपार्क र्षणी नित्या कला देवी ३ हरसा कर्षणी नित्याकला देवी ३ गंधाकषणी नित्याकला देवी ३ल्टंचिज्ञाकर्षणी नित्याकलादेवी ३ ल्टंधै । ||र्या कर्षणी नित्याकला देवी ३ संस्ट त्या कर्षणी नित्या कला देवी ३ सें नामाकर्षणी नित्या कला देवी ३ ओं बीजा कर्षणी नित्याक ला देवी ३ औं आत्माकर्षणी नित्या कला देवी ३ अं अनाकर्षणानित्या केला देवी० अशरीराकर्षणी नित देवीश्री पा दुकां पूजयामि एताः रक्तवर्णाः पाशांकुशधारिणी यत्वास्वाधिष्ठाने बामा वर्त्तक्रमेणन्य सेतु से हीं थी में कीं सौः त्रिपुरेश्व री नित्या श्री पादुकां पूजयामि । इति च केशींमध्ये विन्यस्य । ऐं ह्रीं श्रीं द्रीं दावि णाम द्रायै नमः । इनिद्राविणी मुद्रां प्रदर्श्य ३ स लाः गुप्ततर योगिन्यः । सर्वा शा पूर के च केस मुद्रा इत्यादिन्यस्ताः संतुनमः इतिनमस्कुर्यात् । तारत्रयं सर्व त्रयोज्यं । पुनः प्रथमचतुर से ऐं ह्रीं श्रीं प्रथम चतुरस्त रेखायै नमः । इतिमूला धारेव्यापकतया विन्यस्य । ऐं ही श्रीदां संर्वसं सोभिणी मुद्रा रामः | शक्तिः। श्री पादुका पूजयामि । ऐं ह्रीं श्रीं हीं स र्व विद्राविणीमुद्राशक्ति क्लीं सर्वाकर्षणी मुद्राशक्ति ३ लूं सर्ववशंकरीमुद्रा
For Private And Personal
Page #181
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शक्ति श्रीपादकांपूजयामितिमूलाधारस्य पूर्व दक्षिणपश्चिम उत्तरभारोपक्रमेणन्यसेत्। ह्रीं श्रींसः सन्मिादिनी मुद्राशक्ति ३कोंसर्वमहांकुशमुद्राशक्ति र हसूखसर्वस्वेचरी मुद्राश कि हमौः सर्व बीजमुद्राशक्ति३ सर्वयोनिमुहा | शक्ति ३ सेंसर्वत्रिखंडमद्राशक्ति श्रीपादुकांपूजयामिानिस्ताः सर्वोन्मादिन्यादयःामूला पारस्यपूर्वदक्षिणभागयोर्म ध्येदक्षिणपश्चिमभामयोर्मध्ये पश्चिमोत्तरभागयोर्मध्येउत्तरपूर्वभागयोर्मध्येन्यसेतामर्वयोन्यादिमदाय चालना टेमूलाधारमध्येचन्यसेतामता रक्तवर्णाःपाशांकशवरदाभयकराश्चंद्रकलावतंसमौलयलिलोचनाध्यात्वाम्यस्ताव्या पुनःहीं श्रींमध्यचतुरलरेखायैनमातिदक्षिण पायांव्यापकंविन्यस्याहीश्रीआंब्रह्माणी देवीश्रीपादुकांपूजया मि,माह श्वरी देवी ३ऊ कौमारी देवी वैष्णवीदेवीइन्वाराही देवी०३ इंद्राणीदेवी औं चामुंडा देवीश्री महालक्ष्मी देवीश्रीपादुकोपूजयामिातिएता ब्रह्माण्याच्या दक्षिणपायांदिपन्यस्तव्याः वाराह्यादयोविदिक्षुन्यस्त न्याः।रेता रताः वंशदलस्यामलांग्यः कपालोललधारिणीत्विान्यस्तव्याः। तारत्रयंसर्वयोज्यार ही श्रीरतीयच तस्तरेखायै नमः। इति वाम पायांव्यापकंनिन्यस्याऐं ह्रींत्रीभणिमा सिद्धिदेवी ३ लघिमासिद्भिदेवी महिमामिहिदे | वीरईशित्व सिद्धि दे वी वशित्वसिद्धि देवी प्राकाम्प सिद्धि देवीउभक्तिसिद्धि देवी इच्छासिद्धि देवी पानि सिद्धि
Test
For Private And Personal
Page #182
--------------------------------------------------------------------------
________________
Shri Malyqvir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Germandir
९०
प्रभा देवी सर्वकामसिद्धिदेवोनोगादुकां पूजयामि। इतिएताअणि मासिद्ध्यादयः।वामजंघायांदिक्षुविदिक्षुचक्रमेणन्य
स्तिव्याापासा दिसिद्वियंच दक्षिणवामपादयोश्चन्यसेत्ायता रक्तवर्णाःचिंतामणिरवी भयांचितपाणित्याहिल लोचनानंदकलावतंसमौलयोध्यालान्यस्तव्यासाऐं ह्रींश्रीमंआंसौःत्रिपुरानित्यादेवीश्रीपादकांपूजयामिाइतिचके शंपादयोविन्यस्याहींनीदांसर्वसंसोभणम द्रायैनमानिसंसोभिणीमदांपदर्य एताःसमस्त प्रगटयोगिन्य लो क्यमोहनचक्रेसमदा इत्यादिन्यस्ताः संतुनमात्यन्तमुकास्वंद्यात्।ततः।मूलमंचमत्कासाँगेषुव्यापकंकर्यानात नापंचोपचारैः संपूजयेत्। इति चक्रन्यासःसमाप्तअथमहापोहान्यासप्रकार।पपंचोभवनंमूर्तिमन्त्रो दैवतमात मारः। महापोहाइ योन्यासः सर्वन्यासोत्तमोत्तमः। तत्रादौ भुवनेशानिपपंचन्यासज्च्यते॥त्रितारमलमन्त्रान्तमात्रका क्षरतःपरम्॥वदेवपंचरूपायैश्रियैनमतिकमात्।जयथा।आदौसच्चिदानं दभेरेवी देवी देवऋषिः चिन्मय इंदा परांवा देवताः हसहित्। हसा शिः इत्यादिषडंगानिरुत्वाप्यायेत्॥तस्रकार अमता पनिमथ्यो यत्सु वार्णद्युतिशो भितो कल्यनक्षवनान्तस्थेनवमाणिकपमंजपे।नवरत्नमय श्रीमसिंहासनगतांबुजोत्रिकोणान्तःसमासीनं चदस रामः र्यायुतःप्रभम्।अबिकासमायुक्तं प्रविभक्तविभूषणम्।कोटिकंदर्पलावण्यंसदाषोडशवार्षिकमामंदस्मितम ९०
For Private And Personal
Page #183
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandie
खांभोजत्रिनेत्रं चंद्रशेखरमादिव्यांवरसगाले पंदिव्याभरणभूषितम्। पान पात्रंचचिन्मुद्रांत्रिशूलं पुस्तकं करैः। वि | यासंविदिबिभाणसदानद सर्वेक्षणम्।महाषो दोदिताशेषदेवतागणसेवितम्।एवंचितांबुजेध्यायेदई नारीअरंशिव मापंरूपंवास्मेरेदेविस्तीरूपंवाविचिंतयेत्।अथवानिकलंध्यात्मच्चिदानंदलक्षणम्।सर्वतेजोमयंदेवीसचराचरवि यहम्।ततःसंदर्शयेन्मदा दशकंपरमेश्वरिशमुद्रास्तायोनिलिंगंचसुरभि हेति मुद्राचतुष्टयम्। वनमालांमहामद्रांनभो ॥मुदामपिक्रमाताइतिशमदा:पदर्शयेतादेतिमतिआयधमनाचतपयम्॥पत्तकंज्ञानलंच
चकपालंचे तिच क्रमात।तत्रमहामुदा। हसतल यम घोमवेन पासार्यअंगुष्ठावन्मोन्यानेणसंस्टारतामहामहा। प्रसारित दक्षिण तर्जन्याशिउपरिपत्ताकारेण परिभमणंनमो मुद्रा। इनामदाः द्वात्रिंशत्पटलानन्तरंवक्ष्याम:॥ पुनः यथाशक्तिजपे॥ मूलमन्त्रश्रीपादुकामपिामूलमन्त्रस्त॥ हसौइतिपासाद पगमन्नः।सदोमाइतिपरापासादमन्त्रः।मुर्दिसंचिन्त यि देवि श्रीगुरूंशिवरूपिणम्।सहस्रदलपक
राभयकराजविमलगंधपुष्णांवरमापस । व वनेक्षाणंसकल देवतारूपिणंस्मेच्छिरसिहंस गन्तदभिषा न पूर्वगुरूमाअथन्यासपकारः।आदौत्रिप! संदीपड़गंविधायपपंचादिन्यसेत्ाहींनींद तित्रितारांतेहकारसकारचतुर्दशस्वरबिंदु विसर्गाणांकूटम्।।
For Private And Personal
Page #184
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. हौ। तिप्रासादपरामन्त्रः। तदंतेसकारह कारचतुर्दशस्वर विसर्जनीयबिंदूनां कूदम्॥स हौं इतिपसप्रसादान्तेभं ११ भादिप्रपंचरूपायैश्रियैनमातिसर्वत्रवीजपंचकमातकाक्षरादायोजयेत्याआदीपरूपायै महामायायै नमः५
जलिधिरूपायै कमलायेनमाई गिरिरूपायै विनुघल्लभाये नमः।उंपट्टणरूपायैपद्मधारिण्यैनमः पीटरूपायैसमुदतनयायैनमः।
यसेत्ररूपायै लोकमानेनमापकंवनरूपायैकमलवासिन्यै नमः।पलं आश्रम रूपायै. इंदिरायै नमः।।प्ल्डंगहारूपायैमायायैनमःापनदीरूपायैरमायैनमः।रेंचत्वररूपायैपद्मायैनमः
ओउनि दरूपायैनारायणप्रियायैनमः। ५औंस्वदजरूपायैसिद्धलक्ष्म्यै नमः।अंअंग्जरूपायै राज्य लक्ष्यै नमः॥५॥ अजरायजरूपायैमहालक्ष्म्येनमायकलवरूपायैआर्यायै नमः प्रखंत्र टिरूपायै उमायैनमःगंकलारूपायैचंडि कायैनमः।पकाष्ठारूपायैदुर्गायै नमःापूर्वी निमेषारूपायेशिवायैनमःाचंश्वासरूपायै अपर्णायै नमः।पछपटि कारू पायअंनिकायैनमः। जमर्तरूपायैसत्यै नमाझंप्रहररूपायैश्वसनमः।५बंदिवसरूपायेशांभव्यैन माप्टसंध्यात्रयरूपायैईशान्येनमः।पटरान्निरूपायैपार्वत्यै नमः। तिथिरूपायैसर्वमंगलायैनमः।५ लंबाररूपा रामः ये दासायिण्यै नमः॥पूर्ण नक्षत्ररूपाय हैमवत्यैनमः।पूनयोगरूपायैमहामायायैनमःाप्यंकरणरूपायैमहेश्वेर्यनमः।५ ६१
For Private And Personal
Page #185
--------------------------------------------------------------------------
________________
Shri Mapavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri
दंपक्षरूपायैमतान्यनमः।५,मासरूपायैरुद्राण्यनमः।प्नंराशिरूपायैशर्वाण्यनमःप्पंक्तरूपायैपरमेश्वयन माफअयनरूपायैकाल्यै नमः५बंसंवत्सररूपायैकात्यायन्यै नमः।भंगरूपायै गौर्यै नमः।पमंघलयरूपायैभवान्म नमःायंष्ट थिव्यप्तेजोवायाकाशाव्य पंचभूतरूपायैब्रह्माण्येनमारंशब्दस्यर्शरूपरसगंधारव्यपंचतन्मात्रारूपा वैवागीश्वर्यैनमः।प्लंवाक्याणिपादपायूपस्थाव्यपंचकर्मेंद्रियरूपायैवाण्यै नमः।प्वं श्रोत्रत्वक्चक्षुर्जिहाघाणाख्यपं चज्ञानेंद्रियरूपायसाविन्यनमा५शंपाणापानव्यानोदानसमा नारख्यपंचपाणरूपायैसरस्वत्यै नमःर्षसत्वरजस्त माख्यगुणत्रयरूपायेगायव्येनम:५संमनोवध्यहंकारचित्ताख्यातःकरणरूपायेवाएदायनमापजाग्रत्त्वपमुषप्ति तुर्यावस्था चतुष्ठरू पायैशारदायैनमः।पनत्वगसड्यांसमे दोस्थिमज्जाशुक्लाख्यसप्तधातुरूपायेभारत्यैनमाणसंवातपि तश्लेष्माख्य दोषत्रया त्मिकायै प्रपंचभूतव्यापकाधीश्वर्यनमः।५अकारादिक्षकारान्तमचार्यसकलप्रपंचरूपापरा बादेव्यै नमःइतिव्यापकंकुर्यात्। इतिपपंचन्यासमाटकास्थानेषुन्यसेत्।अयभवनन्यासः।ऐं ह्रीं श्रींहसौःमहो:अंओ
अतललोकनिलय शतकोटिगा काद्य योगिनीमूलदेवतायुताधारशत्यंबायै नमःाई वितललोकनित्नयश तकोटिगुह्यतरानन्तयोगिनीमूलदेवतायुताधारशतवादेव्यैनमः।५कलंसुतललोकनिलयशतकोदिगुह्या
For Private And Personal
Page #186
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri @yanmandir
प्र. सं. चिंत्ययोगिनी मूलदेवता युताधारशक्तयं वा देवैनमः । पूल्लं ऐसें म हात ल लोक निलयशनको टिमहागु ह्यस्वतंत्र योगिनी २ मूल देवतयुताधारशक्त्यंबा देव्यै नमः। ५ओं औत लातललोकनि लय शतकोटिपरम गुह्ये च्छायोगिनी मूल देवतायुता धारेश कांबा देव्यै नमः | ५ अं अः रसातल लोक निलय शतकोटिरह स्पज्ञान योगिनी मूल देवतायुताधारशक्त्यं बादे ये नमः । ५ कखंग घंडपाताल लोक निलय शतकोटिस रहस्य तर क्रियायो गिनीमूलदेवता युता धार शक्त्यं वा देव्यैनमः। ५चं भूल्लेकि निलयशन कोय तिरहस्यडा किनी योगिनी मूल देवतायुता धारशक्त्यं वा देव्यै नमः पूटेड डंपणेभुव लोकनिलय शतकोटि महा रहस्यरा कि नी योगिनी मूल देवनायुता धार शक्यं वा देव्यै नमः। पनं चंदं धं नं स्वर्लोक निय शत कोटि परमरहस्य लाकिनी योगिनी मूल देवतायुनाधार शक्यं वा देव्यै नमः। पूर्शषं सं हं तपो लोकनिलय शतकोटि अनि गुहा हा किनी योगिनी मूलदे बतायुता धारशक्त्यं वा देव्यै नमः। पूलं संसत्य लोकनिलोय शतकोटि महागुप्त यक्षि णीयोगिनी मूल देवतायुता धारशक्त्यबा देव्यै नमः ।। ऐं ह्रीं श्रीं हसौः स हैौः सर्वमातृका मुला चतु दर्श भवनाथि पाये परों वा देव्यै नमः दूनि व्यापकं कुर्यात्। बीज चं कंसर्वत्र योज्यम् । पादयो गुल्फयोर्जे भयो जान्वोः कटि हयेगुदेमूलाधारे स्वाधिष्ठानेम रामः मणिपूर के हृदये विशुद्ध भ्रूमध्ये वारंध्रे इतिक्रमे णन्यसेत् । एवंत्र्यग्नित्रिनेत्र द्वियुग स्व रकचटतपय शलवर्गपूर्वकं ८२ पं फं बं मंमह लैकि निलय शतकोटि गुप्त का कि नी योगिनी मूल देवतायुताधारशक्त्यं वा देव्यै नमः यं रं लं वंजन लौक निलयशतकोटि गुप्त र साकिनी योगिनी म्
For Private And Personal
देवतायुता धारयंबा देयै नमः ५
Page #187
--------------------------------------------------------------------------
________________
Shriyavir Jain Aradhana Kendra
www.kobirth.org
Acharya Shri Kailashsagarsun
yanmandir
भवदन्यासंकत्वाअ थमूर्तिन्यासः।तस कार रोह्रीं श्री हसौःस हो।अंकेशवमूर्त्यक्षराशक्तिभ्यांनमः।५आं नारायणमूर्त्या यशक्तिभ्यांनमः।५माधवमूर्तिपदा शक्तिभ्यां नमः। गोविंदमूर्तीशानाशक्तिभ्यां नमः।विलमूर्तिउग्नाशक्तिभ्यां नमः५मधुसदनमू नयना शक्तिभ्यांनमायत्रिविक्रममूनिकादि दाशक्तिभ्यांनमःापकंवामनमूनिमपि णीशक्तिभ्यांनमाय न्दं श्रीधरमूर्तिलताशक्तिभ्यांनमःापल्टंहषीके शमूर्ति लूनाशक्तिभ्यां नमः।परंपद्मनाभम्कनाथ शक्तिभ्यां नमः।५में दामोदरम कारिणीशक्तिभ्यां नमः। ओंसं कर्षणामूर्ति ओपनतीशक्तिभ्यां नमः।५औंवासुदेवमू निऔष्वकामश क्तिभ्यांनमः।५अंघद्युम्न मूर्ति अंजनाशक्तिभ्यांना५ःअनिरुद्धमूर्तिअक्षमाला पराशक्तिभ्यांना कंभंभवमूर्तिकरभद्राशक्तिभ्यांना खंबंशर्वमूर्ति खगवलाशक्तिभ्यांना गंफरुद्रमूर्तिगरिमादिफलपदाशक्तिभ्यानः ॥षपंपशुपतिमूर्ति पंटापराशक्तिभ्यांनाङनं उग्रमूर्निज्ञानवतीशक्ति भ्यांनायचं धमहादेवमूर्तिचंदपराशक्ति ! भ्यांनापछंदं भीममूर्तिछंदोमयीशक्तिभ्यांनं जंथईशानमूर्तिजगत्स्थापनाशक्तिभ्यांनमः।पझंतंतत्पुरुषमूर्तिकर णताराशक्तिभ्यां नमः। अंणअघोरमूर्ति ज्ञान दाशक्तिभ्यांनापदंसद्योजातमूर्ति टंक पराशक्तिम्यांनमः।पटंडवाम देवमूर्ति टंक तिडामरीशक्तिभ्यांनमः।पयं ब्रह्ममूर्तियक्षिणीशक्तिभ्यां नमः प्रजापतिमूर्तिरंजनीशक्तिभ्यांनमा
For Private And Personal
Page #188
--------------------------------------------------------------------------
________________
Shri Mah
Jain Aradhana Kendra
www.kobasinh.org
Acharya Shri Kailashsagarsun.yarmandie
प्र-संलंबेयोमूर्तिलक्ष्मीशक्तिभ्यां नमः।पावंपरमेष्टिमूर्तिबर्षिणीशक्तिभ्यानमः शंपितामहमूर्तिशशिधारिणीशक्ति भ्यानमावि १३ पाल मूर्तिषडाधार निलयायसंविरविमूर्तिसर्वकामाशक्तिभ्यां नमः हंसष्टमूर्तिहसि ताननाशक्तिम्यांममायालंचतुराननमूर्तिल
लिताशक्तिभ्यानमः।पासहिरण्यगर्भमूर्तिसमाशक्तिभ्यांनमःपाअकारादिक्षकरांतंसानस्वारमुल्कात्रिमूात्मिकायैश्रीपरखवादेव्यैन। मतिव्यापकंन्यसेत्।एतान् शिसेवऋदसांसवा मास-दक्षपार्श्ववामपार्श्वदशकटिवाम कटिदोस्वामोरुदक्षजानुबा | मजान दक्षजंघा बागजंपादक्षिणपादवामपादपुनर्दक्षपार्श्ववाम पार्श्वदक्षकसवामकसकंउरईमुखपूर्वमख रक्षिणप ||श्चिमोत्तरमूवेषमूलाधारस्वाधिष्टानमणिपूरकानाहतविपद्मावाललाटशिरउन्मनीबार प्रेस थाक्रमविन्यसेता उन्मनीमा मबह्मरंधस्या पोदेशः वीजपंचकंसर्वत्रयोज्यमाअथमन्त्रन्यासःाहींनी झोःम्हों इतिवीजपंचकमला अंआइएकलक्षकोटि भेदप्पणवाटोकाक्षरात्माविलमंत्रा पिदेवतायैसकलफलप्रदायैएककूटेश्वर्यबादेव्यै नमः।
पादिलक्षकोटिभेदहमादि। ब्याक्षरात्माविलमन्त्राधिदेवताले सकलफलप्रदायैहिकूटेश्वर्यबा देव्यैनमायाकल्टंत्रिलमकोटिभेदवन्यादिव्यमरामा ।
SAMNNESSIST खिलमन्त्राथिदेवतायैस्कलफलपदापैत्रिकूटे-वर्णवादेव्यैनमः।पालं रें चतुर्लक्षकोटिभेदचंद्रादिचतरसरात्माविलम रामः नाधिदेवतायैस्कलफलप्रदायचतुकूटेश्वर्यया देव्यैनमःाओं औंअंअपंचलमकोटिभेदसर्यादि पंचाक्षरात्माविलमन्त्र १
For Private And Personal
Page #189
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri @yanmandir
अधिदेवतायै सकलफलप्रदायै पंचकूटेश्वेर्यम्बादेव्यै नमः ५ कंरबंगंषट्लक्ष कोटि भेट्स्कं दादिषड मरात्मा खिल मन्त्राधि दे वतायै सकल फलप्रदायै षट्टेश्व वा देव्यै नमः। ५ घं जं. चंसप्पल कोटिभेद्गणेश्वरादिसप्तारामा खिलमन्त्राधिदेवता यैस कलफलप्रदायैसप्त कूटेश्वर्य्यबा देव्यै नमः॥५॥ इंज अष्टलक्ष कोटि भेटु का पथक्षरात्मा खिलमन्त्राधिदेवतायै सकल फलप्रदायै अष्टकूटेश्वर्य वा देव्यै नमः ॥५॥ टं ठं नबलसकोदिभेद ब्रह्मादिनवाक्षरात्मा खिलमन्त्राधिदेवतायैसकल फलंत्र | दायैन व कुठे श्वयैवा देव्यै नमः। ५ । दश लक्ष कोटिमे द्विष्ण्वा दिशाक्षरात्मा खिलमन्त्राधि देवतायै सकलफलप्रदा ये दश कूरेश्वर्य्यबादेव्यै नमः। 4 । तं थं दं एका दशलक्ष कोटि मे द्रुद्राये का दशाक्षरात्माखिलमन्त्राधि देवतायै सकलफुल प्रदायैएका दश कूटे श्व र्म्य वा देव्यैनमः। ५। धनं द्वा दश लक्ष कोटि मे दवाप्यादिद्वादशाक्षरात्मा खिलमन्त्राधि दे बतायैस कल फलप्रदायै द्वा दश कुटेश्वबादेव्यै नमः। पूर्फिन मंत्रयोदशलक्ष कोटिल स्यादित्रयोदशाक्षरात्माखिलमन्त्रापिदे देवतायैस्कलफलप्रदायै च त्रयो दशकूटे श्वर्य वा देव्यै नमः | ५| मंयंरं चतुर्दशलक्ष के दगोपी दिचतुर्दशाक्षरात्मास्खि लमन्त्राधिदेवतायै सकलफलप्रदायै चतु देश कूटेव बादेव्यै नमः ।५ । संवंशं पंचदशलक्षकोटि में द दुर्गादिपं च दशाक्षसत्माखि लमन्वाधिदे बतायेसकलफलप्रदायैपंच दशकू टेश्वय्यैना देमैनमः। ५। पंसं हलंसं षोडशलक्षकोटि मे त्रिपुरादिषोड
For Private And Personal
Page #190
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
प्र.स. खिलमन्त्राधिदेवतायैसकलफलप्रदायैषोडशकूटेनर्यवादेव्यैनमापारे होश्रोमोःस्ही:आमित्यादिलंसमित्यंतमालकांमा
तमका सकलमंत्रापि देवतायैस कलफलप्रदायैश्रीपरांबादेव्यै नमइनिव्यापकंन्यसेतामूलाधारस्वाधिष्ठानमणिपूरक नाहतविपद्माज्ञाशिरोधिकापांअईदौ निन्दीकुलपटेना देना दातेव्यापिन्यांसमानायां उन्मन्यांपुर्वमतलेन्यसेत् अयानर षणयोर्मध्यमूलाधारम्॥स्वाधिष्शनम्।लिंगस्थानम्।मणिपूरकनाभिः अनाहतंहृदयमानिदिकं ठमूलम्।आज्ञाभूम ध्यम्।शिरोधिकाललाटोपरिके शारंभ देशाअई-दःतस्योपरिप्रदेशः। तदुपरिबिदुस्थान मातदनन्तरन्तदपरिक लपदस्थानमातदुपरिना दस्थानम्।तदुपरिनादान्तस्थानमातदुपरिव्यापिन्यास्थानम्। तदुपरिसमा नास्थानमा परि उन्मन्यास्थानांतदुपरिधुनमंडलमाएवंमालकावर्णनयपूर्वकंन्यसेत्।मारकावशिष्टयाक्षरंषोडशलक्षको भेटमन्त्रण सहन्यसेत्। बीजपंचकमन्त्रादौसर्वत्रयोज्यम्॥अथ देवता न्यासः॥होत्री गौस्हिी:असहस्त्र कोटियो निीकलसेवि तायै ऋषिनिष्कृत्यंबादेव्यैनमः पादईसहस कोटि योगिनीकुलसेवितायैयोगिप्रतिष्ठांनादेव्यैनमा पास हस कोटि योगिनीकुलसेवितायैतपम्विविधौवादेव्यैनमः।यानं सहुसकोटियोगिनीकुलसेवितायेमुनिशांत्य बा देव्यैनमः। राम लंसहस्रकोटियोगिनीकुलसेवितायैमुनिशांत्यतीतां वा देव्यैनमः पारसहलकोटियौनीकुलसेवितायैदेव हल्लेखो
For Private And Personal
Page #191
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandie
वादेव्यैनमः।पाओंभीमहसको टिपोगिनीकुलसेवितायैराससगगनांबादेव्यैनमः।पाअंसहलकोरियोगिनीकलसेवि तायैवियाधरनांबादेव्यैनमः।५ कखंगसहनकोटियोगिनीकलसेवितायैसिद्धमहोच्छुभांबादेव्यैनमः।पागंपसहस्रको टियोगीनीकलमेवितायैसाध्यकगलिकोवादेव्यैनमापाडंचंसहस्रकोटियोगिनीकलसेवितायेअप्सरोजयांवादेव्यैनमः पाजंसहस्रकोटिंगिनीकलसेवितायैगंधर्वविजयांबादेव्यै नमःोपाभंसहस्रकोटियोगिनीकलसेवितायेगाका नितांबा देव्यै नमः। टेटसहलकोटियोगिनीकल सेवितायैयक्षापर जितांबा देव्यैनमः।पाउंटंस हसकोटियोगिनीक लसेविनायैकिन्नरवामांबादेव्यैनमः।ाणंतंस हसकोटियोगिनीकलसेवितायै पनगज्येष्ठांबादेव्यैनमः।पायंसह सिकोरियोगिनीकलसेवितायैपिटरुद्रांबादेव्यैनमः।पाधनसहनकोटियो गिनीकसेवितायैगणेशमायांबादेव्येनमा |पंफसहस्रकोरियोगिनीकलसेवितायै भैरवकंडल्संवादेव्यैनमः।पाबंभंसहस्रकोटियोगिनीकुलसेवितायैवटककास विनायप्रथमभगवत्यवादेव्यैनमः।पावंशंसहस्रकोरियोगिनीकलसेवितायैब्रह्मसर्वेश्वर्यवादेव्यै नमः।पापंसंसहसकोटि योगिनीकलसेवितायै विलसर्वेश्वर्यवादेव्यैनमः।पाहंसहनकोटियोगिनीकलसेवितायेरुदसर्वेश्वर्यवादेव्यैनमःापास
बादेव्यै नमःमंयंसदलकोटियोगिनीकलेसेवितायेक्षेत्रेशकालरात्र्यंबादेव्यैनमःापारलंसहस्त्रकोटियोगिनीकलमे
For Private And Personal
Page #192
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun yanmandir
सहस्त्र कोटियो गिनी कुल सेवितायै चराचरशक्तयं वा देव्यै नमः । ऐं ह्रीं श्रीं ह्नों स्हौः अंआंमित्यादिसकल माल का मुक्कास कल दे तात्मिकायै श्री परां वादे वै नमः । इति व्यापकं न्य से त्। सर्वमत्रा दौवीजपंचकमुत्कामा काव र्णद्वंद्व पूर्वकं न्यसेत् । अथ न्या सस्य स्थानानि । पायगुल्फ़ इयजंघा इंग्रजानु इय ऊरु द्वय कटिद्वय पार्श्व इयस्तन य क स यांस द्वय कर्ण द्वय नेत्र दूस शिरोब हा रंध्रेषु क्रमेण न्यसेत् ॥ अथ मा ल भैरवन्यासः ॥ ऐं ह्रीं श्रीं ह्यौ रहीं कं खं गंघंडं । अनंत कोटि भू चरी कुलसहितायै आक्षा मंगला वा देव्यै आंक्षां ह्माण्यं वा देव्यै नमोनंत कोटि भूत कुलसहिताय अंसंमंगल नाथाय अंशं असितांग भैरवायन नः। ५॥ चं छं अनंत कोटि खे चरी कुलसहितायै ई ढं अर्धिकांना देव्यै ईन मा हेर्श्वर्य वा देव्यै नमोनन्त कोटि बेताल कुल सहिताय ईलअर्चिका नाथाय इं लंरुरु भैरवाय नमः | ५|टेड टंण अनंत कोटिपाता लचर कुलसहितायै जं हांयोगेश्वर्य्येवा देव्यै हांको मा वा देव्यैन मोनन्त कोटि पिशाच कुलस हितायचं हं योगेश्वरी नाथाय उ उभैरवायनमा तंथं दं धनंअ नंत कोटिडा किनी कुलस हितायै मां हरसिद्धां वा देव्ये सांवै सव्यं वा देव्यै नमो नंतकोटिअपस्मारक लस हिताय क्रंसं हर सिद्धनाथाय नं सं क्रोध भैरवाय नमः पापं फं बं भंमंअनंतकोटिसह चरिकुलस हि तामै ल्टं षांभ द्वारिकां वा देव्यैल्टंषां वाराही रामः वाट्यैनमोनंतकोटिब्रह्मराक्षस कुल सहिताय ल्टंषंभ द्वारिका नाथायलंड न्मत्त भैरवायनमः। पारलेअनंत कोटि
For Private And Personal
Page #193
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsulfiyanma
|गिरिचरकुलसहितायैरेंशांगिरिकिल्यवादेव्यैरे शांइंदाण्यंदादेव्यैनमोनन्तकोटि चेटीकुलसहितायएंशंगिरिकिलिनाथा यरंशंकपालिभैरवायनमःापाशंघसंहअनंतकोटिचराचरकुलसहितायौवांकालरात्र्यंबा देव्येऔं वांचामंडादेव्यैन मानन्तकोटिप्रेतकुलसहितायओवकालरात्रिनाथायओनं विभीषणमैरवायनमः रे होश्रीह्मोस्होलंझेअनंत कोटिन लचरकुवसहिताय अः लांभीषण्यंचादेव्यैःलांमहालक्ष्म्यवादेमैनमोनंतकोटिशाकिनी कुलसहिताय अभीषणीनाथाय अलंसंहारभैरवाय नमः।मलाधारखाधिष्टा मणिपूरकानाहतविशुद्ध्याज्ञालाटशिरःसुक्रमेणन्यसेत्। वीजपंचकमन्त्रा तिसर्वत्रयोज्यमाएवमष्टमाटकासहिताष्टभैरवन्यासः॥अस्यमहापोहान्यासस्य फलमाहारवंन्यासेकते देविसाक्षात्यरशि वोभवेत्।मन्त्रीनचानसंदेहोनिग्रहानग्रहक्षमतामहाषोडाव्हयन्यासंयःकरो तिदिनेदिने।देवाःसर्वेनमस्र्यनितमामिन नसंशयामहाषोडाव्हयेन्यासंयःकरोतीहपार्वति दिव्य क्षेत्रसमद्दिष्टंसमंताशयोजनमालखान्यासमिमं देवियत्रगति मानवातत्रस्पादिजयोलाभःसन्मानंपौरुषंपियोमहाषोडाकतन्यासस्त दर्शयदिवंदते।मासान्रत्युमबानोतियदिनाता शिवःस्वयंभावजपंजरनामान मेतन्या संकरोतियः।दिव्यन्तरिसभूशैलजलारण्यनिवासिनः। उहंतभूतवेताल देबर सोयहादयःभयग्रतेनमनमानेक्षतेतंकलेश्वरि महापोटापन्यासंबल्याविनुशिवायःदेवा सपिकवैतिऋषियोगि
For Private And Personal
Page #194
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प.स. मुनीश्वराः। बहुनोक्तेनकिदेविन्यासमेतन्ममपियोनापुत्रायव देहेविनाशिष्यायप्रकाशयेत्।आज्ञासिदिमवाप्नोतिरहसि ६६ न्यासमाचरेत्। अस्मासरतरारसा देवताभाव सिद्धिदा लोकैनास्तिनसंदेहःसंत्यसत्यवान नोज म्नायप्रवेशःश्रीपरजा
सादचिंतनम्।महापोढापरिज्ञाननाल्यस्यतपसःफलमामहापोहायन्यासंकत्वायोय त्रतिष्ठतितित्से–हिमहाशैवंशत योजनमायतमातितेकथितं देविध्यानन्यासादिकंपियोसमासेनकिलेशानिकिंभूयःश्रोतुमिछसि।तिमहापोहान्या स:ममाप्तः॥ शयकामकलान्यासकारोर्ध्वगतंविरूपस्यआत्मनोवकंपकल्य्यंहींत्रीमहात्रिपुरसुंदरिपरा रूपवत्रा पनमःइतिमुवव्यापकंकत्वाततःसपराईविंडयंस्तनपग्मध्यात्वाहीश्रीश्रीमहात्रिपुरसंड रिपारात्मक विंडया यनमः। इतितनयोायकलत्वात पोविंदमध्येस परामिव्यंजकरेखायोनिपकल्प्याहीश्रीश्रीमहात्रिपुरसुंदरिसपरा ईभिव्यंज करेखात्मयोन्यैनमः इतिकरतनेनाभेरपाअधोमुखेनविन्यस्याउर्वविहरूपंवकन्तदंतर्गतनासाललाट कर्णत उपांगजातस्सनरूपविडयगतंभुजचतुष्टयंयोनिरूपसपरार्द्धगंतंपादहर्यध्यात्वासर्वसमष्टिरूपमहाकामक लात्मक कामेश्वरकामेश्वरिनामर हस्पात्मकं हेवीरूपमात्मविग्रहंध्यात्रा, ही श्रीरे रईल हीसर्वज्ञायैश्रीमहात्रिपु रामः संदर्येहतारे होश्री क्लींहसकहलही नित्यरप्तायैश्रीमहात्रिपुरसुंदशिरतारेही श्रीमोःसकलहीअनादिबोचा।
For Private And Personal
Page #195
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्रीमहात्रिपुरसुंदर्येशिरखा।रें हींदीरेंक राईलहीस्वतंत्रायैश्रीमहात्रिपुरसुंदर्येकचचायहमारे हीश्रीक्लीहसकहलंहीं लप्तायैश्रीमहात्रिपुरसुंदर्यानेत्रमाहीश्रीसौःसकल हीं अनंतायै श्रीमहात्रिपुरसुंदरअस्त्रमध्यानम्।अरुणांकरुणातरं गितासोए नपाशांकुशपंचवाणचापाम्।अणिमादिभिरार तामयू खेरहमित्येवविभावयेभवानी।ध्यात्वापरशिवांकस्थांपाशी कुशधनुःशरैः भासमानांचतर्वाह मरुणामरुणांशुकांपकाशमानांप्रथमेपयाणेप्रतिप्रयाणेप्पम्तायमानांम्। अन्तःप दयाभनसंचालीमानंदामवलोकयामूतिघ्यावा अशांगुलीन्यासः अंमध्यमाभ्यां नमः आंअनामिकाभ्यांनमासौःक
पानमःअअगुष्ठाभ्यानमः।आंतजेतीभ्यांनमः सौःकरतलकरपृष्ठाभ्यानमः इतिप्रथमस्वरदयपरावीजानिक्रमेण संयोज्यमध्यमादिकनिष्टांतंअंगुष्टादितलानंचन्यसेत्।अमरखंडनयमासः।करपादयमूलमध्यमानेषमूलमंसंखंडत्र, येणव्यापकं विन्यसेत्।अथ परान्यासः शिरस्य धोमुखस्मितसहस्रदलकमकर्णिकामध्यगतपूर्णशिशिरकरविंवेअक! यांकगर्भेशिखाग्रंष्टगाटमनुस्ट त्यआधारचतुर्दलकमलेपूर्ववत् शृंगारंविभाव्य हार्द्धकलारूपवहिकंडलिनीलिंगा।
दक्रमणयानिरूपाम्रतकुंडलिनीमध्यप्रवेश्य असतानलकुंडलिन्योःमिथोमथन। मिभूतारुणानसारैः तुरीयस्मा स्मारमात्मानंसिंचेत्। तत्रभंगारमिति त्रिकोणहाईकला तिचत्रिकोणमिति परान्यासः।
For Private And Personal
Page #196
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रस अथपश्यंतीन्यासः। शिरःशिखामंत्रिकोणंप कात्मकं विभाव्यतस्सवामरेस्त्रायांहीं श्रीवामायाद्रीश्रीज्येष्ठायो ह्रीं श्रीरोये।
नमः तिन्यस्त्वातस्यपूर्वरेखायांऐं ह्रीश्रीअंबिकायाऐंहीश्री अकारात्मिकायैः।ऐंहीदछायैः।३ ज्ञानायो३ क्रियायैनमई तिन्यस्त्वा तस्य दक्षिणरेखांयांइशांत्यै ३ हकारात्मिकायै शहरमात्मिकायैनमतिन्यसेत्। इति पश्यंतीव्यासः। अथा मध्यमान्यासः।में ही श्रीभकमांत्मनेस निकनना हाय नमः।३।अकारात्मने पून्य नादायनमःविंडयात्मनेसर्शनादाय नमः षट्कोणरेस्त्रात्मने नाथनाहायनमः।।अर्द्धचंद्रात्मने ध्वनिनादायनमः।३।टनात्मने विंदुनादायनमः। ऐहीं। श्रीएकारात्मनैशक्ति नादायनमा ह्रीं श्रीविंड यात्मनेबीज नादायनमः।राहींनी हंसरूपात्मनेअसरमादायनमः।। ब्रह्मरंधेललाटेभूमध्ये आस्ये कंठेहदयेनाभौस्वाधिष्ठाने आधारेचयथाक्रमंन्यसेत्ातारत्रयमन्लादौसर्वत्रयोज्यम्।। इतिमध्यमान्यासः। अथवैस्वरीन्यासः अपारकमलचतईलेषऐं ह्रीश्रीवहसैम्।।श दसैंषहमेंशसहसैंतिन्यस्त्वा। स्वाधिष्ठानकम लषद्लेषुकहभहसैंमहसेसहसैन नहसौतिन्यस्त्वाातारत्रयंसर्वत्रयोज्यमाआधारस्वाधिष्ठा नासरदेवताः।नयनमासुरतनलतावराभयकराध्ययाः।अभ्यमणिपूरकमलद शटलेषरें होंगीडहमली ३उस क्ली। रामः णहसंलो गत हसली यहसंक्ती रदहसंली पहली मनहसंक्लीं पहली फहसली इतिन्यमेना
For Private And Personal
Page #197
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsu Gyanmandir
अनाहत कमलद्वादशदलेषाहीश्रीकहमलीं।वह संकी।गहसंक्तीपहसंक्लींज हसंक्ली ३ चहसंक्लीं छहसंक्ती०जह मक्लीझ हसंक्की नहसंक्लीं इटहसंक्ली ३ उहसंकीमितिन्यसेता तारत्रयंसर्वत्रयोज्यम्।मणिपूरका नाहत देवताःविलीन | विद्रुमरसारुणाः पुष्पशरेभुशरासनांकाध्यायेत्।विशुद्धिकमलषोडशदलेषहीं श्रींअहसौःआहमोः३इहसौः ई हसौ; उहसौः३अहसौःअहसौः३ऋहसौःल्टहसो रहसोः३रहसौः३से हसौः ओहसौः३औहसोःअंहसौः होत्री माहसौ इति विन्यस्य भाज्ञा कमलदलये३ चुहसौः३सहमोतिविन्यसेत् तार त्रयंसर्वत्रयोज्यमाविशुद्ध्याज्ञासदेवताःस्फटिकम
यां वालिकासानीमाःपुष्यमयबाणारोपितरसालचायस्टणियाशकलितयाणिपल्लवाध्येयाः॥इतिवैखरीन्यासः।।अप्रका मकलास्वरूपमात्मानं विचिंतयेत्।तन्यथा।शिवशिवारूपकलाकुलकंडलिनीमेलनोदितप्रथम बिंददेवीरूपस्यात्मनोम खंपरिकल्याऐं ह्रीं श्रींकरईलहीश्रीमहाविपरसुंदरियरारूपवा श्रीपादुकां पूजयामीनिवके व्यापक विन्यस्यप्रथम विदस्यं दरूपविंडदयेकच ममनुस्मत्सरेही श्री हसकहलहीश्रीमहात्रिपुरसुंदरिस पराईकलात्मकतनयुगल श्रीपा रको पूजयामी तिस्तनयोक्पवित्यस्य हाईकलायोनिविचिंत्यहीश्रीसकलहोमहात्रिपरसुंदरि सपगईकलाव्यं
For Private And Personal
Page #198
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsunfyanmandir
प्र.सं जकरेस्त्रात्मकयोनिश्रीपादुकांपूजयामीतिना मेरघोभागेव्यापकतयाविन्यस्यस्यगुरुदेवतामन्त्रात्मनामैकवं परिभाव्यपूर्वनि ||खितचक्रन्यासोक्तवाणाद्यायुधानिकरयोस्तत्तमुद्रयातसन्मंन्त्रपूर्वकंपदर्शयेत्। तपथा। दक्षिणकरांगलीषवाणा कर्पूरकन कसंध्यारागईद्रनीलमंजिष्ठवर्णदेवताधिष्टि तान्त्रिन्यस्य पनामापाकेरेसपिंदक्षिणोज़करेयाशवामोर्धकरेचपदर्शये त्॥अथन योनिन्यासः।श्रोत्रयोश्चिबुके गल्योगस्ये दृशोनासिकायांअंशयो«दये कूर्यरयो कसोजान्चोरंण्डे पादयोत्स्वा विष्टानेपार्श्वयोई दयेस्तनयोः कण्ठेचमूलमन्त्रखंडनयेणविन्यसेत्॥अथश्रंखलान्यासः।केशान्नेचिलकेवळेवळेकंठे चचैवकोचिबुके हदयेकंठे कण्णेनामौनथाहदिहृदयगुह्यनाभौचनाभौमूलेचगुह्यकारतेषस्था नेषमूलमन्त्रखंडनयेणा विन्यसेत्। अथ तुरीयन्यासः। आधारहदयभूमध्येषमूलमन्त्रखंड त्रयविन्यस्य ब्रह्मरंप्रेतरीयलंडविन्यसेत्तरीयखंड | चंद्रकलाखंडेश्रीवीजमित्यर्थः। अथ देहन्यासः।रे ही श्रीकएईल हींअग्निचकेकामगिर्यालयेमिनेशनाथनवयोगिनी चक्रात्मतत्त्रष्टिकसे छाशक्ति वाग्भवात्म कवागीश्वरीस्वरूपकामेश्वरी देवीबह्मात्मशक्तिश्रीपादकां पूजयामीनिकामे वरीमरुणांयाशांकुशाभयकपाल बरांकित्तचतुर्हस्तांचं कलावतंसांत्रिनेत्रांब्रह्मांकस्यांच्यात्वामूलाधारत्रिकोणाकोणे रामः विन्यसेत्।सेंह्रीं श्रीहसकहलहीसूर्यचक्रजालंघरपी ठेषष्ठी शनाथदशारद्वय चतुर्दशारचऋवियातत्वस्थिनित्वव्यज्ञानश ||
For Private And Personal
Page #199
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsu Gyanmandir
(क्तिकाम राजात्मक कामकला स्वरूप वजेश्वरी देवि विस्त्वा त्मकशक्तिश्री पादुकांपूज मासीतिवत्रेश्वरीप्रवाल रुचिं करषका वलंवित पाशांकुश चापवाण कपालमान लुंगांविस्वा कनासिनी ध्यात्वा मूलाधार त्रिकोण दक्षिण कोणेविन्यसेत् । ऐंहीश्री सक लहीं सोमच पूर्णगिरिगहरे डी शनायाष्ठा रषोडशारचतुरसच ऋशिव तत्वसंहारक नस क्रियाशक्तिबीजात्म क परापरश भक्ति स्वरूप भगमालिनी दे विरुद्रात्मशक्ति - श्रीपादुका पूजयामीति भगमालिनीं शरच्चंद्र चंद्रिकाव दातांपाशांकुश पुस्तका सवलय विलसितबाहा चतुष्टयां त्रिलोचनांरुद्रोत्संगगतां ध्यात्वा मूलाधार त्रिकोण वामकोणे न्यसेत्। ऐं ह्रीं श्रीं कईल हीं हम कहल ह्रींस कल ही इत्यंतेश्रीमि त्युच्चार्य्य पखह्मच क्रेओ ज्याणपीठेच चर्या नाथसमस्तचक्र सपरिवारपरमतत्वस्ट अष्टिस्थितिसंहार कत्ये छाज्ञानक्रियाशक्ति बाग्भवकामराज शक्तिबीजात्मकपरम शक्तिस्वरूपश्रीमहात्रिपुरसुंदरि देविप ब्रह्मात्मशक्ति श्रीपादुकांपू जमी तिमूलाधार त्रिकोणमध्ये विन्यस्यस्बमे व कामेश्व यादिमान्त्र चतुष्टयेर के के नए नर पिमू लारह दद्य भ्रूमध्य ब्रह्मरंध्रेषुचक्रमेण न्यसेत् । एवं श्रीविद्यान्यासं कृत्वा मूलां गंऋाष्या दोन विन्यस्य ध्यात्वामानमराजोपच न्द्धात्। तत्प्रकारः । बुद्धि तवा संनंदशं दणं मंगलानि चामनोवृतिर्विचि श्रातेन्यन्यरूपेणकल्पिता। ध्वनयो ग्रीतिरूपे महावाद्यप्रभेदतः। छत्राणितवपद्मानि कल्पितांनिमयाप्रभो । सुषुन्मा ध्वजरूपेणप्राणाखाश्चामरात्मना। अहंकारोगज त्वेन
For Private And Personal
Page #200
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५.सं. क्लप्तौदे होरयात्मना। इंद्रियाण्यश्वरूपेंड्रा दिस्थ वर्त्मना।मनः प्रग्र हरूपेण बुद्धिः सारथिरूपतः। सर्बमन्यन्म या क्लृप्तं तं बोकरण म ना। इतिराजोपचारान् दत्वामूलमन्त्र जपेत् ॥ श्रीविद्या न्यासविधिः समाप्तः । अथ श्रीविद्यां संध्यावं दनविधिः॥ अथ ब्राह्ममुहूर्न उ स्या यशुद्धः सन् म्टगीमुइयाशिर सिस्वगुरु पादुका त्रिवारं विन्यस्यत व अंगुष्टम ध्यमानामिकात्र या णां संहतिर्म्यगी मुद्रा पुनः स्वनाम चमक द्धदिविन्यस्मा पुजन रपिस्वगुरु पाद कांत्रिवारं । विन्यस्यापं चोप चारैः संपूज्य योनिमुद्रां नक्ष्यमाणांमनसि प्रदर्श्य। सहस्त बुज मास्टर्ड कोटि सोमा र्क संप्रभाम् त्याग्टता नंदमयं भुक्तिमुक्तिप्रदं भजे इतिसम्यम् ध्यात्वा स्वगुरुपादुकां सप्तवारं संजप्याका क चंचुपुट कमेणमारुतंपीत्वा । ह ह हइत्यच्चार्य्य। सुषुम्नापर्व भेदं कृत्वा । तमे वगुरु देवतारूपेण हृदयेप्रविष्टं ध्यात्वा । सकुंकुम वि लेपना मिति ध्यात्वा । मूलविद्यां सप्तवारंसं जण्णा पुनः पंच कारंजपेन आदित्यमार्गगतर जतसो पानेवर्त्मसंचिंत्य सप्तशतीनां संदीपि कानां रजत सोपान द्वारानिर्गमं समीपप्राप्तिं बाम भागे स्थितिं च संचिंत्य नरेकै वारंज पेन सांत्वगादि धातुषु विलयं ध्यात्वा । मरेकवारं जपेन भगवत्याः पुरो चस्थानं ध्यात्वा । मंगलदर्शनं कुर्यात् ॥ सो हंशिवाय होकर इलही ह स कहलही । स क लही ॥ ई यवर लक्ष्मसह परह्यों योंचों शोषोंसों हों इत्यनेन मन्त्रेणैकां परिभाव्य आसी नापश्या नायगच्छ सतिष्ठे तेक्रियाः। स सर्वतो गुरुसू पापगुरवे कर बेनम इतिगुरुंन मस्कत्य । वहिर्निर्गत्या ॥ | व
For Private And Personal
Page #201
--------------------------------------------------------------------------
________________
Shri M
avir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsus
आवश्यादिकंनिर्वहँजरूदमजलेस्थित्वा। झांहृदयापनमा तिहाविंशसदलानन्तरंवश्यमाणांकशमयासविल्य मंडलातीर्थमावाह्यागंगेच यमुने चैवगोदावरि सरस्ववि नर्मदेसिंकावेरिज लेस्मिन्सनिधिंकुरुान्तिमनेणस निथापनंरुलाातस्मिन्त्रिकोणंपरिभाज्यमूलमन्त्रणसप्तवारजनेनअपमर्षणलानंकलाालावोत्यायत्रयस्त्रिंश सदलेवक्ष्यमाणकलशमन्यामूलमचरन् सप्तवारंशिरस्य भिषिच्यतीरमागत्यवाससीपरिचायत्त्व चतुए येनवक्ष्य माणे नाचम्यदक्षिणकरेणजलमादय मूलेनसप्तवारंसंजयलंड्याआरुष्पअन्तः। कंभितनिखिलकल्यषप्रथा लनेनकामरूपजलंपिंगलयाविरेच्यवामेचलिजायांवजशिलायामलेणप्रक्षिपेत्।पुनरपिक्षिणकोजलमादायम नसतवारमभिमन्यमूलन्यस्तसमस्तीजै पादहृदयभूमध्यसर्वगाने संपोश्यापुनरपिजलग्रहीत्वामूलेनसनेवा रिमभिमंत्र्यातज्जलंपीत्वातत्वचतुष्टयेनाचम्यामतेनत्रिवारसंप्रोत्याहींनी हीसःमाडभैरवायप्रकाशश किसहितायनमःारेंहींपारेत्रिपुरा देविविवहेलीकामिनीवरिषीमहिसौःतनाविनःप्रचोदयातादत्याभ्यांमू लेन चत्रिवारमार्यदलातसौजलेश्रीचक्रसंचिंत्यमूलेनसप्तवारंसन्तीदेवेभ्यःसाहा। ऋषिभ्योनमःपितभ्यःस्वा यासर्वोभ्योभूनेभ्योवौषट् सर्वभैरखास्लप्यं तासर्वक्षेत्रपालासप्ताइत्येतेति वारंपमिवारानमन्तपीतत्वचत
For Private And Personal
Page #202
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. एये नाचाम्य तीर्थसं हारमुदयात्रयस्त्रिंशत्प ट लेवक्ष्यमाणमा सवितर्युपसंहत्या नियतव च नौनिजपद्मात्रा व लोक १. नोबाह्यजनान शत्रुन बलोकयन् असं भाषमाणोदेव्य च नायस माग देत् । ग्टहमिति । संध्यावंदनविधिः ॥ तत्व च तुष्टयमन्त्रप्रकारः । ॐ प्रकल्प हं कार बुद्धि मनस्त्वक् चक्षु श्रोत्र जिव्हा प्राणवा कू पाणिपादपायूपस्थशब्दस्पर्शरूपरस गंधाकाश वायु वन्हि सलिल भूम्पात्म ना आई ई उ ऊ ऋ ऋल्टंटं एऐं ओं औं अं अः ऐकएईल ही आत्मतत्वेन स्थूलदे हैं परिशोधयामि स्वाहा । ॐ माया विद्याकला रागकाल नियतिपुरुषात्मना कं खं गं घं डच इंजन ठडढणतथेद धनंफे बंभम क्लीहसक हल हीं विद्यातत्वेनसूक्ष्म देहं परि शोधयामि स्वाहा । ॐ शिवशक्ति सदाशिव ईश्वरवद्ध वि द्यात्मना। संरवेशं षसंहलं संसौस कल हींशिवतत्वे न कारण देहं परिशोधया मिस्वाहा । ॐ प्रकृत्य हंकार बुद्विमनस्व क्लसुश्रोत्रजिव्हा प्राणवाक्पाणिपादपायूपस्यशब्दस्यर्शरु परसगंधा का श वायु वन्हिसलिल भूमा याविद्या कलारा ||गकाल नियतिपुरुष शिवशक्ति सदाशिव ईश्वर शुद्धविद्या मना अं आं उजं ऋ ऋ. ल्ट ल्ह औऔ अअः कं खंगचंड च जझञ टं ठंड ढं णं तं घं नप फे बंभर्म यर लवशेषसंह लक्षं एक ऐं ई नहीं क्लीं हम कह लहीं सौः । स कलही श्रीषट् रामः त्रिंशतत्वात्मक सर्वतत्वे नस्थल सूक्ष्म कारणात्मक सर्वदेहंपरि शोधयामिस्वाहा । अथ कल्पसूत्रोक्तप्रकारेणश्रीविद्या
१००
र
For Private And Personal
Page #203
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsu Gyanmandir
याः प्रयोगविधिर्लिख्यते । यदि का म्यमी पोता भीष्टं श्रीविद्या देवतायैवि ज्ञाप्य। संकल्यं कवैतत् । कर्म सिध्यर्थ मेतावनीरा दुतीः करिष्यामीति तिला ज्यैः शांत्यैअन्नैरन्ना यामुना समिद्भूत पल्लवैर्ज्वर राम नाम दूर्वा भिराशु षेकतमा लेई नायकत मान कोस्ते । उत्पग्लै भोगाय । बिल्व दलै राज्याय पौः साम्ना ज्यायाशुद्धलाजैः कन्यायैनंद्यावत्तैः कविलाया व जुलैर्ट एंगे। म अल्लि का जाति पुं न्नागैः र्भाग्याय बंधुक जपाकिंशुक बकुलम पूकै र्वश्यायः । लवणैराकर्षणाया क दबकैः सर्वय श्यामा शालीन इलै धन्या यकुंकु मरो चना दिसुगंधैः सौभाग्यायपलाशपुष्यैः कपिला एनै र्वाते जसे धतूर कुसुमैरुम्मा दनाविषय क्षनिबं श्लेष्मातक बिभीतकसमिद्भिः शत्रुनाशनाय । निंबनै लाक्कल व णैर्मारणाय। काकोलूकप से है षणाय तिलतैलाक्तम रीचैः कासवा स शमनाय जुहुयात् । बलिं दायतत्तत्कर्म होमांते । ओं भूरग्नये च रथि व्यचम ह ते चरवाहा । भुवना यवेचान्तरिक्षाय च महते चरखा हा । ओंसवरा दित्याय च दिवेचम हते च स्वाहा । ओं मूर्मु वखचंद्र चिनक्षत्रेभ्यश्वदि म्यश्वमहते चस्वाहा । इति चतुर्भिर्मन्त्रैर्महाव्याहति होमंकुर्यात्। इति त्रिपुरा होम विधिः। अयत्रिपुरा विषयन मुद्रा मोलिख्यते । संक्षोभद्रावणा कर्षव श्योन्माद महांकुशाः। खेचरी बीज यो न्याख्यान बेमुद्राः प्रकीर्तिताः। कनिष्ठे नामिकेमध्ये योजित तेष्टष्ठष्टष्ठ के। अंगुष्ठौ संमुखैौ योज्य नर्जन्यौ दंड व न्स् जेत् । एषा संसेोभिणीन्यन्या द्राविणी' मध्यतर्जनी ट्राविण्याम
For Private And Personal
Page #204
--------------------------------------------------------------------------
________________
Shri Mar Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kasaisagarsurtamanar
माभ्यार
प्रसंध्यतर्जाग्रेअन्तराकंचयेच्छनामदैषाकर्षणीप्रोक्तावश्याव्याचततःपरा। कनिष्ठेनामि केमध्येस्वष्ट ष्टविवरेक्षियेतात
लाभ्यांग्टह्यतजाअंगुष्ठानेनियोजयेत्।अंगुल्यतः कनिष्ठेदेव्ययस्याकर्षयेच्छनैः।तेमध्यमावेष्ट्यमध्यानांगुष्ठयोग ताविरलेसन्जयेतर्जेम;षोन्मादिनीमताअस्यास्त्वनामतर्जागेसंमुखाकंचनांतताएवंमहाकशामुद्रास्वेचरीचत तापज्वाकारौकरौकत्सायोनिमदापदेशतः कनिष्ठतर्जएष्ठेचादाम्यायोजयेच्छनैः।कनिष्ठष्टष्ठेमध्येइतयोटष्ठे खनामिक अहमीबीजमुद्देषानवमीयोनिरीरिता। मिथःकनिष्ठिकवचातर्जनीभ्यामनामिकोअनामिको गति दीर्घमध्यमपोरधाअंगुष्ठानद्वयंन्यस्येयोनिमुद्देयमीस्लिाएवनय मुद्राःजपकालेप्रदर्शयेत्।अपत्रिवंडमुद्रालसा णमोहस्तट्यांगलियोनिमहापदावष्याकरतलयस्यएष्ठभागेकनिष्ठिकाट्यमूलित्य अन्यमामूलाग्रंसंश्लेषयेत्।। पुनरंगठयमपिहस्ततलोपरिजकत्यअन्योन्यमामूलाग्रसंश्लेषयेत्।एषानिखंडमुद्राअनयात्रिपुरावाहनेनिखे |
रूपांगलिपतिरपिपुष्यत्रयंनिधायविद्यात्रिखंडस्यमध्येस्कैकरखंडजपपूर्वकंस्कैकखंडसंपुष्पजपमध्येविनि क्षिपेत्ाएबमावारनविधि अथविपरसुंदरीषोडणक्षरीविधानं लिख्यते।श्रीबीजमायास्मरयोनिशक्तिस्तारंचनीजय रामः मात्मविया।शतपादिबीजानिविलोमितानिश्रीषोडशार्णात्रिपुरां विकायाम्।अस्यार्थः।श्रीबीजं लक्ष्मीबीजामायेतिभव
For Private And Personal
Page #205
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri,
नेशीस्मरः. कामबीज। योनिरितिवाग्भवं शक्तिरितिपराबीजं तारंपणवं बीजयंभुवनेशी कमलावीजदूपंआन्मा विद्येतित्रिपुरसंदर्यावन्हिसूर्यसोमात्मकत्रिखंड तंत्रकादिर्वन्हि खंड हादिःसोमवंडासादिः सोमवंडा एवंत्रिपुराया मचरखंड क्रमाशत्यादिबीजानिविलोमितानीतिपरावाग्भवकामभवनेशीकमलाबीजानिक्रमेणएवंत्रिपुराषोडशाक्षर क्रमः अस्सद्धारमन्नास्वरूपं श्रीं ह्रीं क्ली-सौः। ॐ हीीं करईलहीहसक हलहीसौः ऐक्ली हिंश्रींइतिनिपुरषोडशाम रमन्त्रः स्वरूपांअस्या ऋष्यादिकंचन्यासपूजादिकंचत्रिपुरसुंदरी विधानवतारेश्वर्य फलप्रधानोयमन्त्रः अप्सरन्यासः। स्थितिन्यासन्ततःकुर्यात्।श्री विद्यापोड शाक्षरैःपंचांगलिषुकरयोब्रह्मरं प्रेमवहादात्रयविन्यस्यनाभ्यादिपदान्तंचैकमदि नगलादिनाभिपर्यतमपरंहिततःपरं।ब्रह्मरंपादिकंठांतमेकंविन्यस्यपादयोः अंगलीषचविन्यस्येन्यासोयंमिहिकार कास्टष्टिन्यासंततःकुर्यात्म द्यःसिद्धिप्रदायकांबह्मरंधे केनेनिमाणोष्टकेषुचादन्ताधरहयेदे विजिव्हाया चोरुमूल काष्ट ष्ठेसागहदयेस्तनकुक्षिषलिंगकात्रीविद्यार्णेन्र्यसेद्देविमन्त्रीसर्वसम्रद्धये।अथश्रीविद्यात्रिषुराषोडशाक्षरीम
पसंगाताश्रीविद्यापराषोडशाक्षरीमन्त्रविधानमहालक्ष्मीरन कोशेपंचलक्षग्रंथेपोक्तं लिख्यते। लक्ष्मीपरामदनदारमा वशक्तियुक्तातारंचमूतिकमलेकथिताचविद्याशक्त्यादिकंमविपरीततयाप्रयुक्तंत्रीपोइशार्णमित्मागरमप्रसिद्ध
For Private And Personal
Page #206
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
येतिश्रीनि प्रमः अस्यार्थः। लक्ष्मी तिश्रीबीजं परेतिबालारतीयबीजंमदन ति कामबीजं वाग्भवतिबालाप्रथमवीजाशक्तिरिति १-२ भुवनेश। तारतिप्रणवाभूरितिप्तशुवनेशीकमलेतिश्रीबीनं कथिताचविद्यायाः सोमसूर्यानलात्मक क्रमेणखंडन्त्रि
नयं तन्त्रमादिखंडासोमात्मकाहादिखंडमर्यात्मकाकादिखंड: वन्ह्या मकःएवंविरवंडस्यक्रमः।शक्त्यादिकंतु विपरीततयेति भुवनेशीवाग्भवकामबीजपराबीजश्रीबीजानिएवंपरानियापोडशासरीमन्त्रात्रीसौलीऍहीं औही श्री सकल हींहसक हल होकरलही हीरे क्लीं सौःश्रीः इतिपराषोडशासरीमंत्राऐश्वर्यफलप्रधानोयमलः अस्यमन्त्र । स्प मष्यादिरुच्यते नारायणकषिगायत्रीहंदः पराश्रीर्देवताश्रीबीजहीसक्तिलीकीलकंत्रांसर्वज्ञायैहताश्रीवित्परता पेशिरः।श्रूअनादिबोधायैशिखा औसतंबायकवचाऔं अलप्तशतयेनेत्रंथःअनंतशक्तयेअरुनाच्यानातायरूढहरि हत्सरोजकेगातियापरमविस्वरूपिणीपद्मयुग्ममणिपात्रधारिणीभासतांहदिसदा ममाबिकाअक्षरलक्षजयेत्ाका मलैर्विल्बसमिद्विराज्यश्वदशांशपुरश्चरणा होम अथपूजाविधिःायंत्रश्लोकः विदुत्रिकोणकाष्ठाअवतारसुगलोका पत्ररत्तयतवसदलरत्तकलादलदत्तत्रिमहीरहभजेषकं पूर्वप्रोक्तचक्रलेखनवताभस्यचक्रस्पलेवन प्रकारआराम निश्रीचकेपूर्वोक्तत्रिपुरापीठवतापीठंसंपूजयेतातनविशेषः। सदाशिवमंचफलकायनमइत्यादिवलिंगपदेष, १०२
For Private And Personal
Page #207
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
नविस्तुलिंगपदानियोजनीयाविअिस्मिन्मीठे परांशसिमावा आवरणेः समर्चयेत्।प्रथमंबिंदुमध्येताधि रूटनारायणोरसिपराश्रियंसमर्च येतातस्त्रकारापथमंक्षिपओस्वाहा। इत्यनेनतार्यसमय॑ातस्सस्कंयोपरिञ्जन
यनेनमणानारायणंसमय॑तस्यवक्षस्थलेपरालक्ष्मींमलेनसमताप्रथमंबिंदोपरितः।श्रांसोवा श्रीपादुकांपूजयामिाश्री नित्यन्तप्तांबा। अनादिबोधांवास्वतंत्रशतवाओंभलुप्तशक्तया। श्रःअनंतशतबाात्या यंगशक्तीरभ्य पुनरपिबिंदु हिः त्रिकोणान्तरालेवस्यमाणबिंदूद्धारक्रमेणषोडशत्रिकोणानिसंभाव्यतेषुषो ||शकोणेषपराषोडशासरीशक्ती:समर्चयेतातत्वकारः श्रीश्रियैनमः सौःपरायैनमःक्रींकामदायैनमः श्रेयेन मागीभवनाधिपायैनमः ओंभानंदायैनमः।हीं विभूतिदायै नमः।श्रींकमलायैनमः सकलहीकलायैनमःहसकहन हीपरमे घनमः कराईलहींसरस्वत्यैनमःह्रींमायायैनमः वागीश्वनमः लींमहामोहिन्यनमामहापरायै नमः इतिपंचदशत्रिकोणेषुपागादिक्रमेणसभ्य विंहाव्यमध्यंखंडव बिंदमध्येमूलमर्चसमस्तमुच्चार्यतदन्ते पर प्रियैत्तमः।इति पराभिंयंस मर्याश्रीचक्रमध्यन्त्रिकोणनिरेखासुप्रीमिवेशानंदनाथश्रीपादुकांपूजयामिाषष्टीशानंदना पाओड़ीशानंदनाथाचर्यानंदनाथालोपामुद्रां बाअगस्यानंदनाथाकालतापनार्नदनाथाधर्माचार्या नंदनाथाम
For Private And Personal
Page #208
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. के शीश्वरानं दनाथ। दीपकला नंदनाश्यविष्णु देवानं द्नाथ व ह्माकरदेवानं दुनाथ तेजो देवानंद नाथम नोजवदेवा!! १०३ नंदनाथ कल्याणदेवानंद नाश्च । शक्ति देवानंदनाथ वासुदेवानं दनाथ श्रीराम नंदनाथा श्रीपादुकांपूजयामीति त्रिरेखा | सुसमभ्यर्च विता ब्रह्ममयी श्री पादुकां पूजयामीति मध्येसमर्चयेत्। मन्त्रा दो श्रीबीजंस र्वत्र योज्यं विदौ पुरतः । स सर्वानंदमय चक्रस्वामिनीम हा परम श्रीयै नमः। परापर रहस्य योगिन्यैनमः महा योनिमुद्रायै नमः। इतिसमर्च्य महायो निमुद्रां प्रदर्शयेत्। एताः परापररहस्ययोगिन्यः । सर्वानंद भयेम हा चक्रे बैं द वे परब्रह्मस्वरूपिणी पर मन शक्तिस्वरूपि णी सर्वमत्रेश्वरी सर्वय को श्वरीसर्व तंत्रेश्वरी सर्व चक्रेश्वरीसर्वपीठेश्वरी सर्वयोगेश्वरीसर्व तत्वेश्व रिसर्व बागीश्वरीस सर्व जग दुप्रतिमात्र कासमुद्राः । ससिद्धाः सशक्त यः सायुधाः सवाहनाः सपरिवाराः सचक्रेश्वरिकाः सर्वोपचारैः संपूजि ताः संतनमः इतिपुष्पांजलिंसमर्प्य त्रिकोणकोणेषु सरस्वतीच तुराननाभ्यां नमः शिांभवी शंभुभ्यो नमः । धरणीवरा हाभ्यां नमः । इति प्रागादिको शेष भ्यर्च्य । त्रिकोणस्य पुरतः । सर्वसिद्धिप्रदायकच कस्वामिनी परां बायै नमः । रहस्यन रयोगिन्यै नमः । सर्ववीज मुद्रायै नमः। इनिसमभ्यर्च्य बीजम द्रां प्रदर्श्य एताः रहस्य नरयोगिन्यः सर्वसिद्धिप्रदाय केच रामः समुद्रा इत्यादिपष्यांजलिं समर्चयेत्। मूलमन्त्रमुत्का विं दुस्यां परा देवीं समर्चयेत्। श्री बीजं मन्त्रादौ सर्वत्र योज्यं । १०३
For Private And Personal
Page #209
--------------------------------------------------------------------------
________________
Shri Maravir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsu fyanmandir
भष्टकोणेषत्रिपुरसंदर्यबाश्रीपादकांपूजयामिासिद्धलक्ष्म्यंबामातंगेश्वर्यबा। भुवनेश्वर्यबा वाराह्यंबाअनपूर्णावा राज्यलक्ष्म्यंबापरावत्यंबातितलत्रिपुरादिसर्वादिकोणेषाबाराह्यादिआग्नेयादिकोणेषन्त्यभ्यर्च अष्टकोणस्य | परतःसर्वरोगहरचक्रस्वामिनीपरासिद्धांबारहस्ययोगिन्यंबाखेचरीमदांनाइतिसमभ्यर्च खेचरीमद्रांप्रदीर तारहस्मयोगिन्यःसर्वरोगहरेचक्रेसमुद्राइत्यादिनापुष्पांजलिंसमर्चयेत्।मूलमन्त्रमुकाबिंदमध्येपर देवीसम येताश्रीबीजमंत्रादौसर्वन योज्याअन्तर्दशारे।रतिमन्मथाभ्यां नमःवसुधाराशंखनिषिभ्यांनमः लक्ष्मीवास देवापानमः कमलवासिनीसंकर्षणाभ्यांनमः। मोहनाप्रद्युम्माभ्यां नमः। वसुदानिरुद्धाभ्यांनमोस्वर्णाकर्षणभैर वाभ्यां नमाविभूतिम हागणपतिभ्यां नमःावसुमतीपद्मनिधिभ्यां नमाप्रीतिवसंपराभ्यानमातिपूर्वादिक्रमे णसमभ्यर्च्य अन्तर्दशारस्यपुरतासर्वरक्षाकरचक्रस्वामिनीपरामालिन्यनानिग योगिन्यंबासर्वमहांकशम दांबाइसध्यामहांकुशमुद्रांपदाएतानिगयोगिन्यासर्वरक्षाकरेचक्रेसमदाइत्यादिपूर्ववत् सम। भ्यचा मूलमन्त्रमुत्का बिंदुमध्ये परादेवीसमर्चयेताश्रीबीजमन्नादौसर्वनयोज्यं बहिर्दशारेकड़ितोपाभ्यां नमः सहि हरिभ्यांनमः। कान्तिसुदर्शनाभ्यां नमः।मदनावत्सापदुद्धारणाभ्यां नमः।मददवामहाशालभ्यांनमादा
स्वर्णदा
For Private And Personal
Page #210
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Si Kailashsagarsulframandir
प्र.सं. विणीकामराज्याभ्यांनमः। सोभिणीकंदर्पाभ्यां नमःबंधिनीमन्मथाभ्यांनमामोहिनीमकर बजाभ्यांनमः।आकर्षण १०४ मनोभवाभ्यां नमातिपूर्वादि कमेणसमभ्या वाहिर्दशारस्य पुरतःसर्वार्थसाधकचकखामीपराश्रियंका। कलो
नीर्णयोगिन्यंबासोमादिनीमुद्रांबातिसमभ्यच उन्मादिनीमुदांप्रदीएताः कुलोतीर्ण योगिन्यः।माथसा चकेचक्रेसमुद्रात्यादिपूर्ववत्समभ्यर्च्यामूलमन्त्रमत्काबिंदमध्येपर्रादेवीसमर्चयेत्।श्रीबीजमन्त्रादौसर्वत्र योज्यां चतुर्दशादरेण कामंबादुर्गाबाभदकत्यांबागीश्वर्यवानकल्यंबा हंस संबाबालिकांबाविमलांबावनमा लिन्यंवा विभीषिकांवामालिकांबाशांकर्यबानवमालिकांबा इतिपूर्वादिक्रमेणसमभ्यर्च्यचतुर्दशारस्यपरतास र्वसौभाग्यदायकचक्रस्वामिनीपरावासिन्यंबासंप्रदाययोगिन्येवा सर्ववेशीकरणीमहांबातिसमभ्यर्च वशीकर, णीमुद्रांप्रदर्शयेनास्ताःसंप्रदाययोगिन्यः सर्वसौभाग्यदायके चक्रेसमुदाइत्यादिपूर्ववत्समभ्यर्चमलमन्नमत्त्का बिंदमध्येपर देवीसमर्च येत्।श्रीबीजमन्ना दोसर्वयोज्यांवमुदाअणिमामिध्यंबीलपिमासिध्यंबा गिरिमासिध्यं बाईशित्वसिध्यंबावशित्व सिध्यंबाप्राप्तिसिध्वा पाकाम्यसिध्यं वा इनिपागादिक्रमेणसंपूज्य वसदलस्यपरतः सर्व रामः संक्षोभणचकस्वामिनीपरासंदर्यबा गुप्ततरयोगिन्यंबाआकर्षणीमद्रांबाइतिसमभ्यर्च आकर्षणीमद्रांप्रदर्शयेत्। १०४
For Private And Personal
Page #211
--------------------------------------------------------------------------
________________
Shri
ravir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsu
yanmandir
एतागततरयोगिन्यःसर्वसंक्षोभणकारके चक्रेसमद्राइत्यादिपूवत्समभ्यर्च मूलमन्त्रमुत्का विंदुमध्ये परदेवीसमभ्य ~ श्रीबीजमन्त्रादौसर्वत्रयोज्यं षोडशदले कामेश्वर्यबाभरामालिन्यबा नित्यक्तिनांबाभेडाँवा वहिवासिन्यंबामहा वजेश्वर्यचाशिवदूसंबावरितांबा कुल संदर्यबानित्यांबानीलपताकांबाविजयांबासर्वमंगलांबाज्वालामालिन्यवा चित्रांबामहानित्यांबा।इति पूर्वादिक्रमेणसमभ्यर्चषोडशदलसपरतः।सर्वाशपरिपूरकवकस्वामिनीपरेश्वर्यबागु तयोगिन्यंबा द्राविणीमुद्रांबाइयभ्यद्राविणीमदांप्रदयास्तागतयोगिन्यः सर्वाशापरिपूरिकेचकेसमद्राइसा, दिपूर्ववत्समभ्यचीमूलमुकाबिंदमध्येपर देवीसमर्चयेताश्रीबीजमन्नादौसर्वत्रयोज्याप्रथमचतुरानीयैनमाल
यै नमः। वरदायैनमः विश्नपल्यैनमा वसपदायैनमा हिरण्यवर्णायैनमावर्णस्रडमालिन्यैनमारलतलमायै नमः स्वर्णगर्भायैनमः।स्वर्णपाकारायैनमापद्मनिवासिन्यै नमः पद्मप्रियायैनमः।पद्महस्तायैनमः।मुक्तालंकारशोभिता यिनमः।चंद्रप्रियायैनमः बिल्वप्रियायैनमःभू सैनमः।पभूसनमा विभूत्यैनमाध्यैनमःासमध्यनमापधेनमः।। तुष्यैनमायनदायै धनेश्चनमः श्रद्धायैनमः भागिन्यैनमाभोगदायिन्यनमा पान्यै नमःविधायनमः सर्वश्चय नमःसर्वसौभाग्यदायिन्यै नमःहितीपचतर शांकनमः।ईगन्यैनमाइंदशेखरशक्ती जगकटुंबिन्यैनमःाअईना
%AALI
For Private And Personal
Page #212
--------------------------------------------------------------------------
________________
Shri M
avir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. शिवरायैनमः।अघोररूपिण्यैनमः।हुतवहायैनमः।अशन्यै हलाहलपरायै भूरिभारायै नमः। शैव्यै नारायण्ये२५ केशवाय माधवाय गोविंदाय वैभव्य विक्रमायै वामनाय श्रीधरायै हृषीकेशाये विलरंजिनिकायै पद्मोदरायै.
कमलनयनायै चतुर्मख्ये० चतुराननशक्तौ चतस्त्रसगेहि चतरसुगा ये चतुर्वर्गफलप्रदायानयीशक्तये त्रिमखा यिन्यप्रायै निरेखकायैनमालतीयच तरदादिलोकपालानर्चयेताचतीदमकाय शलभाय गुग्लुलवे करंड कायाइतिसपूज्य चतरप्रस्यपरतानैलोक्यमोहनचक्रस्वामिनीपरांवा प्रगटयोगिन्यंबा सर्वसंक्षोभणामदाबातिस मभ्यर्चसे सोभिणीमुद्रांप्रदर्शयेताएताःप्रगटयो गिन्यालोकामोहनचकेसमदाइत्यादिपूर्ववत्समभ्यर्च मूलमन्चम काबिंदमध्यस्थांपरांदेवीसमर्चयेत्।श्रीबीजमन्त्रादौसर्वत्रयोज्यंएवंस्टएिकमेणपरासमर्चनरुवापुनश्चतरश्रमार भ्यसंहारकमेणतननकान्तरलेपरांसमर्चयेतातलकारसप्रथमचतस्त्रान्तरलेअसितांगभैरवापरुरुभैरवायचंड भैरवायक्रोधभैरवायउन्मत्तभैरवायक पालीभैरवाय भीषणभैरवापसंहारभैरवाया इतिअसितांगादिअष्टभैरवान्। समभ्यर्च्य। श्रीबीजमन्त्रादौसर्वत्रयोज्यंद्वितीयचतस्त्रान्तरालेबाह्याय शक्ताःसमर्चयेताश्रीबीजमन्नादौसर्वन रामः योज्यंरतीयचतुरन्तरालेसर्वसंक्षोभिणीमदांबाइत्यादेशमदाः पूर्वादिक्रमेणसमभ्यर्च्यचतरप्रस्थपरतःात्रैलोक्य १०५
For Private And Personal
Page #213
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मोहूनच कान्तरालचक्रस्वामिनी त्रिपुरांबाप्रगटयोगिन्यंबासर्वसंसोभिणीमुद्रांबास्त्यभ्यासर्वसंसोभिणीमदांप दर्शयेत्। बौद्धसमयविद्यापिष्ठानदेवतायैतारांनाय द्यभ्यर्चयेनासमदात्यादिपूर्ववत्समभ्पमूलमन्त्रमुत्का परांदेवीसमर्चयेत्।श्रीबीजमन्नादौ सर्वत्रयोज्योपोडशलान्तरालेकामाकर्षर्यवाइत्यादित्रिपुरापद्धनौवत्षोड शशक्ती:समर्च येतासर्याशापरिपूरक चक्रान्तरलेचकस्लामिनीविरेन्वर्यबा गप्पयोगि न्यंना सर्व विदाविणीमदों वादत्यभ्यर्च्य विद्राविणीमुद्रांप्रदर्शयेत्। वैदि कसमयविद्यापिठानदेवतायेगायन्यं बायोतिसमर्चयेतासमुद्र इत्यादिपूर्ववत्समभ्यय॑मूलमनमका परांदेवतांसमर्चयेनानीबीजमन्नादौसर्वत्रयोज्योअदलासरालेापू दिचतुर्दिक्ष अनंगकुसुमादि।आग्नेयादिकोणेषाअनंगरेखादिसमर्च येतापरतःसर्वसंसोमणच कान्तरा लचक्रस्वामिनी नि पुरसंदर्यबागप्ततरयोगिन्यंचाआकर्षणामदाबादत्यभ्यर्च येत आकर्षणी मुद्रांप्रदर्शयेत्। शिवसमयविद्यायिष्ठानदेनतारूपायशिवायसमात्यभ्यर्चसमुदात्यादिपूर्ववसमभ्यय॑मूलमन्चमत्काप संदेवीसमर्चयेत्।श्रीबीजमन्नादौसर्वयोज्यमन्त्रांतरालासर्वसंसोभिष्पं बादि चतुर्दशशक्तीपूर्वादिक्रमे समभ्यर्च्य परनःसर्वसौभाग्यदायकचकोतराल चक्रस्वामिनी त्रिपरमा सिन्यवासंप्रदाययोगिन्यं बासर्वव
For Private And Personal
Page #214
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रमशीकरणीमदाबादत्यभ्यर्च्यतावशीकरणीमुद्रांप्रदर्शयेता सौरसमयविद्याधिष्ठानदेवतास्वरूपायसूर्मायनमासम १६ दाइत्यादिपूर्ववत्समभ्यर्चा मूलमन्त्र मुत्कापरादेवीसमर्चयेत्।श्रीवीजमंत्रादौसर्वत्रयोज्यांवहिर्दशारचक्रान्तरा
लेसर्वसिद्धिप्रदांबादिदशशक्तीः समभ्यर्च्य पुरतःसर्वार्थसाधकचकान्तरालचकस्वामिनीविपराश्रियंबाकलोत्तीर्ण योगिन्यं बासर्वोन्मादिनीमहोबाइनिसमभ्यर्चउन्मादिनीमुद्रांप्रदर्शयेनाममदाइत्यादि पूर्ववत्समभ्यर्च मूलमंत्र मत्कापरां दोवीसमर्चयेताअन्तर्दशारचक्रान्तरलेसर्वज्ञांबादिदशशक्ती समभ्यय॑सर्वरक्षाकरचक्रान्तरालच
स्वामिनीत्रिपुरामालिन्यंबानिगर्भयोगिन्यवासर्वमहांकशमहांबा इतिसमर्चयेत्।महांकशाम दोपदीवै या वसमयविद्याधिष्ठानदेवतास्वरूपायनारायणायनमासम्झइत्यादिपूर्ववत्समभ्यर्चमूलमन्त्रमुल्कापरां देवी जमन्ना दौसर्वत्रयोज्यं वसु कोणान्तरालेवशिनीवाग्देवतांबादिअष्टवाग्देवताःसमभ्य सर्वरोगहरचकान्तरालच क्रस्वामिनीत्रिपुरासिद्ध्यं बारहस्ययोगिन्यंबाखेचरीमदाबातिसमभ्यमखेचरीमुद्रांप्रदर्श्वशाक्तसमयविद्याधि ठान देवतायैबालात्यक्षरस्वरूपिणीबाला बासमुद्राइत्यादिपूर्ववत्समभ्यर्च्य मूलमन्नु मत्कापरांदेवीसमर्चयेत्। श्रीवी/ रामः जमन्त्रादौसर्वत्रयोज्यं त्रिकोणान्तरालेमहाकामेश्वर्यवादिशक्तिलयंसमभ्य»सर्वसिद्धिप्रदायकचक्रान्तरालचक १०६
५समर्वयेताश्रीबी
For Private And Personal
Page #215
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri
स्वामिनीत्रिपुरांबारहस्पनरयोगिन्यं बाबीजमुद्बा निसमभ्यार्य बीजमुद्रांप्रदयसम दाइत्यादिपूर्ववत्समयच्च॑मू लमन्त्र मुकापरांदेवींसमर्चयेत्। श्रीबीजमन्त्रादौसर्वत्रयोज्याबिंदुमध्येमहातायस्कंधाधिरूहमहावित वक्षस्थ लाल यसर्वानंदमयमहापराश्रियैनमासर्वानंदमयचक्रस्वामिनीमहापरात्रिपुरसंदर्यबामहापरमहापरमश्रियंबापरताप पररहस्ययोगि न्यंबामहायोनिमुदांबाइत्यभ्यर्च्य योनिम दांप्रदर्शयेत्। बिंदुमध्येमहारत्यं वामहाशक्तबामहारा शंबामहामहानंदाबामहामहास्वंदाबामहामायांबामहाश्रीचक्रनगरसाम्राज्ञीमहापराश्रीश्रीपादकां पूजयामिाइति मूनदेवीसमभ्यया धूपदीपनैवेद्यादीन कवापसनपूजांचलखा पूजांसमापयेतारवंपरा श्रीपूजाक्रमः॥अथश्री चक्रत्रि कोणमध्येबिंदूद्धारप्रकारप्रतिया दक श्लोका नित्याषोडशार्ण वेपोक्तालिख्यते।श्रीचक्रमध्यन्यश्रत स्तिय र्यखात्र यंलिखेताआरभ्य कोणैरेखायास्ट तीयस्यास्तथापुनःनिकोणस्याचरेवान्तं तस्यास्वतुपार्श्वयो।तुरीयां शावशिष्टन्तव्यत्यास्यादिलिखेसुधीरेखादयन्तदन्तौतुपथमायोस्तयोजयेतामध्यमायास्तरेखायाः कोणयोर्य गलंपुना त्रिकोणस्याघरेखायामध्यभागेनयोजयेत्।पूर्वविलिखितंचक्रभवेत् षोडशकोष्टकम्॥रेंनिपरादेवीवि हेक्लींकामेश्वरीच धीमहिसौः तन्नःक्लिंन्नः प्रचोदयात्। इतित्रिपुरागायत्री।महादेव्यैचविद्महेवि सुपलीचथीम
For Private And Personal
Page #216
--------------------------------------------------------------------------
________________
Shri Mpave Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri
प्र.सं. हितन्नोलक्ष्मीः प्रचोदयाताद नि परागायत्रीमन्त्रः॥अथप्रसिद्ध श्रीविद्यापंचदशाक्षरीमन प्रसंगात् उपासकभेदेन १०७ | दादाविपश्रीविद्यामन्त्राश्वशास्त्रान्तरोक्तप्रकारेणलिस्यताप्रथमन्तदुपासकानांनामानिलियन्नोमनचंद्रकुवेरं
चलोपामुद्रांचमन्मथ अगस्त्यन्नंदिकेशंचसूवि चषण्मुखं शिवंदुर्वाससंचादोक्रमेणान्तेसमर्चयेतातिरते पासकाः अथ कमेणतत्तन्मन्लोस्यारश्लोकालिख्यन्ताम दनंशिवशक्तिंचबिंदमालिनिसंस्थितारेंद्रस्य भवनेशी चवाग्भवप्रथमंभवेत्।महा घोषंमुखी शक्तिबिंडमालिनिशकदाभवनेशीयुतविद्याहितीयंकामदंभवेत्।शान्ता नंकामशक्तीचचतुर्थस्त्ररमेंद्र भुवनेशीयुतप्रोक्त मनविद्याचसंदरी।अस्यार्थः मदनःककाराशिवः सकारः श क्तिःएका र बिंदमालिनिईकारः ऐ दोल कार भवनेशीहींकार:अयंवाग्भव प्रथमखंजः महाघोषोहकारः सखीककारः शक्तिःएकारःबिमालिनीकारःशकोलकारः भुवनेशी हींकारःदीतीयःकामदःखंडोशान्तान्तःसकारःमहाघोषोह कार:मदनःककार शक्तिःरकारः बिडमालिनीकारःशकोलकारःभुवनेशीहींकार कारंतिप्रथमखंडःशक्तिःहका रःशिवः सकारः काम:ककार:पोषोहकारःशक्तिःएकारः बिंदमालिनी कारःशकोलकारःभवनेशीहीकाराइनिहि रामः तीयःखंडः शिवोहकारः शक्तिःसकार:मदनः ककारःशक्तिरेकार चतुर्थ स्वर कारःरेंदाकंलकारःभवनेशीहीकारः १०७
___LontamindibbeaguanileetehuyerRATLAEETaydehatyadregneneaawajses Mehtnersheyti ewereEURR IALYAMANSITAPAIKAHMADASIYA
LiberajbERJEEThalytelebrity
For Private And Personal
Page #217
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
इति चंद्रोपासितविद्यासह कराईलहीहसकहएईलही हसकर ईलही इतिद्वाविंशत्यक्षरोमन्त्र॥२॥महापोषंश क्तियुक्तंमदनशक्तिसंयतीचतुर्थवरशकस्यं भवनेशी चवाग्भवांशिवशक्तिमादनंच शिवशक्तिथैव चमहामाया शक्ति युक्तंभुवनेशीमनोभवः।शक्तिंशिवकामशक्तिःमहामायासुसंयुतं शक्रस्यं भवनेशींचकोवेरोमूलविद्यया।। स्पार्थः। महा पोषोहकारःशक्तिः सकार:मदनःककारःशक्तिरेकारः चतुर्थस्वरईकारःशकालकारःभुवनेशीहीकारः इतिवाग्भवःप्रथमखंडाशिवोहकारः शक्तिःसकारःमदनःककारः शिवोहकारः शक्तिरेकारःमहामायाकारःश कोलकारःभुवनेशी हींकारः इतिद्वितीयोमनोभवखंडःशक्तिःसकारः शिवोहकारःकामःककारःशक्तिरेकारःम ॥ हामायाईकाराशकोल कारः भवनेशाही कारःयंकबेरोपासिताविद्या। इसकसईलहीहसकहरईलहीसहकर ईलही इतिहाविंशत्यक्षरोमन्नामदनशक्तियक्तंचबिंदुमालिनिशकदंभुवनेशीयुतंविद्यावाभिवंप्रथमभवे । तामहापोषलथाशक्तिमादनं शिवसंयतंशक स्थभुवनेशींचहितीयंकामसंभवंशक्तिपूर्वमहा पोषशक्ति वैमाद नंतथाऐदस्थंभवनशींचलोपामुद्रांचसंदरिवंपुरविद्यायाःसहवर्जतमान्मथ मदनःककार शक्तिरेकारःविं दुमालिनी ईकारःशक्रोल कारःभवनेशी हींकारः इतिवाग्भक प्रथमखंड:महापोषोहकारःशक्तिःसकार:मदनः ।
For Private And Personal
Page #218
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पककारःशिवोहकारःशकोलकारःभुवनेशीही कारः इतिमन्मथखंडःशक्तिःसकार-महाघोषोहकारःशक्तिःसकारःम १.दनःककार, दोलकार:भुवनेशी हींकाइतिलोपामुदोपासित विद्या कर ईलही हसकहलहीहमसंकलही इति||
सप्तदशोयमन्त्रः॥४॥ तन्त्रसहवर्जमान्मथमिकन्याअंत्यखंडेसकारहकारवर्जितअपमेवपंचदशाक्षरोमन्त्रः यमन्मथोपासिताविद्या॥५॥महाघोषंशक्तियुक्तंमदनंशकसंयुताभुवनेशीयविद्यात्मश्चमवाग्भव भवेताम हाघोषंशक्तियुक्तमादनंपोषशक भुवनेशीयुतं विद्या द्वितीयंकामदेवेताशक्तिमादनशकस्यं भवनेशीपुतंपरम निनासाधिता विद्यामहात्रिपुरसंहरी अस्यार्थःमहापोषोदकारः शक्तिःसकारःमदनंककारःशकोलकारःभवनेशी हीकारः इत्य गस्त्योपासिताविद्याहसकलही इसकहलहीं सकल ही-अयंपंच दशासरोमन्नाई॥
शक्तिमहामायांशक्रस्थंभुवनेश्वरीशिवकामं पोषकामंशकस्थंभवनात्मकंाशक्तिकामंशकयुतंभुवनेशीमहा मनसाधितानंदिनों-विपात्रैपुरंपरिकीर्तितम्।अस्यार्थः चंद्रंसकारःशक्तिरेकारःमहामायाकारःशकोला कार:भवनेशाहींकारःशिवोहकार:कामःककारः पोषोहकारः कामःककारःशकोलकारःभुवनात्मकहींकारःश रामः क्तिसकार काम :क कारःशकोलकारःभुवनेशीहीकारःइयंनंदिकेश्वरोपामिताविद्यासाईलींहकह कलहीमक || १०८
KEEP
For Private And Personal
Page #219
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
लही पंचदशाक्षरोयं मंत्रः॥७॥ शिव शक्तिं तथाकामंशक्रस्थंभुवनेश्वरी शक्तिंचशिव कामस्थं शक्र दं भुवनेशिक शक्ति काममहाघोषशक्तियुक्तमतःपरं भवनेशी युतं विद्यात्सोरसाधितमुच्यते । अस्या । Mः शिवोहकारः शक्तिःस कारः कामःककारः शक्रोलकारः भुवनेशीही कारः शक्तिःमकारः शिवोहकाः कामःककारः शक्रोलकारः भुवनेशी हींकारः शक्तिहकारः कामः ककार:महाघोषाहकारः शक्तिःसकारः भुवनेशीहीकारः इयं सूर्योपासि ता विद्या हसकल ही सह कलहीहकह सही पंचदशा क्षरोयमन्त्रः।।। ॥ महा घोषशक्ति कामं शक्रस्थंभुवनाधिपं॥शिव शक्ति कामघोषंश कं भुवननायक।।चं कामयु तंशक्रं भुवनेशीततःपरं।।शक्तिंशिवंकामयुतं शक्रं भुवननायक शक्तिं शिवं काम शिवंशक्रभुवननायक। शक्तिशिवं शक्ति कामं शक्रस्यंभुवनेश्वरी॥एवषट्पद विद्याया चक्रपाणिस्तु साधकः अस्यार्थः।। महाघोषो। हकारः शक्तिःसकारः कामःक कारःशकोलकारः भुवनेशीही कारः शक्तिःसकार: शिवोहकारः कामःकका रः शक्रोलकारः भुवनायकहींकारः शक्तिःसकारः शिवोह कारः कामःककारः शिवोह कारःशकोलकारः। नवनायक ह्रींकारःशक्ति सकारः शिवोहकारः शक्तिरेकारः कामाक कारः शक्रोल कारः भुवनेशीही कारः
For Private And Personal
Page #220
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.स इयरी ष्णूपा सिता विद्या इस कल ह्रीं सरक हल ह्रीं सकल ह्रीं स ह क ल ही स ह क हल ही सह एक ह ह्रीं द POE || शदक्षरीय मंत्रः ॥ ९ ॥ महाघोषं शक्तिं कामं शक्रं भुवननाय के ।। आकाश शक्ति का म स्वं सकलभुवनेश्वरी : घोषमा द घोषं शक्र एवं भुवनाधिपं ॥ एवं त्रै पुरविद्या या स्कंदानुं ष्ठान मेवच ॥ अस्यार्थः महाघो षोहका शक्तिः सकारः कामः ककारः शक्रो लकारः भुवननायक ह्रीं कारः आकाशोह कारः शक्तिः सकारः कामः ककार कलेस कार श्वक कार श्व लकारश्व भुवने शीही कारः शक्तिः सकारः घोषोह कारः मादः ककारः घोषो कार श कोलकारः भुवनेशी ह्रीं कारः इय षण्मुखोपासिताविद्या हुसकल ही इस कसक लही सहकहलही अ दशाक्षरो यं मंत्रः ||१०|| उद्धारं दशवि द्याया उक्तं त्रिपुर सुंदरी ॥ अथान्ये संप्रवक्ष्यामि त वाद्ये हिलदामि के रहस्याना रहस्येतेष्टणु विद्ये मम प्रिये ।। ए काम यार्चितादे वि अन्या दुर्वाससा चिता ॥ व्योमाणे क्लिक स्य शक्रं भुवन नायकं ॥ शिवशक्तिकाम शिवंश क्रस्प भुवनेश्वरी ।। शक्तिं च कामशक स्पं भुवनेशीततः प ॥घोषं शक्तिमदा शक्रं घोष शक्तिमदं शिवः ॥ शक्रं सकल संयुक्तं भुवने शीततः परं । एवंतुरीय विद्यायः | पुरे ति शिवा चिंता || अस्पार्थः । व्योमाणेहिकारः शक्तिः सकारः कामः ककारः शक्रो लकारः भुवनेशी ह्रीं क
For Private And Personal
Page #221
--------------------------------------------------------------------------
________________
Shri Mavi Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri.Gyanmandir
शिवोहकारः शक्तिःसकारः कामाककार:शिवोह कारःएकोलकार भुवनेशीही कारःशक्तिःसकारःकामा कारःशकोलकार भुवनेशीहीकारः घोषाहकारः शक्तिःसकारः मदःककारः शक्रोल कारः पोषाहकारः क्तिसकारःमदःककारः शिवोहकारःश कोलकार सकलसंयुक्तंसकारककारश्चलकारश्वभुवनेशीई। कार:इयं शिवोपासिताविया.इस कलहीहमकहलीसकल डीईसकलहसकहलसकलहीअयं चतुः खंड अष्टाविंशत्यक्षरोयमंत्रः॥११॥ मदनशक्ति युक्तंचेतुरीयं लहरीयुतंगशिवंमदनथोषेचलेहरीसंयुता त्मक।। ची मादन संचोबेलहरीसंयुतंभवेत्॥एवंमहामनुविधाहर्वासोनुटिनंभवेत्॥अस्यार्थः मदनः ककारः शक्तिरेकारः तुरीयईकार लहरीयुतंलकारबाहीकारश्च शिवोहकार मदनःककारःबोषाहकार हिरीसंयुतात्मकलकारबाहीकारनचंद्रासकार मदनककारपोषाहकारस्लहरी संयुतात्मकंलकारवाई कारश्च संदूर्वा सोपा सिता विद्या करईलहीहकेहलेही सकहलही पंचेदशाक्षरोयमंत्रः॥१॥इति त्रिपुरा हादशभेदः अपश्रीविद्यायाअक्षरस्तोत्रमपिप्रसंगाल्लिख्यते॥कल्याणवृष्टिमिरितामृतरिता निर्मक्ष्मी वयं वरणमंगल दीपिकाभिःस्वाभिरंवतवपाद सरोजनलेमाकारिकिमनसिभाग्यवतांजनानी एतावदेवन
For Private And Personal
Page #222
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Serikailagarse yanmandir
प्र.सं. ननिस्पृहणीयमारले लहंदनेषुसलिलस्थिगितेचनेत्रे।सानिध्य मुद्यदरुणां बुजसोदरस्यत्व दिग्रहस्य परया
सुधया पूतस्याशाईशत्वभावकलुषाः कति नामसे तिब्रह्मादयःप्रतिभवं प्रलयाभिभूताःगाएकःसस्वजा ननिस्थिरसिदिरास्तेयःपादयोस्तवसकृत्प्रणतिंकरोति।।३ालस्वासकृत्रिपुरसुंदरितावकीनंकारुण्यकंदलित कांतिभरंकटाक्षाकंदर्पभावसुभगारवलुभक्तिभाजःसंमोहयंति तरुणीभुवनत्रये पिाहींकार मेक्त्तव नामरणंतिवेदा मानसिकोणनिलयेत्रिपुरेत्रिनेनेविसंस्मृतीयमभटाभिभयेविहायदिव्यं तिनंदनवना सहलोकपालेः।।शाहंतुःपुरा मयिगलं परिपूर्णमानः क्रूरःकथंनभवितागरलस्यवेगः।।नाश्वासनाय यदि मातरिदत्तवाई देहसशश्चदमृताप्नतशी तलस्य॥६॥सर्वज्ञतांसद सिवाक् पटुतो प्रसूते देवि त्वदंनिसरसि सहयोःप्रणामः॥किंचस्फरमकट मुज्वल मातपत्रं हेचा मरेच महत्तीवमुचांददातिोपाकल्प मेरभि मत्त प्रतिपादनेषुकारुण्य वारिधि हिरंबभवत्कटाक्षैः।।आलोकयत्रिपुरसुंदरिमामनाथेवय्येवभक्तिभरित चयिबद्धतृष्णं ॥चाहते तरेवपिमनांसिनिघायचान्येभक्तिंवदंतिकिलपामरदैवतेषु। त्वामेवदेदिमनसा राम हमनुस्मरामित्वामेव नौमिशरणंज ननित्वमेवगालक्ष्म्येषुसत्स्वपिकटाक्ष निरीक्षितानामालोकयत्रि ११०
For Private And Personal
Page #223
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
ame
g
॥ पुरसुंदरिमांकथंचित्।।ननं मयानुसदृशकरुणेकपात्रंजातोजनियतिजनोनचजायतेवा॥१०॥हीही मिति तिदिनंजपतातवाख्या किन्नामदुर्लन मिहात्रिपुराधिवासेगमालाकिरीटमदवारणमाननीयां खासिवने वसुमनी लय मेवलाम्पा॥२॥संपत्कराणिसकले दियनंदनानिसाम्राज्पदान निरता निसरोरुहा क्षितिदीक्षितानिदु रिताहरणोचतानिमामेवमातर निशकलयतुनान्य।।॥कल्पोपसंह निषु कल्पिततोउवस्यदेवस्वरवंडप रशोःपरभैरवस्य । पाशांकुशैक्षत शासनपुष्पवाणासासाक्षिणी विजयतेतवमूर्तिरेका।।शालग्नंसदाम वितुमातरिदं तवा तेजःपरंवह ल कुंकुमकशोण भावकिरीट ममृतांशुकलावतंसमध्यत्रिकोणनिल यंपरमामृता ।।
१हींकारमेव तवनामतदेवरूपत्वन्नामदुर्लभ मिहत्रिपुरेगणं तित्वतेजसापरि ण ये वियदादिभूतं सौख्यंतनोतुसरसीरुहसंपदान्यैः।।१५॥हीकारत्रयसपुटेन महता मंत्रेणसंदी पितस्तोत्र ||यःप्रतिवासरंतवपुरोमातर्ज पेन्मंत्रवित्तसक्षोणिभुजोभवंति वशगालक्ष्मी शिरस्थायिनी वाणीनि मलसूक्तिभावभरिताजागर्ति दीर्घवयः।।१६।।इनि विरचितमेतत्रै पुरलोत्रमा प्रकटिने परमाई योगिनि योगमृग्यासकलदुरितरोगध्वंसनानव्य कार्यप्रथितजनविधानसेव्यताभक्तियुक्तैः।।१७बिंधकामांत्रि
-
For Private And Personal
Page #224
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsus Gyanmandir
१११
प्र. नेत्रां शशिरुचिरक ला शेख रिक्त वस्त्रा मत्यं तोतुं ग पीत स्तन भरम मितां यौवनारंभरुढी ॥ सर्वालंकार दी सांसर सिजनिलयां मंत्र संक्रांत मूर्ति देवीं पाशांकुशाच्या ममय वर करां विश्वयोनिंनमामि ॥१५॥ अथ | श्रीविद्यामंत्र प्रसंगात् विद्यासहित गौ पालकमंत्री पि लिख्यते ॥ नारद ऋषिः गायत्रीच्छंदः प्री कृष्णदेवता श्रीं ह्रीं क्लीं हत् कृष्णाय शिरः गोविंदाय शिरखा गोपीजननायकवचं वल्लभायनेत्रं स्वाहा अस्त्र पुनर्विद्या या अंगऋष्यादीन् पूर्ववत्कृत्वा ॥ ध्यानं ॥ अर्धशो णमया ई मंबुदरिमं बहुं ललाटे सुजाब कल्पित या विलास सदनं त्रीपुं भयं वैष्णवं ।। हस्ते रामृत्तवेणुनाद सृणि ससा शेशु चा पाशुभां व स्त्व सद्भुत मस्तु मे हदिस दा गोपाल चूडामणिः ॥ १ ॥ ध्यानानं तरं । क्षीरां भोनिधिमध्य संस्थित लसद्दीपस्य कल्पहु मोद्यानो द्यन्मणिमंड पांतरुदित श्री पीठपाद्यो गजं ॥। दो दें डैर रिशंख वेणु सृणिसला दो क्षुवा पीशुभान् विभ्राणं कमला मही विल सितं वेदेरुणा गं हरिं ॥ श्रीं ह्रीं क्लीं क एईल हीं कृष्णा यहस कहल हींगो विदाय सकलही गोपीजन वल्लभाय कई लड़ीं ह सकइ लह्रीं सकल ही स्वाहा इति मंत्रः ऐश्वर्य फल प्रधानोयं मंत्रः लक्षजपः आज्येन पाय राम सेन दशांश होमः सप्तदशपट ले वक्ष्यमाण गोपाल कविंशत्यक्षरी विधानोक्तवत्पूजादिकं अथास्य यं ११
For Private And Personal
Page #225
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsu Gyanmandir
श्रीबिंदु त्रिकोण षट्कोणवृत्तमदलांबुजावरके सरसंयुक्तं त्रिवृत्तं भूपुरइय।चतुरसमायुक्तंव वाष्टक विभूषितं ।। बिदौमायालिखेदन्हित्रिकोणषुरमास्मरं । प्रणवंतत् कपोले साध्याख्यं कर्मगर्भितंगषट् | कोणेपुरमामायेलेख्येअदलांबुजे॥गोपालाष्ठादशार्यान्वैत्रित्रिशोविलिखेदले।देव्याःपंचदशाणेतुसत्त। वतितौलिखेत् ।त्रित्रिशोत्सदलें संतुविलिखेञ्चयथाक्रममिलिलावालिखेदेव मत्यमंत्सदले लिवेत्॥कैसरे पुखरालेख्योः पादक्षिण्यक्रमेणतु॥वृत्तत्रयस्य पिर्योस्तुमार मालामन लिखेत्रामगृहदयसंधौतुमातृका
कमाल्लिखेत्॥ लक्ष्मीर्मा यांलिखेद्दार पार्चयोस्तु क्रमाहुयः।पाशा कुशेदिग्विदिक्षुचिलिखेञ्चकवाया तः॥बाराहनारसिहंचकपोले षुसमालिखेत्॥रतत्रिपुरसुंदर्या यंत्रनैलोक्य मोहनी सर्वसंपत्करणास द्यःसिद्धिकरं परं।गोपाल मिलि तखेतगोपनीय प्रयलतः राज्यदराज्यकामानांवश्य देवश्य मिती तार्थीनांचसुतदंरोगिणारोगशांतिदंदारिद्रोपिधनाध्यक्षोभवेयंत्रप्रपूजनात्।।हाट केजितेपट्टेलिखि त्वासंप्रज्यच प्राणस्थापन पूर्वतुधारयेद्यंत्रमुत्तमंसिर्वान्कामानवाप्नोतिराजवरज्यतेजनैः राजानो विशताया तिनरानार्यस्लथोरगाःगिंधर्वायक्षरक्षांसि पिशाचाडाकिनी ग्रहाः।।शाकिन्योलाकिनश्चैवदृष्टवा
For Private And Personal
Page #226
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
प्र.स नभैरवग्रहानायमधारणमन्येयेनमस्कृत्वातुदूरतः॥देश विसज्यघावं तितंतुनत्वापुनःपुनः।।अस्पार्थः॥प्रयम १९|| त्रिकोणं विलिख्य तन्मध्ये बिंदुविलिरव्य तन्मध्येभुवनेशी विलिरव्य त्रिकोणेषुश्रीबीजविलिरव्यकोणक | पोलेषुकामबीजंच प्रणवंचसाध्य नाम गर्मितंपादयविभागेन विलिखत पुनस्त बहिषवाणं विलिस्य तस्पप्रागग्रकोणत्रितयेरमावीजंइतरत्रिनयेभुवनेशीच विलिवेत् पुनस्तहहिरदलपविलिख्य नके सरेस्वरईदिलिख्या पुनःषट्रसदलेषकामबीआदिगोपालाशदेशवास्त्रिशस्त्रिशोविलिखेत अव| शिश्दल येतुश्रीविद्या पंचदशा तु आदित आरभ्यसतवर्गास्त्रिशस्त्रिशोपिलिरव्य अवशिष्ट मेकमप्य त्येदले विलिखत इतरवर्णानातेवांतर्भूतत्वान्नलेखनविधिःपृथयुक्तः अथवामंत्रोयंमिलित्वालिन् तत्प्रकार:श्री बी भुवनेशीवीजयंच श्रीविद्यायाःहितीयादृचि विहाय मूलमंत्रेकॉवीजादित्रयस्त्रिंशदाँदले बुचतुरश्तुरोदि लिवित अवशिरमेकमध्यंतेदलेविलिवत् तदहिनत्रयविलियनहीथ्योस.मारमाला मंत्रेणतःशब्दांमारगा यत्र्याचस्वयंवराविधानेवक्ष्यमाणयासंवेक्षतहिश्चतुरश्रयंविलियतहीण्यांमातृकावर्गःसंवेक्ष्य चतुरश्रस्व चतुरः रामः रघुपार्श्वये श्रीबीजंचनुवनेशींचविलिय-चतरप्रस्यादिआमितिपाशाक्षरं विदिक्षुक्रोमित्यकुशाक्षरंपविलिय चक्रस्यसनोवर्बि
For Private And Personal
Page #227
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
चतुरश्रकोणपार्चयोः भूमितिवराहबीजं चलौमितिनारसिंह बीजेचविलिखेत् चतुर अरेखासवजायुधाष्टक चविलिखेदिति अथोस्सन्यास विधिः।।सव्यं पादमुपादाय दक्षिणेपरि विन्यसेत् । तथैवदक्षिणं पादसव्य स्योपरिविन्यसेत्।। विष्टभ्यक घरोग्रीवानासाग्रन्यस्तलोचनः॥पद्मासनं भवेदे तत्सर्वेषामपियूजितं इतिश्लो कोक्तेन पद्मासनेनउपविश्य पुनर्गुरुगणपति वंदनादीन् पूर्वसत्तमपटलादाउक्तेन प्रकारेणकृत्वा भूत | हिंतत्रैवोक्त प्रकारेणकृत्वाहंसइत्युच्चार्य मूलाधारस्थजीवंसुषुम्लयादादशोतंन येत् मूले नव्याप्य अ |मिति षोडशवारंदक्षिणनासिक याविरच्य उमितिदादशवारंवामनासिकया प्रयित्वा मकार पूर्वक विद्यासहि तमंत्रराजंहादशवारमावर्तयन् कुंभकं कुर्यात् एवंप्राणायाम त्रयंकृत्वा वैष्णवपीठन्यासंसप्तदशपटलेव क्ष्यमाणप्रकारेणा ला मानसपूजांच प्राकमातृकाविधाने उक्तेनप्रकारेण कृला मूलमंत्रप्रतिलोममु, चार्य तेजोरूपतामापाद्यतत्तेजतःकरतले दक्षिण नासिकाश्वासमार्गेण निपात्यकरन्यासंकर्यात तर कार श्वोपरिशत् सप्तदश पटले गोपालकाष्टादशाक्षरीविधानेवक्ष्यते अत्रतुदशाक्षरीव” कैकेनस हर्विशत्यक्षर्याःपूर्वाहण के कमपिक्रमेण पुरतोयोजय दिनि विशेषःपुनरपि विंशसक्षरी मंत्रषडंगै
For Private And Personal
Page #228
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. रपितत्रैवोक्तप्रकारेणकरन्यासं कृत्वा पुनःश्री विद्याषडंगैरपिप्रागुक्तैः करन्यासंकृत्वावैष्णवषडध्वन्या ११३ संकुर्यात् तत्प्रकारोलिख्यतेस पुनःषडियः कलातत्त्वभुवनवर्ण पदमंत्र भेदेन तत्र प्रथम कला
न्या सोलिख्यते हौनमः परायशात्य तीतकलात्मने नमः हैं नमः पराय शांति कलात्मनेनमःहूनमःपरायवि द्या कलात्मने हीनमः परायप्रति टाकलायन हूंनमःपराय निवृत्तिकलात्मनेनमःमूहस्सहृदय गुत्थपादेषु न्यसेत् पुनललेन्यासः तत्पकारस्तु उपरिशासप्तदशपटले वक्ष्यते पुनर्भुवनन्यासः ॐ भूौकायनमः। ओभुवलौकाय ऑसुवलौकाय ओमहाकायःओंजनलोकाय ओतपोलोकाय औसत्यलोकाय एतै भ्युदरहृत्कंगननभ्नूमध्य मूईसन्यसेतू अंजतलायनमःअंवितलाय.अंसतलाय.अंनि तलाय. अंमहातलाय. अरसातलाय अंपात्तालतलायनम एतैःकटयूर जानुजंघागुल्मपदतद ग्रेषुन्यस्य पुनर्वर्णन्यास कुर्यात् सतुलिपिन्यासःकाननवृत्तेत्याधुक्त प्रकारः पुनःपदंन्यासंकुर्यात् ॐ हीजाप्रसदात्मनेनमःहंसःखप्नपदात्मने नमः सोहंसषुप्तिपदात्मने नमः स्वाहा तुरीयपदात्मनेनमेः रामः कटयादिपादोतं कं ठादिक तंशिरआदिकंठतंशीर्षा दिपादोतंचव्याप्य पुनमैत्रंन्यासः सतुपुरुषम् ||११३
For Private And Personal
Page #229
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobirth.org
Acharya Shri Kailashsagar
a nmandie
तन्यासः तत्मकारउच्यते वामांगाधकरचरणजानूरुयुग्मषु नाभौहले गर सद्दितयवदनाक्कत्तमांगेषुमंत्री तत्रादीत्येकमेवस्थानं अयंतुसंहारन्यासः एतहिपरीतक्रमेण सृष्टिन्यासःपुनर्नाभेरारभ्यवामकरां तन्यरला वशिष्राभिः ऋग्भिः शिररिहरन्यसेत् एवं स्थिदिन्यासःत्वं षडध्वन्यासं कृत्वा पुनःपंचत विन्यासंकुचीत् घोनमः पराय परमेष्टयात्मने वासदेवायनमःयनमः परायपुरुषात्मनेसंकर्षणायन मःरांनमः परायविश्वात्मने प्रद्युम्नायनमःदनमःपराय निवृत्यात्मने अनिरुद्धायनमः लानमः पराय सर्वात्मनेनारायणायनमः नौ नमः पराय को पतत्वात्मने नृसिंहायनमः एनर्धास्य हृदय गुह्यपादेषुन्य स्वाषष्ठेन शिरआदि पादीतंन्यस्त्वापुनर्मूर्ति पंजरन्यासं कुर्यात् नत्रकार स्तुउपरिष्टात्सप्तदश पटले वक्ष्य ति पुनर्दशनतन्यासं कुर्यात् तत्त्रकार व तत्रैववक्ष्यते युनर्विशसक्षरंन्यास कुर्यात् तत्तकारश्वतत्रैवर्विशत्य क्षरीविधानेवक्ष्यते पुनर्विचायाअक्षरन्यासं कुर्यात् कायारेहदयेनेत्रवितश्रवणास्य के बाड़ो मन पृडके जान्बोजठरे चाक्षरन्यसेत् एवमक्षरन्यासंकुर्यात् पुनर्वाग्देवतार कन्यासं कुर्यात् तदुच्यते ऐहीश्रीजी आ बूंवशिनी वाग्देवतादेविश्रीपादुकाजयामि ३ कंवगंचंडं कलहीकामेश्वरी वाग्देवताश्री मि३ ||
For Private And Personal
Page #230
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रचंछजझजवूमोदिनीवाग्देवतादेविश्री मि ३टं ठंड ढ णम् विमला वाग्देवतादेवि श्री मि तथंदंधनंन्त्री १९ अरुणावाग्देवतादे विश्री मि३५फंबंभमेहसकलव्यू जयनीवाग्देवत्तादेविश्री०मि ३ यरलवेशमूस! विश्वरीवाग्देवतादेविश्री मिषसंह संत्रकौलिनीवाग्देवतादेविश्री मि मूर्तिफालेलुवोर्मध्ये कर्णह नानिषुक्रमात् लिंगेचपदयोस्पेद्दाग्देवताष्टकं सुधीःपुनः चतुःपीठन्यासं कुर्यात् तदुच्यते ऐहीं श्रीं कएईलही अग्निचक्रेकामगिर्यालये मित्री शनायात्मिके श्रीकामेश्वरीदेविश्रीरुद्रात्मशक्तिश्रीपादुका पूजयामि३ हसक हल ही सूर्यचक्रेजालंध्रपीठे ओडीशना थात्मिके श्रीवजेश्वरीदेवि श्रीविष्यात्मशक्ति श्रीपादुकांपूजयामि सकल ही सोमचक्र पूर्णगिर्यालयेषष्ठीशनाथात्मिके श्रीभगमालिनिदे विभीन हात्मशक्ति श्रीपादुको पूजयामिर करईलहीहसकहलहीसकलहीपरब्रह्मचक्रेओड्याणपीठे श्रीचर्य नाथामिके श्रीमहात्रिपुरसुंदरीदेवि श्री परब्रह्मात्मशक्ति श्रीपादुकांपूजयामि ३ मूले न हृदयघूमध्य 'मूर्धन्पसेत् पुनश्वतुस्तत्वानि विन्यसेत् ऐहीश्रीकएईलही आत्मतत्वेश्चयै श्रीमहात्रिपुरसुंदबैनमः ३ रामः हसकंह लहीं विद्यातत्वेश्चर्य श्रीमहात्रिपुरसुदनमः३सकलही शिवतत्वेश्चय श्रीमहात्रिपुरस.द/०९
For Private And Personal
Page #231
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
नमः ३ खंड्त्रयत्सर्वतत्वेश्वर्यैश्री महा त्रिपुर सुंदयनमः कद्या दिपादीत कंठादिकं व्यं तं शिरआदिकंठाने शिरजादि पादांतचन्याप्य पुनर्मूलमंत्रेण शिर आदिपादो तंत्रियाय्य मोपाल मत्रैश्वश्री विद्या षडंगैशषडं गानिक वाजपेत् अयश्रीविद्या मंत्रप्रसंगान शाक्तेयलमामान्ये नराजमातंगी मंत्राविधान मपिकल्पांतरो तिलिख्यते मतंग ऋषिः महाविराट् छंदः राजमातंगेश्वरीदेवता ऐं बीजं स्वाहाशक्तिःसर्ववशकरी कीलकम गइटकाम्याथै विनियोगः॥ऐहींदी ऐकसौः ॐनमोभगवतिहत ऐहीं श्रीं ऐंकी सोः श्रीमातंगीश्चरिसर्व जनमनोहरी शिरःवीजान्युत्कासर्व मुखरं जनी की ही श्री शिखा बीजान्युकासर्व राजवशंकरीसर्वस्त्रीपुरुषव शंकरीकंवदं बी जान्युकासर्वदुष्टमम वशंकरीसर्वसत्ववशंकरीसर्वलोकवशंकरीअमुकंभे वशमान याहा नेत्रं सोक्कों ऐं श्रीही ऐअस्त्रे ध्यानध्यायेयरल पीठे शुककलरणितण्वनीश्या ममात्रीन्यले काप्रिंसरोजे शशिशकेलधरांवलकींवादयंती। कल्हाराबदमालानिय मितविल सवलिकारक्त वस्त्राकोद्यच्छ खपत्रा कदिन कुचभरा क्लातकालावलग्नातन्मी लद्यो वनोद्यन्निविड मदभरोद्देललीलाविलासारत्नवेय भार गदकन कस्निमंजीरभूषां ॥. आनी या नभीष्टान् रिमत नघुरदृशासाधकास्तर्पयतीदेवोंध्या ये चुकाभी
For Private And Personal
Page #232
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
९१५ शुक मलिकलारूपमा पार्श्वे ॥ वामे विस्तृति शालिनी स्तनतटे विन्यस्य वीणा मुखं तं त्रीं तार विरा बिर्ण सकर जैरफालयं ती नखैः ॥ अद्वे मील दांग में सबलित्तग्रीवं मुखं बिभ्रती मायाकांचन मोहिनी विज ते सागकन्या मयी ऐं ह्रीं श्रीं क्लीं सौः ॐ नमो भगवति श्रीमातंगेश्वरि सर्वजनम
मुख रंजि "निकी हाँ श्रीं सर्वराजवशंकर स्त्री पुरुष वशंक रिसर्वदुष्टमृगवशंकर सर्वतत्त्व वशंकर सर्व लोकवशक अमु केमे वशमानय स्वाहा सौ : क्लीं ऐं ह्रीं श्रीं ऐं इति मंत्रः विद्यागानविद्येश्वर्य प्रथानोयं मंत्रः ॥ अथराजमा तंगेश्वर मंत्र प्रसंगात् शारदातिल को क्तप्रकारेणापि राज मातंगेश्वरी मंत्र विधान लिख्यते ह्रीं श्रीं अनमो भगवती श्री मातंगेश्वरी सर्व जन मनोहरी सर्व सुख राजी सर्व मुखरंजिनी सर्व राजवश करी सर्व स्त्री पुरुष वशं करी सर्व दुष्टमृग वशं करी सर्वसत्व वशं करी सर्व लोक ममुकं मे वशमानय स्वाहा इत्यष्टाशीत्यक्ष रोमंः श्व विद्यावश्य गान फल प्रधानो यंमंत्रः अंगानि मंत्र वर्णान् विभज्यवश्य माणक्रमेण ऋषिध्यानादिकप । रामः निवदेन अथास्य मंत्र स्पन्यासः शिरो ललाट भ्रूमध्य तालु कंठ गलोरसि भुजद्वं हेच जठरे विन्यसे नाभि में १९५ डले स्वाधिष्ठाने गुह्य देशे पादयोर्द निणान्ययोः मूलाधारे गुदे न्यस्येत्यदान्यष्टादशक्रमात् गुणैक हिन्द
For Private And Personal
Page #233
--------------------------------------------------------------------------
________________
Shriya Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsu Pyanmandir
मन पर्विसः षट् सप्तका एभिः॥दशपंक्त्यष्ट वेदाग्नि चंद्रयुग्मगुणामिभिः।। पद कृप्ति रियंप्रोक्ता मंत्रवर्णययाका मि।। पंक्तिशब्दोदशाक्षरः॥चंद्रइत्येकं पुनःएंड्रीश्रीरयै नमः ऐहीं श्रीं प्रीत्यै नमःरेंड्री श्री मनोभवायैनमः रही श्रीमातंग्येनमः इनिमूलाधार हृदयभ्रूमध्ये न्यसेत मातंग्या व्यापयेत ऐड्रीश्रीहल्ले खायेनमः |गंगगनायैनमः रक्तायनमः कालिकायेनमा महोबुभायैनमः मातंग्ये नमः एतान्बीजनेयादिसविंदु कत्लखनामाद्य वर्णपूर्वकाः शिरोहृदय वदन गुह्यपादेषुविन्यस्यमातंग्या व्यापयेत् पुनःषडंगानिकुर्यो । बात मूलमंत्रस्य चतुर्विशतिभिर्वर्गहृदयं त्रयोदशभिःशिरःअष्टादशभिः शिरवा वर्मचताव द्भिः त्रयोदश।
भने नेहाभ्यामरा पुक दादाविग्ये शोशोषिपे बंबधिन्यै मो मोहिन्ये आंजआकर्षिय नमः मूर्धपादास्य ||गुझे षुहृदं भोजे प्रविन्यसेत् मातंग्येनमः तिगात्रे पुनःऐदी श्रीमन्मथायनमः बीजत्रयादि मकरध्यजा यनन बीजादिमदनायनमः बीजादिपुष्पधन्विने बीजादिकुरूमायुधाय बीजादिकंदपाय बीजा दि मनोभवाय ऐड्री श्री रतिप्रियायनमः वदनांसपार्श्व कटिनाभिकटि पाश्चो सकेविन्यस्य मातंग्येनमः | इतिदेहे विन्यस्य पुनः अनंगकुसमायै अनंगमेखलायै अनंगमदनायै अनंगमदनानुरायै अनंगम
For Private And Personal
Page #234
--------------------------------------------------------------------------
________________
Shri Mavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नवेगायै अनंगसंभवाये अनंगपवन पालिन्ये अनंगशशिरेखायै मातंग्यै नमः एताः पूर्वोक्त मदनादी ना मुक्त स्वानेषु वि ९६ न्यसेतू लक्ष्म्यै नमः सरखत्यै नमः प्रीत्यै कृत्तिकायै शांत्य पुष्ये मातंग्यै नमः मूलाधारा स्वाधिष्ठान गणि पूरक हृत्कंठा स्ये क्षेत्र मध्यमस्तकेषु सर्वागे चन्यसेत् पुनः मूल मंत्रं सर्वमेव वक्ष्यमाणरुखाने षु विन्यसेतू मूल मंत्रं प्र विन्यस्ये त्ति जमूई निमंत्र वि तू पुनः आधार देशेधिष्टाने नाभौ पवाद नाहते कंठदेशे भ्रुवोर्मध्ये बिंदीभूयः कलापदे तिरोधिकाया मर्दै दौनादनादां तये पुनः उन्मन्यां विषुवे वस्त्रे ध्रुवमंडलदेशके मातंग्यं तां प्र विन्यसेत् इतिस्थानानि पुनः एषु स्थानेषु शक्तयः वामायैनमः ज्ये येरौ प्रशांत्य शुद्धायै माहेश्वर्यै क्रियाशक्त्यै लक्ष्ये सृध्यै मोहिन्यै प्रथमाश्वासिन्यै विद्युल्लतांयै चिच्छक्तेये असुरा निंदायै सुरानंदाय आनंदायै नमः इतिमातंग्या व्यापयेत् अथवात्र मातंग्यै पदन्यासस्तत्रतत्तन्मंत्रांतेस योज्य तत्तन्मंत्रो
खाने पिरत्यै मातंग्यै नमः प्रीत्यै मातंग्यै नमः इति रतिन्यास मारभ्य सर्वत्र एवं प्रकारेण संयोजयेत् पुनम तंग्यै मातंग्यै नमः महापदन्यासस्तत्र तत्र तत्तन्मंत्रांते संयोज्य तत्तनू मंत्रोक्त स्थाने घपि रत्ये मातंग्यै नमः प्रीत्यै मातंग्ये महालक्ष्म्यै मातंग्यै नमः महालक्ष्म्यै मातंग्यैनमः सिद्धलक्ष्म्यै मातंग्यै नमः इतिशि रामः र फालहदा चारे घे तानू बीजत्र या दि कान्मा तं ग्यं ताः प्र विन्यस्येद्य था वत्साधकोत्तमः ॥ त ! १९६
For Private And Personal
Page #235
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न बीजत्रयं सर्वशक्त्या दौवाग्भव भुवनेशीश्रीबीजानि पुनर्मूलमैत्रमूलाधारे त्यस्य तेनैवव्यापकं कृलाध्या चा अयुतंजपेत् मधुकपुष्पेर्दशीश हुनत् पुरश्चरणार्थ अर्थपूजा त्रिकोणकर्णिकै पद्ममष्ट पत्र प्रकल्पये त असपत्रावृनंबाखेवृत्तं षोडशभिर्दलैःचतुरश्रसमायुक्त कोत्या दृष्टि मनोहर अस्मिन्मंडलेनवशक्तिभिः पी उसमर्च येत् विभूसे उन्नत्यै कात्री सरी कीत्य सनत्यै पुल्यै उत्कृले वृध्ये इतिमातंगीपदोताःसमर्थनी गः ही श्री सर्वशक्ति कमलासनायैनमः इत्यभ्यस्मिन्समावाझसमर्वयेत् रत्यै प्रीत्यै मनोभवाय इतित्रि
कोणेषु हल्लेखायै गगनाये रक्ताय करा लि काय महोभायै इतित्रिकोणे दिक्षमध्येचत इहिरंगानिस मिर्चयेन् तदहि द्रोद्राविण्य शांशोषिपे बंबंधिन्यै मो मोहिन्यै आकर्षिण्यै ति बाण पंचकदेवतादिख पुरतश्रयजेत् तदहि रटदलमध्येषु मातृभिःसमर्चयेत् तहिदलाग्रेजसितांगाद्यष्ट भैरवान् पंचविंशतिण ले आपदुद्धारविषये ये वक्ष्यमा णान् समय॑ तह हिः षोडशपटलेषुवामाद्यान्यास विधानोक्ता संपूज्यात व हिच तुरअदिकमातंगमाद्या न्यासविधानोक्ताश्चतस्रःपूजनीयाः आग्नेयकोणेविक्षसंदी-नैशाचरेयजे द वायव्ये वा युकं पश्यादेशान्येक्षेत्रपज पेन् त अहिरिद्रादिभिःस्त हहिनादिभिर्यजेत् अथप्रयोगःमल्लि
For Private And Personal
Page #236
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रेस काजातिपुमा गैो मादाग्यालयोभवेत् जाती शिवशेर्णपक फलैबिल्व समुदतैस्त सत्रैवहिताद्भवेत् राजपुत्र
स्वराज्याप्तिःपंकजैः श्रियमाप्नुयात् उत्पलैशयेहिश्यलक्ष्मी पुष्पे स्तथा पुनः लक्ष्मीश्रीतालि बंधकपष्पैकले|| -पोथैः किंशुकोद्भवः वश्याय जुहुयान्मत्रोमधुनासर्वसिद्धये बंधूकंचि ले बकुलले किकिंशुक मुरु कालवणैर्भधनापृक्तहत्वाकर्षतिमंदरि क्जुलस्य समिधोमैर्वृष्टिं वितुनुतेचिरान् वंजुलं नीरवंचिक्षाराले । रमृताखंडै हीमाभाशयतिज्वरं अमृताशिंतिल्लदुर्वाभिरा युराप्नोतिकदेवशमानुपात् कदबंजबुत्रिकोणमा टावयनकोणं मशअयुग्मेंदुकलांबुजानि वखावेदांबुजभूयहाणि मातंगकन्या वरयंत्रमाहुः। अथ राजमा तंगी मंत्रप्रसंगात् सरेंद्रसेहितोक्त प्रकारेण लघुमातंगी मंत्रोपिअनलिख्यते अंगिराऋषिः अनुपूछदः लघु श्यामलादेवता ऐवज साहाशक्तिः ऐनमःहत् उछि शिरः चंडालिशिखा मातंगीकवचे सर्ववशंकरीनेत्रं स्वाहा अस्त्रं ध्यानं दिव्यानृतरसो भोधौरलदीपे मनोहरे कदंबकाननेरल मंडपानेमहेश्वरीं ध्यायेत्सिंहासना रानः सीनो प्रसन्नवदनांबुजा इंद्रनीलमणिश्यामा नवनीलोसलनिया रक्तांशुकपरीधानांया वाटपदांबुजां उल्ल३९७ सहनतारु प्यसमुन्नतपयोपरी पीयूषोदपिसंभूत केबुकुंडलमंडिता विननकामकोदंड सौदर्यविजयीभवे
For Private And Personal
Page #237
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
विवाधरास्मितज्योत्स्ना कपोल फल कोज्वला ।। लसत्कुरंग मा बाक्षी नासाकलित मोक्ति की ।। १७देशोल्लसल्लो लवेल्सचामरवेणिका। कस्तू रितिल काचार चंद्ररेखावतेसकादिन्य-चंदनदिग्धोगी मदापूर्णितलोचना। मुक्ताप्रवालावलि भि विभूषित पृथुस्तनी।।मेखलाहार के यूरमंजीर समलंकृत।वीणाणित विस्रमविश्रोता श्रांतमानसा।। सम्य कपाल फल्लि कामालोलालक वल्लरी॥रूसत्कदेबकल्हारप्रसूनैस्तुविराजितालीला श्रुकशिक्ष येती चतुराम्नाय पद्धतीं। आम्नीकसुमुवीभूतो रश्मिभिः परिवारिता॥ध्यावाहदिमहादेवी निश्लेन तरात्मना ।। साधकः परयाभक्त्या मुक्ति मुझे चविंदतिऐनमः उच्छिएचोडालिमातंगिसर्ववशंकरि स्वाहा। इतिविंशत्यगेमिंत्रः ऐश्वर्यगानविद्यावश्य प्रधानो ये मंत्रः कलौकलजितेकाले साधकस्यप्रसीदतिलघु शीप्रेनतेने लघया मेनिगीयते . निशादौलक्षंजपेत् किंशुक पुष्पेजपाकुसुमैरिक्त करवीरमिधा, कपुष्पैत्रिमधुर सिक्तै रयुतंजुहुयात् पुरश्चरणार्थ यस्तुविंशति लक्षाणिपूर्ववत्यजपेन्मनु॥जुहोतियों पूर्व तस्य प्रत्यक्षतांब्रजेत्।। किंशुक मरु वंपु मधूकं इलु प्ये पु अथपूजा प्रतिमा यो पटे पात्रेस्त्रिन यानीचा पिपुस्तके कन्यामू तिथाखड्ने यंत्रेवामलदर्पणाचनलाभो ग्रामलाभः कन्यालाभस्न थापरः।।सुलभाम
For Private And Personal
Page #238
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसंनिणोनित्यं प्रतिमायांप्रपूजिने।डाकिनी शाकिनी दोष शातयेपटपूजने।पात्रेतुयोर्च येद्देवी धनाढगः सोचि ९९८ द्रवेत्सर्वसोभाग्यसंपनिवश्याकर्षणसिदये।जति चक्रेतुसंस्थायोः पूजनेकुलशसनेमहाभयस्या
सर्थ सर्व विघ्नविशुद्धये।।पूजनंन्यकामोखङ्गेशत्रुवयोद्यमे अणिमायरकंयंत्रेदर्पणेवश्य कर्मणि मिद्य त्रैवविज्ञानभवेयुः सुस्तकेर्चनात्॥त्रिपंचारदलाष्टार कलाश्रवसु पत्रकचतुरश्रमद्देव्याःयूजा यत्रं वरानने।अस्मिन्यत्रमंडले मूलाधाराहामनाडीद्वारेणहदयमणमहादेवीं समावाह्य योनिमुद्रा हाविधायटलानंतरवक्ष्यमागांप्रदर्य कवचमणा इतनं कुर्यातू शिरोमंत्रणाभ्यंजननेत्रमंोणती। भिषेचनं वर्ममंत्रणा चमने शिरोमंत्रेणकुसमानिवासः पुनरा चमतच वर्म मंत्रण तेनैवदीपाली कारांवदद्यात् पुनरंगैःप्रथमावृत्तिः पुनःखिकोण कोणेषुरनमःएंप्रीत्येनमःएमनोभवायनी इतिसमय॑ पुनरपित्रिकोणेश्वखरेंभ्यानमःरागेभ्यानमः रागिणीभ्यो नमः इतिसम पुनरपितवैव राम त्रिकोणेष इछाशक्तये नमः ज्ञानशनयनमः क्रिया शक्तयनमः इति समर्चयेतू वाग्भवं पूर्ववत मंत्राटोमा .. त्रयोज्य पुनसद हिःपंचकोणेद्रांद्राविण्यवाणायनमः क्षोभणवाणायनमःवशीकरण बाणाय
For Private And Personal
Page #239
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarri Gyanmandir
नमा आकर्षणबाणायनमःसःसंमोहनवाणायनमःइतितमर्च येत् तदहिरपत्रेषु सुभगाये भगायै भग, सपिण्यै भगमालिन्यै अनंगायै अनंगकुसमाये अनंगमखलाये अनंग मदनाय इतिसमर्च येत तहतिः रियष्टदले मातृभिर्यजेत् तहिः पोडशदले उर्वये मेनकायै रंभायै वृताच्ये पुंजिकायै सुकेशे मंजुघो। पायै महास में यक्षकन्याये गंधर्व कन्यायै सिद्ध कन्यायै किन्नरकन्यायै उरगकन्यायै विद्याधरकन्या ये किंपुरुषकन्यायै इतिसमति॒ तहहिर पत्रेषु अणिमादिसिध्यष्ट के नसमर्चयेत् तत्र पूर्वादिदि क्ष चतुष्टयं ईशान्यादिविदिक्ष चतुष्टयंच पुनवीमन्या उच्छिरुपादुकायनमः इतिसमर्चयेत्॥इतिसुरेस हितोतल घुमातंगी पूजाविधिःसमाता। अयमातंगेश्वरी मंत्रप्रसंगात् शालेयत सामान्य नस्वयंवंग मित्रविधान मंत्रसा री क्तमषियोग्यतावशाल्लिख्यते ब्रह्माऋषिः देवीगायत्रीछंदः जगन्माताश्रीपार्वती देवतालोक्यवशमोहिनीहत् जगत्रयवश्यमोहिनी शिर उरगपश्य मोहिनी शिरवा राजवश्य मोहि नीक कोपरूषशकरीनेत्रं सर्वत्रीपुरुषमस्वयं ममवशंकराकर स्वाहा अस्त्र अथवाहांहत एम ह्रीं शिरःहूं शिवा हैं कवचं ह्रौं नेत्रं इःअस्त्रं इत्यादिषडंगकुर्यात् ध्यानं वाला/युतमप्रभौकरत -
रापान
For Private And Personal
Page #240
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsunfyanmandir
असं लेलोलबमालाकुलां मालासंदधत्ती मनोहरतुनुमंदस्मितोद्यन्मुखी मंद मंद मुपेयुषींवरयितुंशंभुजगन्मो १२६| हिनी व देदेवमुनींद्र वेदित पदामिटार्थदीपार्वती॥१॥ीयोगिनि योगिनि योगेश्वरियोगभयंकरिसकलस्या
वरजंगमस्प मुख हृदयं ममवशमाकर्षयाकर्षयस्वाहा इति मंत्रः पश्यप्रधानोयमंत्रः पंचचत्वारिंशदर्णन शीर्षालिक श्रुनिवि लोचनघाणगंडदंतोष्ठ दोश्वरणसावधिसषिकेषु आधारपार्श्व हृदयस्तनकक्षसोस शोपैविन्यसानुमत्रवरस्यवर्णान् तत्र दोश्वरणेति दोश्रणयोःसाग्रसेविधित्सर्थः शीर्षदक्षकपोलांसेपान र्श्वनाभ्यन्यपाच के अंस तालु शिरोवत्सुपदानिच एवंपदन्यासंकुर्यात् पुनःौं चापायनमःइति वोन यसेत् ज्याज्या यैनमः इतिनत्रयोरधः द्रोद्रा विग्ये नमः दीक्षोभिण्यनमः की वशीकरिण्येनमा आकर्षिय नमः सःसं मोडिन्यै नमःएनास्लुबाण पंचकदेवताःनेत्रघ्राणेत्यादि वक्ष्यमाणस्थानेषुन्यसेत पुनरेतासांदी वतानामा युधवणीनुचते पुष्यवाणेरवादडपाकुशलसत्कराःरकारक्तावरालेपाःसुप्रसन्माननांदुजाःसाख्यानरूपशालाश्रप्रमदा मदविहलाःसवाणशिरसोध्येयाःकामदाबाणदेवताःएवंन्यस्वालक्षत्रयंजपेत् त्रिमधुरसित पंकजै आज्यसिकै क्षीरपायसवतिम्सि रामः रुसलेादयशंपुरश्चरणहोमःउसलेनैतत्य अथपूजाविधिःजयायै विजयायैअजितायै अपराजितायै नित्यायै विलासिन्यै ९९
For Private And Personal
Page #241
--------------------------------------------------------------------------
________________
Shri Maryvir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
दो अघोराये मंगलाये इत्यष्टदले अशक्ती नवमी कर्णिका यांचा संपूज्य अस्मिन्शाते.पीठे स्व | यवरा मूर्ती समा नाह्य समर्चरोत् अंगेःप्रथमावृत्तिः सुभगाथै भगाये भगसर्पिण्ये भगमालिन्यै अ नंगायै अनंगसमायै अनंगमेवलारी अनंगमदनायै इति द्वितीयावृत्तिः पंचबाण मोर्व क्ष्यमाणैस्तृनीपा मातृभिश्चतुर्थी अस्मिवपटले त्रिपुराविधानोक्तारभैरवः पंचमी इंद्रा दिभिःषष्ठो वजादिभिः सप्तमी एवंसं पूज्य पुरश्वर्य प्रमोगान् कुर्यात् अयप्रयोगः एवंप्रमा|| थजुहीतुवन्ही बंधूक पुष्परयुतं नरोयः त्रिःस्वादुयुक्त नियमेनमत्याकुयाँ किलो की नचराशेसोवेधूकंचि चिले तन् अयमर्थः बंधक पुष्पेस्त्रिमधुरसित रयुनंजुहुयात् त्र्येलोकवश्यार्थ प्रयोगातरं पाटीरपंक लु लि तैर्बकुल प्रसूनेरशनरंदशशतप्रजुहोतियोसौ षण्मासनःसुविपुलासमवाप्पलक्ष्मी नारीनक्षितिप तीन ववशे विदध्यान पाटीर पंकचंदनं बकुलं अयमर्थ पाटीर पंकसिकैर्षकुलपुष्पेरटोत्तरसहसेजुडु यान्नित्यशःएवषण्मारोकृतलक्ष्मीश्वसर्वतश्यचभवति प्रयोगातरं पारतीसमनीभिःस्वादयुताभिस्तकिमानचिरान् लक्ष्मीकरीनराणा रोवस्यालकरजनी चौकापारतीवेटुच्चि अयमर्थः अनेनकुसुमेननीमधुरमिक्तेनसंख्यानुने सहस्रमितिन्या यात् सहस्रजुयान उक्तक |
लिभवति प्रयोगांतरं९१
For Private And Personal
Page #242
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसससितेनतेनचयो हवनवितनोत्सनले सुसमिध्यतरे अयुतं परमास मवाप्य रमीजगतांत्रितयं कुरुतेसवशे १२. सितशरे अयमर्थः सितालोलि ते नाज्यनअयुनंजुहुयात् उक्लेफलं भवति प्रयोगांतरं सुचालतोत्ध्यै |
रयुक्तंसुश्रुद्धःख दिनादीमधुरयाक्तैः जुहीतुवन्हा वभिवाह्य देवीज्वरापमृत्युग्रहोगशोनये सुधाला ताशीतल अयमर्थः सपाखडै तिमधुर सिरयुतंजुहुयात् उक्त फलं भवति प्रयोगांतर जातीप्रस ने विकसत्यलाशैः पाटीर पंकरन पितःसह संसंध्यातृती यांसमुपास्य पश्राज्जुहोतुवन्हावनुरंजनाय जाती सिचशेणपक पाटीरं चंदनं अयमर्थः जातीपुष्पैः पाटीर पंकसिक्तैःसाय संध्या या जुयात् उक्त फलंभी वनि अथ प्रातः कालीन ध्यानं हेमा भामनिवागतीत गुणशीलो तामशिमा कृतिप्रेमारोहमनोहरीका रलस तकल्पागदा नांचिता पूया मामीश्वरमुद्यतांवरयितु लोक्यसंमोहिनी कामापादेनकलेपनि मनिशं वंदे परांदेवता प्रातःकाले जगइश्याध्यायेत्सर्वसमृदिदी मध्यान्ह कालीन ध्यानं वाला त्याचारामः श्लोकःसायंकालीन ध्यान विकृतवरण माल्या सर्वरत्नांगभूषानिखिलनयनचेतोहारिरुपाप्रवेषा भवा.. तुभवदभीष्टं प्राप्त येशेल कन्यापुरुषयुवतिवरया कृष्टिनित्यप्रहर्षा दीक्षापूर्वगुर वर मुखात्प्राप्यते सेवर
For Private And Personal
Page #243
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| दाया विद्या मेनं विमचरित स्वन्ति योगक्रमेण ॥ जत्वा हुत्वा विधिवद् मि बाह्यार्चयित्वात्तथैवं यो गान्पुंजा बनव शलाकृ ष्टिसंक्षोभ दक्षात् ॥ नद्यास्तीरे सुविमल मरु लाल रम्य तदं के यद्वा दुर्गभवन महिते नीलकंठा ये | वा ॥ शुद्धे यद्वाभवन कुहरे विष्टरं न्यस्य तस्मिन्बध्वा पद्मासन मय तत्स्वस्ति कं वा स ना ग्र्ये ।। स्थि त्वैवं शेोषणा रमल तनुरथा चार तो विद्युदामा मुद्ग छंती सुषुम्ना मुख चरण परां सार्क सोमप्रभान्ती ॥ पीयूषो बु प्रवादं मनुम यमनिशं स्स्रा वयं तीं निजांगे ध्यायेन मुच्येत वैरूप्यक दुरित विषक्षोभ दारिद्र्य रोगेः ॥ आधारोध किखिपुरगती बेष्टितो मातृकाणैः सो षुम्नाध्वाचरण निपुणो वाग्भवाद्यश्व मंत्रः । सो संध्या तो वदन कुहरां निःसरं नादच्या हा गैश्वर्य विबुधतटिनी लोलकल्लोलर म्यं ॥ हस ग्रस्य करी शुमंडल लसद्योन्यं तरा तु स्थितं मंत्रं मारपुरःसर | नवजपा शोधिया भावयेत् ॥ यो मुंधा न्यधरा सुवर्णविभवैः संप्रीणये हिंदिरा किं चासौ भुवनत्रयं निजवशे कु र्या वश्येनरः ।। षटू इंद्वांत गपसमध्य विलसद्दालार्क बिंब स्फुरद्योनि एवं कमलादि को मनुर ये कौ सुंभ पुष्पा रु यो । च्या तो मंत्र विद्यामनर्घ विभः व स्नो मादि भूतादि का नाथैश्वर्य विनिंदिनी मनु पमालक्ष्मी चिरायार्चयेत् । मार्ते ड मंडल स्था मौलीं दु गलत्सुधा ई तनुलति कां । । मिहिर मृगां कम हन्मुख नेत्रां मुकुरोपमान गंड तलां मंजिष्टाधर विलस-मस्थि
For Private And Personal
Page #244
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
संतचंद्रिका मनोज्ञमुरवीं। मत्तेंद्र कुंनिकुंभप्रोन्नतकुचकुंभखिन्नमध्यलतो।मन्मयपृथुजचना मुनि मुख्याराध्यमान १२१|| पदकमला। मणिमयमंजीराहद कोचीवेय कटकमकुटाद्योगकाश्मीर कर्दमनिभाकरधृतरलामिपूर्णक
नवटा संचिंत्यैवं देवीं वसुसंख्य मंत्रमेनमथजवा॥अमृता बस्त्राविविग्यां विलोकयंती निजाननेदृष्यास्मि। वाहिमगिरि तनया षोडश सेख्य प्रजप्यभ्यश्च ॥आरभ्य पादपोगत्तस्याःसंकल्प्यरजतसोपानंस्वांगावधिमनु मेना द्वात्रिंशत्संख्यक प्रजप्यतःस्मृत्वापरिवार युत्तामार्गेणानेनमंदमवतीर्थ तिछतीनिजपरतोध्यात्वाचा|| टोत्तरंशतंजत्वा रत्नघटानननिर्यत्सुबहल रत्नांबुधारयागोरीं।अभिषिच्य पूरयंतीनिजतनुमनुचित्य योमन जष्यातू अरोत्तरशतलं मनुवरमेन महत्तरानुचिरात् ॥संप्राप्नुयान्मनोज्ञाधनधान्य समृद्रिसुकुलालक्ष्मीः । पुरःसाध्यंमंत्री शिवतनुममुं मारविवशं निजामूर्ति नतिरिवरसुता मुचलतनुं शिवो माराोंगावनिमिलि तदेही स्मरयति यमुहिश्या सोनामवतिनचिरादेववशगः साध्य शिवातनममनवनीतरूपनीलंनिजे शिव तनावनलस्वरूपे संचिंत्यसाध्यममुनाशयनासनाद्यनित्संकरोति म तिमाननरंजनाय स्व स्मेकलंनरममल|| रामः थीःशंभुरूपंभवानी विश्ले पतिंनिजतनु मुमति ददत्यंतहृद्या क्रोधवतंप्रणयमथुरैः कोपयंतीमांगेयीये २१
For Private And Personal
Page #245
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
द्योसो सखलु निखिलं तिष्ठतेकर्तुमिहं ततावासगेहे प्रदीपांकुशार्तप्रहारद्रुतध्वोतदंतावलेंद्र विविक्ते विता नप्रसनांवराद्यैर्मनोज सुवेषैः प्रविश्पात्रमंत्री सतुगोपधानां समास्तीर्थशय्या स्थितोस्यो निशीथे सिता दायां सपाशोकुशाविक्ष चापाळे वेष्न्कराजैर्दधानांकुसंभाभवर्णा सुरक्तांवरालेपभूषां त्रिनेत्रीभवानों खसाध्यांविचिंत्य स्वयंच भवान्माथपाशांकशाचंचमंत्रजपेहर्णसंरव्यं निजीके निरूपे सुधारूपदेहीविलीनाशि तात्मा विचिंत्यायुक्तं सहस्र जपेद्यःअसावुर्वशीमप्यमालयाद्राक्समा कर्ष येविंपुनर्मर्त्यनारी मदनमदि ररंनिमुख स्फुरमदनगमनुमिंदु निभंस्मरन् जलनरूपनिजागुलि घटनै र्निजहितावितनोतुबशेवश ।।
अथयंत्रश्लोकः ससाध्य हल्लेखो प्रथम मथ षट्कोणविवरेषडणे किंजल्के खरयुगल मंतःशरमितान जर्ण मनो-पत्रेधणीन विलिरवततथात्वे त्वथपरावृत्तंकीर्वनिविलसखदंभ रगतं अस्यार्थः प्रथमपट
कोणविलिख्य तत्कर्णिकाया भुवनेशी विलिरव्य तन्मध्ये साध्यनामादीविलिंख्य षट्कोणेषु वाग्भ वस्मर शक्ति स्त्री सः इत्यस्तोमनुःषडोमुनिभिः सोयमभीमार्थसरद्रुमः अस्यार्थः वाग्भवकास स्मरःकामबीजं शेक्तिः पराबीजं इतरत्र यस्त्रींबूंसः इति एतदुक्तं भवति क्लींसोः स्त्रीसः इतिविलि |
For Private And Personal
Page #246
--------------------------------------------------------------------------
________________
Shri Mavi Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun
mandir
प्र.सं. खेत् तबहिरष्टदलं पविलिव्य तत्केसरेषुवरदं विलिरव्य दलमध्येषुमूलमंन्त्रस्य वर्गान् प्रनिटलं ११पंचश:पंचशा विलिव्य अवशिष्टा नेत्यदलेचविलिख्य तहिःकादिवर्ग:सेवेत हिश्चतुरभंविलिरक्त
यंत्रातरं वयंवराख्यविद्यायायंत्रं वक्ष्ये यथाश्रुतं सुदुश्वरभवस्त वाहदुर्वाससाकिल पाशांकुशलसत्पा | शक्तिमध्येविलिख्यच कोणमध्ये लिखेल्ली एक्लीं सौःस इनिक्रमात् अरपत्रस्यपत्रस्य मंत्रान् मुनिसंख्य कान् पत्रेधालिरव्य तद्वा वृत्तानांत्रितयेक्रमात् मारमालामनुवाणान् मालकीचथरापुटे दिक्षशक्तिमारबी विदिचसमालिखेत् यंत्रस्वसंवरस्येदं आलियाकनकादिषु सुजप्तसित संपादेयानः धनधान्यचराधेनुसस्यभूषादिसंयुतां लम्वा हृद्यतमालक्ष्मी त्रैलोक्यमपिरंजयेतू अस्यार्थ: प्रथमषः। कोणं विलिख्य तन्मध्ये भुवनेशींविलिख्य तस्याःपाच हवे आक्रो इति पाशांकुशवीजयंविलिरव्य पुनःसा ध्यनामादीन् विलिरव्य पुनःषट्सुकोणेषुत्रीं ऐक्की सौःसः इतिक्रमात् यूक्तिबीजषट्कं विलिरच्या तहहि रएदलपविलिख्य तेषुमंत्रवर्णान् सप्तशोविलिख्य अमिपक्षयोगेश्वर्यादि पदद्दयस्यापिवीशाजायते मः तद्वदिवृत्तनयंविलिख्य प्रथमे वृत्तेकाममालामंर्वक्ष्यमाणैर्वेश्येत् द्वितीयेवृते नपंचबाण मन्त्रैर्वक्ष्यमा १२४
For Private And Personal
Page #247
--------------------------------------------------------------------------
________________
Acharya Shri Kailashsagarsu
ya mandir
Shri Mapaya Jain Aradhana Kendra
www.kobatirth.org
गर्वेश्येत् तृतीयेवृत्तेमातृकावर्गवेश्येत् तदहिवतुरश्रविलिरव्य तद्दिक्ष मुवनेशी विदिक्ष कामनीज चविलिखेदिति प्रयोगातरं बिल्वैःपुष्पैस्तक ले गयुष्येनेद्यावतैरुत्पलै के रवैवाहो म कुर्यात्स्वादुयुक्तंसह || लं लक्षये कात्यैलोकसंरंजनाय उसलेनैतसुनागपुष्पराटुप्युकैखंआपल् त्रिमधुरसिक्तैरेतैः प्रातःकालेसहरू जुहुयात् उक्तफलं भवति प्रयोगांतरं मात मंडलगतामथचेक्षचापपाशांकुशाहशनोवलपाणिपा स्थित रुदन्नसलिले प्रविचिंत्यगौरी जप्यानियसयशसेजनरंजनाय प्रयोगांतरं समाप्य सायंतनकर्ममंत्रीमनोन| वेषोप्रविचिंत्य गौरीप्रत्यङ्वोष्टो शतप्रजप्या नित्यशोजपेत् गोरीध्यात्वा तस्मादुक्तफलं भवति प्रयोगांत र उद्यद्याकाशशंकांतरपरिविलसंत्सग्रसस्थात्रिनेत्रांदोर्भिपाशाचापांकुशकुसुम शराबिभ्रतीमिंदुचू डांगोरी गौरांगरागांबररुचिरतचिंतयन्मन्त्रमेनं जव्यात्कोत्यसमृध्ये सुविपुल यशसेलोकरंजनाय प्र योगातरं ऐडीसोलीसः इतिषडक्षरीमनः अस्यमंत्रस्यादौसाध्यनामसंयोजयेत अभेनमन्त्रेणप्रयोग च्यते पुष्यसहसंघृतेनहु त्वा शरावकेन्यस्यसंपात दशपुष्पर्तिकृत्वाच तेनसंसिच्य प्रज्वाल्यदीपिकायो देवीसेपूज्य यंत्रमैय्यमथोनूतनघटेलिरिक्ती हरिद्र्या स्मिन् मषी संपाद्य अस्मिन्यात्रेतावन्निक्षिप्यजपे मंत्र समृध्यैजनरंजनाय अस्यार्थः सायंतनानुष्ठानं कृत्वा प्रत्यमुखोभूषाअष्टोर्धशतं ६
For Private And Personal
Page #248
--------------------------------------------------------------------------
________________
Shri Malavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र-सं- त् सहलमष्टोर्ध्व त्रैले! का मोहिनी द्रां पीरेपा श्री करीसंप्रोक्ता अयमर्थः पुष्यनक्षत्रे अष्टोत्तरसहस्रं संरच १२३|| तेन हुत्वा संपातंच एक स्मिन् शराब के समपाद्य पुनर्दे श पुष्पं पिष्टातेन वर्त्ति संपाद्य तावर्त्तिमनेन संपाताज्येन संसिद्ध - अनेन षडक्षरी मंत्रेणतां वर्त्तिसंजप्य पुनर्दीपे स्वयंवरा मूर्त्ति संपूज्य तस्मिन्दीपे त्वन या वयमपी संपाा पुनरेक | स्मिंनूतन घंटे हरिद्राजले न पूर्वोक्ति मंच विलिख्य तस्मिन् घटे मषीं विनिक्षिप्य अनेन षडक्षरी मंत्रेण अष्टोत्तर सह
तत्स्पृष्ट्रा जस्त्वा नेन्नयोर्विलेपयेत् तस्मान्त्रैलोक्य वश्यं च श्रीकरं चभवेत् अथयंत्रमुच्यते अथकथयाति समा सादपर मैं लोक्य मोहिनी यंत्र अष्टपलाशं पद्मं विलिख्य तत्कर्णिकां तरेशक्तिं तस्यामध्ये जीवं साध्यारव्यं कर्मपीत मपि कुर्यात् दृष्टी पार्श्व द्वे द्वे शक्तिं परितश्र्व बाण मंत्रेण प्राणस्थापन मनुनाय्या वेष्ट्या शाल स्थितां शक्तिं॥ संबेध्यवा प्पमत्रैश्वतुर्भिर परैः क्रमेण विशदमतिः आग्नेय्या च श्रदल स्फुरन्मनो जन्म वीजमभिवेश्य यंत्रांत राच संस्थांस्म रमाला मंत्र मूल मंत्रैश्व ऐस्त्री♚ इत्येते व ह्ये संवेत्य चाष्टपत्रस्य अजपां परमात्ममनुं गायत्री मंत्र यंत्रयोः मुलि पिं विलिखेद्यथावकाश है मे पट्टे सुवर्ण लेखिन्या शोभन तरे मुहुर्ते यंत्रमिदे वा छितार्थदं नृणां अस्पार्थः प्रथमम रामः पत्रं पविलिख्य तत्कर्णिकांमध्ये भुवनेशी विलिख्य तन्मध्ये साध्य नामादीनू विलिख्य तन्त्रशक्तिं परितश्वेति १२३
For Private And Personal
Page #249
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
हि ती या तत्र कर्णिका या विलिपि तस्य सर्वस्य परितः पंचबाण मंत्र वक्ष्यमाणैः संवेष्य तत्रैव तद्दहिः प्राण प्रतिष्ठां मंत्रेणापि सेवेष्य पुनः प्रागादि दिग्दले षु भुवने शीं विलिख्य तो बाण मंत्र चतुष्टयेन संवेश्य पुनराग्रेयाद्रि दलेषु काम बीजं विलिख्य पंच बाण मंत्रेणतद्वेष्ट्य पुनस्तद्वाण पंचकं मंत्र मध्ये विलिख्य पुनस्तस्याष्टदलस्यबहिः क्रीं नमः का | मदे वायेत्यादि काम माला मंत्र ईक्ष्य माणैश्र्व त द्वहिः काम बीजे न च एतद्बहि. ऐस्त्री वं इत्ये ते स्त्रिभिश्व चवृत्तेषु || संवेष्ट्य पुनः हंस इत्यज पां. सोह मिति परमात्ममनुं मंत्र राजाय वि हे त्यादि मंत्र गायत्री यंत्रराजा येत्यादि यंत्र गायत्री च यथावकाशं विलिखेदिति अथयंत्रांतरमुच्यते तिसृनित्रिसृभिर्विदुभिरुध्वधः संयुक्त षकारां सु संबे || ट्य रेखयोर्ध्व बिंदु कृत्वा तदंतरानीत्वा एतयंत्रांतरं मित्तिकथितं ज्ञेयं गुरुपदेशेन अयमर्थः षकारं विलिख्य तस्य बिंदुरेख या पकारा कार रेख या उ परिचाधस्ताच्च तादृशं विदुत्रयं यथा भवति तथा विलिख्य नद्रेखाग्रेण परितः सं विश्य तद्द्वे विद्दाख्यं विलिख्य तदग्र मंतः प्रवेशयेदिति अथदश पुष्प संज्ञालिख्यते सहदेवी दूर्वा मधुपा मुसली वि शुद्धता सदाभद्रा लक्ष्मी शतमखल ताथां जलिकरी अस्पार्थः अस्यदशविधपुष्प स्व योजनायें परिमाण मुच्यते ए | कंधूर्जटिनयनं त्रयोदशद्देन्चसप्त मनुरुद्रां फणि रवि दिन मभागाविहिताः अयमर्थः सह ओन्नुकट्टंचु देवि मुक
For Private And Personal
Page #250
--------------------------------------------------------------------------
________________
Shri Mahavia Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyarmandir
प्रमच इत्यादिप्रभागोतक्रमेण गंधद्दारामित्यादि मंरक केरेकै के संयोजयेत् अथवागंध हारामित्यादिर चासर्वसंयो १९२४||जयेदिति खयंवरा कल्पःसमाप्तः अथखयं वरामंत्रप्रसंगान कल्मोनरोक्त रतन्यासोप्पनयोग्यतावशा लियते ||
प्रथमगुरुगणपति वंदनादीन्कृत्वा हर्सेसहरैएताभ्यां च मूलमंत्रणचहृदयादारभ्य मूर्धपर्येतंन्यसेत् एवं श्रोदयेक हा पुनःनववारभुवनेश्वयी वृत्यारेचके कृत्वातहि गुणा वृत्या पूरकं कृलादात्रिंशद्वारंभुवनेश्वरी पूर्व के णमूलमेनिवारणकुंभक प्राणायामच कृत्वा पुनःहस्त तले दक्षिणनासिका श्वासमार्गेणतेजस्वीकारपूर्वक
हैव्याप्य पुनःपीठन्यासउपरिसप्तदशपटले वक्ष्यमाणप्रकारेण यातू तत्रजनशति:प्राग वस्वयंवरा विधानोक्तप्रकारेणकुर्यात् पुनःहृदयेसमावाह्य प्राणप्रतिष्ठाचकृत्वा पुनर्मूल मंत्रेणत्रिवारकुंभ वंकृत्वा तेजस्वीकार पूर्वकै अंगैःकरन्या संकृत्वा पुनःपंचबाणेश्वकरंन्यासंकुर्यातू दांद्राविणबागायनमः दी। क्षोभण बागायनमः क्लीं वशीकरणबाणायनमःलू आकर्षणबागायनमः सःसं मोहन बाणायनमः इति । चबाणायनमः मूलेनव्याप्य होहल्लेखायैनमः हींगेगनायैनमः रक्तायैनमः हैं करालि कायनमः होमहोशः छुभायनमः एतानिपंचतत्वा नि शिरोवदन हृदय गुह्य पादेषुन्यसेत् पुनः शुद्ध मातृकान्यासः पुनर्भुवनेश्वर
For Private And Personal
Page #251
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
री पुटित मातृका न्यासः पुनः काम बीज पुटित मातृका न्यासः पुनर्भुवनेशी पुटित मूल मंत्र वर्ण न्यासः तस्य स्था नं शीर्षालिक श्रुति विलोचन घोण गंड दं तोष्ठ पाणिपाद् संधिषुसाग्र केषु आधारपार्श्व हृदय स्तन कक्ष सांसशी र्षेषु विन्यस तु मंत्र वरस्य वर्णान् इति अथपदन्यासः शीर्षदक्ष कपोलास पार्श्व नाभ्यन्य पार्श्व के अंसता लुशि रोवक्रपृष्टत्सु पदानि एवं द्वादशधा विभज्यपदन्यासः पुनः द्रो चापायनमः ज्यां ज्यायैनमः इतिने त्रये चाप भूपेण उपरिभाग वापमंत्रण अधस्ता हुण मंत्रेणगुणरूपेण वा न्यसेत् कुनः पंचबाणा मंत्रानू प्रामुक्ता च नेत्रवा त्येषु न्यसेत् मुनर्मध्यशिरसि चतत्र दिक्षाच पंचबाणान्यसेन् पुनः शिरोविदिक्षुच तत्र मध्येच पुनः हलक्ष्य पं च संचि
पुनः पादये च तथैव पुनः मूर्धास्य हृदयगुह्य पादेषु च पंचबाणान्यसेत् पुनर्मुखे षट्कोणं संचिंत्य तन्मध्ये कर्णिका या हीं क्लीं इति न्यस्य कोणेषुषटूस वाग्भवं विन्यस्य बूंमिति संधिषु स्त्री मिनि को णाग्रेषु विन्यस्य पुनः द्रीं || कामदेवाय नमः क्लीमन्मथाय नमः ऐं कंदर्पाय नमः जूं मकरध्वजाय नमः स्त्री मनोभवाय नमः इतिष च मनोभ मंत्रे नेत्र घ्राणेत्यादि वक्ष्यमाणस्थाने षु दशधान्य स्वापुनः नेत्र घ्राण मुखे धित्या दिस्थाने वेव पंच बाणान्य सेतू नेत्र प्राण मुखेषु पणिपादयोः साग्रेषु संधिवथो मूलाधार सलिंगनाभ्युदर हसाची रंगस्तने कंठांसत्रि
For Private And Personal
Page #252
--------------------------------------------------------------------------
________________
Shri Mahi Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri
...
मक वक्रगेड रसनाध्राणाक्षिकर्णालि के घेतान्विन्यसतुक्रमेगदशधाबाणान् जगन्मोहनात् दांद्राविणेत्याधुकः।। १२९ पंचबाणमंत्रःएवंदशकृलापेचवाणान्यसेत् तन्त्रएकैकावृत्तेगिन्यासस्य एकैकेनमंत्रणच मध्ये मध्येव्यापककुची
तुतेदशव्यापक मेत्राः कथ्यते प्रथमं कामबीनं पुनःकामगायत्री पुनःकाममालामंत्रं पुनरभ्वारूढा पुनःनित्य तिना पुनः श्रीबीजं पुनर्भुवनेशी पुनर्वाग्मवे पुनःहीकामदेवायनमः इत्याधता:पंचमनोभवाः पुनर्मूलमंत्रः रतैर्दशभिर्मध्ये मध्येव्यापयेत् कामदेवाय विद्महे पुष्पबागायधीमहि तन्नोनेगःप्रचोदयात् इतिकामगायत्री कीनमः कामदेवाय सर्वजनप्रियाय सर्वजनसंमोहनायज्वलज्वल प्रज्वल सर्वजनस्पद ममवशंकुरु कुरुवा हा इतिकाममालामत्रः आईक्रोएहिपरमेश्वरिस्वाहा इत्यश्वारूढा ही नित्य किन्ने मदद वेस्वाहा इनिनित्यक्ति लापुनः कामचा पायेक्ष धनुषेनमः ज्योज्यायनमःइतिवामनेने उपरिभागेचापमंनेण-चापरूपेणन्यस्त्वा अधी स्ता हुणनेत्रेण गुणरूपेणचन्यसेत् पुनःट्रांद्राविण्ये मकरध्वजाय द्राविणिबाणाय पयो पल है की हुं फट्साहा
द्रीं क्षोभियेमवार ध्वजायझोभिणीबाणायविल्वोसल हक्री हंफट् स्वाहा कीवशीकरिव्य मकरध्वजायक्शोक राम रिणि वाणायजंबूम लंह की हुंफट् स्वाहा आकर्षिय्ये मकरध्वजाय आकर्षणि बाणा यरक्तोसलंह की हुंफाट खा|| २५
For Private And Personal
Page #253
--------------------------------------------------------------------------
________________
Shri Myyavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsurya mandir
हा सहसंमोहिन्ये मकरध्वजायसंमोहनवागायनीलोत्पलं हेक्ली हुं फट् स्वाहा इतिवामनेत्रे पूर्वन्यस्त गुणे अर्ध्वमु विनस्थिताः मेणपंचबाणान्यम्तव्याः पुनःश्रुद्धमातृकान्यासै कृत्वा मूल मंत्रस्योगऋष्यादीन कृत्वाजव्यात एवं रिचयेवरान्यासविधिः अथवयंवरान्यासप्रसंगात वश्यकरमपिपंचवाण न्यास विधानमुच्यते ट्रांद्राविणबाणा यनमः द्रक्षोभणबाणायनमः कीवशीकरणबाणायनमःआकर्षणबाणायनमः सःसंमोहनबाणायनमः ।। तिपंचबाणमंत्राः एतेखशरीरेन्यसतु असस्थानमुच्यते नेत्रघ्राण मुखेषुपाणिपादयोःसाग्रेषुसंधियधोमूलाधा रिसलिंगमाभ्यु दरहसाची परांगस्त ने के ठोसत्रिक बळगड रसना प्राणाक्षिक पीलिके घेतान्ति न्यसतुक्रमेणदश भावाणान् जगन्मोहनान् एतेषस्थानेषयंचभिर्वाणमंशावल्यान्यदित्यभिप्राय: पवा काम अथवशीकरणादि मंत्रप्रसंगात् शत्रुमनोनयत तिरस्करणी मंत्र विधानमपिकल्पीनरो योग्यता व शाल्लिय ति प्रजापतिषिः महाबृहस्पतिछंदःतिरस्करणी देवता ध्यानं नीलंतुरंगमधिरुह्य विराजमाना नीलो भुकान रणमाल्पविलेपनाच्या निदापदेनभुवनानि तिरीदधानाखड्गायुधाभगवती परिपातुसानः ऊही नमोभगवान महामायेममसर्वपशुजनमनश्वक्षलिरस्करणकुरु कुरु हुंफट् स्वाहा अनेनमंत्रजपेनचौराहनानेत्रतिरस्करण
For Private And Personal
Page #254
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रस भवति अथवागीश्वरीविधानमुच्यते कण्व ऋषिः विराट्छंदः वागीश्वरीदेवता ऍबीजं वाहाशक्तिमातृका १६ दंगानि मंत्रस्यपदैः पंचभिः समस्तैश्रवाकुर्यादंगानि ध्यानं अमल कमल संस्था लेखिनी पुस्तकोधकरयुगला
सरोजा कुंदमंदारगीरा धृतशशधर खगोल्लासिकोटीर-चूडाभवतुभवभयानांभंगिनीभारतीवः वदवदवाव दिनीखाहा इतिमंत्रः कःश्रोत्रवदननासावदनांछगुदेषविन्यौहान अंशिति सीवमीप्रदेशः विद्याप्रथानो यमंत्रः अक्षरलक्षंजपेत् पुरश्चरणार्थे सितै:कमलैः पयः सिक्तैर्वा तिलैवा अयुतं पुरश्चरण होमः अथपू। जा एकपंचाशदक्षर युतेक पंचाशदल मयंषन विचित्य तस्मिन्नवशक्तिभिर्यजेत् मेधायै प्रज्ञायै विद्या ये चिये धृतरीसारी बुध्ये विद्येश्चय इतिपीठं संपूज्य तस्मिन्वागीश्वरीसमावाह्यसमर्च येत जगप्र यमावृत्तिः योगाये सत्यायै विमलाये ज्ञानायै बुध्यै स्मयै मेधायै प्रज्ञायै इतिहितीयावृत्तिः मातृभिस्कृती या वृत्तिः लोकपालेश्वतुर्थी अथप्रयोगः न्यासान्वितं निशतधी:प्रजपेत्सहसमन्होअनु दिवसं प्रपिवेत्तथावत न्म त्रिताः पुनरयल तएव वाचः सिविर्भवेदभिमतापरिवत्सरेण अयमर्थः अक्षरन्यासोक्त मेन्यस्य राम: प्रातःसहस्त्र संख्य मंत्रनित्यशोजपेत् तथैवजलंचानेनमंत्रणसहस्त्रवारं नित्यशो भिमंन्यपिबेन एवंकलेवा
For Private And Personal
Page #255
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsyri fyanmandir
सराहाविसद्धिर्मवेत् प्रयोगांतर हृदय द्वयसेस्थितोथतोयेरविबिंबेप्रतिपद्यवागधीशा जपतस्त्रिसहस्त्रसंख्य मर्वाकवि तामंडलनोभवेत्रभूवा अस्यार्थः हृदय प्रमाणेजले स्थित्वारविमैडलेसरस्वतींध्यात्वानिसहवं नित्यशोजपेत्।। एवंकृतेमंडलात् कवित्वंभवति प्रयोगातर पलाशविल्वप्रसवस्तयोसमिहरैः स्वादुयुतश्व होमः कवित्वसी भाग्यकर-समृद्धिलक्ष्मीप्रदोरंजन कृच्चिराय अयमर्थः पलाश बिल्चयोःपुष्यै च तयोरेवसमिद्भिश्वत्रिमधुरसो चितैःसंख्यानुक्ते सहस्त्र मितिन्यायात् सहले जुयात् कवित्वादिफलंभवति प्रयोगातरं चतुरंगुलजःसमि | नसनैर्जुहुयायोमधुरत्रयावसिक्तैः मनुजःसमवाव्यधीविलासानुचिरात्काव्यकृतीभवेसुरोगः चतुरेगुलेका ने अयमर्थः चतुरंगुल पुष्ये तत्समिद्भिश्व मधुरत्रयसिक्तैः सहसंजहयात् कविलसामध्ये भवति वा । गीश्वरियंत्रांतरमुच्यते कण्वऋषिः विराट्छेदः वागीश्वरीदेवता ऐबीजे हीरो कि हत् ऐशिरः इत्याच मानि |
आहृत् ऐई शिस इत्याद्यगानि ध्यान हंसारूढाह सितहरहारेदुकुंदावदातावाणी मंदस्मितयुतमुवी मोलि बटुंदरेखा विद्यावीणामतमय घटाक्षसगाटीदना शुभ्राजस्थाभवदभिमत प्राप्तयेभारतीस्यात् ॐहीं सरस्वत्यै नमः ही ओं इति मन्त्रः विद्याप्रधानो यं मन्नः ससुखुम्ला ये युग्म मध्येन वके तथैव रैभ्राणा
For Private And Personal
Page #256
--------------------------------------------------------------------------
________________
Shri Mahave Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandit
% 3ainm
से विन्यस्य मंत्रवर्णान् द्वादशलक्षंजपेत्पुरश्चरणार्थ अथ पूजा ,इत्यस्य वाग्भवस्य पार्श्वयोः संस्कृताय प्रकृतायै । २०|| इतिसमर्चयेत् एतदेवपीठम् अस्मिन्पीठेसमावाह्य अंगैःप्रथमावृत्तिःप्रज्ञायै मेधाये शृत्यै लक्ष्म्ये स्मृले बागी भर्ये सुमत्यै खस्यै इतिद्वितीयावृत्तिः मातृभिस्तृतीया ई द्रादिभिश्चतुर्थी एवंसं पूज्य सितसर
सिनाम पुष्यको पक पुष्पश्चप्रत्येक चतुःसहल संख्यजुहुयात् अथपुरश्चरणहोमः नागपुष्प नागप्युतिमातृकाविभेदोनश भजन्मत्रद्वयंचमंत्रितमः प्रजपेदेनांस्तुतिप्रपिदिनशोवाग्देव्यनुग्रहायबुधः अमलकमलानिमासिनीमनसोने।। मल्यदायिनीमनोज्ञे सुंदरगात्रिसुशीले तवचरणोभोरुहन्नमामिसदा १ अचलात्मजाचदुर्गाकमलानिपुरेतिभेदि ताजगती यासात्वमेववाचामी श्वरिसर्वात्मनाप्रसीदमम २ बच्चरणांबुरुहयोःप्रणाम हीनःपुनर्दिजाति रपि भूयादनेलमूक स्वबक्तोभवतिदेविसर्वज्ञः ३ मूलाधारमुखोइतबिसतंतुनिभप्रभाप्रभावतया विस्तलिपित्राताहि तमुखकरचरणा दिके प्रसीदमम ४ वर्णतनो मृतवर्णेनियतमनिवर्णितेपि योगीद्रे निर्णी तिकरण दूरेवर्णयित दहिदेविसामर्थ्य ५ ससुरासुरमौलि वरान्मणिप्रभादीयितांघ्रिनलिनुयुगे सकला गमस्वरूपैसर्वेश्वरि || राम सनिधिविधेहिमम ६ पुलक जपवट्टिहस्ते वरदाभयचिन्द्र चाम्बाहुलते कर्पूरामल देहेवागीश्वरीशोधयाशुभा १२५
For Private And Personal
Page #257
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मचेतः ७ सीमांवर परिधाने मुक्तामणिभूषणे मुदाव से स्मित चंद्रिका विकासित मुखें दु दिबे विके प्रसीद मम विद्यारूपे विद्या नाशिनि विद्योदितें तरात्मविदा गद्येस्स पच जातैरा धैर्मुनिभिस्तु ते प्रसीद मम त्रिमुखी श्रीद पित्रिपुर त्रिदशांभवं दिनांघ्रियुगे त्रिक्षण विलासितव के त्रिमूर्तिमूलात्मिके प्रसीदम म १० वे दामि के निरुक्त ज्योति व्याकरण कल्प शिक्षामिः सदोभिः संतत क्लुप्त पड़ेगेंद्रिय प्रसीद ममे १९ त्वच्चरणसर सिजे स्खितम हित विवि यांन लि व्यते दोषः भगवति भक्ति मतस्त्वयि पर मां परमेश्वरि प्रसीदमम १२ बोधात्मिके बुधाना हृदयांबुज चारुरंग नटनपरे भगवति भवभंगरी भक्तिं भद्रार्थदे प्रसीदमम १३ वागीशी स्तव मिति योज याचना हवनवृत्ति षुप्तजपेत् सकुविमल चित्तवृत्ति देहा व दि नित्य युद्ध मे तिपदं ॥ इति गीर्वाणेंद्र विरचिंप्रपंच सारसंग्रहे अष्टमः पट ते लः ॥ अथसरस्वती मंत्र प्रसंगात सारस्वतप्रदेय द्वाग्वदत्यृचो यंत्र मंत्र सारोक्तमपिलिख्यते आलि ख्प कर्णिकामध्ये तारं कोणेषु षट्स्वपि अनुलोम विलोमाच्च बालो पत्रेषु चाष्टसु यहा गितिऋचा पादाक्रमेणा । विलिख्यच च त्वार्य श्वास सर्प पहुचा मातृकयापि च आवेष्य वाग्भवं बीजं आ लिखे स पुरा हिषु ऋकू पंचकस्य वाग्देव्या यंत्र स्वर्ण दिनिर्मिते पट्टे से लिख्य चा वाह्य वाचं संपूज्य भक्तितः ऋचका दिषु संयोज्य धारयेद्यः शुभे दिने कवीनां तार्कि का
For Private And Personal
Page #258
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsury yanmandir
णाच चक्रवर्ती भवेदसौ वचापि ष्वालिखित्वैतद्गक्षयेद्यो स्पवै मुखात् यसरि लोलकल्लोल निभानियोतिभारतिइ तिअस्पार्थःप्रथमंषट्कोणेविलिख्य तन्मध्येप्रणवंविलिंख्य तन्मध्यसाध्य नामादियंत्रन्यायात विलिखेत् पु नःषट्सुकोणेषुएं की सौ सौ की, इतिस्तानबालामंत्राक्षरानुक्रमेणविलिखेत् पुनःअष्टदलं पविलिख्य तेषुदलेषुयद्वाग्वदेंत्यविचेतना नीति पूर्वदले विलिखेत् राष्ट्रीदेवानांनिषसादमैद्रा इत्याग्ने य्ये चतर्जेदु दुहेपयासि इनिदक्षिणे कखिदस्याःपरमंजगामा इतिनैऋत्ये देवीवाचमजनयंतदेवाः इतिपत्रिमे तांविश्वरूपाः पशवोवदंति इति वायो सानोमेद्रेषमूर्जदुहाना इतिसौम्ये धेनुर्वागस्मानुपसुष्टुतैतु इतिईशानदले विलि खेत् पुनस्त बहिर्वृत्रियविलिख्य प्रथमेवृत्ते चत्वारिवा परिमितापदानिता निविदुब्राह्मणायेमनीषिणः गुहात्रीणिनिहिताने गयंतितुरीयं वाचा मनुष्यावदंति इत्यनयानचावेश्येत् पुनः द्विती येवृत्ते ससर्परी रमे ति बाधमानाबृह भिमायजमदपिदत्ता असूर्यस्य दुहितानातान श्रवोदेवे छमृतमजुये ससरीरभर तू य मेभ्यो धि श्रवः पांचजन्यास कृष्टिषु सापक्ष्या ३ नव्यमायु ईधानायां मेपल लिजमदग्ने योद दुः इत्या | भ्यो ऋग्भ्यां वेश्येत् पुनस्कृती येवृत्तेमातृकया वेश्येत् पुनः तदहिवतुरखं विलिरव्य नको गेषुऐ मि||
For Private And Personal
Page #259
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyenmandir
नि वा ग्भ वे विलि खेत् एवं स्वर्णा दिपट्टे वावचामिश्रितनवनीते वाविलिरव्य भक्षयेद्यः तस्यवाक्पटुलादि फ लभवति । अथसारखत यंत्र प्रसंगात् मंत्रसारोक्तं यश्छदसामृचो यत्रमपिसारखेत प्रेदलेनलि ख्यते षट्कोणकर्णिकामध्ये तारं कोणेष वाग्भवं यश्छंदसा मृचोवर्णान् पन्ने षष्टसुपंचशः अरमेष्टुन्छ। |रीरं मे योदेवानामृचा पिच आवेशिलिप्या कुंग्रहकोणेषुच यथाक्रम बालाबीजन यमाया बीजंचापि समालिखे त् यश्छंदसामृचा यंत्रं पट्टेखर्णा दिनिर्मिते शुभेदिनेसमालिख्यधारयेद्यो यथाविधि मेधावीदीर्घजीवीचनी रोगश्च प्रियंवदः बहुश्रुतःशास्त्रकर्ता श्रुतावेदा गमात्कचित् नविस्मरतिमो सौसर्वज्ञो भवतिधृवं अस्या र्थः प्रथमंषट्कोणं विलिख्य तन्मध्ये साध्यनामादीन् विलिखेत् पुनः षट् सुकोणेषुऐमि तिवाग्भवं विलिखे त् पुनर ए पत्रेषु यश्चंदसामुषमो विश्वरूपः श्छंदोभ्योध्यमृतात्संबभूव समें द्रो मेधयास्पृणोनुअमृत स्यदेवधारणो भूयासं इत्यस्याऋचोवर्णान् पंचश:पंच शो विलिखेत् अष्टमेपन्ने अवशिष्माक्षरं विलिखे। त् पुनल बहिर्वृत्त नये विलिख्य पूर्ववृत्ते शरीरं मे विचर्षणं जि झामेमधुमत्तमाकर्णाभ्यां भूरि विशुचंबला णः कोशोसिमेधयापिहितः श्रुतमे गोपाया इत्यन याचावेश्येत् पुनहितीयेवृत्ते योदेवानां प्रथम मृत्यु
For Private And Personal
Page #260
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsup Gyanmandir
प्र.सं. विष्टयेत् पुनस्तृतीये वृत्ते मातृकयाँ वेष्टयेत् पुनस्त द्वहि श्वतुर संविलिख्य तत्कोणेषु ऐं क्लीं सौः ड्री मित्ये १२२ तान्वर्णान् क्रमेण विलिखेत् एवं विलिख्य धृते उक्त फलं भवति ॥ अथवागीश्वरी मंत्र प्रसंगात् मंत्र देवता प्र का शिकोक्त प्रकारेण वागीश्वरी मंत्रांतरं लिख्यते त्रिविक्रम ऋषिः गायत्री छंदः रुद्रवागीश्वरीदेवता वा बीजं स्वाहाशक्तिः सा सर्वज्ञ हृत् सीममृत ते जो मालि नित्य तृप्तिशिरः संवेदवे दि नि अनादि बोध शिखा सेव त्रिवज्ञ धराय स्वतंत्र के वच सौं नित्य मलुस शक्ति सहजे त्रिरूपिणे नेत्र सः अनंतशक्तिश्ली पहुं फट् पाशुपतास्त्राय सहस्राक्षराय अस्त्रं ध्यानं शुभ्रामांत्री क्षणां दो र्मिर्बिभ्रती फल पुस्तके वराभ ये सर्व भूषा रुद्र वागीश्वरीभजेत् ओवां श्रीं ह्रीं स् ह्यों स्वाहा इति मंत्रः पूजादिकं दशाक्षरी वागीश्वरीवत् अथ वागीश्वरी मंत्रांतरे काश्यप ऋषिः गायत्री छंदः विष्णुवागीश्वरी देवता स्फे बीजं श्री शक्तिः बीजेनैव षडंगानि ध्यान हेमाभां बिभ्रती दोर्भिः फल पुस्तक कुंमकान् अभय सर्व भूषायां विष्णुवा गीश्वरीं भजेत् ॐ श्रीं स्कैं हीनमः इतिमंत्रः वागीश्वरीमंत्रांतरं कण्व ऋषिः विराट् छेदः मु राम | ख्यासरस्वती देवता वा गीतिबीजं पुः इतिशक्तिः ऐवाचस्पते हृत् अमृतशिरः पुना शिखा लु-कवचं ९२२
For Private And Personal
Page #261
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsyri Gyanmandir
रंवारस्पते अमृत नेत्र प्लवः पूःअरूले ध्यान आसीनाकमलाकरेजपवटींपग्रहये पुस्तक विभाग कमलेंदु काभ्रमकुटा मुक्तेदुकुंद प्रभा फालोन्मीलित लोचनाकुचभर लांता भवद्भूतयेभूया दोगचि देवतामुनिगणैरासेव्य नानानिशं ऐंवाचस्पते अमृतपूनःपूः इति मन्त्रः अथाक्षरन्यासःब्रलरधा धुवोर्मध्ये नवरंध्रेच विन्यसेत् पूजादिकं दशाक्षर वागीश्वरीयत् गौमूत्र पाचितानभुलापंचदशलक्षंज पित्॥ अंकोलसर्पिषाअष्टसहसं पुरश्चरण होमः। अथचिंतामणि सरसती मंत्रः कण्व ऋषिः त्रिष्टुपूल दः ॐ ह्रीं हही अंहृत् ऊहीं हींद्री अंशिरः इत्याचंगानि ध्यानं हंसारूढाइरहसित हारेंदु कुंदावदाता | वाणी मंदस्मितयुतमुखी मौलिबदुरेखा विद्या वीणा मृतमयचटाक्षस गादीप्तिहस्ता शुभमानस्था भव दभिमत प्राप्तयेभारतीस्यात् ॐनीहसों ह्रीं ॐ सरखनमः इति मंत्रः अयाक्षरन्यासः मूर्धभूमध्य श्रोत्र नयननासापुट द्वयवदन गोपादेषुएकादश वर्णा बसेत् प्रागुक्त दशाक्षरी पीठे समावाह्य समर्चयेत् तत्रा देवया पार्श्वयोः संस्कृतायनमः एंप्राकृतायनमः इतिअंगेः प्रथमावृत्तिः प्रज्ञायै ॐ मेधा ये
मृत्यै अंऐं स्मृत्यै अंऐशक्तये ॐवागीश्वर्ये ऊसुमसे अंऐवस्यै इतिहिती यावृत्तिः मातृभिस्तृती|
For Private And Personal
Page #262
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रस-या इंद्रादिभिश्च तुर्थी वनादिमिपंचमी एवं संपूज्य द्वादशलक्षंजपेत् सितमरसि जनागचंपकैः हाद ! १२० ||शसहरु पुरश्चरण होमः॥अथ सरखती मंत्रांतरं कण्वन षिः अनुष्टुप् छंदः वीणा सरस्व तीदेवता है।
जीशक्तिः विद्यार्थे विनियोगः एंडोहत ऐहीं शिरः इत्याधंगा नि ध्यानं प्रागुक्त सरस्वती पिता मणिव त्पूजाध्याने ॐ हीं ग्लौं सरस्वत्यै नमःहींऊ इति मंत्रः अथ अक्षरन्यासः ब्रह्मरंधे वो मोनेत्रयोनी सिक योराये लिंगेगुह्ये चन्यस्य समलैनव्या पके कुर्यात् एवंन्यस्वा दादशलक्षंजपेत् विभधुरसिकै सिता सरसिजेंदिशतोत्तरसहस्रं युरश्चरण होमः॥अथसरखती मंत्र प्रसंगात् सरखतीमंत्रांतरं ब्रह्माऋषिःजा गतीछेदः वाग्देवीदेवता रेबीजं खाहाशक्तिः विद्यार्थे ऐहृत् नमःशिर भगवतिशिखा वदवद कवचं वा ग्देवीनेनं स्वाहाअस्त्रं ध्यानं शुद्धावसविलेपमाल्य वसनां शीतां भुखड़ो ज्वलांव्याख्या मक्षगुणं स॥ पाट्य कलशं विद्याच हस्ता बुजैः विन्त्राणांकमलासनांकुचन तां वाग्देवता सस्मिता वंदे वाग्विभवप्रदी त्रिना यनी सौभाग्यसंपकरी ।। ॐनमो भगवति वदवदवाग्दे विवाहा इति मंत्रः लमजपः आज्यसितै रितले देश रामः ॥ शं पुरश्चरण, होमः दशासरखपूजा जयप्रयोगः पिवेतन्मंत्रित तोये प्रातःकाले दिनेदिने विद्वान्वत्सरतो|| १३०
For Private And Personal
Page #263
--------------------------------------------------------------------------
________________
Shri Mah
Jin Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarspyanmandir
मंत्री भवेभान विचारणा प्रयोगातरं अभिषिचेजलेजले रात्मानं स्नान कर्मणि तर्पयेत्ताजनैः शुहेर ति मेधामवाप्नुयात् प्रयोगांतरं पुष्पगंधादि के सर्वतज्जतं धारयेसचीः सभायांपूज्यते सद्भिवा देच विजयी भवेत् ॥अथ मंत्रदेवता प्रकाशि कोक्त सरखती मंत्र प्रसंगात् मंबदेवताप्रकाशिकोक्तनकु लीसरखती मंत्रओपिलि व्यते विश्वामित्रऋषिः त्रिपों दः नकुली सरखतीदेवता सारख तेमम यादजयेवाजपे विनियोगः बालाक्षर त्रिनयेनानुलोम प्रति लोमितेनषडगा नि ध्यानं वोठाभ्यां पि हितैश्च पंत्ति निशितै तैपनैः संवृता दीक्षा वन्नि वदन सर्वजगता यावामिनीसंततं सामा चार करोतुवा दिनि मिपुणे सर्वत्र सावाग्नसा येनस्सा महमे वसर्वजगतामत्यर्थ मग्रेसरः तापी रूढा महि तललितानालु जम्माविशीकीचंच दीणा कलरवशु की चक्र शंखासि पाणिः राजोत्ते सामनसि नकुली राजतुश्या मलायाःत्र सं गवं परिगतवती प्रत्यहमाम कीने ऐंवोछापिधाना नकुली कीं देतैः परि वृत्तापषिःसौःसर्वस्यैवाच ईशा नाचा रुमा मि हवादयेत् वदवदवाग्वा दिनी स्वाहा इतिमंत्रः अथन्यासः ससर्परी रमनिंबाधमा नाइसनेनमूलाधारमारभ्य नाभि पर्वतंन्यसेत् बृहन्मिमायजमदग्नि दलाइत्यनेनहृदय पर्यंत न्यसेत् ।।
For Private And Personal
Page #264
--------------------------------------------------------------------------
________________
Shri Mahay Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun fra
प्र.सं आसूर्यस्य दुहिता ततान इति कंठपर्यतंन्यसेत् श्रवोदेवेषमृतमजुर्य मिति ततआरभ्य मूर्धपर्यंते-यसे १३१||त् पुनः अस्याःञ्चःप्रथमपदिन अधरोख स्य दक्षिण भागे दिती येन उत्तरोषस्य दक्षिणभागेतृतीयेनउ
तरोधस्सवामभागे चतुर्थेनाधरो स्यवामभागे वन्यसेत् अवाक्षरन्यासः नकुली मंत्राक्षरैःप्रादक्षिण्ये नवदनेन्यसेतू समलेनजिव्हाग्रे॥अथसरस्वती मंत्र प्रसंगात् मेधाधारणा सरखतीमंत्रो पिलिरव्य ते व्यास भगवान् षिः निष्पखंदः मेधाधारणासरखती देवता मेधाधारणार्थ विनियोगः यावं दसा मृषभो निश्चम्पः इत्यादिश्रुतं मे गोपाये त्यत ऐनमोब्रह्मगेधारणे मेजस्वनिराकरगंधारयिताभ्या सं की कर्ण योः श्रुतं मा चोदीममा मुख्य मौः इति मंत्र अथभुवनेश्याविधानमुच्यते शक्तिपि: गा पत्रीछंदः वोधस्वरूपासं विदेवता हंबीजे ईशक्ति होहत् होशिरः इत्या धंगानि ध्यान उद्यगा वत्स माभां विजितनवजपा मिदुखंडावनइयोतन्मी लीं त्रिनेत्री विविधमगि लसत्कुंडलांपग्रगांचाहारवेयको ची गुगमणिबलया विचित्रांबराया मंबांपाशांकुशेशभयकरकमलामंबिकातानमामि ही इति मंत्रः || राम ऐश्वर्यवश्य प्रधानोयमंत्रः अयन्या सामंत्र देवता प्रकाशिकोक्त प्रकारेण लिख्यते रन्यासकृया
For Private And Personal
Page #265
--------------------------------------------------------------------------
________________
Shri Mahay Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsatruniyanmandir
द्यथा ॐ होहल्लेखा अगुष्ठाभ्यानमः ॐ गगना तर्जनीभ्यानमः ॐ हूं रक्तामध्यमाभ्यानमः ही करा || |लिका ऽनामिकाभ्यां नमः ॐ हामहो भाकनिष्ठिकाभ्यानमः इत्यं गुडायरलिविन्यस्य हःइत्यरूंतल योविन्यसेत् शक्तिऋषिः गायत्री छेदः बोधखरूपामुख संवि देवता इतिमूर्धास्य हृदये विन्यस्य एंबीजी ईशक्तिः चतुर्विधपुरुषार्थे विनियोगः ॐहींहले खायै ऊर्थ वक्रायैनमः ॐ गगनायै पूर्वयकायन ||मः ॐ हूंर क्ता यै दक्षिणवाये नमः ॐही करा लि काय उत्तर वक्रायैनमः ॐ ह्री महोभाये पश्वि
इत्यर्धा दिवशेगष्टायलिभिविन्यस्य मलेन व्यापकंडत्वा होगायत्र्यनमः ह्रींसा वियनमः हूंसरस्वत्यै नमः इतिगलसव्य दक्षिणस्तनेषु विन्यस्य हाब्रह्मणे नमः ही विष्टविनमः । रुद्रायनमः इतिबामांसहृदय दक्षिणांसेविन्यस्य ॐां ब्रह्मायेये नमः ॐईमाहेश्वर्यैनमः ॐॐको मार्यैनमः ॐ वैष्णव्यै नमः ॐढं वारानिमः ॐरें इंदायेनमः ॐ औचामुंडायैनमः ॐ अः वामंडायैनमः ॐअःमहालक्षयेनमः इतिशिरोललाट वामांसपाञ्च दक्षपाश्चासष्ठ व्यस्य अंब्रत्यगायत्री भ्यानमः उविष्णु सावित्री भ्यानमः में ईश्वरसरस्वतीभ्यानमः श्रीधनपति श्री
For Private And Personal
Page #266
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसं--पानमः की स्मरतिभ्यां नमः गंगण पतियुष्टिभ्यो नमः एतानि मिथुनानि दक्षकयोल वामक पोलवाम १३२ कर्ण मुखास्यदक्षिण कषु विन्यस्य अंशंख निधयेनमः ॐपमानिधयेनमः सव्यदक्षिणकर्ण गंडांतरा
यो विन्यस्य ॐही मिति व्यापकत्रयंकृत्वा एवंमलशरीरोदेवीमात्मत्वेन प्रविभावयेत् तत्र पाशां। कुशा भयवरद शब्दार्थ माह पातुदोस्तोरक्षणव्यापका पायोप्राइस्तत्प्रभावात्तयोश्च सर्वसंरक्ष्या थसर्वात्मवायोव्याप्तोत्रंशस्या दसी पाशवाची अंस्थादात्माकुहराकुलनुर्वाभागार्थस्साथिवा निवाचि भूवद्धतान्य न्यथाचेच्छरीराव्या हुव्यात्मन्याहरे दंशाख्यं स्मतेवधासंस्मृतिचक्रप मोइवाइनापापस मस्मितादपि वियोजयत्यात्मतनुनरम्भयातयाभयस्वार्थभयसंज्ञिताविभो मुख्यावाची परशब्दउक्त स्या होछि तार्थ नवराभिचार मुख्यत्वभीएं स्मृतिमात्रके गददाति यो सोवरदोवगम्यः इति हात्रिंशल
क्षजत इतिपुरश्चरणार्थेहविष्या शीवानक्काशीवाजपाद्दशाशमशहनेत् पुरश्चरणार्थे गुलोरा अश्व तान्यष्टद्रव्याणित्योदुबरजाः सन्यग्रोध संभवाः समिधः तिलसर्प पदोग्धवृतान्यरद्रव्याणि संप्रदिष्टानि राम
संचितन्यग्रोधवटंदोग्धं पायसं अथास्सालिगुणित यंत्रविधिलिरपते शतषाविः साध्यमियनिल नि|| १३२
For Private And Personal
Page #267
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रतिशवीजा हिबद्धपुरेग्नेल कोणोला सिमायं हरियंसर विल सइंड मे हि:समायैःवश्वावेशितंतत्रिी ||गुणित मिति विख्यात मैसस यंत्रस्या दायुष्यंच वश्य चनकरममित श्री प्रदं की र्ति दंच अस्थार्थःप्रथ
म त्रिकोण विलिरव्य लमध्येभुवनेशी विलिरव्य तन्मध्ये साध्य नामादीन् विलिखेत् पुननिपु कोणाग्रस्था निवहिर्भुवनेशी बिलिरव्य तद्भुबने शीत्रयमपिखस्थावस्पारे फांशानेणखख मात्मानंप्रदक्षिणीकृत्यों नंतराम तरंभुबनेशी बहिः कृत्यहती या याभुवनेश्माईकारांशेनयोजयेत् पुनरित्रकोणकोणोद्वेष विधपि वली रबर की कारं सकिंदु के विलिरव्य पुनःकोण अयाणा मपि पार्थ याई रिहर इसक्षर चतुष्टये एकै कलिान या दो ही विलि खत् पुनः बर्हि सत्रयं विलिरत्य प्रयमेवृत्ते हरिहरइत्यतर चतुश्यपू पर्व कप तुर्थ स्वराज्य मीकारं सविंद के पूर्व लिखितभुवनेशी नितयां तराळ प्रदेशस्य ऋजदेशहरेईहर ईइत्येप्रकारेण विलिखेत् बुनाईली येसेअनुलोममातृकावणेश्यन् तृ प्रति लोसमात काबणैश्वदेशयेत् तत्रआयु व्यंच वश्यंधनं करममित श्री प्रदे कीर्तिदंञ्चति आयुष्ये नमध्यस्य बीमत्कंजयेनावेशयेत् वयशान वोजेनधनानियोः श्रीवीजेन करतौ अजपयावेष्टये
3CPETERace
For Private And Personal
J
Page #268
--------------------------------------------------------------------------
________________
Shri Mabgvir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र-सत् एवं त्रिगुषित यंत्र अथास्मिन यंत्रे पूजा विधिः कथ्यते जयायै विजयायै अजितायै अपराजितायै नि ३.या ये विलासिन्यै दोग्यै अ चोर यै मंगलाये तासुनवशक्त यः ही श्री भुचने श्वसना यनमः होभुनने वा
री भून येनमः इति कर्णिकाया इतिपीठमंत्रः अस्मिन् पीठे समावा ह्य देवी संपूजयेत् तत्रवाशांकुशधरा र क्तवस्त्राभरणभूषिता नवशक्तयः पुनःप्रथमहल्ले खायैनमइतिपुरत: संपूजयेत् गगनायै रक्तायै करालि कायै महोच्छुपाये इति प्रागा दिदिसुरताक प्रधानदेवता सदृश्यः एवंप्रथमावृत्तिः अंगैहितीयावृत्निः पुनःगा यत्र्येनमः इसे ग्रां सावित्र्य इतिनै त्या सरसत्य इतिवायो ब्रह्मणेइतिआग्नेये विष्णयेइति वारुणेर ट्राय पैशान्ये पुनरेतासामूर्तीनांवर्गान्युच्यते रक्तारताकल्याचतर्मुखीकंडलिकाक्षमालेदधतीगायत्री तादृशएवब्रह्माअरिदर गदाजहल किरीट के यूर हार से भिन्ना सावित्री तारापरव विष्णु टंकाक्षाभयवरदा दधतीचत्रीक्षों दुक लितजराविकृताकल्या सरस्वती ईश्वरवाताहगूपा एवंवृतीयावृत्तिः मातृभिनतुर्थ्यावृति ॥ईदादिभिःपंचमीएवं निगुणिते भुवनेश्वरी पूजयेत् ॥ अथ षडणितयंत्रक्रमा कथ्यते शक्तिप्रग्रससाध्यहरशरकाराम लमा या वृते वन्हि गेह द्वंद्वाश्री प्राप्तमायं प्रनि विवरलसच्छतिबड़बहिश्व को गोद्यइंडइंडीत्रिलिपिहरिहराब|| १३३
-
For Private And Personal
Page #269
--------------------------------------------------------------------------
________________
Acharya Shri Kailashsagar
www.kobatirth.org
Shielpe Jain Aradhana Kendra
yanmandir
इगंडं विलोमार्गावीतंकोयुमाटोदरनहरिचिंता रम कंपणारय षडंगुल प्रमाणेनवर्नुले कर्तुरालिखेत् प] गुलावकाशेन तहहि प्रवर्तयेत् वर्तुल तावताभूयस्त इहि व हतीयकं मध्य वर्तुल मध्येनुहले खानी जमा लिखेत् हितीय व काश्लिष्टमीपरिषडकं पुटितं मंडलंबन्हे रस्शनमध्यवर्तुलं दाग्निरलो वरुण वाय्वी शालाकं लिखेत् षट्सु कोणांतराळे पुहल्ले खा पदमा लिखेत् एकैकातरि तास्तास्तु संवंयुरितरेतरं शिखा मिरांतराभिलुवा ह्यावा ह्या मिरांतराः मध्यवर्तुल संस्थाया हल्ले खायाः कपोलयो अपरे साध्य नामाणेसा पकस्पोत्तरेलिखेत् अंतराग्निः श्रियोः कर्मसाधकांशेस मालिखेत् हरमायां पंचकृता सरवहि गर्गवर्तुळं तद। हिः शरमा याच कलमा यांच तहहि लिखेन्मा यांबिंदुमतींवन्दे कोणेषु षट्सपि वन्हेः कोणत्रये श्रीमत्यहियेत्रि तयं लिखेत् शक्तिःश्रीकामबीजानांसदंडंसाधकावत् वन्हे स्तुवन्हि पक्षीयेतान्येवादंडनिय ससाध्य नामव र्णा निस्पर निशानभाजिच वाह्यरेखा मंतरास्युर्वः क्रमगताः शुभाः तदहि प्रतिलोमाश्वतास्युलेखक पाया त् ततो विदर्मितंभूमेर्मेडलयमालिखेत् महहिकरुनृसिंहार्गचिंतारला श्रिनाथकं बहिःषोडशशूलांक्शे भनव्यक्त वर्गवत् एतद्यंत्रंसमा लिख्य परमारयेत्नतः रुचिरहादशदळषट् त्रिंशत्के सरोज्वल पूर्वोक्त लक्षणोपेतं
For Private And Personal
Page #270
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र
शुभहृष्टि मनोहरं इति अस्यार्थः तत्रशक्ति प्रग्रस्त साध्य हल्ले वा तर्विलि रख तु साध्य साधककर्माक्षरहरशरकल १३४ मायावृतं हरशरकल इत्यमरहूयत्रिक मायाख्येनत्सीयस्वरेण म योज्यतै स्विभिर्वी जैःलेखयातहहिः श्रीबीजेन
तदहि कामबीजेनावृतं वव्हिगेह हंवाभि प्रातमाय पदकोगेषु विलिखित चतुर्थःस्वरं प्रतिविवरलसच्छतिबदबा हिज्वषट्वोणावहिः प्रट्सकोणांतराळे लिखितैःहलेखा बीजैरभिबई कोणायइंडदंडीबिलिपिदंडोनुस्वारः। त्रिपुकोणेषुसानुस्वारःन्त्रिषुकोणे खुअनुखाररहितश्व प्रोक्तान्यक्षरा णित्रीणिलिखेदित्यर्थः हरिहराबगंड है। रिहरेताक्षरचतुरयेनसंयुक्तकोण पार्श्व इयं विलोमार्णवीतं प्रतिलोमै मातृकाक्षरेरावीतं कोयुगा शेदरनह) रिचिंता मकं को भूमेः युगदयंचतुरश्रय मित्यर्थः अहोत्तरेअरसुकोणेषित्यर्थः नहरि चिंताभ नृसिंह का क्षरचिंतामण्य काक्षरंचभवेत् इतिएतदुक्तंभवति प्रथमंबडंगुलप्रमाणेनकर्णिकावृत्तं विलिरव्य नहहिर पि परितः षडंगुलमानेनवृत्तं विलिख्य कर्णिका रव्य प्रथमवृत्त मनवृत्तं विलित्य तदाहिर पित्तथैवषडंगुलमाने जनरत्तीयं वृत्तंविलिरव्य कर्णिकारस्य प्रथमवृत्तमध्येभुबनेशों विलिरव्य तस्या अधस्तातरेफाश प्रदेशे साध्यनामा रामः संविलिख्य तस्याभुवनेश्या उपरिभागे ईकारांशेसाधकथनामांशच विलिख्या ग्याख्यरेफाशरेखाश्च मिया २२४
For Private And Personal
Page #271
--------------------------------------------------------------------------
________________
Shri
M
Acharya Shri Kailashsagarsun, yanmandir
r
Jain Aradhana Kendra
www.kobatirth.org
ल्य ईकारांशरेखाव मध्येतत्रापि साधक नाम प्रदेशे कर्मपदंच विलिरव्य पुनस्तस्य कर्णिकावनस्य वहि: कर्णिका वृत्तं यथाउदरेभवेत् तथाभुवनेशी बहि बहिःपंच कृलोविलिव्य तद्वहिःश्रीबीजंचतथैवनम्ह हिःपंचकृलो विलिख्य तहिरपि तथैव कामबीजंच पंचकृत्वोविलिखेत् एवं विलिखेत् कामबीजोदरेश्री बीजं तदुदरेभुवनेशींतदरे कर्णिकावृत्तंचभवति तदहि ईितीयवृत्तस्या तबकाया द्वितीयवृत्तेन इष तनिष्ट प्रथमवृत्तेनसर्व था अश्लिटंच इंद्राग्निरक्षोवरुणेशवायु दिग्गतकोगंच यथा भवेत्तथाविलि ख्य त दहित को गांतराळे पुभुवनेशी विलिख्य तस्या भुवनेश्यारेकांशरेखाया स्वस्वमात्मानं प्रदक्षिणी कृत्यद्वितीया द्वितीयांभुवनेशी वहि कृत्य तृतीयायाभुवनेश्या ईकारांशेन संबंधीनयात् पुनस्तन त स्याभुवनेश्या ईकारांशेनापि हितीयां द्वितीयां भुवनेशी मंतः कृत्वातृतीयायाभुवनेश्वारे फशिन योजये त् पुन: षट्स कोणषु मायाबीजंचतुर्थवर सबिंदुकं विलिख्य पुन:बट्कोणस्य श्रीमत्पशी यंमायापक्षीय पूर्वार्धगत कोणत्रयमित्यर्थः ते खुकोणत्रितयाग्रप्रदेशेऽसबिंदु का निसाधनाम युक्तानि भुवनेशी श्रीवी जकामबीजरतिक्रमेणविलिख्य पुनर्वहिःपक्षीयरेफ पक्षी यंषट्कोणस्य पश्चिमार्धगतकोणत्रितय मित्स्य
For Private And Personal
Page #272
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र. सं. र्थः तेषुकोण त्रिती याग्रप्रदेशेषु भुवनेशी श्री बीज काम बी आनि बिंदु रहितानि विसर्ग युक्तानि साध्य नाम १३५ युक्तानि चन्क्रमेण विलिखेत् पुनः कोण कपोलेषु हरिहर इति वर्ण चतुष्टयं एकैकस्मिन् कपोले ई इ शो वि लिखेत् पुनस्तद्वहि तृतीय वृत्तस्यां तरनु लो मगत मातृ का वर्णे र्वष्टयेत् तत्रैवानुलोस गत वर्ण वेदना हिः प्रतिलोम गतवर्णेश्व वेष्टयेत् पुनस्तस्मा इत्ता बहिष्कोणं विलिख्य प्रागादि महादिकू स्छ कोण चतु ष्टये पिनृसिंहै काक्षर विलिखेत् आग्नेयादि विदियात कोण चतुष्टयेपि चिंतामणि बीजं सप्तविंशत्य कले वक्ष्यमाणं विलिखे तू कोणाग्रेषु भूलानि विलिखेत् एतावत्पर्य तं षडुमित यंत्र स्वरूपं पुनः पद्ममार-ब येत्तत इत्यादि पूजा मंडल विशेषः अथा स्मिन्यं त्रे पूजा विश्विर्लिख्यते प्रागुक्तत्रिगुणितोक्त बदेवपीट' नवशक्त्यादयः तस्मिन् भुवनेशी समावाह्य अगैः प्रथमावृत्तिः तद्वहिः षट्सु की गाय ब्रह्मणेन मः इति ईशान कोण पुनः सावित्र्यै विष्णवेनमः इतिआग्नेय कोण सरस्वत्यै महेश्वराय इति मध्य कौणेश्रियैधनदाय इति निर्भ तिकोणे रत्यैमनाय इनि पश्चिम कोण पुष्ये गणनाथाय इतियायो एवंद्विती यावरणं पुनः स्त इहि हर्दिश दलेषु रक्तायै अनंगकुमुमायै कुममा तुरायै नित्यायै अनंगमदनाथै म १३५
For Private And Personal
Page #273
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
दनात रायै गौर्य गगनायै गगनरेखायै पद्मायै भयप्रमथिन्ये शशिरेखाये हवेतृतीयावृत्तिः मातृभिःश्चतु
दभिःपंचमी वजादिभिःषष्ठी इत्थंषणिते पूजा प्रकार इतिप्रपंचसारसंग्रहे गीर्वा गेंद्रबि रचितेनवमःपटलः॥अथवादशगुणित यंत्रविधा वक्ष्ये व्याहत्यापीत शक्ति ज्वलनपुरयुग संध्ययश त्यावीनंकोणत्यदुर्बीजक मनुचकपोलाक्तगायत्रिमंन आग्नेरावीत मर्ग तमनु विगतैर्भू पुराभ्यंचरंधेलों चिंतारत्मक हादशगुणित मिदंयंत्र मिशर्थदायी पूर्वोक्त मानतासामंत्रोत्रितये विलित्य वृत्तानां विलिखेदंत ॥ वर्तुलमनु शक्तिं स्पष्ट बिंदुनिटानां द्वादशमध्यवर्तुल रेखा यान हिमालिखेत्तुशक्तीना हरियमवरुणधनाधिपदिषु देवेचताःक्रमेण चास्सुः ईशानाग्नि नि तिमरुत्ता दिने के के विदिय भूयश्वबीजोतराक निर्गतश्लोकित को णपदक युगमग्ने मंडलयुगयुगलं स्यात् अस्पृशदांतरितलंनिशदंशक्ति प्रवेश्येत्प्रतिलोमव्याहृतिभिरंत स्थीरविकोणेषुदरतामाया विलिखे दथान बिंदुमतीएकैकांतरिताही परस्परंशक्तयमसंबंसः गायत्रीप्रति लोमतः प्रविलिखेदग्नेकपोलंबहिःहे हेचैवलिपिबहिश्वरवयेत् भूयस्लयात्रिभंवर्णान् प्रानु मनानभूपुर युगे सिंहाख्यं चिंतामणिं लिख्याद्यंत्रमशेषदुःखशमनायोक्तं पुरादेशिकोक्तैः बहिरथषोडश पत्रवृत्त विचि पर
For Private And Personal
Page #274
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. शिवीथियुतं रचयन्मंड लमेवं पुन रत्र निधापयेत्कलशं इनिअस्यार्थः तत्रव्याहृत्या पीतशक्तिः व्याहृति नया क्षरैः १३६ प्रतिलोमै र्वेष्टितं हृल्लेखाबीजं ज्वलन पुरयुग द्वंद्व संध्यु त्यशक्तया वीतं वन्हिपुर हूं. इ इ य कोण संधिधुलिखे तू हृल्लेखा दिरावी तं प्राग्वद्दादशभिर्ह ल्ले खाभिः ऐकांतरित मावीत आबद्ध मित्यर्थः कोणोत्य दुर्बीजकं कोणेषु द्वादशसु लिखित दुह्री इत्यक्षर इयजनित कं बिंदुएतदुक्तं भवति दुकार ही का रास रे विलिख्य त यो रुर्ध म ||नुस्वारं विलिखे दिति अनुअनंतरं चकारः समुच्चयेक पो लाक्त भी मंत्र कप लेषु प्राग्वदा लिखित गा यत्री मंत्राक्षरं आग्नेयावी तं जातवेदसा ऋचा अनुलो मे नच प्रतिलोमेन चढ़ीनं वर्णैवृतमनु विगतैः अका रादिक्षकारां तै र्मातृका वर्णैरनुलोमेन च प्रतिलोमेनचदृते भूयां चतुराभ्यां च कारसमुचये अ षु चिंतामणि भूपुरद्दय कोण चतुष्टये नौ मिनिस्वसुख दानं नृसिंहजस्य कोण कोणेषु चिंता रत्नाख्य उच रिअनलकष मेत्यादिना वक्ष्यमाण बीज मा लिखे दित्यर्थः द्वादशं गुणितमिति संइल एतदुक्तं भवति प्रथर्म कर्णि काख्यं वृत्तं षडंगुलमानेन विलिख्य तद्वहिर पितथैव षडंगुल विशा लेनवृत्त इयं विलिख्य कर्णिकावृत्त राममध्ये भुवनेशीमंतःसाध्य नाम युक्तां बहिः प्रतिलोमच्या हृतिनित यवेष्टितां न विलिख्य पुनः कर्णिकावृत्तमध्ये २३६
For Private And Personal
Page #275
--------------------------------------------------------------------------
________________
Shri Mavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsu Gyanmandir
| द्वादश भुवनेशी र्वि लिखेत् तत्र प्रागादिमहादिक भुवनेशी हूं हूं विलिख्य आग्नेया दिवि दिएकै कांच भुवनेशीं विलिखेत् पुनस्त इहिस्सृतीय वृत्तस्यांतः पूर्व पश्चिमतः षटू कोणं विलिख्य तदुपरि दक्षिणोत्तर तश्व षटू कोणं स्पृष्टकर्णिका वृत्तं विलिख्य द्वादशसु कोणेषु दुमिति दुर्गा बीजं च भुवनेशी च सर्वत्र अंतर्बहिः क्रमेण विलिखे तू एवं विलिखि तेस्य दुर्गाबी जां निर्गतानि वहिर्मुखा निद्वादशशूलानि विलिखेत् एवं विलि खिते मूलां त रा ले द्वंद्व कोणस्य कपोले देशे भवति तस्मात् पोल भूतेषु त्रिमूला तराळे षुच तु विंशति षु प्रसिद्ध गायत्री वर्णान् प्रतिलोमा मेण एकैकं विलिख्य पुनर्द्वादश कोणक पोलेषु द्वादशभुवनेशीं विलिखेत् तासां रेफाशेन च ईकारांशेन च एकै का तरित क्रमेण पूर्व प्रोक्तषङ्गुणित यंत्र प्रोक्तवतीः शक्त यः संबंध्यः पुनस्तद्वहि स्तृतीयवृतं स्यातः प्रथमं जातवेदसे इति मंत्र वर्णैरनुलो मितैर्वेष्टयेत् पुनस्तत्रैव तद्वहितन्मंन्त्र प्रतिलोम वर्णैश्व संवेष्प पुनस्तत्रैव तद्दहिर्मातृका वर्णे व तथैवानुलो मितैश्व प्रतिलो मितेश्व वेष्टयेत् पुनस्तृतीयवृत्ताद्व हिरष्ट कोणं विलिख्य तस्य कोणेषु प्रागादिक्रमेण नृसिंह बीज आग्नेया दि कोणेषु सप्तविंशसटले वक्ष्यमाण चिंतामणिबीजं च विलिखेत् एतावत्पर्यत मुक्तं द्वादशगुणित यंत्र स्वरूपं बहि रथ बोड
For Private And Personal
Page #276
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur@yanmandir
प्र-संः शपत्रमित्या दिग्रंथैः पूजा मंडल विशेष उक्तः । इति द्वादश गुणित यंत्रं ॥ अथा स्मिन्यंत्रे भुवने श्या पूजा विधिः पीठा ९३७ च ना वाहनादीन् पूर्वोक्त व देवकृत्वा पुनरंगैः प्रथमावृत्तिः पुनः हृल्लेखायै गगनाये रक्तायै करा कि कायै इति गादिदि चतसृभिर्दिती या वृत्तिः मातृभिस्तृती या वरणं पुनः करा ल्यै उमायै सरखती देव्यै दुर्गायै श उषाये लक्ष्म्यै श्रुत्ये स्मृत्य से श्रद्धा ये मेधायै मत्यै कांत्ये आर्यायै इति षोडशभिश्वतुर्या वरणं पुनः विद्या ये हियै पुष् प्रज्ञायै सिनिवाल्यै कु है रुद्रवीर्यायै प्रभानंदायै पोषिण्यै ऋद्धिदायै शुभायै काल रात्र्यै महारात्र्यै भद्रकाल्यै कपालिन्यै विकृत्यै दक्षिण्ये मुंडिन्ये इं दुखंडाये शिखंडिन्ये निशुंभ म यिन्यै महिषा सुर मर्द्दिन्यै इति द्वात्रिंशद्भिः पंचमावरणं पुनः पिंगलाक्ष्यै विशालाक्ष्यै समृध्यै वृध्यै श्रद्धायै स्वाहा स्वधा ये मायायै वसुंधरायै त्रिलोकधान्यै गायत्र्यै सावित्र्यै त्रिदशेश्वर्ये स्वरूपायै बहुरूपायै स्कंदमात्रे असु तप्रियायै विमलायै अमलायै मूर्द्धायै श्यामायै अरुणायै तरुष्ये प्रकृत्यै विकृत्यै सृध्ये स्वित्यै संहत्य संध्या ये मात्रे सत्ये हंसाथै मदिरायै वक्रिकायै देवमात्रे भगवत्यै देवक कमलासनायै त्रिमुख्यै सप्तमुख्यै सु राम | रविमर्दिन्यै असुरविमर्दिन्यै लंवा ऊर्ध्वकेश्ये बहु सिंहायै वृकोदर्यै रथरे खायै शिति रेखाये गग १३७
इंद्राण्ये रुद्राण्ये शंकरार्द्ध शरीरिण्ये नार्ये नारायण्ये त्रिशूलिन्यै पालिन्यै अंबिकायै आल्हादिन्यै ७
For Private And Personal
Page #277
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri KailashsagarsyCyanmandir
नवेगाये पवनवेगायै भवनपालायै मदनातरायै अनंगायै अनंग मटनायै अनंगमेखलाये अनेगकुसमः यै विश्वरूपायै असुरभयंकर्ये अक्षोभ्यायै सत्यवादिन्यै वजरूपायै शुचिताये वरदाय का भिःचतुःषष्टिसंख्याभिः षडावरणं इंद्रादिभिः सप्तमी वादिमिरष्टमी एवंद्वादशगुणित यंत्रमुवनेशी पूजयत नथपाशांकुश वर्णमध्यगतरूपाया भुवनेश्वर्या घटार्गलायंत्रमुच्यते आंहीको मिति पाशांकुशमक्षरमंत्रऋष्य ॥दि के पूर्वोक्त शुद्धभुवनेश्वर्युक्त वदेव अाशाक्तार्गका विहलयरयुतपूर्व पाश्चात्य षट्कं कोणोद्यत्वांगसाक्षरयु गयुगला राक्षराख्यंबहिश्व मायोपेतात्म युग्म स्वर मिलितलसत्केसरसाट पत्रं पतन्मध्यवर्नी त्रितयपरिलससाश शत्तयं कु शार्ण पाशांकुशावृत्तमनुप्रतिलोम गैश्ववगैःसरोजटितेनघटेनचापि आवीतभीएफल भद्रघटं त देतयंत्रोक्त मन्विहघटार्गल नामधेयं प्राकू प्रत्य गर्गहलमय पुनराग्नेयमारुतेचहयमंदोत्तरेहवर्ग नैऋतशे विहरदिपंक्ति लिखे दिलिखेचकर्णिकायां पाशांकुशसाध्य संयुक्तांशक्तिं आभ्यंतरा कोषंगान्य व शेवितेषुचाशी कोरेषुषोडशखयषोडशवर्णा तथा मनु मंत्री पनस्यके सरेषथयुगसरात्मान्वितां नथामायाएकै के युदले त्रिशलिशः|| कर्णिकागतावान् पाशाकुशवीजाभ्यां प्रवेश्येद्वाद्यनवनविनस्य अनुलोमविलोमगतःप्रवेश्येदक्षरैश्चतहाटेत
For Private And Personal
Page #278
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. दनुघटेन सरोज स्त्रितेन चतइ के बुजं च लिखे तू द्विद्वंति का प्रतिष्ठा से दिष्टा पाश बीज मितिमुनिभिः भूर्द इनाध्यायि ।। १३८ निशशश्वर खंडान्वितों कु शो भवति पाशः श्रीशक्तिस्मर मन्मथ शक्तीं दिशं कुशाश्वेति एवं कामिनि रंजिनियम पर मि महाष्ट वर्ण स्थात् अथ गौरीरुद्रदयिते यो गेम्बरिकन-चाल द्वितयैः बीजा दिक मिद मुक्तं शाक्ते यं षोडशाक्षर मंत्रं अस्यार्थः ॥ पाशांकुशाभ्यां शक्ति बीजं संपुटी कृत्य जपा दिकं कुर्यात् अस्य मंत्रस्य घटार्ग कं नाम यंत्रं तदविवक्ष्ये प्रथमं सूर्य किरण वत् अष्टदिक्क प्रसृतादी श्रीयमाना अर्गला संज्ञिका अटो ई इ रेखा विलेखनीयाः पुनस्तासां सर्वा सामादिसं चौवृत्तं विलि ख्य पुनश्वतुरं गुलं विहाय तदुपरि परितो नृत्तं विलिख्य पुनः सर्वा र्ग का मध्यदेशेपि वृत्तं विलिख्यः पुनस्तद्व हि र पिरेखाग्रा त्यातुरं गुलमानां ते पिवृत्तं कृत्वा पुनस्तदु परि पूर्व लिखितार्गलाष्ट कोणी तरा लेघ पिवृत्तादारभ्य अर्ग काष्टकं पूर्व लि खितार्गलाष्टका ग्रसमानंविलिख्य तासां षोडशार्ग ला नाम प्रेष्घपि वृत्तरे खां विलिखे तू पुनः प्रथमवृत्तमध्ये आ हीं को मितिपाशांकुशत्र्यक्षरी विलिखेत् तत्रतुभुवनेशी पार्श्व ईद्दे पाशंग कुश बीज इयं भुवनेशी मध्ये साध्य नामादीन् वि लिखेत् पुनः प्रथमवृत्ता इ हिरष्टको छेषु भुवनेश्वर्याः षडं गानि आग्नेया दिविदि का अर्चना क्रमेण विलिखेत् पुनस्त राम वृत्ताद्दहिः स्तृतीयवृत्ते अष्टसु कोष्ठेषु शाक्तेय मष्टाक्षरं विलिखेत् तन्मंत्र प्रकारः पाशः श्रीशक्तिस्मर मन्मथ शक्ती दि १३
For Private And Personal
Page #279
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रोकु शात्म के आं श्रीं ह्रीं क्लीं क्लीं ह्रीं श्रीं क्रों इति मंत्रवर्गावि लिखेत् पुनस्त दहिरपि चतुर्थे वृत्तेअष्टमुकोटे
अपरेशाते हा साक्षरं विलि वेत् तत्त्रकारः का मिनिरंजिनि स्वाहेति पुनस्त वाले वोडश को छेवुअंगो रीरुद्रदयिते योगेश्वरि हुं फट् स्वाहा इतिशाक्तेयं षोडशाक्षरं क्रमेणवि लिखेत् युनरावर्गलासुवक्ष्यमाणा मित्रान् वक्ष्य माणक्रमेण विलिखेत् नत्रप्रयमंपूर्वार्गळायाय में द्रबीजरूपे हकार लकारस्वरूप होहोही होइ निचतुष्टयं कर्णिका पर्यंतादुत्तरत आरभ्यअर्गको ग्रोत मालिख्य पुनलत्रैव अर्गानमारभ्य दक्षिणाते कर्णि । कापर्यंत नदेवचीजं हूंहू मिति अपशिवाक्षरद्दयबिलिखेत् पुनःपश्रिमार्गका या दक्षिणतः कर्णिकापर्यंनादा। रभ्य तस्यैव वीजस्य हूँ है हो हो हूः इत्यवशिश्वीज षट्कस्य चतुकंअर्गापपर्यंत विलिन पुनरग्रादारभ्य उ। तरतः कर्णिकापर्यअवशिष्टं चीजदयं विलिखेत् पुनरेवमेव आग्नेयमारुतायोचियदायुरूपंडकारय कारखरू पाह्या इत्या दिदिषट्कं आग्नेयमारुतार्गदविभागेनवर्गचतुष्यहितयक्रमेण विलिखेत् पुनरेवा मेव दक्षिणोत्सारयोःवियरुणरूपंहकारवकार संयुक्तं हं हामित्यादिद्वादशकं बिलिखेतू पुनरेवमेवनिर्भनि ईशा नार्गव्योवियरनलबीजरूपंहकार रेफसरूप हंड्रामित्यादिदादश के विलित एवमर्गासुलेखनप्रकारः पुनः
For Private And Personal
Page #280
--------------------------------------------------------------------------
________________
Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
में सर्वतोवहिर्सागसंघिदेशा जतः अस्दलं पयंविलिख्य तस्यकेसरेस बिंदुकंतुसरंअजपातरी १२९ रखरवर्गद्यंच ईसः अआमित्यादिप्रकारेग एकै कस्सिविलिला पुनस्मद्दल मधेनुयनाकारण पाश
कुशवीजा नि आंही क्रोमिति श्रीव्य पिसर्वविलिखेत् तरहिसहयं विलिख्य प्रथमेतत्ते पाशेनहिती येअंकु शिनवसं तइतिवृत्त इयं विलिस्य प्रथमेअनुलोम मानकयाबिलिख्य हितीयेप्रतिलोम मातकयाच संवेश्यो त् प्रतिलोम गैतिचकारात् अपममनुलोमणे नमाने कुंभारय नवकारेगवेरयेत् नरहिर्षटाकाररेख या सरोजपुटितयावश्येन् घटेनचापी नियकारान घटवेशनापूर्ववकाररयेदिति निगम्यतेस्चार्गलाये। त्रलेखनविधिः॥अलिन यंत्रे पूर्ववत् पीठसंपूज्य भुवनेशी तरिमन्नावाखसमर्चयेन् हलेखायै गगनाये रक्ता यै कराविकायै तामिलनसभिः पूर्वा दिदिक्षप्रपमावृत्तिः अंगैहितीयानिः मातृभिस्वतीयामिः इंदादिमा श्वसुर्थी वृत्रादिभि-पंचमी एवंघंटार्गलयंत्रेपाशांकुशमध्यगतया भुवनेश्वर्यापूजाप्रकार एवंमांकृत्वाइ मंत्र्यक्षरी मंचतुर्विशतिलसंजपेत् क्षीरदमचतुश्यस्यसमिदिर्दध्याज्यसोद्रसिताभिःसंभूयसहस्रपरका राम् तिलैपयः सिक्तस्तावत्संख्यंजुहुयात् पुरचरणार्थ अवक्षवरी दुंबर वृक्षाःतीरदुमा पुनः गजमृगमद १३६
For Private And Personal
Page #281
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Genmandir
कास्मीरैमंत्रितमः सुरभिरोचनोपेतैः बि लिखे दल क्त कर सालु लितै यंत्राणि सकल कार्यार्थी मृग मदं कस्तूरिका वा कास्मीरं कुंकुमं सुरभि चंदनं रोचनं गोरोचनं अक्तक्त कं एतैर्मिलितै रुत्क यंत्र चतुष्टयं निलिखेत् धारणार्थे चेत् पुनः प्रसीद प्रपंच स्वरूपेप्रधाने प्रकृत्या त्मिके त्या दि कयास्तु त्या स्तुतिं कुर्यात् तत्प्रकारस्तु ग्रंथ बाहुल्ये भयान्ना त्र लिख्यते ॥ इतिप्रपंच सारसंग्रहे गीर्वाणें द्र विरचिते दशमः पटलः अब मंत्र देवता प्रकाशिकोक्त प्रकारेण भुवनेश्वर्या पुरश्वर्याः प्रयोगादि विधिर्लिख्यते' एक लिंगे शिवा कां रे दक्षिणामूर्ति माथितः । बडूपद्मासनो भस्म | स्नायीच कुच्छा विष्टरं कृष्णाष्टमी समारभ्य यावत्कृष्ण चतुर्दशी नित्यमिष्ट्रा शिवं शक्तिं जपेन्मंत्र सहाकंद धितो द्र घृताभ्यक्ता व्याघात समिधो हुने ततश्वाष्ट सहस्रा हि ध्यायन् सर्वेश्वरांजपेत् अथरि नियोगः नित्यं सो भा यदं पद्म विंशज्ज स्वाभिषेचनं मेधा बीच मे द्वाग्मी नावज्जवा बुपानतः जिद्वा न्यस्य तज्जलंबा क् सिद्धि कविता करं तज्जम मंजनं वश्यं कर्पूरा गरुसंयुतं सासृग्म स्मारुणाले. यै वैश्य कृत्तिल कक्रिया जानु मात्रेजले छित्वा निश्चलो न्मीलिते क्षणः अपेत्सहस्रकं रात्रौ इष्टामाकर्षयेत् प्रियां लाजैः कन्या मवाप्नोति तिलैनारोग्यमनुते पु अष्टि मानू दधि हो मेन तांबूलै श्व तथाभवेत् ॥ अथश्री मंत्र विधान मुच्यते भृगुऋषिः नृचिछंदः श्रीदेवता शंबी
For Private And Personal
Page #282
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अ.स.ईशक्तिः पाहत् श्रीशिरः इत्याद्यंगानि ध्यानं भूयाट्यो दिपमाभयवरदकराताकार्तस्वराभा शुभाभेभयुग्म २९० इयकरघृतकुंभाद्भिरा सिच्यमाना रत्तीधाबद्ध मोलिमिलतरदुलारीवाले पनाव्या यमाक्षीपयनाभोरसिकृत
वसतिःपनगाश्रीश्रियेनमः॥१॥ श्री इतिमंत्रः ऐश्वर्यप्रधानोयमंत्रःदादशलक्षजपा द्वादशसहलंबिमधुरसितैःस रोजैर्वा तिलै बिल्व समिहिर्वा निभिरपिवाजुहुयात् पुरश्चरणार्थ अथपुरवरष कलशं सुजलैन्यैः कषायज लैसिंपूर्यसंपूज्य संजयसमंनिर्षि चेत् श्रिव्यं गुरुः अथ पूजार्थे पाठविधानमुच्यतेसविरारपत्रमथवारिरुहगुण तराभिचतुरप्रयुतं प्रविधायपीठमपितत्रयजेन्नवशक्तिभिःसहरमांचत्ततः अयमर्थः अरपत्रंविलिस्य तदहित्तत्र यविलिरव्य तदहिद शराशिखंड विलिख्य तहिचतुरश्रविलिख्य कर्णिकायो श्रीबीजबिलिख्य तस्मिन्पीठेनव, शक्तिभिरिवारमामावाहयेत् विभूत्यै उन्नत्यै कात्यै हो कीसै सन्नत्यै युथै उत्कृयै ऋध्यै इतिनवशक्तयः श्री श्रीदेव्यासना यनमः श्री श्रीदेवीमूर्तयनमः इतिकर्णिकायांनवशनयादौ श्रीनीजंयोजयेच पुनरावाद्यांगैः प्रथमा|| वृत्ति: वासुदेवाय संकर्षणाय प्रद्युम्नाय अनिरुद्धाय इतिपूर्वा दिदिक्ष दमकाय शलभाय गुल्गुलवे करंडका राम य इति गजानाग्ने यादिविदित शंखनिधये पननिधये इतिवामदक्षिणपार्चयोः इनिहिती यावृत्तिः बलाये विमा
For Private And Personal
Page #283
--------------------------------------------------------------------------
________________
Shiffahavir Jain Aradhana Kendra
www.kobairt.org
Acharya Shri Kailasagasuri Germania
लायै कमलायै नवमालिका विभीपिकायै झाविकायै शांक यैवसमालिकायै इतितृतीयावृत्तिः इंद्रादिभिश्चतु ॥ जयप्रयोगः अंभस्युरोजय सेभितिवन् शिलक्ष मेनं प्रजपेन्मनुच प्रिय विचित्यागतां यथाय हरिद्रताया
तेप्रमुक्तः अयमर्थः स्तनप्रमाणेजलेस्थितः एतंमंत्र श्रीबीज लक्षयंजपेतू सूर्यमंडलेलस्मीयायन्द रिद्रतायाः प्रमुनोभवति प्रयोगात्तरं सताउपविश्य कैटभारेःकमलावृक्षतलेथवात्रिलहंजपत्तोविभवेत्र, को क्षितार्थादयितुंवत्सरतोवसुप्रदंच अयमर्थः विरुवालये विश्ववृक्ष निकटेनास्थित्वालक्षत्रयंजपेत् संवत्स! रात्प्रागेव सुप्रपंचोभवनि प्रयोगांतरं जुहुयादशोकदहनेसवृतैरपितंडुलै सकलवायतमं अयमः। अशोधनकतदहने त्रिमधुरसिक्तैरतडलै:संख्यातकेसहस्त्रमितिन्या यात सहजयात आयकरंभर ति प्रयोगांतरं खदिरावले त्रिमधुरैरपिचनदे चराजकुलवश्यमपि अयमर्थः खदिरेधनकृतदहने त्रिमपुर सिक्तैलंडुलै हेमोधन प्रदंबराजवश्यदवास्यात् प्रयोगातर समवरनहितानां लक्षहीमादलक्ष्मी परिगती भपिजेतुं प्राम्या छीसमग्रा धनविभवसमृध्या नित्य माल्दादयंतीत्यजविनाकरुणातिस्पसासंतति-द त्रिम पुरसिः कमले लक्षयोजुहोति तमलक्ष्मीनिकटम मपिलक्ष्मीःप्रानुयात् तस्य संततिचनसजति प्रयोगांत
For Private And Personal
Page #284
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.स || बिल्वी श्रीसूक्त जायी निज मुवि मुख जोवर्द्धयित्वा स्य पूर्व पत्रिस्वादयुक्तैः कुसुमफल समित् संधभेदैस्तत्तबदी १४१|| मूलैमंडलामा कनुनियतचरितो सौ हुता निर्मला त्मारूपं पश्येदमायाः कथमपिच पुनस्तस्कुले स्पादलक्ष्मी
अयमर्थः पूर्वब्राह्मणो निजभूमौ बिल्वं संरछा प्य तत्पृष्ट्वा श्रीसतंजपेत् श्रीसूकजा पीजल सेचनंचकुर्यात् । पुनरस्य बिल्ववृक्षस्पयानिपत्राणितानिसर्वाणि संगृह्य क्रमेण एकैकं त्रिमपुरसितं श्रीबीज मंत्रेगजुहुयात पुनस्तदवसानेया निकुसुमानितान्यपित्रिमधुर सिक्तानिक्रमेणपूर्ववदेवजुहुयात् पुनस्लफ लैरप्येवमेवजी हुयात् पुनलस्य समिनिःपुनस्तस्य भंगभेदैः पुनस्तस्यै मूलै स्लिमधुर सिक्तैः सर्वैरेवंजुहुयात् तस्मानि मलात्मा भूत्वा मेडलात्प्रागेववरमायारूपंपश्यति अलक्ष्मी परिहारोभवतीति किमुक्त्तव्यं ।। अथरमा मंत्र प्रसंगात् कल्यांत रोक्कोपिरमामंत्रोलिख्यते ब्रह्माऋषिः गायत्री छंदः रमाविद्यादेवता श्रीबीजं स्वाहाशा क्तिः श्री हृत् स्वाहाशिरः श्री शिखा वाहाकवचं एवंप्रकारेण षडंगानि ध्यानं तडिच्छोभापूतिपनशशि ताटंक युगला लस ही वां क्षौ मां शुकविशदनाभी सरसिजो दरस्मेरांधीरांकर कलित पनाहिन यनारमाविद्या वंदेवर पुरुषवामोरुनिलयां श्रीं ओनमोभगवतिसर्वसौभाग्यदायिनि श्रीश्रीविद्येमहाविभूतयेस्वाहा
For Private And Personal
Page #285
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तिमंत्रः वर्णलक्षजपः पायस ला जाज्य पूर्वा निर्वर्णसह हुनेत् पुरवरणार्थ अथमंत्रः मध्ये खाहाष्टपत्रे मिति दल युगलं वर्ण मालिख्य वा । शिष्टा वर्णा दशारे शिखिपुट भवने शिष्ट बीजं तु लक्ष्म्याः बाह्ये पंचादशार्ण प्रणव परिवृत्तं खे ष्टसाध्यं च मारं लक्ष्मी यंत्रं तदेत त्रिभुवन विभव श्री प्रदं दिव्यदिव्यं अस्यार्थः प्रथम मष्टपत्र विलिख्य तन्मध्ये स्वाहा इति वर्ण इयं तन्मध्ये मार बीजं ससाध्यं दद्वेषु मंत्र वर्ण द्वंद्वं तद्वह्रिर्दश दके पये मं त्रवर्णै कैकं तद्बहिः षट्कोणं तेषु लक्ष्मी बीजं तद्वहिर्वृ ते मातृकां त इहिः प्रणवेन वेष्टयेत् ॥ अथ लक्ष्मी मंत्री तर मुच्यते दक्ष ऋषि विराट् छंदः श्रीवता ॐ बीजं स्वाहाशक्तिः ॐदेमै नमः हृत् ॐ पद्मिन्येन मः शि रः ॐ विष्णु पल्यै नमः शिखा ॐ वरदायै नमः कवचं ॐ कामरूपायै नमः अस्त्रं ध्यानं पद्मरछाप अनेत्राक मलयुगवरा भीति युग्दोः सरोजा देहोत्याभिः प्रभामिस्त्रि भुवन मंखिलं भासराभासयंती मुक्ताहारा मिरामों उन्नत कच कलशा रत्न में जीर कां तीं मै वे यो र्म्य गदा ढया धृत मणिमकुटा श्रेयसे श्री भवेदः नमः कमलवासिन्यै स्वाहा इति मंत्रः ऐश्वर्य फल प्रधानोयं मंत्रः दशलक्षंजपेत् चि मधुर सिक्तैः कमलैरयुतं जुहुयात् पुरव रणार्थ अथ पूजाविधिः पूर्ववत्पीढं संपूज्य तस्मिन्देवीं समा वाह्य समर्चयेत् प्रथम मष्ट पत्रे मुले : प्रथ
For Private And Personal
Page #286
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
प्र-सं ||मावृत्तिः वालायै विमला ये कलाये वन मालिकायै विभीषिकाये द्राविकायै शांकर्ये वसुमालि काय इ. १४२ तिदलेषु द्वितीयावृत्तिः लोके शेयदलातेतृतीयावृत्तिः अयप्रयोगः समुद्र गाया मवनीर्यनद्यांस्व कंठमाने पयसि स्थितःसन् त्रिलक्षजप्याध्यनमोन्द मात्रान्मंत्रीभवेन्नात्रविचारणीय प्रयोगांतर नद्या
गमम्म र्य लक्ष्मी महताच द्वैल्वैरुिषमधुरयुक्तैर्वा फलैः पोर्णमाम्या पचम्या वासित मरसिजैः शुक्रवार मसिंप्रतिहुतविधिर्वत्सरास्पा इनाढय अयमर्थः भगभ उत्तम फल्गुनी नंद्यावर्तयुष्य वैल्वं फलै खिमधुरसि तैर्वा सहस्र जुह या त् अथवा पोर्णमास्यो नापंचम्या वातैः सरसिज प्रतिमास जुहुयात् अथप्रति शुक्र बारमन्यैः कल पुष्यैर्जुहुयात् एवंकृतेवत्सरात् पना ब्योभवतिलस्मी मंत्रांतर मुच्यते दम ऋषिः विरा छंदः श्रीर्देवता श्री वीज हीशक्तिः ॐ श्रीं ह्रीं श्रीं कमलेश्रीं ह्रीं श्रीं ॐ हत् ॐ श्रीं ह्रीं श्रीं कमलालये नहीं श्रीं ह्रीं शिरः ॐ श्रीं ह्रीं श्रीं प्रसीद श्रीं ह्रीं श्रीं ॐ शिखा अंश्रीं ह्रीं श्रीं प्रसीद श्रीं ह्रीं श्रीं ॐकवचं ॐ श्रीं द्रीं श्रीम हालक्ष्मीनमः श्रीं ह्रीं श्रीं ॐअस्त्रं ध्यानं हस्ताग्रह सुपात्र पंकज युगादर्श स्फुरन्न पुराग्रे वेयोगदहारकंकणमहा राम मौलज्वलत्कुडला पयस्था परिचारिकापरिवृता शुक्लांगरागावृतादेवी दिव्य गणानताभवदघप्रध्वंसिनिस्यादम
For Private And Personal
Page #287
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं महालक्ष्मै नमः इति महालक्ष्मी मंत्र : सप्तविंशत्पर्णः ' ऐश्वर्य फल पधानो मंत्रः लक्षंजपेत् पूर्वोक्तलक्ष्मी पीठे समावाह्य समर्चयेत् अंगैः प्रथमावृत्तिः श्रीधराय न मः हृषीकेशायनमः वैकुंठाय नमः विश्वरूपाय नमः वासुदेवाय नमः संकर्षणायनमः प्रद्युम्नाय नमः अनि रुद्धाय नमः इति द्वितीयावृत्तिः भारत्यैन मः पार्वत्यै नमः चत्र्यै नमः शच्यै नमः इतिपूर्वादिसु दमकाय श लभाय गुलगुलवे कुरंडकाय इत्याग्ने या दि कोणेषु इति तृतीयावृत्तिः अनुरागाय निसंवादाय विजयाय वल्लभा य मदाय हर्षाय बलाय तेजसे इतिचतु र्ध्यावृत्तिः इंद्रादिभिःपंचमी वज्रादिभिः खी एवं संपूज्य विमधु रसिने बिल्वैः फलै र युनं जुहुयात् पुरश्चरणार्थे ॥ अथश्रीसूक्तं विधानमुच्यते ॥ श्री आनंदक र्द मचि क्लीनेंदि रासता ऋषयः तत्रश्रिः इति प्रथमाया ऋचः इतरे चत्वार ऋषयश्वतुर्दशाना मृ चामपि प्रत्येकं चत्वा रोपियोज ||नीयाः एवं प्रत्येक पक्षे समुदाय वक्षेतु सर्वऋषयः संभूयैव आद्येऋ कूं नये दोनुष्टुप् कासोस्मीत्यस्याः बृहती बंदः तदत्ययो ई यो स्त्रि हुए पुनरएकस्याप्यनुष्टुपू अंत्यस्य प्रस्तार पंङ्कि छंद साम विऋष्यायुक्तं न्या यः प्रत्येकपले समुदाय पझेतु संभूयैव स्यग्नि देवतो तत्राग्निरिति नारायणो भगवानुच्यते हिरण्यवर्णा मिल्य
For Private And Personal
Page #288
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. क्वीज कांसो स्मीता शक्तिः हिरण्मरानमाहृत् चंद्रायैनमः शिर:रजतसजायैनमः शिखा हिरण्यलजाये। १५३|| नमःकवचं हिरण्यायैनमःनेत्रं हिरण्यवणी यैनमः अलं सक्तंन्यास उचते मूििलकर्णनासामुख गल॥
दोहृदयनामिगुह्येषु पायूरुजानुजंघाचरणेषुन्यसेत्सूक्तकै क्रमशः ध्यानं अमलकमल संगनज पुंजा वर्णा करकमलतेशभीतियुग्मांबुजाच मणिमुकुटविचित्रालंहताकल्सजालैर्भवतुभुवनमातासंतश्रीश्री यैनमः हिरण्यवर्णा मितिसूक्तं मंत्र शुक्ल प्रतिपदामारभ्यस्त्रीभोगादिरहितःएकादश्या परिसमापयेत् दादश सहस्त्र संख्मंजपः तेषुदिनेषु नित्यशःअनेनतेन चारोत्तरशतंजुहुयात् पुनदश्यापश्चविल्वसमिनि नक्षीरानेनचसर्पिषाचक्रमेण एकैकं त्रिशतसंख्यपाजुहुयात् पुरश्ररण होमः अपपूजाविधिःरमैकालयो पीछेसमावा रमासमर्चयेत् जंगैःप्रथमारत्तिः पयायैपयवर्णायै पयस्यायै आदर्शये तर्पयत्यै नमायै ज्वलंसे वर्गप्रकाराये इतिदिनीयावृत्तिः लोकेश्येस्तृतीयारत्तिः तदायुधश्चतुर्थ्यावृत्तिः अपपूजाविधानो तरमुच्यते पंचदशभिःनम्भिः एकैकाभिःएकैकोपचारान् समर्चयेत् एवं पंचदशोपचारान् समर्चयेत् || रामः पचारा उच्यते आवाहनासनार्य कपाद्याचमन मधुपर्कसेकाभिःवासोभूषण गंधान सुमनोयुतधूपदीप १५३
For Private And Personal
Page #289
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri
भोज्या नि सो हासनानि कुर्या क्ति युनः पंचदशभिरथ मनुभिःबस्लेर पिच समस्तै पूजा यासं यतात्मकःसिध्ये पूजा पुष्यविशेष उच्यते मंदार कुंद कुमुदनं चा वा हमालतीजात्याः कल्हार पयरतोयल के तकचंपकाद योग्रायाः अथ प्रयोगः अभिपिंचेत्रिशोनित्यं सूक्कै स्ले स्नान कर्मणि आदित्यादि मुखोजष्यात्तावत्तावनतर्पयेत् अर्चयेहि धिनानेन दिनशोजुहुयात्रिशः एवंकरोतिषण्मा संयोसोस्यादि दिरापतिः अयमर्थः अनेन श्रीसक्त मंत्रेणस्लान कालेजलमुत्पजना त्रिवार मात्मान मभिषेचयेत् पुनरादित्याभिमुखस्त्रिवार जप्यात् पुननिवारंजलेन तर्पयेत् पुन निवारं देवतायोसमर्च्य पुनस्त्रिवारहविषाहुनेच्च एवंदिन शाषण्मा संयः कुर्यात् इंदिरायाः पतिरे वसभवति प्रयोगांतरं उडु इमानलिनेनवनीत विनिक्षिपेत् सकर्णि केसकिंजल्केदले पत्रांतरा लके पुनःपात उधृत्य समिद्धेतु विभावसौ जुहुयादत्य याथर्चाशतमोत्तरंजपेत् चत्वारिंशच्छुक्रवारेम, हाश्रीस्तस्यजायते अयमर्थः उदयकाले ईषहिकसिनेनलिनेकर्णिका यांचदळमूलेषुच दले धपिचदळा। नामंतराळे युनवनीतेन विलिय्यात् पश्चात्तत्सम मेक सरसं उद्धृत्य अशेत्तरशतसंख्य तोमभावह जातवेद इत्यूचंजवाअग्नीजुड्यात् एवंप्रतिशुक्रवारंचत्वारिंशक्रवारजहयात् तस्मान्महाश्रीर्भवति प्रयोगातर
For Private And Personal
Page #290
--------------------------------------------------------------------------
________________
Shri Manff Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsyi Gyanmandir
१४४
प्र.सं. कांसोस्मित्यनयासम्यगेकादशघृताहुतिः षण्मासंजुहू तोनित्यं भयात्यायोमदिरा अयमर्थः कांसोस्मिनाहि भारण्य प्राकारामित्यूचा नित्यशोवृतेनएकादशंघृताहुतिर्जुयात् एवंपण्मासे कृतेनस्यमहालक्ष्मीर्भवति योगांतरं सक्तैरतैर्जपतु जुहु या दर्च यी तावगाहे सिंचे हक्रेदिनमनु तथासंयतस्तर्पयीत संशुद्धात्मा विविध धनधान्या शुकाभ्यंतरो सौ मंत्री सर्भवति बहुमतोदेहिास्यायुरोगः अयंतुस्सष्टार्थ प्रयो गोतरं श्रिये लहमे वरदायै विष्णुपत्री वसुप्रदायै हिरण्यरूपायै वर्णमालिनैरजतलजायै खर्णप्रमायै स्वर्णप्रकारायै पनवा। सिन्यै पग्रहलायै पमप्रियायै मुक्तालंकारायै सूर्याय नंद्रायै विस्व प्रियायै ईश्वर्य भुत्य मुक्त विभत्यै | ऋध्यै समृध्यै कृये पुरी धनदायै धनेश्वर्यै अडायै भोगिन्यै भोगदायै थायै विचात्ये हात्रिंशदंते श्रीदे। न्यायेमंत्राः समुदीरिताः तारादिकानमतान तैरर्चा सुबलिंहरेत् तर्पयेच महादेवी दिनादौमंत्रवित्तमः अयमर्थः महालक्ष्मी पूजाविधानोसेन विधिनासमभ्यर्च तत्रदेव्याःपुरतो असतादिना एतैमैत्रैईत्रि शत्संख्यकैः ॐ श्रियैनमः इतिबलिंरेत् पुनरेतैरेव मंः अंनियंतर्पयाति इत्यादिभिरुदयकाले महा|| राम लक्ष्मीतर्प येजलैः पुनर्नाभ्यतो चांतनग्नःसलिल मवतरेदित्यादि नालस्मीक रनि यम उक्तः॥ अथश्रीसूक्तम | १४४
For Private And Personal
Page #291
--------------------------------------------------------------------------
________________
Shri MahJain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Myanmandir
अष्टपत्रमहापर्णकर्णिकांकसरैर्युतार त्र प्रसंगात् श्री सूक्त यंत्र मपि मंत्र सारो निर व चिकै श्वर्य प्रदं मंत्र लिख्यते श्रीबीजं साध्य संयुक्तक र्णि का या वि लिख्यच वखादिन्यत्यय ट संख्य पत्रेधपि यथाक्रम श्रीसूकस्याप्यर्थमर्थ मृचा मालिख्य तबहिः यः श्रुचिःप्रयतो भूत्वेस.चा मालक या पिच संवे त्यधराबिंब कोणेषु श्रियमा लिखेत् श्रीसूक्त यंत्र मेतत्तुधारयेद्योयथाविधि पुत्रारोग्य धराधान्यधनगो शस्य शालिनी लब्ध्वा तिबहुली लक्ष्मीजीवे च शरदां शतं इदमेव ताम्र पट्टे विलिख्य जत्त्वाचे सिक्त संपातं संस्था च्या गण भूमौ लक्ष्मी मावाह्य माधुसं पूज्य भूयः परिवार युतं बलिं हरेत् भूतलं समीकृत्य यस्मिन्नेवं क्रियते वईते तत्रसंपदोनित्यं पुत्रैरै रिष्टै विभवभूत्यै धनदैव धान्य व नागैरथैस्तु रगैर्वृषभैर्गो भित्र संख्य या हीनै रमयति गेहे स्मिन्विहरंत्याभूतसं प्ल.वालक्ष्मीः अस्पार्थः प्रथम मरपत्रं विलिख्य तत्कर्णिकायां श्रीबीजंतसाध्यं विलिख्य असुपत्रे ऋक्चतुर यस्यामः विलिख्य बहिदि शदले विलिख्य तेषुअवशिश नामृचामध्ये ऋषट् कस्या म विनिय तह हिषोडशदलंविलिख्य तेषुअवशिष्टानामृचा मटकस्या र्धम विलिख्य तदहितत्त इयं विलिख्य प्रथमेवृत्ते यः शुचिःप्रयत इत्यादिनासंवेश्य द्वितीये मातृक्यापि संवेखचतुरखकोणे पुश्रीची
For Private And Personal
Page #292
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
म-सं-जंविलिखेदिति॥ अथमहालक्ष्मी रत्नकोशेप्रोक्ते लक्ष्मी मंत्रविधानमपियोग्य तावशा लिख्यते भृगुऋषि ||अनुष्टपूछेदः महालक्ष्मीर्देवता ऐ बीजं हीं शक्तिःभी कीलकं मूलमंत्रवर्ण इंदैःषडंगानि ध्यानं कात्याको चन संनिभाहिमगिरि प्रख्यै तुर्भिर्गजै हस्तो क्षिप्त हिरण्मया मृत घटै रासिच्य मानांश्रियं नानारल समुज्ज लो करलसत्प यो किरीटोज्वलाक्षौमा बद्ध नितं व बिंबलसितां वंदेरविंदछिता मंत्रा हीं श्रीं की सौ: पंक जहलेनमःदादशाोयमंत्रः पूजा दिकं एकाक्षरी विधानवत् अथ लक्ष्मीयंत्र विधानांतरं महालक्ष्मी मंत्रस्य कय ऋषिः गायत्रीछंदः वसुधारामहालक्ष्मीदेवता श्रीबीजं स्वाहाशक्तिः श्रीमित्यादि करन्यासमंग मासंचकुर्यात् ध्यानं हस्तोबदसुपात्र पंकजघराचंचस्फुरन् पुरावेयां गदहारकंकण महा मालावलकुं डला पपस्था परिचारिका परिवृता शुक्लांगरा गांशुकादेवीदिव्य वसुप्रदाभवभय प्रधंसिनी स्यामा मंत्रः ॐ श्रीवसुदेवसुधारे सुकरि धन करिधान्यकरि रलकरिसाहा सप्तविंशत्यो य मंत्रः पुरश्वर गार्थ लक्षंजपेत् तच्छेष मेकाक्षरी विधानवत् ॥ महालक्ष्मी मंत्रांतरं देवेश-ऋषिः गायत्रीछंदः म राम हालक्ष्मीर्देवता श्रीं बीजं ह्रीं शक्तिः सर्वसौभाग्यसिध्यर्थे जपे विनियोगः श्रीमित्यादिनाकरन्यास || २९५
For Private And Personal
Page #293
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मगन्यासं-चकुर्णत् ध्यानं यासा पद्मासनस्था विपुल कटितटीप अपनायताक्षी गंभीरावर्तनाभिस्तनभर नमिता शुक्ल वस्नोत्तरीया लक्ष्मी दिव्यै गैजें ट्रैम गिगणखचितैःस्ना पिताहेमकुंभै संसा पत्रहस्ता वसतु || ममगृहेसर्वमांगल्य युक्ता मे ॐ श्री की महालक्ष्मिमहालक्ष्मिएहोहिसर्वसौभाग्य मेदेहि स्वाहा चतुर्वि शत्सोयमंत्रः लक्षंजपेत् दशाशतर्पणं दशांशहोमः शेषमेकाक्षरी विधानवत् अयउक्ता नां महालक्ष्मी मंत्राणा प्रयोग विधिः अशोकवन्ही जुहुयातम्ले राज्यलोलितैःबश येद चिरादेवलोक्य मपिमें वित् जुहुयात्तंडुलैः भुट्टैरकी नोनियुतं वशीराज्य नियमवाप्नोति राजपुत्रोमहीयसी जुहुयाखादिरेवन्हीत इलैमधुनीक्षितैः राजवश्वाभवेति महालक्ष्मीनवर्धने बिल्वडा या मपि वसन् बिल्व मित्रहविष्यभुक संवत्सरहयं हत्वा तत्फलैरथवावुजैः साधकेंद्रोमहालक्ष्मी चक्षुषा पश्यतिवं हविषा धुत सिक्न पयसा सर्विषा पिवा हुत्वात्रियमबानोति नियतो मंत्र वित्तमः मधुनाक्तारुणा भोजैर्जुहुयाल्लक्षमादरात् नहुँच || तिरमातस्य पुरमाभृतसंलुतं वक्षप्रमाणेसलिले छितामंत्रम मुंजपेत् एकाक्षरत्रिलसंतुदेवी ध्यात्वा के मंडले समवेदल्पकालेनरमायावसतिलिरा विष्णु गेहस्थ विल्यस्यमूलमध्यास्पमंत्रवित बिलसंजप
For Private And Personal
Page #294
--------------------------------------------------------------------------
________________
Shri Malar Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri.Gyanmandir
प्र.से. तो मंत्रं वांछितं लभते धनं यंत्रांत्रिकोणं पूर्व मालिख्य अष्टको गं लिखेत्ततः त्रयोदशदलं पद्मं शोभनं के १४६ सरान्वितं तर्हिर्भूपुर इं द्वं बज्न को समन्वितं चतुर्विंशतिवर्णाना - मे कै कं विलिखे हुधः त्रिके | णेवष्ट कोणेषु त्रयोदशदले वपि न पुरे विलिखे मंत्री प्रियो बीजं समय के भू कोणेच पि तद्वी जे लिखे हिक्षुविदिक्षुच एवं विलिख्य विधिवत् प्राणान् संस्ठाप्य मंत्रवित् पूजयित्वा जपेन्मं त्रं साधयेत्सर्व सिदि अथ लक्ष्मी स्तोत्रम पिकल्यां तरोक्त मंत्र लिख्यते अंगहरेः पुल के भूषण माश्रयंती भृंगांगनेव मुकुला भरणं तमालं अंगीकृताखिलबिभूतिर पांगलीला मांगल्य दास्तु मम मंगल देवतायाः ९ मुग्धा मुहुर्वि दधती वदने मुरारेः प्रेमनपा प्रणिहिता निगता गतानि मालाह शोर्मधुकरीत महोत्पलेया सा मे श्र यं दिशतु सागर संभवायाः २ आनी लितार्थम विगम्य मुदा मुकुंद मानंद कैद मनिमेषमनं गतं आकेकर स्थित कनीनिक पक्ष्म नेत्रं भूत्यै भवेन्म मभुजंगशयांगनायाः ३ वा इतरे मधुजितम्मित को स्तुमेया हारा व ली वह रिनीलमयीविभाति कामप्रदा भगवतो पिकटाक्ष माला कल्याण मावहतु मेकमा राम लालयायाः ४ काला बुहा लिलति हो र सि कैटभारे धराधरे स्फुरतियात डिदंगने व मातुः समस्तजगतां सर्द
For Private And Personal
Page #295
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsurf Gyanmandir
महनीय मक्षिभद्राणि मे दिशतु भार्ग व नंदनायाः ५ प्राप्तं पदं प्रथमतः खलु या भावां मांगल्य मा जिमधु माथिनिंमन्मथेन मय्यापतेत्तदिह मंधरमीक्षणार्थे में दाल साक्षि मकरालय कन्यकायाः ६ विश्वामरेंद्र पदविश्रम दान दक्ष मानंद हे तुरधिकं मधुविद्विषेोपि ईषन्निषाद तुन यी क्षण मी क्षणार्थ मिंदी व रो द र स हो दर मिंदिरायाः ७ ईष्टा विशिष्ट मत यो पिनरायचा द्रह छ त्रिविष्टप सदश्वपदं भजते दृष्टिः प्रहृष्ट कम लोद रदी तिरष्टां पुष्टिं कृषीष्ट मम पुष्कर विष्ट रायाः दद्यायानुपवनोद्रवि 'णा बुधारा पस्मिन्न किं न विहंग शिशौ विषंणे दुष्कर्म धर्म म पनी य चिराय दूरान्नारायण प्रणयिनीनय नां वुवा हः ९ गीर्देव ते ति गरुडध्वज सोदति शाकंभरीति शशि शेखर वल्लभेति सृष्टिस्थिति मल यसिद्धिषु संस्थितायै तस्यै नमस्त्रिभुवनैक गुरौ स्वरूये १० श्रुत्यै नमोस्तु शुभ कर्म फल प्रसू त्यै र त्यै नमोस्तु | रमणीय गुणाश्रयायै शक्तैवै नमोस्तु शतपत्र निकेतनायै पुयै नमोस्तु पुरुषोत्तमवल्लभायै ११ नमो तु नालीकनिभाननायै नमोस्तु दुग्धो दधिजन्मभूम्यै नमोस्तु सोमा मृत सोदरायै नमोस्तु दामोदर वल्लभा १९२ नमोस्तु भृगुनंदनायै नमोस्तु विष्णोरु र सिस्थितायै नमोस्तुल इसे कमलालयायै नमोस्तु नारायण |
For Private And Personal
Page #296
--------------------------------------------------------------------------
________________
Shri Mahaveen Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsu Gyanmandir
प्र-. वल्लभायै १३ नमोस्त हे मां बुज पीठि काये नमोस्तु भूमंडलनायिकाये नमोस्तु दे वा दिदया पराये
नमोस्तु शाह युथ वल्लभायै १४ स्तवं ति येस्तुति भिरमू भिरन्वहं प्रयीमयी त्रिभुवन मातरंरमा गु णाधि को गुरुधनधान्य भागिनोभवंति ते भव मनुभाषिताशयाः १५ प अप्रियेप अनिपग्रहस्ते पालये पदलाय ताक्षी विश्वग्रिये विष्णुमनोनुकू लेवत्यादय ग्रं मयि संनिधत्व १६ अनेन स्तोत्रमंगल क्ष्मी स्तुला समापयेत् ॥ इति प्रपंच सार संग्रहे गीर्वाणे द्रविरचिते एकादशः पटलः।। अथत्रिपुरा विधानमु च्यते संमोहन ऋषिः गायत्री छंदः त्रिपुनादेवी देवता ॐ बीजं क्लींवा ह्रीं शक्तिः श्राहृत् श्री शिरः इत्याधंगा |नि होहत हींशिरः इत्यादिवा श्रीहृत् ही शिरः की शिखा श्री कवचे होने की अवं इति वांगा निर्यात् ध्यानं नवकनक भासुरोर्वी विरचित मणि कुट्टि मेसकल्पतरौ रलवरबद्ध सिंहासन निहित सरोरुहेसमा सीना आबद्ध रत्न मुकुटी मणिकुंडलोद्यत्के यूरको मिरशना दयनू पुरायो ध्यायेड़ तान युग पाशके सो कु शेषुचापास पुष्प विशिखा नव होमवर्णा चामर मुकुदसमुद्गतता वूलं करव गाहिनीभिश्व दृतिभिः समहीवृतो पश्पनीं राम साधकं प्रसन्न दशा श्रींहीं की इनिमंत्रः द्वादशलक्षंजपेत् श्री वृक्षसमिद्भिश्व राजवृक्ष समिद्भि न ज पार्न वैश्वा १६७
For Private And Personal
Page #297
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
त्रिम धुरसि तैश्च दाद श सहसं पुरश्चरण होमः। श्रीवृक्षं बिल्वं राजवृक्ष कृतमा लंजपार्शवंजपापुष्याअ यपूजा विधिः केवलारपत्रेभुवनेश्वरी पीठे वासमाबाह्य समर्च येत् अंगैःप्रथमावृत्तिः लम्याइरयो गिरे जाय। शपिरित्यै। अंगजाये इति पदोणेषुसमर्चयेत्। पुनलदमितोबहिः। वरुधारायै। शंख निधयेावसुम सोपानिधये।इनिस मर्चयेत्। एवं द्दितीयावृत्तिः।मातृमिस्तृतीया।पुन स्त्रीरूपैः। लोकपाले चतुर्यावृत्तिः। अस्यमंत्रखपन्न मुच्यते।सकलवर्गफलाक्षिपशस्करंजगतिरंजनदंकविताकरं। अयपरणी मंविधा नमुच्यते। वराहऋषिः नृवि छेदः।श्रीधरणी देवतागलोंबीजावाहा शक्तिः। ॐन्नमोहत् भगवत्यैशिस धरण्ये शिखा। परणिधरे कवचाचरेनेनं स्वाहाअलंाध्यानं। मुलांभोजेनिविशरणचरणतलाश्या म लोगी मनोझचंद्राल्यग्रचुंबच्छ कलसित केरामाक्षनालोसलाबरकाकल्पामिरामामणिमयमुकु। टाचित्रकला प्रसन्नादिश्या विश्वभरानःसततमभिमतवल्लभाकैटभारेः। ॐनमोभगवसै घरव्ये धर|| मिधरधरेखाहा।इति मंत्रःपराहृदयमित्सयारयालिसंजपः। दोशंसर्पिः। सिक्तनपयोन्लेन पुरखरण होम अवजा वैष्णव पीठे समावाझा अंगैःप्रथमावृत्तिः।भूम्यात्मनेनमः।वशात्मने अबात्मने ।प्राणात्मने।ति||
For Private And Personal
Page #298
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. || दिम्लेषु । निवृत्स।प्रति छाये। विद्याये।शांस। इतिकोणदलेषु।इनिहितीयावृनिः। इंद्रादिभिस्मृती यावृत्तिःअप १४८ प्रयोगः। पुष्पैःप्रिय गोर्मधुरत्रयाक्तैनीलोसलैर्वा पि तथारुणैः।।सहस्रमानं प्रनि युइतस्यात् गौगोमतीससकुला
कुलाच ।। प्रिय गु पुष्पा मालल्मनीलोसल रत्तोसलं असमर्थः। प्रियंयुपुष्पैः। मधुरसिक्तैर्वा नीलोत्सलै लिमधुरसित वा रक्तोत्पलैर्वा सहस्र संख्य योजुहोति तस्यभूमिः पशुवतीचसस्यादिसमृद्धि मत्तीचना यते। प्रयोगांतरं। पिंजरांपृथुल शालि मंजरीपोजुहोति मधुरत्र यो क्षितां। नित्यशःशतमधास्य मंडलातहतमाभवति विस्तृतामहीं। पालिमंजरीनीवार मजरी रक्त कल प्राकाणत्।।अयमर्थः।। स्वर्णवर्णा स्थू लाचशा लिमंजरी त्रिमधुरसिक्तां नित्यशः शनसंख्यं योजुहोति | एवं मंडलेकृतेतेनभूमिर्लभ्यते॥प्रयोगांतरं॥भूगोस्तु वारेनिज साध्यभूमौ विलोलितांभःपरिपक मधः।।पयो वृत्ताक जुहुयात् सहस्रं दुग्धेनवातेन दिनावतारे षण्मासादनु भृगुवारमेषहोमः संपन्नान्समुपन यने धरा प्रदेशान्पुत्रा वापशु महिपेट पुरजुष्टा मिष्टामप्यनुदिन मिंदिरासमग्रो।।अयमर्थः।। शुक्रवारेवस्य साध्यक्षेत्रस्य मृदंगृहीत्वाताजले विलोड्यतेनजलेन हविः परिपच्य पुनःक्षीर वृताभ्यां सिकेनतेनहविषासहलसंख्प मुदयकालेजहयात अथवा तामेव साध्यभूमिस्था मृदक्षीर विलोमतेन शुक्रवारे उदयकलिसहस्र संस्य जुहुयात्।एवं षण्मा संग्रतियुके
For Private And Personal
Page #299
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वासरे योजुहुयात् सस्यसाध्यभूमिःसकल ईि संफ्नाजायते। पुलमहिषीदिरा दयजायते।अय चरणी मंत्रप्रसं गात्। धरणी यंत्र मपि मंत्र सारोक्त मंत्र योग्यता व शाल्लिख्यते मध्ये तारं वसुपुरयुगा श्रीषथो कोल बीजं पनेपष्ट स्वपिगण मितान मंत्रवर्णानुक्रमेणा आवस्याणैः किटिमनुभवैर्मात काणेश्व यंत्रभूगेहस्थ वितरतिधरास्वर्णधाम्यादि वृदि। अस्यार्थः। प्रथममरकोण द्वयंविलिख्य तन्मध्ये प्रणवस साध्यं विलिख्यअष्टकोण द्दये पिवाराहवीज इमितिवि लिख्यत इहि रस पानं पग्रंच विलिख्यतेषुधरणी मंत्रवर्णना निशचिशोबिलिखेत्।अही ग्लीं नमो भगवत्याधरणिधरण्ये: घरे धरेखाहां ग्लों ही इनिधरणी मंत्र चतुर्विशत्यसरः। पुनस्तद्द हिर्वृत्त दयं विलिख्य प्रथमेवृत्ते उपरि दा विंशस टले वक्ष्यमाण वाराहमंत्रण वेश्येत् दिती येवृत्ते मातृकावणैःसंवेख्य तदहिश्व तुरक्षं विलिखेदिति॥अथवरि ताविधानमुच्यते॥अर्जुन ऋषिः। विराट्छेदः। त्वरिता पार्वतीदेवता। हुंबीजं ही शक्तिः खेचहत् वसे शिरः छेक्षः शिखा क्षत्रों कवचं स्त्री हुँनेनं-- -- हुंक्षेमस्त्रं ।।ध्यानं॥श्यामतनुमरुगेपंकजचरणतलावृष लिनागमजीएं।।पर्णाश्रुक परिधानां वैश्या हिदं हमेव खलाकलितां तनुमध्यलतोयुक्त तनवु गलोक पर विराजदभयवरां ॥शिसियापि छ नालवलगां गुजा फलगुणित भूषणारुणितांगनृपकणके प्रांतां गल विलसत्वि
For Private And Personal
Page #300
--------------------------------------------------------------------------
________________
Shri Mate Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsus
संविधमणि युताभरण। दिजनाग युगल कुंडल मंडित गुंडयी मुकुट शोभा शोणतराधर पल्लव विद्रुममणिभा १६ सुरां प्रसन्नांच। पूर्णशशिबिंब वदनः मरु णा य त लोचन यी तलि ना कुंचित कुंतल विक सन्मुकुटा घटि ताहिवै
रपिळ युत्ता के रानी वनकस मोच लो मयूरात्तपत्र के तनिको। सुरुचिरसिंहासनगोविनम समुदायमंदिरों तरुणीं। ॐ ह्रीं हूं खेचछे क्षः लीं इं ही फट् इनिमंत्रःक्षेलग्रहादि हरणप्रधानो यमंत्री काली का शल इनामि गुह्येषुच जानुघयोःपाद योश्च देह-न्यासकुर्यात्।मनेणयापकसमलेनएकलिंगादि घुस्थानादिषु शक्तिमार्गेण लक्षजपः।त्रिमधुरसिकाभिःबिल्व समिदिर्दशोशंजुहुयात्॥पुरवणहोमः॥अथपूजा।अह हरि विधृतसिंहासनेस मावा स्य सरसिजदेवी पूजयेत्। जयायै विजयाये अजितायै अपराजितायै नित्यायै विलासिन्यै दोग्यअघोरायै मंग लायै एताः पीठ नवशक्त यः ॐ वज्रनख दंष्ट्रायुधाय महासिंहाय हुं फट् न यः। श्रीखेचर्यनमः तंत्ररले।संहूहक्जदे| ह चुकरहिं गुल रगर्ज हूं हूं क्षेपंचाननापनमइति वा इत्या दिअत्रा वाह्यांगैः पूर्वा दिदलेषुषट्स समर्चयेत्। वशिष्टये त्रणीतायै गायत्री इनि पूजयेत् । श्रीं हुंकारायै। श्री खेचनमः श्रींचंडायै रिदिन्यै नमः ॐ क्षे || रामः पिण्येनमः श्री नियनमः श्रीं हुं काय नमः श्री क्षेम का रिकायै नमः इति दलमध्यो दलाने भैरवाकस्था मातृस २५
For Private And Personal
Page #301
--------------------------------------------------------------------------
________________
Shri Mfavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagar
Gyanmandir
पूज्य न दहिः स्लीरूपैः श्री वीजा द्यैः इंद्रादिमि वैज्ञादिभिः दलाप्रेषु फट् कानमः।इत्यप्रेत हा ह्ये।शरायै पार धारिण्यै। इति।जयायै।स्वर्ण वेत्रधरायै। विजयायै।सुवर्णवरिधरायेाइतिहारस्योभयपार्वतसुरत:प्रेतासने कृष्णा यवर्वरके शाय। लकुट धराय। किं कराया रक्षरतल दिनाज्ञा सिरोभव हुंफट् इति। विशेषणन यमपि किंक रसैवविशेषणं इतिात वहिः ॐधानमः ॐ विधानमः अरुणेश्रंदन कुसमैः समर्च येद्देवीं ।मंत्रदेवप्रकाशिका नाको होश्रीं हूंॐ ऐलं होंॐहों ९ क्ष क्षःस्त्री हुने होंक विशाक्षरोयुक्तः असापिसर्वादशाक्षरावत् अप। प्रयोगः। योनि कुंडस्यातःप्रकल्प्य तत्रानलं समाधाय संपूज्य पूर्व विविनाजुहुयात्।सर्वार्थ सिह ये मंत्र। यो निरिनिभु वनेशी। इक्ष शकलैः समृद्ध्यैार्वा मिस्त्वा युषेत्रिय धान्मः। धामावयवैः। पुसे गोधूमइयेतिलैर्जुहुयात् ।। बूभिः सविराजीमिः शत्रुशांस पेक्षतकै।भक्ष प्रसिध्यै।बकुलैः की सेकेदैर्महोदयायतथा।अरुणात्सलैश्च पु ये मधूकने रिश्रसिद्धये शोकैः।पुले। पुत्राये पाटलजैः स्लीसिध्यै निवश्वविहिसापुसेरा नीलो सलकैश्च पर जैः कनकरिड्य पद्यैः।सह किंशु कैश्च सर्वोपद्रवशो से चमल्लिकापुष्पेर्जगद्दश्यायप्रवुद्धकमली भूवश्याया फले रिटधगय आनार्दी र्चा युवकु ल पत्रैः शनच्चाटनं शाल्मली वसपलनाशायानाः शत्रोर्मकत्वा याक्षेरु।
-
For Private And Personal
Page #302
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
से मकवायसाधकोजुहुयात् ।हुतसंख्या साहस्त्री त्रिलियुताचापुती भवति। यावत्संख्याही मलावज्जप्यश्च मे १५० त्रिणां मंत्रः।क्ष शलं सखंडशर्करै धूिमे। कोतुं वैजंबू।नावल। राजिकडुरा। अक्षत बकुलं मिखिल || कुंद कुरुकत्तिाअरुणोत्सलांशे दंदा मरैप्यू। मधूक पिलुप्य अशोकं अशोकप्यु पाटलंपादरिपूरातत्समिच।। इत्यर्थः निवं वेबु ।नी लोसल। कनैतलापूाचपेकाचेपक।तत्समिचाइत्यर्थः। किंशुकपुष्यैः । पत्रैश्रद्धाभ्य मपिसर्वोपद्रव शोत्यैजुहुयात् किंशु कैरेतै द्रव्य तत्तकला वा त्रिसहस्रवाअयुतमेवबाजुहुयात्। तदन्तरता वजयेच प्रयोगांतरे। मनु मंत्रितैश्च वा रिमिरासे कवे शांति कृत्वति।तज्जत यष्टिचाते में नित चुलु कोदका | इतिश्वतथातत्कर्ण रंध्रज पासघान स्थर्विव ग्रहादिरुजः।चुलु कोदकं हस्त परिमाणेजलं अनेनसरिता मन्त्रेणजसे लैः सेचनं वा एतन्मंत्रजप्तया ययाताडनवा। एतन्मंत्रजप्तचुलुकोदक सेचनेवााएतन्मने णकर्ण रंधेज पंवाकुर्यात्। विषग्रहादयो विनश्यति।ग्रहादयोदुर्देवता विशेषाः। एतन्त्र स्थापनमपि विषग्रहादि शांतिकृद्भवति। अथास्ययंत्र विधानमुच्यते।।आख्यांमध्ये सतारमनुमर्थशत संयुक्त विंशसटे युप्राद क्षिय्ये नसी रामः दिक मनु विलिखेत्॥ हादशावृति मंत्री विश वाटिक्ला कलित विरचितंयंत्रमेतत् स जप्तंबद्ध क्षेलग्नहाति १५०
For Private And Personal
Page #303
--------------------------------------------------------------------------
________________
Shri Mahavain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri nmandir
हरति विजयलक्ष्मी प्रं की र्ति दंन्च अ स्पार्थः । प्रथमं पूर्व पश्चिम तः ष देखा विलेख्या पुनर्दक्षिणोत्तर वर्त्तिनोः प्राग ग्रेषु दक्षिणोत्तरतः षटू खावि लेख्याः पुनरपि तयोरेव पश्चिमाग्रे वपि दक्षिणोत्तरतः षड्रे खावि ले ख्याः एवं वि लिखि ते एकैकस्मिन् कोणे पंच विंशति कोष्ठानि जायं ते एकैकस्यां दिशि पंच पंचकोष्टानि च जा मते तैः सर्वैः संभूयं मध्य कोष्ट मृते विंशत्युत्तरं शत को ष्ठानि जायं ते ते. ष्ठेषु ईशा सांत्य कोष्ठ मारभ्य दक्षिण राज्य आग्नेयां त्यकोट पर्यतं हुं खेत्यादि त्व रिता मंत्रस्यै कै काक्षरा विंखित् पुनः तत एव तच्छेष कोष्ठ मारभ्य पश्चिम आगत्य नैर्ऋ त्यांत कोष्ठ पर्यं तं विलिखे मंत्र वर्ण नू एवं प्रादक्षिण्येन मंत्र प्रत्यावृत्या सर्व कोठेषु विलिखेत्। एवमा वर्ते सति मंत्र स्य द्वादशवार मा वृत्तिर्भवति मध्य कोठे प्रणवं विलिस्य तन्मध्ये साध्य ना मादि विलिखेत् । पुनरे खाग्रेषु संभू या ष्ठा च त्वारिंशच्छूलानि विलिखेत् । एवंविलि ख्यज वा घृते उक्त फलं भवति । अथा से व मंत्रस्य निग्रह चक्र विधानमुच्यते आख्या मध्यगतान ले लिख तु दिकू पंक्तिं | विरारयः सः हूं यूँ हूं करणादिषष्टिपद के शैवा दिको ली मनुं नैर्भ त्यादि तथा माधव वृत्तं वाद्ये न लैरा वृत्तंप्रोक्तं | निग्रह चक्र मंत कपुर प्राप्तिप्रदं वैरिणां । अस्यार्थः । प्रथमं दक्षिणेत्तरतः पंच लेखा विलिख्य पुनस्तत्पति मे दक्षिणोत्तर तः पंच रेखा आलिखेत्। पुनस्तयोर्द क्षिणा येषु पूर्व पश्चिमतः पं च रे खा विलिख्य पुनस्तयोरुत्तरायेषु पश्चिमतः पंच रेखा बिलि
For Private And Personal
Page #304
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्र.सं.
१५१
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
खेत्। एवं विलिखिते मध्य खंड मृते अशी ति को ठानि जायंते मध्य खंडे अग्निबीज विलिख्य तन्मध्ये साध्या दीन्विलिखेत् " पुनश्च तु ष्षष्टिषु दिक्खंड चतुष्टयेषु हूं इसे तान् एकैकस्यां दिशि चतुर्षुखंडे षु सर्वे न्यो बाह्य त आरभ्यां तरं ताः ॥ क्रमेण विलिखेत्। एवमेव चतुर्दिश खंड चतुष्टये व पि विलिख्य पुनरन्येषु कोणो कि ते कुचतुः षष्टिरखं डेषु ईशॉट्स को ठ मारना | भ्य आग्नेयां त्य को छ पर्यंतं काली मंत्र त्या क्षरान्वि लिखेत् । अवशिष्टाक्षरान् पुनरपि तदाधस्य को छे षु तथैव विलिख्या त् पुननैऋत्यां कोष्ठमारभ्य वायव्यां त्यको ४ पर्यंत ताने व काली मे न स्याक्षरान् विलिखेत् । तचा व्यवशिष्टशक्ष तदधस्तात्को ष्ठेषु तथैव विलिख्यात् । पुनश्र्व तु ष्ष टि खंडेषु का ली मंत्रस्य ये वर्णा लिखितास्ते सर्वे विक्रमेण यम मंत्र से कैक वर्ण वीता भवेयुः पुनर पिता अग्निबीज वीताश्र्व भवेयुः । पुनरपि त हा ह्वे वायुवी जवी ताश्व भवेयुः पुरुष मुद्दिश्य चेत्। एवं स्त्रियमुद्दिश्य चेत् कालि मंत्र स्य स्थाने यम मंत्रं विलिख्य काली मंत्रेण वेष्टयेत् । अयं तु व्याख्या नोक मार्गे युतश्चतुषष्ठिरंगात् बहिर्वृत्तत्रयं विलिख्य पूर्ववृत्ते यम मंत्र वर्णैर्वेष्टयेत् । द्वितीये वृत्ते अग्निबीजा दृ त्या वेष्टयेत् । तृतीये वृत्ते वायु बीजा वृत्या वेष्टयेत् । रं इत्यग्निबीजं यं इति वायु बीजं । काली मंत्र उच्यते । काली मार माली कारली नमो राम क्षक्ष मो नलीमा मोदेतत दे मोमारक्षतत्व बतक्षराइति यम मंत्रः पुनरस्य नि ग्रह चक्रस्य लेखन द्रव्यं च लेख्य पεविशेष १५१ "कालीन मायामा माट नोट नोटमा वा मा भूमिरिनो बादरीवत्वरी.
इति
For Private And Personal
Page #305
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsus yanman
व लेखन साधनं वोच्यते। वन्हिर्वि निंबनियर्या सकलविषम ती मिः सीसपदे श्रुके वाशा वे पापाण के वावि लिखत मतिमान् काकरक्षेण यंत्राइतिवन्हे विडितिवन्हि चित्रकात सविझलतेन लिप्याचं निलभिप्रायःनि-चं पानि सिंविषमितिग्रहधूम वन्दिसूरणेलवणोषणहेम पारिमिर्मिलित विषमिति भीषण मुक्त नित्यहि तनि महेषु नृष्ण मिति हेमवारिआरक्तधेत्तूरसःहधूमंतरगावन सूरगाजषणं त्रिकटुक रक्षाककस पक्षस्वावंविलिख्यत्वीरे ताकाली मंत्रीज स्वा स्थापयेत् स्थापन प्रदेशउच्चतावल्मी के चलरेवाक्षत चिवरे पानिदधादशतिर्मुसु प्राप्नोतिन यादवयव विकलो व्याधितः पातितोवा।क्षतरुरितिभल्लातकोवास्तनपिलहत वृक्षोवल्मीक पावर चतुष्पथः । असे वमन्त्रस्य निग्रहचको तरमुच्यते।चकेवाटारपदेकाली शिवयातुधान खंडाचे ममदहनानिलवीतं विलिख्य विपदंडि मर्कटोलित जतमधोमुखमेत यंत्रंतुदेशे विनिक्षिपेन्मंत्री तत्रोचमखिलं दिन शः सर्वात्मनानवादि अस्यार्थः प्रथम पूर्वपश्चिमनोनवरेखाविलिव्य पुनस्तदुपरि दक्षिणेत्तरतश्च न बरेवा विलिसेत् एवंविल्चितुःपरिको थनिजायते।तेषु को छेयुईशानादिकोशमारन्यदक्षिणतःकमेगापूर्वोक्त यंत्र वदेव काली में त्रस्य अक्षराग बिलि ख्यादा पनी त्यात्य को समारभ्य वायव्यांस को पर्यंत क्रमेण पूर्वक्ति यंत्रदेवकालीनंत्रस्यासरा विलिख्याद
For Private And Personal
Page #306
--------------------------------------------------------------------------
________________
Shri Mat Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarpyanmandir
पुनर्वहितात्रयविलिस्म पूर्ववृत्ते यममंत्राच्यवाहिनीय अग्निदीजैण्तृत्वावश्येत प्रसं-पुनःपूर्वोक्त यंत्र वदे वचतुःषधिको गतानुअक्षरान् यम मंत्राक्षरैश्चाग्नि बीजेन वायुजनचक्रमेणवेश्येत् ||
तृतीये वायुवीजै रावृत्यावश्येत्। युनर्विशेषेणदंडिनामर्कटि नाच मषी लेपनं कुर्यात्। विषमिनिपूर्वोक्तदंडीनि || ब्रह्मदंडी चिरुते क्षुमर्कटी पिकरस। चुनवरिता मंत्रयमकाली मंत्रीचजवाअधोमुखेन यंत्रयंत्रस्थाप यदा तत्रउक्त फलंभवति ॥अथास्सैवतरितामंजस्यानुग्रहनकमुच्यते॥वंडे धेकाशी तिथुमध्ये दुकसाध्यजस्ता पूर्व दिकस्थ चतुष्पंक्तिषु शैवंविलिख्यात्। लक्ष्मीशिष्टचतुःषठिविहानी शाष्टं शून्यादिच बाह्येवरिताख्यादिक संस्थामस्नपदापिवषंडीतां मेदोमालावेशितबिंब घटवीतं पयस्वंतत् पंकजराजहदनोत मोक्तं चसम्म गथानुबह ते संज्ञ। अस्पार्थः। प्रथमपूर्व पश्चिमतःपंचरेखा विलिख्यत तदुत्तरतश्व पूर्व पत्रिमतः पंचरेखाविलिखेदा उनलबोर्द || तामे क्षिणोत्तरवर्तिनीःपूर्वाग्रेषुदक्षिणोत्तरतःपंचरेखा विलिख्य पुनरपितयोरेव पश्विमागेषुपंचरेका विलिखेवास्वनि लिखेत् एकाशीति को छानिजायंत्तेविषुमध्यमको ठेचंद्रबिंब कारं विलिरव्य तलिनसाध्य नामयन्यायोदीन विलिखेत्॥ चतुर्दिक संस्पेषुचचतुकोथेषु बाह्य कोबादारभ्योत्तः।कमेगजुसः व पइसेवतत् वर्णचतुष्टयमपि || रामरकै कस्मिन् को छेविलिखेल एवंचतुर्दिस्यत्रचतुःको अपिलि खेन पुनरी शानसिकोटमारभ्य दक्षिणतआगसमध्य||१५
For Private And Personal
Page #307
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kalashsagarsuri Gyan
को उंबर्जयित्वा आग्ने यो स को छ पर्यतं लक्ष्मी मंत्रसवर्णान् वि लिखेत् । अव शिसान वर्णान् अधस्ता को रेषु ॥ पूर्व वदेवक्रमेण विलिखेत् । पुन नै सासको मारभ्योधरत आगत्य तत्रापि मध्यको से वर्जयित्वा वा यात को सपर्य। तंक्रमेणतस्वलक्ष्मी मंत्र के कवर्णा ल्लिरवेन तत्रारितदयस्नात्को पुपूर्ववदेवक्रमेणावशिष्टान् वर्णान् विनिखे त्। पुनरे काशी तिखंड युक्त मंडस्थ वह्निः एकै कस्सा मपिदिशित्वरिता मेनस विलिस्यात् । तत्रत्वरिता मंत्र म्यां या क्षरफ ट् पद स्याने व षट् इत्येवं संयोज्य विलिखेत् पुनस्त दहिवृत्तं विलिख्य तस्मिन्मदो माला वं वं इत्यमाला कारेगा न्योन्य सं बद्ध विलिखेत् पुनरे तन्मंडलंघटसंयथा नवेत् तथा घटा कृत्यावश्येतास घटः पयस्थो यमाभन्। तथा तदधुः पं कजविलिखेत् । लक्ष्मी मंत्र उच्यते।श्री सा मा या यामादिसाश्रीसानो पाझेझेयानोसामाया लीलालाल. यामायझे लाली लीलाने या ।इति लक्ष्मीमनुः।पुन लेखनद्रव्यंचलेख्य पट्टविशेषश्व लेखनी विशेषत्रफले चोच्यतेलाता मिः . कुंकु मै विलिलतु धवलावा भुके स्वर्णपट्टे लेखिन्या वर्णमप्या दृढमपिगुलिको कप्तसंधारयेद्यः।कृत्याभ्यो मृत्यु तो वा ग्रह विपरितेभ्यो बियुक्त सबन्योजीवे -पुन योरपिरिमित महासंपदादीर्घकालं अवलोकं । धवलपटं ला अलक्त शंबंजुरसं। अंशुके चेन लाक्षीरसेन कुंकुम खिर्ण पदे त्वर्णलेखन्यापिलिखेन्द ॥ पुनहारने या कमराजवेल लथा पटवदनेपिऊर्थमुखपंकजविलिखन:५
For Private And Personal
Page #308
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsu Syanmandir
१५३
प्र.सं. त्यभिप्रायः । एवं विलिख्य त्वरिता लक्ष्मी मंत्रौज स्वाधृतं चेत् उक्तफलभवति ॥ अथास्यै वे त्वरिता मंत्र स्वानुग्रह । कां तर मुच्यते । च तु षध्यं शैर्वा क्रमवदे वथलक्ष्मी मनु म मुशिबाचं नैर्ऋ त्यादिकमपि चतुर्णामृत कृता बहिः स्वच । पट्टे कर्ने वि हि ते पूर्व विधिना लिखित्वा जत्वा निक्षिपेतु हित चीत्र विदित वक्रमनुग्रहसज्ञ मंत्री देशेन संपदो विरतं । शुभ तर फल दामिन्यो भवंति सस्यर्द्धि काल वृत्यायाः । अस्पार्थः प्रथमं पूर्व पश्चिम तन व रेखाविलिखे न् पुनस्तदुपरि दक्षिणोत्तर तश्व न वरेखा बि लिखेत् । एवं विलिखिते चतुःषष्ठि कोष्ठानि जायते। ईशा नेंत्य को घूमार म्य दक्षिणत आगत्य आग्नेयांत कोठपर्यंत क्रमेण रमा पनोः एकै का सराजू विलिखेत्। अवशिष्टाक्षरान् तदधस्तात् कोठेषु पूर्व व देव मे गवि लिखेत् । पुन र पिनैऋत्यां त्वं कोष्ठ मारभ्य उत्तरत आगत्य वाय व्याय को छ पर्यत लक्ष्मी मंत्र स्य एकै काक्षराणि विलिखेत् । तत्राप्यवशिष्टा क्षराणि तद्धस्तात कोठेषु पूर्व व देव क्रमेण विलिखेत्। पुनरनि वृत्त इयं विलिख्य पूर्व वृत्ते त्वरिता मंत्रेण वेष्टयेत्। द्वितीये वृत्तै अमृत बीजे नवे व इत्यनेन वेष्टयेत् । लक्ष्मी मंत्र स् पूर्वोक्त मंत्र विधाने उक्तः । एवं कनक पट्टे स्वर्णा दि लेखि न्यालिखित्वा त्वरिता लक्ष्मी मंत्रौ जपित्वा स्थापित उक्त लभवति । अथत्वरिता यंत्रांत रमुच्यते । हुंकारे साध्य संज्ञां विलिख्य तु तदद्यो कार्णिका यांच शिष्टानष्टो वर्णान्।
For Private And Personal
राम
१५३
Page #309
--------------------------------------------------------------------------
________________
Shri
Jain Aradhana Kendra
www.kobabirth.org
Acharya ShiKalashsagarsutam
लेचारच यतु रमायांत्रिशोवेश्यीत कुंभस्यं यंत्र मेतत् सरसिजयुटितं सर्वरक्षा प्रसिध्यै क्लस्तं सर्वोपसर्गप्रश मन फलदंगी करंवश्य कारि अस्यार्थः। अस्पत्रपविलिख्यतत्कर्णिकायो हं इत्येतत् विलिख्य तन्मध्ये साध्यना मादि यंत्रन्यायान्विलिखेत् पुनरदलेखेचछेत्यादिमंत्राक्षगन् भुवनेशी विनाअटोवर्णानेकै क विलिवेन्षुन] सबहिःहरमा योभुवनेशी यात्राबेरतेन विलिस तस्याएवमुक्तेश्याःई कारण तामेषनुवनेशी नि शविष्यत् पुनरेतय न कुंभसात संपवाभवेत् तथाकुभाकृनि विलिखेत् पुनःसकुंभः पथा सरसिजपुटित्तीभवेत्। तथासरसिजरूपावि लिखेतूविविलियलरिता मंजत्वा धृते उक्त फलं भवति इतित्वरिताविधानसमात अथवज प्रस्ताररिणावि धानमुच्यते।अंगिरोऋषिः त्रिष्टुपछंदः वजन प्रस्तारिणी देवता लिखेहत् में शिरः कोशिखा नित्सकवचं मदने त्रं वेअलं ॥ध्यानं इंदुकला कलि तोजलमै लिरिमदा कुलि नागगनेमा शोणिन्तसिंधुत्तरंगितयोतध्ये तितभानुदत्वांबुजसंस्था दीर्घतदाडि मसायकयाशांकुश पाशकपाल समता क्षीणादुकूलं विलेपनमाल्या शोण तद्राभवतोवतुदेवी ---ऐ नित्यमद--इति मंत्रः ऐश्वर्यप्रधानोयं मन्नः स्मृत्वामित्यादेवीं मेनप्रजपे मतुं शतसहल अयुत्तजुहुयादत्तेन पतरु समिधाधृत्तेन वा सिध्यो नृपतिरुजाजवृक्षःवर्णी लॉजवानृपताम्।
For Private And Personal
Page #310
--------------------------------------------------------------------------
________________
Acharya Shri Kailashsagarsuranmandir
Shri Mall
www.kobatirth.org
Jain Aradhana Kendra
प्र-स.||निर्वािआज्येनदशांश पुरश्चरण होमःइत्यर्थः॥अथपृजा विधिः॥अदलपने पीठे।जयाये विजयायोजी ११ जितायै। अपराजिता ये। नित्यायै। विलासिन्यै।दोग्य अचौरायमिंगलाये। इति शाक्तं पीठ संपूज्यतस्मिन्वजत्रा
लारिणी मंत्रदेवतानित्यां देवींसमावाह्यसमर्च येत्। अंगैःप्रथमावृत्तिः।हल्ले खायै। ले दिन्थे। नंदायैक्षोभिव्य मदन तुरायै निरंजनायो रागवत्यै। क्लिन्नाया नदनावौ मेखलाये द्राविण्य स्मरवेगवौ इति द्वादशपत्रेषुद्धि ती यावृत्तिः।मातृभिस्तृतीयावृत्तिः।लो के शेषतुर्थी। इतिरितालोकहितायवनप्रसारिणी मंदिरमिंदिराया गया। सर्वनारी नरराजवर्गसंमोहिनी मोहनवाणभूता॥तिजा प्रस्तारिणी विधानं समासंग अयनित्य क्लिाविधा नमुच्यते।संमोहन ऋषिः तृष्टुप् छंदःनित्य क्लिलादेवता। ही हतानित्यशिरः क्लिन्ने शिखा मदकवचं द्रवेनेत्रं दाहाअस्त्री ध्यान।रक्तारक्तांशुक कुसमावि लिपादिकासेंदुमौलिः विद्यक्रामवृवशसमा बुर्ति तनीक्षणाच दीर्घत पाशांकशयुत्तकपालानयापन संस्थादेवी यायादमित फलदानित्यशःपार्वतीवा ही नित्यक्किन्नेमद्रवे|| खादा इनिमंत्र।लक्षंजपेदामधूक पुष्यस्लिमधुरसिक्तैर्वाह विषवीं अयुतंजुबुयात्। पुरश्चरणार्थ में थूकंमधूक|| रामः पुष्ये। अर्थपूजाः अदले पापीठे वन प्रस्तारिणी विधानोकाभिर्न विशक्ति भिःपीठसंपूज्यन सिन्नाबाह्म नितकिलो १५४
For Private And Personal
Page #311
--------------------------------------------------------------------------
________________
Sh
Acharya Shri Kailashsagarsurfinmandir
www.kobatirth.org
a vir Jain Aradhana Kendra
देवी पूजयेत्। अंगैःप्रथमावृत्तिः निसाय निरंजनाये। लिलाये।क्लेदिन्यै। मदन तुरायै मदद्रवाये। द्राविण्ये। द्रविणायैः। इनिहिती यावृत्तिः।लोकेशस्तृतीयावृत्तिः जयप्रयोगः। प्रजयेत्रमदां विचिंत्ययावाशयनस्थामनुवित्सहस्रमानं निशिमार शिली मखाहतासानचिरात्सा मदविकलासमेनि।निया भितिशतरानसेति लोके लक्ष्मी दाजगद्नुरंजनासमन्ताः इतिम अनंगा संलिखिता॥इति प्रपंचसारसंग्रहेगी में द्रविरचिते दादशःपटल।।अपमूलदुर्गाविधानमुच्यते॥श्रीनार दऋषिः गायत्रीबंदः। मूल दुर्गादेवतार हुँबीजादी शक्तिः ॐहीं दुर्गा ये हाहृत् ही दुर्गायैहीं शिरः इत्यावं गानिध्यानीशंवा रिचा पशामिन्न करां त्रिनेत्रा निलोत्तरंकलया विलसाकिरीटी सिंबस्थितां ससुर मिहनतीच दुर्गादूर्वाभिमं. दुरित वर्गहरा नमानि। ॐ हीं दुं दुर्गायै नमः।इनिमंत्रः अलसंजपेत् ।सपि तिक्त नक्षीरपायसे न वामचुराप्त तैतिलैर्वा असहस्रेजुहुयात् । पुरश्चरणहोमरक्षाप्रथानो यमत्रः अथपूजाअरपत्रकणि कायांशुवनेशोदलेषु दुर्गाशाक्षरं विलिख्य बहिर्भातृका यासवेश्या चतुरलको गेषुनृसिंहबीजं विलिखेल अस्मिक उलस्ते नवशक्तिभिर्यजेत्। इतिविवरणे प्रोतं आंप्रभायो इंमा यायोजयायै। ऐसक्ष्माया विशुद्धायै। ऊनंदिनी सुप्रभाया विजयाये। अःसर्वसिद्धिदाया तिनवशक्तिभिःअदलेषुकर्णिकायांवरुमभ्पर्य युनतकर्णिकामध्ये
For Private And Personal
Page #312
--------------------------------------------------------------------------
________________
Shri Mardin Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gran
प्रम-||ॐवजनखायै युधाय महासिंहाय हुं फट् नमः। इतिएकोनविंशेति वर्णमंत्री इतिसमर्चयेत्।एवं पीठकल्पना
तस्मिन्ना वा ह्य समर्च येत्।अंगः प्रथमावृत्तिःजियाये। विविज यायोकीकी से प्रीं प्रीत्यो प्रभाय। अंश्रद्धा
ममेधायै।श्रृंश्रुत्स। इतिहितीयावृत्तिःचक्रायशंखायोगदायै। वङ्गायै। पाशाया शशायाधनुषे इतिवृतीया वृतिः।लोकपालीश्चतुतिदायथैःपंचमी अथप्रयोगः विधायविधिनानेबकलशेवामिषेचयेतायमसोमूतवेता लपिशाचा विपुज्यते। अयमर्थः। अनेन पूजा विधि कायो दकादिभिः कलशंसं पूज्यसमभिषिंचयेत्।भूतवेतालादि ॥शांतिः:प्रयोगांतरं। यमुनाविधिनाकृतानिषेकाललना पुनमवाप्नुया दिनी ते प्रयोगांतरानातिलसर्षकै सहस्रति तयैरानुभवेजगर्भरक्षातिलसर्पयो पृथगेकै सहलंजुहुयात्। इसभिप्रायः। अथदुर्गा मैनप्रसंगात्। शारदातिलो कोतमहिषमर्दिनी मंत्रोपिलिख्यते नारदऋषिः गायत्रीदामहामहिषमर्दिनी दुर्गा देवता महिषहिंसे हे फटूवाहा हत् महिषशासित हूं फशिरः महिषं भीषभीष यहुं फट्रवाही । महिपहने हुनदे वि हुं फट् केवचे। महिषे निषू दनि हुं फट् जीयान गारुडोपले सत्रिभोमणि मोनिकुंडलमंडितांनी निभाल विलोचनापनकुंतलामहियोत्तमांगा निषेदुषों चक्र शंखक पाणखेटक वाण कार्मुकशल कांतर्जनी मायेनिझती निजवा हुभिः शशि शेख -महिषमर्दिनीसाहात
For Private And Personal
Page #313
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
इस साक्षरोमत्रः। अष्ट लक्षंजपः। तिलेरशसहस्रेजुहुयात्।अथ पूजा।पूर्वक्तिमूल दुर्गा पीठ समावा व समर्च येत्। जनैःप्रथमावृतिः। अंदुर्गापै। इंवर मूर्ति न्याऊं आर्याये। एंकनक प्रभायै। कृतिका ये अंअभयप्रदाय औं कन्या ये। अःस्वरूपिरोये।एवंदिती यावृत्तिः।यंचक्रायरिंशंखाय लेखगायावखेटाया शेवाणा यषिधनुषेसंशूलायाहंकपाला या इतितृतीयावृति इंद्रादिभिवतुर्थी। वजादिभिःपंचमी।अयप्रयोगः।वश्येतिल होमेन नरान्नर पतीनविा सिदार्जु हुयान्मंत्रीरोगान्मुच्येततत्क्षणात्पनै र्दुत्वाजयेच्छन्दूर्वाभिःशांतिमा नुयात्।पालाशकुसमैः पुष्टिंधान्यै धाय॑श्रियं लुमेन्। काकं पक्ष कुंतेहोमे विद्वेषंतनुते नृणां। मरीचहो मागमरणरिपुरा नोति सर्ववाासदारिचोरभूताद्यान ध्यावा देवी विनाशयेत्।अथवनदुर्गा विधान नुच्यते।आरण्यकऋषिः अनुष्टुप्छंदः। वनदुर्गा देवता हूं बीजोखाहाश |क्तिः उतिरपुरुषि हृत् । कि खपिपिशिराम यंमेसमुपस्थितं शिखा।यदिशक्यमशक्यंवा कवच तन्मेभगवति नत्राशनषस्वाहा अलीध्यान। हेमप्ररव्या मिंदुःखंडात्त मौलिंशंखाविसमीति हस्तां त्रिनेत्री हेमात स्थापीतव लांप्रसन्नांदेवींदगाँदिव्यरूपनमामि। इत्तिमालिक ध्यानामरिशंखक पाणखेटवाणान सघनःश्लंककतर्जनींदधा नामहतोमहिषोत्तमांगसंस्थानवदूर्वासहशीश्रियेलुदुर्गा। इनिराजसंध्यानी चक्रदरखदखेटक शरकामुक मूलस
For Private And Personal
Page #314
--------------------------------------------------------------------------
________________
Shri Mahi Jain Aradhana Kendra
www.kobirth.org
Acharya Shri Kailashsagars Parmandie
प्रसनक कपालैः मुहिमुसल कुंदनंदकवलप्रगदा मिंदियाल शत्याद्यैः।उद्यविकृतिभुजाप्रामाहिष केसजलजलपी ||संकाशसिंहस्था वाग्नि निभा पयस्थाचाप्य मरकतश्यामामाघ्रत्वपरिधानासर्वाभरणान्वितात्रिनेत्राचा हि कलित नीलकुंचित कुंजल विलसत्किरीट कशशिकलास पालिवलयन युर कांविनिके यूर हारसंभिन्ना सरदितिजाभयभय दाध्येयाकात्यायनी प्रयोग विधीप्रयोगविधौरक्षानिग्रहादावित्यर्थः। इतिताम सध्यान। उत्ति सकिं खपि पिभयमेसमुपस्थितेयदिशक्यमशक्य वातन्मे भगवति शमयखाहा। इति मंत्रः।उपद्रव शांतिरक्षा प्रधानाये मंत्रः। पदयसंधियुदाघुआधारोदर पाहता लेनेषु राजेदो। संधिवद साकपालहकर्णचर्कञ्चवोन्म सेवाइस क्षरन्यासः चटर्लहंजपः। ब्रीहिति लाज्य हविर्मि: ईशाशं पुरश्चरण होम अथवनदुर्गा यंत्रकल्पा तरोक्त मंत्रंलिख्य तपद कोणाकर्णिकं पनामष्ट पत्रसकेसरं तदहिदशदलेचतुर्विशदले प्रपन्नः। तदहिवृत्त युगलेमध्ये दुसाध्य संयुतं दावदुर्गा षडंगानिकर्णिकारस शड भिषुअश्यनेविलिखेन्प्रतिमान् महिषा दिनी दलदादश केदावदोर्ग वस्लिशान त्रिशः।
शिप्रथमं पत्रेषुचतुर्विशाहले पुनःमालाननीयुग्म प्रनिमंन्समा लिखेत् ।। त्रिष्टुमं प्रति लो मेननदहिःसंथिषु वर्तुले प्रयनेवृत्तेअष्टमूर्ती प्रविन्यसेवाग्दती यो सायुधान्ये त दौर्णय
णार
वर्णर
For Private And Personal
Page #315
--------------------------------------------------------------------------
________________
Shri Mehavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsisyanmandir
गमनुत्तमा असार्थः। प्रथमंषट्कोणं तदंतः दुदुइति लिखेत्।तत्कोणेषुवनदुर्गा षडंगानि। तइहिरष्ट दल विरव्य ने घुमहिषमर्दिनीस्वाहेतिअष्टाक्षराणिति खेतातहहिहदशदलंविलियनेषु उनि रेत्यादिवनदुर्गा मंत्राक्षराणित्रिण लिशोविलिखेवाअवशिष्ट पूर्वदलेविलिवेत्। तदहिश्चतुर्विशति दलविलिख्यतेपुग भूर्भुवः स्वः ज्वलज्वालामालि निसर्वभूत्तसंहारका रिके वरदैजातवेदसे।ज्वेलज्वल प्रज्वल प्रज्वल हुं फट्खा हा इत्तस्पाक्षरई विलिखेत्ान इहिःपत्रसंचिषुजातवेदो मंत्र प्रतिलोमे नवेटयेतातरहिवृत्त दयविलिख्य प्रथमेवृत्तेदुर्गायैनमः।वर व र्णिन्यै आर्याय। कनकप्रभाये। कृत्तिकाय अभयदाये। स्वरूपायै। इत्यशभिर्वे येत्। द्वितीयेच काय।। कुन्या शंखाया गदा या खड्डायै वाशया शराया धनुषे। इत्येते लयेत्। इति अथ पूजा किर्णिका यांवीज हादशा पत्रेषुषडंगोत. पदावृत्ति दयविलिख्या प्रथमेवृत्तेलिष्टमायेस द्वितायेवृत्ते मातृकया वस्तु सकोणे
उनिति विलिखेत् अस्मिन्मलेनवशक्तिभिर्यजे दिति विवरण प्रोक्तं मूलदुर्गायाः पीठसमावाह्यस मर्च येत्।अंगैःप्रथमावृतिः।आर्या यै। दुर्गायै। भद्राये।भद्रकाल्ये। अंबिकाये।क्षम्या ये वेदगी यो क्षेमकायै। इतेिदितीयावृत्तिः अस्योदरा याकृपणा याखेटायाबायायाधनुषे लायक पालोयाइ
For Private And Personal
Page #316
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ह
प्र.सं. तितृती या वृत्तिः । मातृभिश्च तुर्थी । लो कपालैः पंचमी । अथ प्रयोगविधिः । उद्दिश्य यद्य देनं मनुंजपे त्सहस्रम ९५७ युतं वाप्त तन्मंत्री लभते त्वरितं तदनुग्रहाद साध्यमपि प्रयोगोत रे। स्नात्वा कभि मुखः सन्नाभिइ य में भसिरिङ प्र तो मंत्री । अष्टो र्ध्व शनं जपेत् । निज वा ति सिद्धयेच लक्षगे । नानिइय से । नाभिप्रमाणे । प्रयोगांतरं । ध्यात्वा त्रिशू व | लहलाज्वर सर्व ग्रविपत् जैतूनां संस्पृश्य शिर सिज प्या तर्जन्यं गुल्मा से स्पृश्य त्रिशूल हस्तां वन दुर्गा ध्यात्वाज) दत्तदुपद्रवनिवृत्तिर्म व ति । प्रयोगांतरे। अयुतं तिलैर्व नो त्यैः राजी भिर्वा हुने समिद्रिर्वारमा यूरिकीनि रचिरात् सो पस्मारादि का श्र्वनाशयति । वनो त्यति लं । कृष्ण तिल । मा पूरं अपामार्ग । राजा । व दुधु । मायू रिको नामुरिधि समित् । अयमर्थः । एते वे के केनायुतं जुड़यात्। अपस्मारा दिंशाचा न्निवृत्तिर्भवति । प्रयोगांतरां पि जुहुया द्रो हिणी समिधा मयुतं मंत्री पुनः । स मुंडा से वो पदां विमुक्त समृद्ध्यै ग्रहा दिशां त्यै च रोहिणो व टांस शुंगं साग्रमित्यर्थः । अयमर्थः । शत्रु शान्यर्थे च पिशाचा दिशांत्यर्थ च अयुतं साग्राभिः वट समिद्भिः जु हुया दिति । प्रयोगांतरे। अर्कैः स मित्सहस्रैः प्रतिजुहुयादवार नारभ्यद शदिनाद ग्वांछित सिद्धिदै मात्र राम सीद तो भवति । अर्कः परु कु । अर्क वार मारभ्य दश दिने नित्यशः सह संजु हु या दित्यर्थः । प्रयोगांतरे । श्रुहैः १५७ सिप्यानर्जन्योपद्रवं शमयेत्। अयमर्थः । ज्वरेण वा सर्पेण वापिशाचादिना ताडिते साध्यस्य शिर सि
For Private And Personal
Page #317
--------------------------------------------------------------------------
________________
Shri Mahi Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsurf yanmandir
सारैरिथ्मै निदिनं वासमरात्रकं वायोप्रतिशकलोप्रोकैकेन कुर्यादित्यर्थः संल्यानुक्ते महल मितिन्यायान सारसभिद्भिःसहस्रेजुहुयात्।निजवांछितसिड्याप्रयोगांतरंगविशिखानोत्रिंशत्कंयुरो निधायाथतीमा तेलेनाजुहुयात्सहलकवायुतमपिसंख्या रूपूरितासं पुनःसं पातिततैलेनचशरान्समम्मज्य पूर्ववज्जा त्।तानथ वोधन्वीशुदाचारःप्रवेशयेदाणान् प्रतिसेना यानध्येसा धावति।सयत्वसंभ्रांताभियोगुरु. धनैरपिधात्यैःपरिपूरयेनका नविना विशिखाबाणाअंबुतीक्ष्णलेलकटुघेण्यप्रयोगांतरंजिशत्तरं शतंज संयचिरसि प्रक्षिपेचिताभस्म सतु विदिश तो कैर्देशादेशतरंपरिनमनि प्रयोगांतरं। कारस्करम परसहस्त्र निपातितैर्मरुता।जुहुयात्स पादपास रचटिकरंभ दिपोस्सस्कारस्करविषवृतः अयम|| भि थः। खयमेव पतितैःकारस्करस्वपनैः अशेतरसहस्र साध्यसपाद पारुभिर्युकै हया रिपोरुच्चाटनं भवति प्रयोगांत सेनोस्तंभपितविपतरूसमनस्तहलकंजयातातावद्रिस्तसत्रमैनौसेनां निवर्तयतिविषतर मनः। विषतरुपुष्यं। अयमर्थः। विषतरपुरः।परसेनाले भनार्थ तसत्रैःपरसेनोचाटनार्थसहस्र जुहुयात्म योगांत खवसारत्तोपत्रैर्जुहुयातापत्रेरु लूक वायसयोः वियते रातिमत्तस्तुमन समित्सहस्त्रहो मेनासंस्था
For Private And Personal
Page #318
--------------------------------------------------------------------------
________________
Shri Mavi Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagar
Gyanmandir
प्र.से.|पितानिलांताप्रति कृतिमुष्णोदके चिनिक्षिप्य प्रजयेतदुल साछनोद र्गाभिषेकतःशांतिः।उन्मले धत्तुरे ९५८ साध्यनामयुक्तेन मंगउन्मत्तेसमित्सहलहोमात्सायनाम उन्मत्तौभवति पुनरपितेनैवोन्मत्त शके
लेनसाध्यप्रतिकृति निर्मायतस्याप्राण प्रतिष्ठानकृत्वातामुश्लोदके विनिक्षिप्य तांस्पृष्ट्वामंत्रसाध्य नामयुतंजलि पित्।शोरुन्मादोभवति। अथकादिमतारख्य नित्याते अग्रोक्तेन प्रकारेणसर्वत्र प्रतिनिर्माणलक्षण मुच्यते। साध्यजन्मांशकंज्ञालाचंद्रांशकेषुचेत्। षोडशांगु लोसूर्याशके घुचेत्। हादशांगुलांअन्यो शके पुअश्वि न्यादिषुचनवसुनक्षलेषुचेता चतुर्दशांगुलांमधादिषुनवसुचेता अर्घ्य त्रयोदश्या गुलामूलादिषु नवस.चेत् त्रयोदशांगु लांच प्रतिकृतिं कुर्यात्। तत्र सर्वनखाटमाशेन शिरोदेदोतावतावक्षःतावताजदरं तावतानाभेराकटिबंधाद्वैगुण्या दुरूलावताजंघेप्रपदे व यथाच यवशीभविदध्यात्। प्रयोगांतरिवि बिंद) गत्तामरणा करयुगपरिक्लप्तमूलनिकोध्यालायुतंप्रजण्यात मारपितुसबरवनि है ति तर्जनी तर्जन्यंग। ली।अयमर्थः। उक्त लक्षणीदेवीं सूर्यमंडलेध्यात्वा तस्सातर्जनी अधस्तात साध्यंचयात्वामयुतंजपेत् राम उक्तफलंभवतिःप्रयोगांतरे असिख्येटपर कैस्थाकुहामासनिसेवजपंविधिनाअापिअयुत्तरियाजपाप्रयो १५
सर्वन प्रतिकृतिनिर्माणविधान मुक्तः पुनस्त-छांतिःकर्तव्या चेत्तीरेणताप्रति कृतिमभिषिचेत
For Private And Personal
Page #319
--------------------------------------------------------------------------
________________
Shri Maharan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
गांतरा सिंहस्था बागधनुःकरासमुचाटये दरीतचिरान्।अयमर्थः। दुर्गायाः पुरतःधावमानं शत्रुधावती चदो ध्या लाअसुतंजपेडुबाट नार्थमिति प्रयोगांतरे। विषतरु समिदयतु हँतादय करिणो रोगियोभवत्यचिरात् ।गजागा मरणंभवति। विषतरुपुष्पैरयुतंजुहुयात्।प्रजानामुच्चाटन भवति।प्रयोगांन।आगदित्य समिझोमा द्रोगान श्येतिदंतिनामचिरात् आनिसा देतीगजःप्रयोगांतरे नसुथैर्मधुराक्लै हेमावशीभवंति मातंगाजियम नित्यपुष्पैलिमधुरसिक्तैःसंख्या नुक्तेः सहस्त्रमितिन्या यात्सहरूजुहुयात् गजावशीभवति।प्रयोगांतरात्रिमधुरसिह रनित्य पर्मताभवंतितेसद्यः।अयमर्थः त्रिमधुरसिक्तैरनित्यपस्सहस्रं जुहुयात्।मत्ताभवंतितेसद्यः।आज्यनिला राज्यनित्स केरदा क्षाकरमुकरिणांतजापितपंचगव्य लेपः स्यात्। दुग्धोदने पैचगव्यतंडुलकैरसनैन प्रत्येकंसह हवने गजाश्ववईन कृत् ।अनि सोनियमितिकेचित्।आज्या दो राज्यांतर रेतैः प्रत्येक सहलं हुने दिन याप्रयोगांतरं।हिजभूसिहं माहातंत्यो वानिर्मिघपंचधाभूयः।भाशा क्रमेणपंचायुधाविधेयान साधुशिल्य विदाशं सातनंदकोरिः शाईको मोदकी दिशा क्रमतःपंचेति पंचगव्ये निघायजयाच पंचसाहलंताबसते नजह यात्। तेष यः संपात्यसाधुसंपात्तं पुनरपितावजस्ला मस्याघवटेषु।पंचग गव्यायुतं । संस्थाप्यसमी कृ
For Private And Personal
Page #320
--------------------------------------------------------------------------
________________
Shri Mahav Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagars Gyanmandir
त्रसंत्य बलिं हरेत्। तत्रतत्रतन्मंत्रैः । पुरशब्द ग्रामाणां कार्यार क्षैवमेव मंत्रविदश्य स्मिन् देशे विहिता रक्षेयं तत्र वर्द्धते लक्ष्मीः १५८ नधान्य समृद्धिः स्याद्रि पुचोरा द्या श्र्व नै व बाधते । अयमर्थः पलाशवृक्ष मेक कित्वात स्पवृक्षरूपेणा व स्थानसमये सर्वादि स्प पार्श्व पृथकू छित्वा तेन शंखे से प्रापुनस्तस्य दक्षिण दिक्स्थ म पिपा पृथक् विवादेननंदपा द्य एवं पश्चिम दिवस्य रवंडे नचत्रा सुधं संपाद्य उत्तरखे डेनशा ङ्ग युद्धं सर्वे मध्य स्व खेडेन की मोद क्या युद्ध संपाद्य पुनर तानू पंचगव्येनिध प्रावनदुर्गा मंत्रं चतुर्विंशति पटले उ परि बिष्णु वन रे वक्ष्यमाणं तत्तदा युध मंत्री ネ श्र्व पं च सलं जयेत्। पचसहस्र संख्यं घृतेन हुत्वा तत्संयात गृहीला आयुधानी से पाल स्पर्श कुर्यात् । पुनरपि पूर्व वदेव पंचायुधानि स्पृष्ट्रा वनदुर्गा मंत्र तन्मं च पंचस इत्र संख्यं जपेत् पुनः साध्यस्य ले चतुर्हि तु मध्येच पंचकुं डानि खनित्वा तेषु पूर्वादिक्रमेण शंखाद्यायुधानि पंचगव्ययुतानि स्थापनी या निपुन स्ता नि कुंडखानि विधोयपु | नस्तत्र तत्रतत्तदा युध मंत्रैः शेखा य न म इत्या दिभिर्बलिं हरेत्। अक्षता दि द्रव्यैः पुनर्मूल मंत्रोक्त वदेव सर्व
पूजा पुनः आयुधानां समीप स्थित्वा स्तोत्रं कुर्यात् । कुंदेंदु नौका शम शेषयो पर लौ विषघ्नंवरधीर नादं । आराम स्थानिला, पूरितमच्युतस्य शंख सदा शरणमहं प्रपद्ये । प्रभासयंत भुवनं महांत सुपुष्करं युकराक्षो घृतं वै विद्या मयंत
For Private And Personal
Page #321
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
हस
नंदकनामधेयं खङ्गं सदा शरणमहं प्रपद्ये ॥ प्रभासूसूर्य प्रतिमांशु जाल स्फुर इम द्वे हि शिखावृत्तं च । च म कराग्रे पद रिष्टमे नेचशुक्रं सदा शरणमहं प्रपद्ये ॥ ये ना खिलं विश्वमिदं सुगुप्त हत्वा दि संधान् परमेश्वरेण । समन देवासुर दुर्नि रिक्षेशर सदा शरणमहं प्रपद्ये । सविस्फुलिंगा न्व मतींस में ता दग्नीन शेषासुर दैत्यह श्रीं को मौद कीं वाम करें निषष्णा म मूं सदा शेरणमहं प्रपद्य। एवं कृते दुक्त फलं भवति । प्रयोगांतरं ! पद्मोत्पल कुमुद हुतैः नृपबली ब्राह्मणान् वशीकुरुतौ अयन शैत हो मात् । नृप र शगाभवं ति । उत्पलशत हो मातृन् य स्त्रियो व श्योभवंति कुमुदशत हो मातू बाह्मणा वशगा भवति । प्रयोगां तरी कल्हार लोण हो मै विंदू शूद्रौ जाति भिस्त था कल्हारं चंपक सर्दशं कमलं वा ग्रामं हो रं | लोणं जातिवक्रेण अयमर्थः । कल्हार शतं होने वैश्यावशगोम वंति। लोणशत हो ना तू भू द्रावशगा भव ति । जाती कुसम शत होमा त्या मावशगो भवति । प्रयोगांतरं । अथवारिदर गदां बुजे कर मुकुंदेवि चिंत्य र विबिंवे। व्यत्पस्तं पुरुषभगवति पद मनुंजपन् सर्व सिद्धिकरं । अयमर्थः । चतु भुर्जे विष्णु सूर्य मंडले ध्यात्वा पुनर्वनदुर्गा मंत्र जपेत् तत्र उत्तिष्ठ पुरुषीत्यच इकारांत संधौ उत्तिष्ठ पुरुषेति
For Private And Personal
Page #322
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अकारांतसंबुध्या योजयित्वाजपेत् पुनस्तन्मे भगवती सत्रापि पुल्लिं गंसंबुध्यायोजपिताजपेत्।एवंजलेज भीरसिद्धिर्भवति।प्रयोगांतरं।साध्याख्याक्षरगर्मितं मनुभिम पोलिखिलाचतञ्चक्री हस्तमृदाकृतप्रति कतेविन्यस्यमंत्रीइदिसताहंत्वथयुतलीमभिमुखवस्थाप्यसंध्यात्रयाजवादष्टशतंचिरायवशतांगछ त्यसो |नि वयः।जयमर्थः।कर्णिकायांसाध्य नाम लिखिलातहिरदल विलिख्यतेषुवनदर्गामंत्रवशात् विभाग |शोविलिख्यतयं तालपोलिखिला कुलालहस्ताश्लिष्टमुदानिर्मितायाःसाध्यप्रतिकते।हदिविन्यस्यता प्रति-निमा पुरतःसंस्थाप्य त्रिदिनंनिसंध्यासुजोत्तरशतंजपेताएवंजसाध्योवशीभवति।प्रयोगांतरं ब्रीहीणाजुहया नरोष्ट शतक संवत्सराबी हिमानगोदुग्धैः पशुमान् घृतैः कनकवान्। दक्षाचसं वईिमान् । लेरन्न समृदिमा श्रमधुभिःस्सा दलवान् दूर्व याच्या युभान् प्रतिपद्धतेनमहतींसद्यःनियमाप्नुयात् अयमर्थः एतैरुक्त ईरशत संख्यं दिन शो हुतेतत्तरूलं भवति।दूर्वायातुसामान्योतुआयुभान्भवति।प्रतिप्रतिपद हते दूर्वयालक्ष्मीर्भवति॥अथलिनी विधानमुच्यते॥दीर्घतमानषिःककु पखंदः श्रीशूलिनी दुर्गादेवता हु बोजवा हाशक्तिः।ऋलिनिदुर्गा देवसिस पूजिते नंदिनिमारक्षरक्षमहायोगेश्वरि हुं फट् मिया भलिनिव
For Private And Personal
Page #323
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रदे देवसि दसपूजितेनं दिनिमारक्षरक्षमहायोगेश्वरि हेफदशिरः लिनिविंध्यवासिनिदेवसि दरूपूजि दिनि मारक्षरक्षम हा योगेश्वर हुं फट् शिखा लिनिअसुरमर्दिनि देवमिहसुपूजितेनं दिनि मारक्षरक्षमहा। योगेश्वरी हुं फदकवचो यहूं लि निवरदेदेव सिड्स पूजितेनं दिनिमारक्षरक्षमहायोगेश्वरि ढुंफट्त्र याय बोषट् । शूलिनियुधियेत्रासयदेवसिहसपूजितेनंदिनिमारक्षरक्षमहायोगेश्वरि हुं फट् अस्त्र ध्यानाविभा णाभूल कोणासरिसदरगदाचा पपाशान् कराने मेघश्यामा किरीटो लिखितजलधरा भीषणाभूषणाब्या।। सिंहस्के धाधिरूढावतमृभिरसि खेटान्विताभिः परीताकन्या भिभिन्न दै साभवतुभयभयधसिनिलिनीवः।। ज्वलेवल शूलिनि दुष्ट ग्रह हुं फट् स्वाहा। इति मंत्रःपंचदशार्णः। शारदातिलकेतुलिनी पदमपिवीयान दशा यमरक्षा प्रधानोय मत्रः पंचदशलक्षंजपेत्।आजगेनवाआज्यसिक्त हविषावादशांशंपुरश्चरणहो। मः। अथ पूजा विधिः।आप्रभायै। ईमायायै जैजयायोएंसूक्ष्माये।विशुदायोजनंदिन्यै आँसुप्रभाय।li विरजाये।सर्वसिद्धिदायै। इति नवशक्तीभिरश्दले पुनवमीं कर्णिका यांचसमर्म।पुनः वजनख दंघायुधा यमहा सिंहाय हुं फट् नमति कर्णिकायांसमर्थ अस्मिन्पोटेलिनी समावाह्मसमर्चयेत्। अंगैःप्रथमावृत्तिः॥
For Private And Personal
Page #324
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसं. दुर्गायीवर दायै विध्यवासिन्यअिसुरमर्दिन्थे। युप्रियायै ।देव सिद्धसुपूजितायैनंदिन्यैः महायोगेश्चर्ये । इति ६१ ||हिती यावृत्तिः।रथांगा याशंखाया अरये।गदा ये। वागा या कार्मुकाया शूलायापाशा या इतितृतीयावृत्तिः।
लोकपालै तुर्थी। अथप्रयोगः।अंगकमै वरक्षाकृत्प्रोक्तं ग्रहनिवारणं असमर्थः। मनमा गानि कुर्यात् सा ध्यशरीरे तस्मादतीवरक्षाकरं भवति। प्रयोगातरं। उतघुणैःप्रहरण उदीर्ण वेगेंशूलार्निजन्मथलिनी विचिंत्या आविश्य क्षणमपिजप्यमानमंत्रस्यावृत्याद्रतमपयांतिभूतसंघाः अयमर्थः आत्मानभूलवाणादिभिः |श्लोकोक्तै रायुधैर्युक्तां शूलिनी ध्याला मंत्रजप्यात् भूतपिशाचा दयआविश्यमणेन गति प्रयोगांतर अंत राथपुनरात्मबोगिणोरंदिका मपिनिजायुधाकुला।संविचिंत्यजपतोरि मुद्रया विद्वंत्यवश विग्रहाःग्रहाः। रिमुद्राचचक्रमुद्रापाण्याललय मन्योन्य संमुखं प्रसृतांगुलिकाकनिष्ठिकादयस्पृशगुह्यद्वयाग्रमन्यो न्यदृढ संश्लिचक मुद्रारागिणःसाध्यस्पसाधकस्यजस्तवमध्ये शूलिनी निजायुधयुक्तांध्याला साध्येअर मद्राप्रदर्शनपूर्वके जव्यातास्माइहादयः पलायते।प्रयोगांत अहि मूषिक वृश्चिकादिकचाबहयाताई राम लूतिकोद्भववा। विषमा विनाशयेन राणा प्रतिपसैवचविंध्यवासिनीसा असमर्थ अनेनमंत्रजपेन भस्मना है?
For Private And Personal
Page #325
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobirth.org
Acharya Shri Kalashsagarsuri Gyanmandie
वातानुक्का विषाचाशयेत्। प्रयोगांतर।आपायवाणे निशितेषदेवीक्षेमकरी मंत्रमि मंजपित्वा।तदेषनादेववि पक्षानादिशोदिधोशावतिनरसंताजियमर्थताणेवाश्रलिनी समावाजवातेनबाणेनदेचयेत्।प्रतिसे नामध्येतस्मात्सासेनाभांताधावति।प्रयोगांतरं आत्मानमाप्रितिपद्यश्लपाशान्वितांवरिवलं प्रविश्यमंत्रजप
निचबोधमेषां अयमर्थः। शूलपाशहरस्ता दुर्गामात्मानं ध्यात्वा शव सेनामध्ये विश्पजपेतु उक्त फलभवति प्रयोगांतर तिल सिद्धार्य हुया लक्षमंत्रीसपल नाम युतःसतु रोमादिकृतात्मा मृति | मेतिनतत्रसदेहः सिद्धार्थकटुकु।जयमर्थः तिलसि दाभ्यां पृथक्लाहाकारांतेतत्पूर्ववासाध्य नाममारय मार येति युक्तंलॉजुहुयात् मृतिर्भवति।प्रयोगांतरात्रिमधुरसिक्तैश्चतिलैरसहले जुहोति योनुदिन अप्रतिहता। सशक्तिभूयात्रागेववत्सरतः अयमर्थः।त्रिमधुरसिक्तै स्तिलैरोतरसइवेंजुहुया लिखशः संवत्सराइलाधि को भवति। प्रयोगांत।सर्पिवाष्टक्षर होमतोमुनावो वितसकलमुन्दतो भवेत्। अष्टोतरशतं नित्यशःओज्ये न जुयात्।वत्सरादांछित लभते।प्रयोगांतरे।दुर्वयात्रिक युजेशितं लभेत्सम्यष्टेगें शतसंख्ययाहुतात् अयम यजिष्टोत्तरशतंत्रिकैर्जुहुयात् वांछितं लभतेोप्रयोगांतरी क्षुरिकाकृपा नखरामंत्रेणानेनसायुसजध
For Private And Personal
Page #326
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रस|| संपाताज्य सुसिक्ताअप्रतिहत शक्तयोभवति युधिअयमर्थः। नवराति असिधेनुःउक्तान्येतान्या युधानिश १६ || लिनी मैत्रेणाज्य हुत्वाासं पातसिता निचानेन मंत्रेणजप्तानि च युधिस्सी यी नानिभवंति।प्रयो गीतगाम
यविहितो गुडिको जुयाच्चतमपूर्वके मंत्री दिवस सहनिरिडोहोचमियो वि योगिनौ भवतः अयम || र्थः। गौमय गुलिका कृत्या शेत्तरशतं नित्यशःसप्तदिन जुहुयात्।तस्मादिर या साध्ययोरन्योन्यं विद्वेषण भी वति। प्रयोगांत। अमरकंगोमय मेंतरिक्षेसंगृह्यजत्वा त्रिसहस्त्रमाने पिया सतां विनेन्नराणां संभ नंदावि मूमुखेचा अयमर्थः गोमयंतुपयशोगुंदानिर्गत्यभूस्पर्शनासर्वमेवहरलेनलस्पृहापानांतरेसं मद्य रिख त्रिसहस्त्र संख्यशलिनीजस्ताकलहरूपणसमागतानोनराणामार्गेवातदारिवाद हारिवानिरवनेतातखात्त स्पस्तंभन भवति। प्रयोगांतरापानी पोधिमार्यो प्रसनाध्यात्वा ग्रामवा पुरंवाभिगछत्।जस्वामंत्रतपयित्वा प्रविष्ट। शिरभोज्यं प्राप्नुयात भृत्यवगैः।अयमर्थः अन्नजल हस्तांदुर्गाध्यात्वाजत्वातर्पणेचकत्वायत्रकापिसतश्रेस पूर्ण मन्नलभते।प्रयोगोतरा अकैमैत्री त्रिमधुरयुतैरक साहसमिधः आश्वत्यैर्वा त्वतिविशचेता लिलैो जुहोतिया | राम नुद्दिश्यावहित मनसा तन्मयेसम्यगग्तो तेवश्या स्मुर्विधरितिधियोनान्नकार्यो विचार अयमर्थः। त्रिमधुरसिताभ
अथवासेनायाजागतिमा स्थापना तस्मात्सनाभनं भवति।४
For Private And Personal
Page #327
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रक समिद्भिर्वातासक्ताभिरश्वलस मिद्भिर्वा तसिक्तैरेवतिलैयान्साध्यानुद्देश्य भूलिनी विधानेनपूजितेनौ जहयात्।तेशीघ्रचंचल धियोभूत्वाअस्पवश गाभवंति।प्रयोगान्त।कुर्यायोगानपिदावर्गाकल्पो दिता वैमनना मनाच॥मंत्रीजपाच्चाहतितर्पणाद्यान्ताल्पोपिमन्वोरनयोर्विशेषावनदर्गाकल्पेजपोथहोमादिय दक्ततत्सर्वमनेनशूलिनीमंनेगापिकुर्यात्॥तस्मात्तत्फलंभव तितऋतुमाहाअनयोःश्रलिंनी मंत्रवन दर्गामंत्रयोःकश्विदपिविशेषोनास्तीति हेतोः॥ इति श्रीगीर्वाणेंद्रविरचितेप्रपंचसारसंग्रहत्रयोदश:परल ॥१३॥ अथ शूलिनी मंत्रप्रसंगादाकाशभैरवकल्पोक्तं शूलिनी मन्त्रमप्यत्र योग्यतावशा लिख्यते॥त्रिपंच कोठेषु विलिख्यशालिनी मध्येचसाध्या कि तमध्यबीजंगरेखाशिरः कसितल युक्त संमह होरपिशा चहारि॥अयमाप्रथमंदाक्षिणोत्तरतावाद्वयंविलिख्य पुनस्लस्यपाश्चमेचदक्षिणोत्तरतःरेखाइये विलिवेत्॥पुनःदीक्षिणाययोरेखानयंपूर्वपाश्चमतो विलिख्य पुनस्लमोरेवोत्तराययोरपिपूर्वपाश्चमतो रखान्नयंविलिखेत् एवंविलिखितेपंचदशकोष्टा निभवंतितेषुकोसेचैशान्यमारभ्यशालिनी मंत्रस्यै कैकमक्षरं विलिख्यमध्यकोछेदकारस बिंदुकैच भुवनेशीमध्यास्थतसाध्यनामचविलिखेत्रेखा
For Private And Personal
Page #328
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. षुशूलं विलिखेत्॥एतद्यंत्र मतीवरक्षाकरं ॥ अथा काश भैर कल्पेशर भशालु व पू सिराज कल्पेशलिनी विधाने १६३ प्रोक्तः प्रयोगविशेषोप्यन्त्र योग्यता व पूप लिख्यते ॥ ब्रह्मा ऋषिः गायत्री छंदः प्रालिनी दुर्गा देवता दु बीजं स्वा हाश भक्तिः प्रणवादि शूलिनी मंत्र जपेत् षोडशसाहस्रं विधि पूर्व जितेंद्रियः दशांशं तर्पयेत् पश्वा छतां शं होम ये ततः॥त्रिकोण कसे कुंडं मथा त्माभिमुखाग्र कं ॥ स्वस्व सून विधानेन कुर्याद्दोमं वरानने ॥ वारे तथा सौम्ये सौम्भ होमं समाचरेत् ॥ कुजवा रे तथाष्टम्यां क्रूर होमं विशेषतः॥पायसंच तिला पूपे घृतं मधु तथा दधि ॥ क्षीरंगु उंच कदली तिलतैलं फलन्नये ॥ मु इसर्षपमाष्टश्व कुर्यादेकै कशः क्रमात् ॥ दक्षिणाभ्यंग पूर्वं तु कारये द्विज भो जनं ॥ इति एतैरुक्तैर्द्रव्ये स्सर्वैः संभूय शतांशविभागेन पुरश्वरण हो मं कुर्यात् ॥ अथ पूजा यंत्र । त्रिकोणं विलिखे पूर्वं तद्बहिर्वृत्तमालि खेत् ॥ तद्वहिर्वसुपत्रा पैंटी कृतम ही पुरं ॥ भूपुर ३ बाह्मे तु षट् को णं विलिखेत्ततः को णा ने पूर ल मालिख्य त द्वाह्मे पृथिवीं लिखेत् ॥ अनुलोम विलोमाभ्यां बहिः प्रणव मा लिखेत् ॥ पूर्वे त्वै कार मालि मुख्य दक्षिणे मन्मथाक्षरं श्रीं कारं पश्वि मे भागे मायाबीजं तथोत्तरे ॥ त्रिकोणमध्ये देवीं तां ज्वा माला विभावयेत राम अस्यार्थः॥ प्रथमं त्रिकोणं विलिख्य त इहिरष्ट पत्रप अं विलिख्यत इहिः भूपुर इं इंश्पुर टी कृल्पं विलिख्य त १६३
For Private And Personal
Page #329
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
हहिषहोणे विलिख्यतत्कोणाग्रेशल मालिख्यतबहिश्चतुरस्र विलिख्यतहहिरनुलोम विलोमेनप्रणवेनस वेष्लतबहिःपूर्वभागेवाग्भवंदक्षिणकामबीजं पश्चिमे श्री कारंउत्तरेभुवनेशी विलिखेदितिवश्याकर्षणयोरक्ता श्यामास्तंभविरोधयोनिग्रहोञ्चाटयोःकृष्णाश्वेतामोक्षापरोक्षयो।सारस्वतप्रयोगेत मुक्ताधवलरूपिणी|| एवंध्यात्वाजपेद्र्गाशलिनीसर्वसिद्धोतरसा शेषसिद्धिःस्यात्संहृतिस्तु विशेषतः॥मन्त्रांतरामध्ये शक्तिं वसुद ललसछलिनी वर्ण युग्मं किंजल्कोद्यन्महिषमाथनी मंत्रवर्णबहिश्वात्रिष्टपदर्गालिपिपरिवत्तभूपरानांतरस्थंद
बीजं त्वभिधमहितःशूलिनीयंत्रमेतत् अस्यार्थः॥प्रथममरपत्रंविलिव्यतन्मध्ये भुवनेशी दलमध्ये लिनीवर्ण इंदंविलिख्यके सरेषमहिषमर्दिनीस्वाहा इतिमंत्र विलिख्यतइहि निष्ठभा संवेशात दहिश्चतुरस्त्रे विलिख्यतस्यकोणेषुदुर्गा बीजेदुमितिपार्श्वयोःसाध्यनामचविलिखेदितिसवातवत्तमृतकोशेलक्ष्मीच मायामवतारसंध्या आराध्ययं प्रजपेत्सहस्त्रंआकर्षणस्यात्तु चराचराणायक्षगंधर्वसिद्धादिदेवालय|| स्तथाआकर्षतिमहाभूतान्कि मुभूलोकवासिनः॥ अस्यार्थः॥प्रथमंचषवाण प्रागनन्नये॥श्रीबीजेइतरत्र ये भुवनेशी कर्णिका यांतारं च विलिख्य तस्मिन्साध्य नाम विलि ख्य वायुबीजेनबहिर्वेश्येत्॥इति अस्पये
For Private And Personal
Page #330
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र-संत्रस्य माला मनस्तु। ॐनमोभगवतिदिग्बंधनाथकंकालि कालरानिदंदर्गे शूलि निबंबटुक भैरवि अ
ईरान्न विलासिनिमहानि शिप्रतापके लिनिमहाताधरिसर्वभूतप्रेत पिशाचसर्वचरशांति निमद भीरमा कर्षयाकर्षय महाबटुकभैरविहं फवाहााऊनमोभगवतिरुद्रकालिकाले कूट मोहिनि ऐकीही रकाम्यार्थसिद्धिप्रदाय नि सकल ज्ञापिनि संका मिणि ब्राह्मी माहेश्वरीको मारीवैष्णवी महेंद्राणिचा मुंडि बटुक भैरवेश्वरि आकर्षयाकर्षय आवेशयावेशयदेवदत्तदेह प्रवेशय प्रवेशयकेलयकेलंय भाषया भाषय ह्रीं क्लीं ऐं हनहनसतमातृके हुं फट् स्वाहा॥इति द्वाभ्यांजपेयंत्रीकींकारंवत्तमध्येतदनुवसुदलेश क्ति लक्ष्मी लिखित्वा बालेभूकोणयुग्मे दिशिदिशिमदनंतद्वहिस्तारसाध्यालोहे ताम्नेतुपूज्यप्रयतनुवर स्तत्सहस्तंजपित्वावन्याचेन्नालन्याम्मकमल युतं होमकं कर्मकर्यादाततरत्वादायतद्भस्मन्येनं॥ विलिख्यतु।संपूज्यविधिवद्देवींसहलं प्रजपेत्ततःस्मरोचनागंधकंकमेनललाटके तिलक मंत्र वित्कुर्यात्सर्वलोकवशंकरंजस्याः। प्रथमवृत्तमध्येकाम बीजे ससाध्यंविलि ख्यातहिरद राम |लं पयतत्प्रागा दिदलेषु भुवनेशी आग्नेया दिदतेषुश्रीबीजंचविलिख्य तद्वहिरकोणं विलिख्य कोणेष|| ६४
For Private And Personal
Page #331
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| काम बीजं विलिख्य तद्बहिस्ता रेग संवेष्ट्य तस्मिन्साध्य नाम विलिखे दिति । अस्य माला मंत्रः ॥ नमो भगवति क्षांक्षांरर - लं वं बटुकेशिए ह्मे हि संहर से हर महाकालि पति मान स निवासिनि परे शत्रु न्नाशय नाशय शोषय शोषय नर भूत प्रेत पिशाचादि सर्वग्रहान्नाशय नाशयदह दह पचपच सर्व स्त्री पुरुष वशकरि सर्व लोक भुव ||नेश्वरि त भ्रंशयम द्वर्णमान य स्वाहा ॥ अनेन ये जपेत् त्रिकोण कोणेष्वथ वन्हि बीजं वा ह्येतु वृत्तं परि तो धरिण्याः ॥ कोणेषु धात्री मनितोथतारं साध्या वृ त्तं स्तंभन मंत्रमेतत् ॥ लोहेधता ने फल के विष मोः संलि ख्य यंत्रं परिपूज्य जप्त्वा ॥ सहस्त्रवारं प्रयतो मनीषी रख नेत्क्षमा यो रिपु दि ड्यु खः सन् स भाकूंटेरियो च्छले हा रितोरण मंदिरे | मातृ स्थानेऽथवा प्राच्यां दिज्येष्ठा गृहे थवा जिव्हा स्तंभ हुनु स्तंभ भुज पल्लिंगगुह्ययोः ॥ चर्हत् श्रवणस्तंभं सर्वलोके व पिप्रिये ॥ अस्यार्थः॥ तत्रधरण्याः कोणेषुभू बीजं भूपुर पार्श्व यो स्तार विलिखे दिति । सबिंदुकं पावक दीर्घ बीजं बाह्मे सलग्ना क्षर राशि को ष्टं ॥ प्रत्येक रेखाभिशिखं ससाध्यं विद्वेषणं क्षोभक रं तदेतत् एतत्समाराध्य जपेत्सहस्रं कृत्वा निशायां रिषु के श्मशाने पुनर्ज पे देवमथो द्विषंत श्वान्योन्य मुद्दान्मरणे प्रयां ति । दशाह मे वं प्रजपे द्रि पूणां कुलक्षयाय प्रलयाय मंत्री अस्थार्थः ॥ मध्ये सदीर्घ अग्निबीजे बिलिरूप
For Private And Personal
Page #332
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसं-तदा मंत्रवर्णैःसंवेष्ट्य तदाहिराशिकोविलिख्यत देखाग्रेषल मालिख्यतेपुशलेषसाध्य नामविलिखेदि। १६५ ति॥अथवासल्लमाक्षर मिति प्राक्सप्तमपटुलेराशिको परिक्षोक्तक्रमेणराशिको क्षेषु मातृकाक्षरान्विलिखेदि
ति॥अथवाषोडशकोई कृत्वामध्यस्थकोयमेवीकृत्यपरितोद्वादशकोठातमध्येरा० उपरिस्थद्वितीयको समारभ्य हादशसुचूचेचोलेस्याक्षरनवकमिउऐइत्यादिनवकमेवंक्रमेमहादशसनवनवाक्षराणिपंचा|| सराणिज्यतरत्रशूलंमध्ये तुवृत्तपवनंचकोणमायाफाणेत्रिशिरवामसाध्येतारंततोश्चाटनयंत्रमेतता संपूज्यजवाविधिवत्सहस्त्रेवनेत् श्मशाने रिपकेतुकोछ|शत्रुःसबंधःसगणःसवर्ग:प्रयातिदेशोतरमा गिहातभवेद्विनाशोग्रहमध्यगानो भूतादिचेष्टाबहशोभवंति।।स्वप्नोद्भवाः करगणोल्वणाश्वपाषाण भीष्या पतनंचपक्षात्॥अस्यार्थावायुबीजमध्येही फजितिकोणेषुभूलाग्रेषुसाध्यनामबहिःप्रणवेनवेश्येदिति निकोणंच लिवसूर्वपंचकोणततःपावसुकोणंततःपश्वातऋतुकोणंबहिलथाभूकोणनितयंबाोलि विनमहोज्वलातारसाध्यंत्रिकोणांतर्वन्हि बीजेनयोजयेत्॥पंचारेषटकारांत विलिखेत्साध्यमारुताबहि सम रएसकोणेष साध्यचिंतामणिलिखेतगततःषदकोणेषुकोणेउडीशंसाध्यसंयुत।चतःकोणेदेवदत्तम्मारयति ५
For Private And Personal
Page #333
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
स्याटथा। लोहेसंलिख्यनलमपुष्येणाभ्यर्च्य पूजयेत्।अशेतरसहलंतुस्टाजवाजितेंद्रियः।पर्वआरभ्यपाते निशायांदक्षिणादिशिा दक्षिणाभिमुखोमत्रीखनित्वाबलिपूर्वकम्॥पुनःस्सावाजपेन्मन्त्रमटोनरस हल कम्॥तत्पसा दिपवःसर्वेपमांसव्याजपारणम्॥अथवासाध्यटनस्यसमिन्मधुएतान्वितम्॥तिलसर्षपसंयुकं कुर्याद्धोमंयथाविधि मन्त्रानेसाध्यमारोप्य मारयेति हुनेच्छिवे॥सप्ताहान्मरणयान्ति शत्रवोनैवसंशयः अस्यार्थः। त्रिकोणमध्येप्रणवस्पान्तः साध्य नामविलिख्यवन्हि बीजेनवेष्टयेत्।पञ्चकोणेषटकारस्पांतर्वायबीजंतदन्तः साध्य नाम।अरकोणेषुप्रसिद्धचिंताम गिमपरिवक्ष्यमाणमन्तस्माथ्यम्।पुनः षट्कोणेषुएकादशवरासरंविलिखेदिति। ह्रीं श्रींटुंदेवतराजरूपेणज्व लदेवदत्तशत्रुविशेषसंहारशलि निदेव दत्तहुं फट् स्वाहा।सर्वसंहारमनोयंशत्रूणांसर्वशांतिदा सर्वलोकै कनि जयःसाध्यकाभीष्टसिद्धिदः अनेनैवविधानेनयःकरोतिप्रयोगकम्॥ ससर्वविद्भवेन्मन्त्रीसंशयोनास्तितलतः। एवंपुनर्जपेत्पसंशत्रुग्रामस्वनाशने देखनाशनेचैवलोक सोभायपीडनोदंज्वालामालिनिविद्यमहाशलि निधीमहि तंत्रोदुर्गः प्रचोदयात्।महादुर्गालमत्रोयमहादरितनाएनानिग्रहानुग्रहकरोनिखिलाभीरदायकः। नानापयोगभेदेषमूलंज वा विधानतः सिध्यर्थमस्त्रमणमिश्रितंजपेसनःसंतानपत्रमाहाविंदौलक्ष्मी हुत
For Private And Personal
Page #334
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. बहपटेमारगायत्रिवर्णान्मायांसंचौस्वरदललसलिनीमन्नवर्णान्।भूमोलस्मीतदनलिपिभिर्वरितंसाध्यभेदैःस १६ सन्तानप्रदमपहरंविश्वसौभाग्ययन्त्र।अवंध्यानांकुललीणामाशुसंतानसिड्योयत्रमागध्यपंचाहंवंधयेन्मन्त्र वित्त
मः अयमर्थः प्रथमंषटकोणंपुनःषोडशदलमा पश्चादूपुरमापुनःषटकोणमध्येबिंदं तदंतःश्रीबीजंषटकोणको | गेषकामदेवायेसादिभारगायत्रीवर्णानषट्कोणकपोलेषमापाबीजंहीमितिषनःषोडशदलमध्येशुलिनीमच वर्णा नचतरलकोणेषुश्रीबीजंतंहहिर्मारकावर्ग:साध्यटितैर्वेष्येतामध्येमायाहतवहपटेशक्तिषट्रंसचं,नागा। मांवर दलहेशलिनीमत्र वर्णाननामाबीतमणि लिपिवंतकाककाकास्यवंध्यासत्सन्तानप्रदमछमुखाशे Fतार्श्वम्। अयमर्थः। प्रथमंषट्कोणमातदंतःभुवनेशीमापट्सुकोणेषपिभवनेशीठका रतीत हिरटदलदद न्तःश्रीबीजन्त इहिःपौडशलन्तेषुमन्त्रवर्णान्विलिख्य तटूहिटतयंविलिख्यपथमेवतेसाध्यनामाक्षरैवैटये ताहितीयेऽपरिसप्तविंशतिपटले वक्ष्यमाणअर्द्धनारीश्वरचिंतामणि बीजेनारत्यावेष्टयेत्॥ ॥हंकारंक्तमध्येप। वनसखपटेपावकोचाट वीजंफट्कारंचार्कपत्रेसकलितभुवनोचारवर्णस्वगीमूलंमायापिवीतंसहमरुदखिन रामः पावकंसर्वसंधौभूतप्रेताहि दृष्टग्रहगणदुरितोचाटसंहारयन्त्रम्।समस्तानांचसध्यानांसत्सं नातस्यसियोततघंत्रण
For Private And Personal
Page #335
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चैतञ्चसमाराध्यपटांतरेत तचत्रार्थमित्यैच तत्तदरितणतयोजनामंत्री त्रिसाहलंवंधयेत्सावधानतः निग्रहानग्रहा|| भ्यायःकर्मभ्यासर्वयोषितांसस्सत्यवंधयेद्रासचःसर्वार्थसिद्धय।अयमर्थः प्रथमषटकोणतदंतर्दतंतदंतःहुंमि तिषिट्कोणेषुचंइति वरुणवीजंअथवाम्नि बीजंवायुवीजंचविलिखेत् अथवार:इति पावकस्पोचाटबीजंविलिखेताप, न:दादशवदलेषुफडितितदहिःषोडशारंविलिख्यतन्मध्येसाध्यंभुवनेश्याउच्चाटवर्णहःइति।पुनर्दसत्रयम्।आ|| मूलेनहितीयेमाघयारतीय वायुनावश्येत्।सर्वसंधिरेखायांवन्हि बीजम्। विलिखेदिति॥ ॥शुक्रेचंबंशिखिएटय हेमारषद्सविंदंवारीशामणिभिनयुतंश लिनी षोड़शारोनामवीतलिपिपरिरतंजमजन्माख्यवंध्या दोषाध्यांत प्रलयावमणिपुत्रदंशत्रजमाअयमर्थः प्रथमन्त्रिकोणंतदत्तश्चंपवीजंठइति। तदहिःषट्कोणषट्कोणेषसविं| दुकंकामबीजमाहिरईचंकार वारुणरकोणे।अर्धनारीश्वरंचिंतामणिवीजंसप्तविंशतिपटलंवक्ष्यणगंविलिख्य। तदहिर्वतंविलिख्यतबहिःषोडश्लेषशालिनीमन्चवर्णान् वितिखेत इतितत्रएकतित्रिकोणम्।तदुक्तंचश रमभजंगामहानीरशुक्रानिलव्योमसोमाहरी शत्ममूर्सटभेदस्वरूपम्। इति शोचिकेरायहाउनिकोदरमरुटकोणमा रोदरेमाश्रेगगनोदरेवसुदलेसर्वसहार्णोदरे।भूकोणेवरुणोदोदिशिबहिर्नान्मार धामारुतम्। शुलिन्पंकितयनमेत
For Private And Personal
Page #336
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
प्रदचिरा गर्भादिकोच्चाटनमाविलोहेयन्त्रमाराध्यषोउणहंसहलकम्।त्रिसाध्यैः प्रत्यहंजवावायव्यादिशिमन्त्रवित्। १६ कालरात्रौख नेत्यश्चाददृश्यंगर्भमसेत्।गर्भस्पोदासनंदुष्टुब्रह्मणापिन शक्यते।तस्मादिदंसुोप्यस्यात् कुर्याद
हहदाफलम्।दैवयोगान्तंगर्भपुनरायातिनकचित्।अंतर्हितस्यगर्भस्यपनरागमनं नहि।तस्मालतापराधायांकर्या नान्यत्रमन्त्रवित्।अस्यार्थः प्रथमन्त्रिकोणमातहिःषट्कोणमानद्वहिरटकोणम्। तह हिरष्टदलमापुनःत्रिको गोदरेभवनेशगंतदन्तःवायबीजन्त दहिःषद् कोणकोणेषकामबीजंतद्वहिरष्टकोणेष ठमिति तद्वहिरट दलेषु ॥ सर्वसहा! दरेइतिसर्वसहार्णभूमिबीजम्। ग्लौ मितिविलिख्या तदहिश्चतरसं विलिख्यातलोणेषुवमिति विलिखेत्ात्रिकोणोदरोक्तवदेवसर्वोदरैवासुबीजंचविलिखेत्। तदाहिरष्टदिक्षुस्साध्याऐवायुबीजंविलि ख्यानहहिश्वतरसं विलिख्यतद्वहिःश लिन्यावेष्टयेदिति।चन्दे चन्द्रमुबीजपंचकमयोसप्ताश्रमामजांसूर्यानो मणिबीजमष्टदल केश्रीशलिनीसंस्मरामाबाह्ये साध्यरमारतलिपिरतं श्रीजन्म काकाख्यसंध्यगर्भकरत्रिलो। करितवेलज्वरोपापहम्।अस्पार्थः प्रथमरतंविलिख्यतमध्येसोमितिसोमबीजंचतुर्दिसमध्येचविलि रामः ख्यातहिःसप्तकोणं विलिख्यतेष श्री हीरत्याविलिखेत्।तद्वहिःद्वादशकोणंविलिख्या तेषवश्यमाणाई १६५
For Private And Personal
Page #337
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalashsagarsuri Gyanmandir
नारीश्वरचिन्तामणिवीजविलिख्यातदहिरएदलमा तेषुसकामबीजश लिनीमत्रवर्णदंविलिख्यात हिर्द तयं विलिया प्रथमेरत्तेश्रीबीजयुक्तसाध्या सर्वेष्येताहितीयेमातक यावेट येदिति।मध्येमन्मथमग्निकोणावि वरेचिंतामणिंतसुटैजिसुंचन्द्रसमन्वितंवसुर हेभीएलिनीयमनम्। लाक्लांसूर्यसमन्चिनंदशदोसाध्याखिलाफर तापजन्मम्ट तारस्य वंध्यवनितासंतानसौभाग्य दम् अस्पार्थः। प्रथमन्त्रिकोणम्। त्रिकोणकपोलेषु वक्ष्यमाणार्द्धनारीश्व रचिन्तामणिम्।तकोणेष ठकारयुक्तंलमितिविलिख्यातहिरएदलंविलिख्यातेषुरालिनीवर्णद्वंद्वंविलिख्यातबहिर्द र्शदलंविलियोनेपुरतंविलियनदंतश्लालांमित्यारत्याविलिखेनात दहिौटकावणैःसाध्यपंटिलेटयेत्॥ मायांचन्देहुलवहरट हे कामराजंससूर्यषट्कोणांतर्बल रिपुस्तंमूलबीजपभेदम्।आणश्रासमणिमिनयुते शलि | नीसाध्यबाह्यपत्रपत्रपदमखिल कोकजन्माषजम् अस्यार्थः प्रथमरतंतन्मध्येभवनेशीतहिलिकोणं तदन्तःकामवीजतदहिषदोणंतत्कोणेषु श्रीहीटुमित्यारसालमितियक्तपाविलिखेतातहिरटकोणंविलिस्यतको णेचिंतामणि वीजकोणस्थरतेविलिखेन।तद्वहिःसाध्यवर्णपटितैःशूलिनीवर्वेटयेदिति॥ ॥अथवासर्वत्रचन्द्र ||सक्तेसकारॐकारबिंदूनांकूरंवा ठकाररेफविंदुनाकुटंबमितिवा।सूर्यइत्युक्तेगांतंदहनने दुसद्वितंतदुदीरित
For Private And Personal
Page #338
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसं इत्युक्तंभीर तिसूर्यबीजबिलिखेत्रामध्येभास्करमग्निकोणराशिनंषटकोणवैश्वानखख मणिमंटपत्रदिवरे १६८ श्रीररूलिनीसांनिकामध्यस्तैगर्भयभवेदविवरेसाध्याखिलाारतंयन्त्रकाकम्रताख्यवंध्यवनिनासंतानमिद्धि||
पदमाअस्पार्थः।प्रथमनिकोणतन्मध्येरतमात्तकोणेषविंदमातहहिषट्रोणम्।तकोगेषुअग्नि बीजमातहहि रएकोणम्।तत्कोणेषवश्यमाणचिंत्तामणिमातदहिरष्टदलमातेषशूलिनीमन्त्रीसरद्वंदभवनेश्यासह विलिख्यान इहिःद्वात्रिंशदलंविलियातेवयस्तेगर्भमित्टगक्षराणिवि लिखेत्।तहाहिःसाध्यपरितमालकावणैर्वेष्टये दिति शिखिमध्यचंदंशिखिलामिसूर्यशिखियुग्ममारंक्षितियुग्मरत्नम्।वसुपत्रमन्त्रस्मरनामबाह्यमतजन्मवंध्यासुन प्रशस्तमाअस्यार्थः। प्रथमन्त्रिकोणेतन्मध्येविंदंतकोणेषरतंतहहिः षट्रोणेमातलोणेषकामबीमम्।तद्वहिरष्ट कोणमातकोणेषउपरिवक्ष्यमाणचिंतामणिबीजम्। तहिरटदलमानेषमूलवर्णहंदमातहहिःसाध्यपटितेनका, मवीजेनारत्यावेष्टयेत्। इत्तिम्टतजमवंध्याइतिम्रतवंध्यायाजन्मवंध्यायाश्चेत्यर्थः॥ ॥शशिरत लक्ष्मी शिखिकाममाया रतभानवन्हि वसलिनीया परितोखिलार्णमणिनामबाह्यरत काकवंध्यासुतदंतमोघम्।अस्पार्थःप्रथमंविदंत रामः मध्येचिंतामणिमातमध्येत्रीबीजमातहहित्रिकोणम्।तकोणेषुकामबीजभवनेशींचाताहि षट्कोणं विलिख्या १६८
For Private And Personal
Page #339
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तकोणेषुरत्तम्।मध्ये अग्निबीजंविलिखेत्। तहहिरए दलमानेषमूलवर्णहदम्। तहहिनदयम्। प्रथमेमाटकया। द्वितीयेमाध्यपटितेनचिन्तामणिवीजेनारसावेष्टयेत्।मतकाकवंध्येतिम्तवंध्यायाश्चकाकवंध्यायाश्चेत्यर्थः। ॥ तवहरसकीलेरनचन्द्रार्कवहीन स्मरयुतमखिलार्णशूलिनी षोडशारे। स्मरमणिलिपिवीतंमा ध्यपूर्णवधूनाम्।जनि। तम्टतकवंध्यापुत्रसंजीवनंतताअस्यार्थःप्रथमन्त्रिकोणम्।तत्कोणेषचिन्तामणिचन्द्रार्कवन्हिवीजानिटस्पौड़-॥ घिरमित्येतानि तहहिःषदोणमातकोणेषचतथा तहिरष्टकोणमातेषचतथा तहहिःकामपुटितमातकावणे वैष्टयेतातहिःषोडशदलमातेषुशलिन्यैकैकासरंविलिख्यातदहितत्रयंविलिख्याप्रथमेरनेकामवीनारत्यक्ष द्वितीयेचिंतामणिबीजेनार तीयेसाध्यासर्वेष्टयेत्॥ ॥मामायास्मररत्नबीजसुषिरं कारवैश्वानरंतूंकारांकितकोण| षदमनमांश्रीश लिनीप्ताश्रकम्।यस्तै हंतिऋचंखगाविवरेरत्नांक विश्वांतरयन्नजन्मम्रताख्यवंध्यवनितासंतानमि दिप्रदम् अस्यार्थः प्रथमंरतमातस्मिनश्रीं ह्रींक्लींरक्ष्योंहुँइतिविलिख्यतहिनिकोणमातकोणेषत्यूंकारंविलिख्या, तदहिःषटोणमाकोणेषल्यूंकारंश्रीबीजंचविलिख्यातहहिरष्कोणन्तेषभूलिन्यक्षरद्वयंविलियतदहि त्रिशलंबि लिख्या तेवुयस्ते हंतित्यगक्षराणिविलिखेत्।तहिःचतरम्।तकोणेषुचिंतामणिबीजंविलिखेत् जन्मनाव्य
For Private And Personal
Page #340
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.स. वंध्याजन्माख्यवध्यामताख्यवंध्याचेत्यर्थः। एतानिदिव्यमन्त्राणिसपःसिद्धिपदानिवै।जन्मकाकमतारयानांदिगि १६ नेददिनक्रमातू। अपडादशषोडश दिनकमादित्यर्थः मांगद्विसंध्यमाराध्यजस्लायत्राणिसंस्टशनाभस्म नापिचसा।
गद्विसंध्याममिर्षि चापाशयित्वाभिमन्याज्यमुपविष्यफलवतम्बंधये पोपितारसांसपःसंतानसिद्धपोसावधानकतं कर्मसघः फलतियोषितामातस्मादेनानिकर्माणिसाधयेत्सावधानतः। । चन्द्रेकामसपांऋतुग्रह विवरेबीजयुग्मस्पष टकंवखश्रेषन्मवर्णस्वरदलकमलेशलिनीमत्रवर्णम्।मौमायांसकामांसकललिपिरतांसाध्यनामार्णवालंयन्त्रली। जन्मबंध्यातनयकर मिदंपुष्टि तुष्टिपदंच॥अस्यार्थःपथभषदोणम्। नन्मध्येरनमातन्मध्येकामनीश्रीवी चापट| कोणेषपिकामबीजं श्रीबीजंचविलिरख्यातहहिरष्टकोणम्।तकोणेषु चिन्तामणिबीजमानहिःषोडशदलेषशालि| नीमन्त्रम्यै कैकमक्षरम्।नाहिश्चतुरश्रमातदन्नःभुवनेशीकामबीजंचातहहिर्माट कयासंवेण्यातद्वहिःसाध्याक्षरैर्वेट। यिनयन्त्रमेतदिदंगा अमोपंपुष्टि वर्ड नम्ातुष्टिदंजन्मबंध्यानांसहसापुत्रसिद्धिदम्।दशाहंनिसमाराध्यद्विमंध्यं माध्यसंयुतमामहस्तमन्त्रं हत्वाचबंधयेत्यत्रसिद्धयेति॥मायांकामंहताशंठरविशशिमहिनंरतमध्येषडश्रेषगावा| रामः यसन्मदशदलविवरेकामसूर्याविकार्णाचावाटेतारेशपत्रेमनमिनम हितंभूपुरमाध्यकामयत्रंदिव्यंसमस्नग्रह ६६
For Private And Personal
Page #341
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
दुरितहरंकाकवंध्या हितार्थम्। अस्यार्थप्रथमंषदोणमातदंताईतत्रयंतदंतर्भुवनेशीकामबीजाग्निबीजानिविलि खेत। षटकोणेषुश्री बीजवायबीजचिन्तामणिबीजंत्रयंविलिख्यातहहिर्दशदलम्।तेषुस्तमध्येकामबीजंभुवनेश चविलीयातहहि षोडशदलपत्रन्तेषरतमातन्मध्येशु निमन्त्रवर्णानातहहि श्वतुरस्त्र मानकोणेषुकामबीज साध्ययुत विलिखेत्। अत्रपदादिविशेषामाहासीसेयमिहिरंण्येवायत्रमालिश्यमत्रवितावादगाहसमाराध्यमी गमभिमन्पचाअभिषिच्योचितैहत्वासंपाताज्याभिमर्शनमाकन्वाटोतरशतकंपाशपित्वानुवासरमाबंचयेन्मत्रवि दुसांकाकवंध्यासुताप्तये॥ युगबिंदौरविवारुणोपुरुषदेविपावको। वसुपत्रेस्मरमारुतौरविपत्रेवमुभांबरे।कमलाब्जे वरशूलिनीस्मरमायाकमलारतमाकलितैस्मत्सतदायकंमतवंध्यादारितापहमाअम्पार्थः प्रथमक्सविलिख्यान तश्चरकंटतंविलिरव्यातदंतवरुणबीजंविलिवेत्॥नहहिर्दादशदलतेषुम्लो मितिविलिवेत्।नहिःषोडशदलं तो श्रीबीज मिलिलान्श लिनीमन्त्रवर्णान्।तहहिःकामबीजभुवनेशी श्रीबी जैगवन्यासाध्यवर्णमिलिनैर्वेष्टयेदिनि।। अत्रापिकर्तव्यविशेषानाहापंचलोहे त्रिलोहेवानामेसीसे थवायसि।आलिख्यमन्त्रमागध्यालिनीमिष्टदापिनीम्। षो उशहंदिनंमच्यसहसंमाययासहानैलाभिषेक होमाज्यभस्मारव्यैः पंचकर्मभिः। शहापांबंहयेदक्षांसहमा पुत्रसिद्धये
For Private And Personal
Page #342
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अ.स. षट्त्रिंशत्कोष्ठकोठेनिगमशिखिगहेरत्नधामूलमन्त्रमायापूर्वपरात्मत्रिशिरखकलनकंमर्मसुव्याप्तवहिामायाक्षार्णादि १७० बाह्यविखिलरिपुमनोगर्वनिर्वाणणेलपौढंश्रीरा लियन्त्रांपणतभयहरंसर्वसंहारयन्त्रमाभस्मन्येतत्समालिख्यसाव
धानंसुलक्षणम्।आराध्यपरयाभत्यानिग्रहोक्तविधानतःामायांतेविष्टरूपेणनाम्बासंहारशालिनी।वैरिणोनामतस श्चात्वातंक्रमेणतु।उहत्यविधिवमनसावधानेनचेतसा अईरात्रौजन्मत्रंसहलंरिपुदिमुखः सहसासैव ॥ तद्रूपासहस्त्परिमाशिवम्।अनयावर्दितारुत्पाब्रह्मणाप्यतिवारिणी।तस्मान्मन्नतशुद्धात्मासर्वत्राशुनयोजयेताया यातवाध्ययावाधुमि छत्सरिनन्यधीतधासंपीड्यमानात्माशत्रुःक्षयमवाप्नुयात्।अस्यार्थः प्रथमंपूर्वपश्चिमतःसंच रिखाविलिख्यतदंपरिदक्षिणात्तरतश्वसप्तरेखाः विलिख्यएवंविलिखितेषत्रिंशत्कोष्ठानिजापन्तोतेषकोष्ठेषपति॥ कोष्ठचिकोणचतुष्टयंविनिखेत्।अस्त्यत्रोपदेशाततच्चतुरश्राकारकोठेषअग्निकोणमारभ्यवायुकोणावधिकांविदे। स्वान्तथैवईशानकोणमारम्पनि तिकोणपर्यतंकांचि रेखांविलिस्वताएवंविलिखितेतत्रतत्रत्रिकोणचतुर यंजायते तेषत्रिकोणेषुमायापूर्वकशूलिनीषोडशार्णप्रतित्रिकोणंरकैकमक्षरंविलिखेताएवंविलिखितेश रामः लिनीमत्रस्यनवारातिर्जायते।त्रिकोणाग्रसंधिषप्रत्येकंवन्हिवीजबिलिस्खेत।संभूपषत्रिंशदनलबीजानिजा||१७०
For Private And Personal
Page #343
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
यंते । तद्वहिः प्रत्यक्षरं मायासहित मान्य का वर्णैः प्रतिलोमेन वेष्टयेन रेखाग्रेषु अष्टविंशतिशूलानि विलिखेन । ह्रीं व्याघ्ररूपेणसं हार शूलिनी दे व हुं फट् स्वाहा। तत्र व्याघ्र इतिसर्पादीना मुपलक्षणम् ॥ ऊं तिर्यक्कोष्ठेप्रतिभव नलस द्वेद वैश्वानरो नंमापा तारो दोघद्विधिमुख लिपिभिर्मूलत्रणैः क्रमेण विंग त्रिशस्त्रपरिलसत् नाम ||मर्म स्वजणी नाचो र क्ष्म शारिरोगग्रह दुग्नि हरं शलिनी योग्यन्त्रम् । यत्रम नन्समानि ख्य मी से वाय सिभम्मनि । इषाजपेत्रि मा हसं मन्त्रीमा है त्र यान्चिनम्। दिवानिशमविच्छिन्नः द्वितयमंनिधौ । सप्ताहं मन्त्रं वैनित्य सहसंसर्व शांतये। श्रीर मध्ये विनिक्षिप्य मद्र मंत्र जे पेस्ट शन् ॥ नरसापंचबाधेभ्योमुच्यतेनानम्ंशयः । अस्यार्थः ॥ प्रथमं पूर्वपश्विमतः षड्रे खाविलिख्यान व दक्षिणोत्तरतश्चप देखा विलिखेत्। एवंविलिखिनेपंचविंशतिको ठानिभवंति। तेषु कोष्ठेषु प्रतिको ष्षं त्रिकोणचतुष्टयंविनिखेन ॥ तेषुत्रि का मायावी जो दरे प्रणवं विलिख्य । अस्यो दषनः पं च ब्रह्म बीज पूर्व क लिनीमन्त्रपंचदश्व र्णान् । प्रथम पोप्रति त्रिकोण कैक वर्ण शोविलिखे न ॥ एवं द्वितीय तृतीय चतुर्थ पंचम पति-षु विनिखेत्॥रेवायेषु शूलं शूलाग्रेषु साध्य नामचविलिखेत् । कोष्ठमध्यत्रिकोणग्रेषु माया बीजं ईक्लीकारंविलिखेत्। सं भूपपंचविंश निमायाबीजानि भवति । में श्री श्री एतानिपंच ब्रह्म वीजानि श्रीं ह्रीं दुं देवदन दुरित शांति रूपेणज्वल
For Private And Personal
Page #344
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नानापंचब्रह्मबीजवंच वराशवाःगतेषांपंचबना
पातिचारबकपंचवाधा
प्र.सं.ज्वलदेवदतरितविशेषसंहाररूपिणिश लिनिदेवदत्तदुरितंहुंफट् स्वाहााइतिसाध्यत्रययुक्तोमन्त्रः। तत्रविचिन
लिपिभिरितिपंचवह्मवीजैरित्यर्थः विधिमुखा:अंबुजन्मोद्भवमुररिपुरुद्रेश्वरशिवाः तेषांपंचवमात्मकत्वंपंचविंश पटलेप्रासादविधानेवश्यतिाऐतेषांबीजानांपंचब्रह्मबीजबंचतत्रैवात्रिंशत्करन्यासविधानेपोतयति।पंचबा योतिचोरकपंचवाधाः॥चातुर्विंशत्रिकोणेस्वरविहृदयेशलिनीपंचवारंलस्मीमायाक्तपूर्वसितिनिगमरहेतारमा ऐदरार्णमाभयोमर्मखनंगवणमणिकमलेपंचसंघोहतांगमापंत्रंसाध्येंदुबाहो ग्रहदुरितहरंगर्भव.दिपचापदर्भ देसमालित्यपंचाहंपूज्यमन्त्रवित्।त्रिसंध्यंजपेन्मंत्रषत्रिंशत् त्रिशताधिकम्।त्रिसंध्यमभिपिच्याथभस्मनामन्या मस्थिरमाधयेदनपत्यैचगर्भरध्यैसुखाप्लयो अस्यार्थः प्रथमंदक्षिणोत्तरतःपंचांगलिमानेनरेखाष, अंगलिमान बीपीकं विलिखेततित्रमध्यमवीथींचंगुलिमानेन विलित्यप्रथमषष्ठरेखयोःपार्चयेपिप्रत्येकमेकांगंलिंमार्जयेत्।। दिनीयपंचमरेखयो:पार्श्वयेपिप्रत्येकंअगलिमानंम्मार्जेपेत्एवंमाजनंकलापथमवीथ्यांप्रथमरेखामारभ्पद्विती|| रेखामंधाग्रंत्रिकोणत्रयविलिरमपंचमरेखापार्श्वयंप्रथमत्रीकीगगमयत्रिकोणेत्रिकोणाकरेणयोजयेत्।चतुर्थ | रामः रेखापार्श्वदयमपिपथमवीथीगतपाचत्रिकोणाययोःरुतरमनरेदक्षिणंदक्षिणेयोजयेत्।पंचमवीथीगतमध्यत्रिकोणे||१७१
For Private And Personal
Page #345
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
त्रिकोणाकारेणयेोजयेत्। टतीयरेखापार्श्वद्वयमपिपंचमनी यगतपार्श्वद्वयवर्तिनोस्त्रि कोणयोग्वे उत्तरमुत्तरे दक्षिणं दक्षिणेनं नयोजयेत् ॥ पुनः प्रथमवीथी गतउ तर त्रिकोणाग्रमारभ्यपंचमवीभिगत दक्षिण त्रिकोणाग्रपर्यंतंरेखांवि लिख्य पुनश्च प्रथमवीची गत दक्षिणकोणाग्रमारभ्य पं चंवीयीगतउतर त्रिकोण पर्यतं रे खां विलिखेत्। एवंविलिखिते। चतुस्त्रिं शत्रिकोणानिचमध्यम वीथ्यांच तुरश्र चतुष्टयंत्र जायते। स्वरर वीतिर विस्वरेद्वादशस्वरे इत्यर्थः । नत्रचतुः त्रिं शल्कोणेषु विखर मे कासवं विलिख्यतेषु लक्ष्मी बी जमाया पूर्व कश लिनी मन्त्र वर्णान्प्रत्येक मैकै कम सर विलिखेनाए वंविलिखिते मन्त्रस्य द्विरादत्तिर्भवति। मध्यम रेखा इसमध्यस्थचतुरश्र चतुष्टयेप्रत्येकं प्रण वकाम बीजलक्ष्मी बीजा दुर्गा बीजानि अंतरतः क्रमेणविलिख्यत्रि कोण चतु दर्शमर्म सुकाम बीजं त्रिलिख्यष देखाउभयपार्श्वा भुचिंतामणि। वीजं चविलिख्यमध्य चतुरश्रस्य पंचसंधिष्वग्नि बीजं विलिख्यत इहिर्वत्तं विलिख्यसाध्य नम्मा वेष्टये सुनर्टतंबिलि खेत् ॥ दीपा कारारणानौशशि हृदि दह नस्मा र मापार्ण पूर्व मूलंवे दप्रमाणं त्रिशिखपरि लसत्निग्रहा जांस्सा छाम् । म
स्वाग्नेय माये क्षमुख लिपिक तंजार माया भिवी तं चोर मेरो बहिंष । सुन्वय भरणंपुष्टि सत्यमेतत् ॥ अ देसमा लिख्य भंगराजे नपूजयेत् । कलपाघ्रादिदर्श तं प्रति वारं सहस्त्र कम्। बीज त्रयां न तो नाचोररूपेण तत्संहि
For Private And Personal
Page #346
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रयुंजी
प्र.सं.
लैश्वर्यसं हारश लिन्यरिवसुं ततः । हुंफट् स्वाहे सयंमन्त्रः शत्रुस्व हरणा घतः। यस्पांदि शिख नेघं त्रतेन मार्गेण तस्क १०२ राः । आगला रिस्खमखिलंग्टच्हं से बवि शंकिताः । कर्मभिर्बलवद्भिर्वापालि तं बलवत्तरैः। शूलिनी शासना देवनश्यत्स रिघनंस्वयं तस्मात्सर्वप्रयले नसावधानेनचेचन सा साधयेत्साधकैः सर्व शत्रु दर्प निवृतये । एवंग्र हग्रामपुर देशमंत्र अल्स याय वै । साध्यमेदैः न साधकः स्थिर मानसः । दीपे स्पष्टादश संख्या आरुणर्ति वेदाः । तेन चतुः संख्या एतदुतंभव प्रति। दक्षिणो नरतातलो रेखाविलिख्य तदुपरि पूर्व पश्चिम न सप्तरेखा विलेखनीयाः। एवंविलिखिते अष्टादश कोठा अनि जायं ते । नेषुकोष्ठेषु पूर्ववत् त्रिकोण चतुष्टयं विलिखेत्॥ तेषुत्रिकोणेषुप्रति त्रिकोणं दत्तं विखेत् । त दंतः अग्नि बी जकामबीज मायाबीज पूर्व कशूलिनीनी मन्त्रस्य वर्णान् प्रति त्रिकोण मे कैकमक्षरंविलि त्। एवंविलिखिते मन्त्रस्यचतु गतिर्भवनि रेखाग्रेषुशूलंविलिखेन्। प्रतिशूल मग्नि वीजमाया वीजसहित साध्यनामा न्ऋमेणांतरंतर्विलिखे त्। तत्रनिग्रहेति अग्निबीजंम् । पुन त्रिरेखादि संधिरूपे वर्म्मणिअग्नि बीजं चमापा बीजं च अंतरं तर्वि लिखेत्। तद्वेहिसकाराच कारांतंमान्य कया वेष्टयेत्। तद्बहिस्ता रेणावत्या वेष्टयेत्। तद्ब्रू हिमपर्यवृत्या वे एयेत्। श्रीं ह्रीं दुंनाना चोर रामः रूपेण ज्वलज्वल देवनै खर्य संहार लिनिदेवट्न वसुंहंफ दूखा हा । इतिसाध्यद्वितययु लोमन्त्रः अनेनजपेचन्त्रं १२२
For Private And Personal
Page #347
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
कोषोडशसमितैपतिगलिख्यारणाग्नेःपुरंतारं स्मारविधूदरेमनमजापूर्वम्मणिमर्ममाशुलायेषुचमाध्यानामनि विलैर्वणःसमावेष्टितंयन्त्रंभ विरोधदोषशमनसंतानदंयोषिताम्॥यन्त्रमेतत्समालित्यचंदनादिषवस्तुषहारिदे। वासमालिव्यजप्नानि त्यसहस्त्रकम्। शुलप्रतिपदारभ्य पूर्णिमांतंहरखनः।बंधयेपोषितांकंठेभर्टकोपपतये संतानसिद्धयेसर्वसौरव्यायशुभरद्धये।अस्पार्थः पूर्वपश्चिमतःपंचरेखादक्षिणोत्तरतःपंचरेखाविलेखनीयाएवं! विलिखितेघोडाकोष्ठानिजायंतेोतेषकोष्ठेषुपतिकोष्ठंत्रिकोणचतुष्टयंविलिखेतातेषत्रिकोणेषप्रतित्रिकोणंप्र|| णवंचकाम बीजंचरतंचनरंतर्विलियरत्तमध्येमायापूर्वकशलिनीमन्चवर्णानेकैकोविलिखेत्।एवंया लिखिते मन्त्रस्यचतुरारत्तिर्भवति। तस्यमर्ममुचिंतामणि बीजम्। विलिखेतारेखाग्रेषत्रिशूलंविलिखेत्॥प्रतिशुलंसाध्य || नामार्णान् विलिखेतातहिाटकावगैर्वेटयेत्।तस्मादुक्तफलंभवति। । एकारंटतमध्येनिगमसमदले दंपति शेतिचाग्रातारत्ताहाोदशारेस्त्यरमणिसहितंयस्तजवादिरांतंयोनियोअंतरारेत्यमतकरदलेश लिनीयुक्तबाह्ये सांध्यंनानावधूनांतन पदमतलंस्वप्रभोगादिवत्रम्।अस्याश्रीप्रथमंचतुर्दलंप विलियतकर्णिकायांयस्तउरू इत्य चःप्रथमपादांसा रंयकारंविलिस्यचतुटलेवदंपतीय इनिवतरणविलिख्यतहहि र्दशदलंविलिख्यतेषका
For Private And Personal
Page #348
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
घ-सं. मबीजचिंतामणि वीजवांतरंविलिख्यपस्तकरू विहरत्यंतरेति दशान्चिलिख्यतदहिःषोडशदलं पद्मलिलिख्यतेष १५३ प्रणवपूर्वकशालिनीमन्चवर्णाश्चयोनियोअंतरलितमितोनशयामसोतिषोडशवर्णाश्चविलिख्यातदा साध्य
गैर्वेष्टयेत। ।मध्येनामसमेभाविवरेकंदर्पवीजारकंशुलिन्यष्टदलेरमांसितिपु.टेमापांचरेचिंतामणिम्।पंचालि पिभिःश्रियापरिटतंयन्त्रजगमोहनं कन्यारहिकरंकचोद्भवकरंसौभाग्यभोगपदम्।अस्यार्थः। प्रथमंचतुरश्रयटि मरूपेणाएकोणंविलिख्यातन्मध्येसाध्यनाम निलिख्याअष्टाश्रेषुकामवीजविलिख्यातहहिरए दलप विलिरख्याते पशालिनीमंत्रार्णान्हंशोविलिखेतातहिश्वतधहमंपुटित्वाविलियतस्याएकोणेषलक्ष्मीमायाचिंतामणि वीजानि विलिख्यातहहिर्वत्तेमातकावणैर्वेष्टयेत्।तदहिःश्रीबीजेनवेष्टयेत्।।मायागर्भस्थसाध्याक्षरहदिपरितोमारुतं व्यवाहंनागालेरुद्रवर्णशशिदलकमलेशालिनीमएकोणोकालार्यसाध्यमायाखिललिपिसुरतं विश्ववीयोंगनानांग भक्षीणपदंतरितकरमिदंगर्भसंक्षोभणंचासौकुमार्यपटेयसमालिख्यसलक्षणम्॥आवाह्यकलपंचम्पांपूर्वरा |त्रीमरुन्मुखः आराध्यसाध्यसंयुक्तंजप्ता दशशतंसुधीः।नित्यमेवंक मेणेवापररात्रीसुवर्शकोतक्षितौ । कोष्ठयुग्मे || राम. वासीमांतेवायथोचितम्।खनित्वावलिपूर्वतुजपेयश्चतुर्दिनम्।नानाविधारिपोषाणागर्भमत्यद्भूतंशनैः। क्षयंयाति| 197
For Private And Personal
Page #349
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsul Gyarmandie
म्वपरुत्लपक्षचंद्रकलावाअस्यार्थः प्रथममरपत्रंपदांविलिख्यातन्मध्येभुवनेशींविलिख्यातन्मध्येमाध्यनामविलि॥ ख्यातन्मध्येवायुवीजमम्निबीजंचविलिख्यामायाबीजस्यपरितश्चवायुबीजंवन्हि बीजंचविलिय॥षभरट दलेषुश्रीं|| ह्रीरुंरुद्रापनमा इतिरुद्रमन्त्रवि लिख्या तेषुपुनःषोडशदलंपद्मविलियनेषप्रणवपूर्वकंशूलिनीमंत्र वर्णान्विति || ख्यातहहिरष्टकोणंविलिख्यातेषकलावाख्यंमकारं विलिखेत्ातहहिःसाध्येनमापमापंचागर्णेश्चक्रमेण वेष्टये त्॥उक्तफलंभवति।सोकमारपपित्तल। अथ-एलिन्याःक्रियोत्कर्बयंत्रंलिख्यते। आलिरख्याशशरकोठेप्रतिग्रह सुपिरंकीलपत्रंचमध्यापादसिण्येनपाद विहितरसरसस्वास्तसामवर्गीमध्यरतबीजंपणवपरितंयंचधाम्॥ लमन्त्रम्।संघौशलाग्रसोध्यंविहितपरिवतंसक्रियोत्कर्षमेतत्।
अस्पार्थःप्रथमंपूर्वपश्रिमतोनव॥ रिखा विलिख्यातहपरिदक्षिणोत्तरतश्चनवरेखाविलिरख्याएवंविलिखितेचतुःषष्ठि कोष्ठानिजायंनोतेषुचतःषष्टिकोठे घुपतिकोष्ठंकर्णिकारतंविलियातहहिःकीलपत्रसंज्ञकानिदीयामानाष्टपत्राणिकर्णिकारत्ताभिमुखानिविलिखे। तापूर्वपद्भावुत्तरकोष्ठगतकर्णिकारतमारभ्यतदष्टदलेषरसरसस्वाहेतिअकारादिषोडशस्लरसहितानिषट्त्रिंशद सगणीन्यर्थयनत्रककारादिसकारांनाव :पंचत्रिंशद्वप्रथमस्वरविकारा:पोडशस्वगःसर्वेपिसंभूयएकम॥
For Private And Personal
Page #350
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
"प.सं. सरंपायमिकस्वरविकारत्वात्एतानिसर्वाणिसंभूयषट्त्रिंशदसराणिएतानिषत्रिंशदसणणिसर्वाण्यपिपत्येकं अक! १७४राटिषोउशस्वरसदितानिमवेयः। तत्कथम्।अआदई इत्यादिप्रकारेण अकारस्पषोउशस्वरयोगः ककाकि कीस्वरखा
विजित्यादिप्रकारेणहतरपंचत्रिंशदूर्णानांषोडशस्वरयोगःारवंयोजितेतसामवर्णमितिकटषयादिसंख्य पाषटस। प्रत्युत्तरपंच शताक्षराणिजाते।एतान्यक्षराणिक्रमेणएकैकस्मिन्कीलपनेकर्णिकादिक्रमणदलेषस्वागादिओ। इंईउऊंटंतिनवलंएंऐओंओंअंधःकंकीरतिद्वितीयकीलपोकर्णिकायांस्वापदलादिटलेषएवंटतीयादि। पनवनवाक्षराणि त्रिभज्यविलिखेत्।पुनःमध्येरत्नंतुवीजप्रणवपरिवतंपंचपामूलमन्त्रमासंधाविति पूर्वलिखिता। खास्बेकाशीतिसंधयोविचंतेोद्विरेखासंयोगःसंधिरित्युच्यते।तासांसंधीनांमध्येमध्यसंधीचिंतामणिबीजप्रणवेनारतं विलियतन्मध्येसाध्यनामादीविलिखेत्।इतरास्वशीतिसंधिषपणवादिश लिनीषोडशातरीवर्गानामेकैकं विलिखे। तारवंविलिखितेमूलमन्त्रस्यपंचारतिर्जायते।पुन:रेखाग्रेषशलानिवि लिख्यतेषुसाध्यनामविलिखेविहितपरिरत मिनिशलागेषमूलमन्त्रवणकैकयकंसाध्यनामविलिखेदित्यर्थः। अथवाततत्कार्यविशेषार्थम्चंमत्रंबायंत्रवेपनाम: विधास्य तितेनेत्यर्थः। तत्रमध्येरलंत बीजमित्यत्रतशब्दाचिंतामणिवीजस्थाने तहि हायतुरशीतिफलविशेषावासयेचा १७४
For Private And Personal
Page #351
--------------------------------------------------------------------------
________________
Shri Mahave Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तरीतिबीजविशेषान्चिलिख्यचतुरणतिषयोगविशेषःसचितः तत्सर्वमतिविस्तरभयात्रनलिख्यते।तस्मा दुरुमुखा देवावगंतव्यम्। ।मध्ये दुर्जतनामप्रतिभरसुलिपिमानिग्रहाजाभिवीतंषट्कोणेवीजभेदंस्मरहरत्यहि तभूपरेमूलमन्त्रम्। कोणाग्रेशलसाध्यं समख लिपिरतंखेष्ट दर्जतदातराणांसिपवंशक्षयकरमतुलंशूनी। घोरयचम् अस्यार्थः प्रथमंषट्कोणं विलिख्यतत्कर्णिकामध्येसाध्यदर्जेतो मसाध्यपुरुषस्यनामचविलिख्य तदुपरिअग्निवीजभुवनेशींच विलिखेत्।षट्कोणेषुदंक्तीहीरत्याटसाविलिरवेत्।तदाहिश्चतरअंतत्कोणे मूलमत्र वर्णान्चिलिखेतारेखाग्रेशलानिविलियतेषपिसाध्यनामविलिखेतातहिर्मालकावणे:पतितो मेनवेष्टयेदिति॥ ॥ पहफलकविशेषानाहायंत्रमेतत्समालित्यविषरक्षेसरूक्षणम्।आवाह्यदर्शदिवसे|| मन्चीसाध्यत्रयान्विताम्। निशिसंपूज्यसाहलंजलापूर्णातमबहम्।रिपुक्षेत्रेयवाकोडेखनित्वातदिगानना नर्जपेअहं वैरिनारायस्वेटं दंशहानायजंतुनामलिखितंतदंगादेववैरिणः नश्पत्पव्याजमचिराछुलिन्यात तस्वरूपयाानिरत्येपूर्ववन्नवी सारेनिक्षिप्पवैजपेत्ानोचेदरातिसंबंधानाशयत्येवशलिनी।तस्मात्सर्वप यत्तेननाशयिलारिमात्रकमानिवारयतुतइंशरमार्थप टहये।।बिंदौरलंसबीजंतुयहविवरे सेंदुशतनं
For Private And Personal
Page #352
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसंगषटकमावत्वश्रेषष्ट वन्हिस्वरदलकमलेश लिनीमत्रवर्णाम्यस्त्वावनेनमन्त्रफलदलकमलेमाध्यमायामिवीत|| १०५/म्। यचंदुःखप्रवंध्यातनमपदमतलंसर्वदुष्टशहितार्श्वम्।अस्पार्थः प्रथमंषट्कोणन्तदंतःतंतदंनार्दुर्गाबीजस
द्वितंचिंतामणि बीजमाषटकोणेषुरत्तस्यांतः मागंतदहिरटकोणम्। तेषुवन्हिवीजम्।तदहिःषोडशदलमा तेषश लिनीमत्रवर्णान तहहि त्रिंशदलंविलिख्यतेषुयत्वास्वप्रेनइत्यगंसरान्विलिख्यतइहिःसाध्यपुटितांभव नेण्या वेष्टयेदिति॥ ॥पुत्रदेहियाद्रव्यमउलंवहिपल्लवैः। मंडलंभोजयेहिपान उक्तसंख्यस्वशक्तितः। निजवंशद्ध यलिग्थपोष्यतस्तिग्यवर्गिणाम्।पुत्रुपोत्रमुखाशेषशुभरदिर्भविष्यति।तत्रपुत्रदमितिपत्रवीजकमा रहि पल्लवमि तिगड्ची।अथवावारुणंसूतंजापयेद्वेदवित्तमान अष्टषोडशषत्रिंशचत्वारिंशत्-पंचकानामागुलस्थिरतोयस्था
अतिगंभीरमान सान्।गलूचीसोमवल्लीभ्यांजुहुयात त्ममंदिनम्।मंडलादेवतज्यंरख्यापूर्णादकंभवेतायोन्वब्दवा प्रणमामिन्टटिसिध्यै जितेंद्रियःोजपहोमक्रियाःकर्याट कारयेद्रायथाविधिाअवग्रहैरनारष्टिनभवेत्तस्यराज अथवारिविपज्जन्मवधपत्सरिभइमान्समित्महलमादायव्योषसेंधवसर्षणैःगोरतर्जुहयान्मंत्रीविजयायमुखाप्त रामः ये।व्योष त्रिकटु॥ ॥अथान्यंसंप्रवक्ष्यामिविचित्रकरणंपरम्।सर्वदोषहरंश्रेष्ठंसर्वाश्वर्यकलावहम्।गोमयेनस्मा १०५
For Private And Personal
Page #353
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
लिष्यभूतलंचतुर अकम्।तत्वामिताक्षने नै वनवकोठंमलसणाहरिदालेपितंन्यंक्षगंधाक्षतसुमतिमामस्था प्यधुपितंमध्येएतदीपोचलच्छिखम्।कार्यामबीजंमाहेंद्रसर्षपंहव्यवाहने।मरीचिलवणेयाम्येतिलनिंबदले शिवारुणेकलशंसोदंशाखानिंबस्यमारुतेोरक्तषसूनं कौवेरेभस्मेशान्येक्रमासुधीः।पागास्सउदगास्योबासमामीनः || स्थिनोपिवाऋषिन्यासा दिकंकत्वाप लिनी देवतामयः सुदरोगग्रहग्रस्संवामेसंस्थाप्पभागकोदक्षिणेकाष्ठजांगारे । धमज्वालाविवर्जितम्।ानमः करमवाससीत्यनयास्वरसंख्यया।दीपादिव्यभेदानिमन्त्रीतत्साध्ययुकयातनमः तलवाससीत्यादिहात्रिंशसटलानंतरंपत्यंगिराविधानेवश्यमाणःप्रत्यंगिरामालामन्त्रःासुद्रादिस्खेएशमनीहवाला यांशूलिनीस्वाहा।आवाहनादि पूजांपर्योपचारकैः। दीपत्र्य संसमादायनामापर्णःस्वरादिकम्। नामापर्णास्वरा दिकमितिनामवर्णस्वरवर्ण कैकपूर्वकंमूलमन्त्रजप्लेयर्थः केरणदिपादपर्यंतंभक्तार्यावतार्यसःतत्रत्यक्षमिति नारिकेलम्।परिणी पत्रि यातेनग्रस्तत ह मंजसा।अंतस्थं देवमुक्तंच्यावाहुंकार पूर्वकम्।नारिकेलमतिसिपंव लिंदराच्छिलातलोइंद्रापसुरपर्यतकोष्ठ द्व्यैःएथनथामिन्त्रेणपरिणीयाथाजुहुयाज्जातवेदमि।आदायसोदक लशंपरिणीयामिमंत्रयन्।छायानयनयोस्तारपश्यंतंमपंचधापिधायचंद्र दीपेनकलशंधारयेद्वहिः विजयेन्मंन्त्र
For Private And Personal
Page #354
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र. सं. विमुकं पंचवा निंबशाखपा। रक्तापुष्यै स्तथामच्य निक्षिपे दमलो दके। भस्मना मन्यके शा दिपादांनं माल्कान्वितम्। १७६ तो दिव्यौषधं पुंसा दान होमजपाचे नैः। दिव्येन कर्मणातेन शूलिनी देवता ज्ञया । नाना क्षुद्रम हारोगग्रहैर्मुक्तो भ वेत्सदा । तदाया रोग्य पर्ये तंवीक्षणस्यर्श भाषणैः । द्विसाध्यं मन्त्रयेन्मंत्रा निंबपत्रेण भस्मना । यदाकदाचिद्यवाप्राप्तेयुदि विजृंभणे । तदाच्यसा दिद्भिई व्य मंत्री सम्मन्त्रये द्विधा। तथा पिज्वलिते तस्मिन् चिकित्सा नास्त्यसंशयः ॥ अथदुर्गाम
प्रसंगान्मनसारोक्तः पसि दुर्गा मं चोपि लिख्यते । कश्यप ऋषिः गायत्री छंदः पक्षि दुर्गा देवता। डें हींदुदुर्गे द्याय नमः पक्षिरूपिणिशिरः । धूं धूं धूंशिखा । धूंद हासाग्निरौ कवचां हीं धूं धूं नेत्रम् । खा हा अस्त्रम् ॥ ध्यानम् ॥ उध तोडा तरक्तप्रभनय नयुग द्वंद्व निर्यत् शानु ज्वालामा लाति भी मांविकट तर करालोग्र तीक्ष्या यतुं डाम् । पक्षोत्क्षेपप्रचंडा लवटुलजकड़ा वितारातिसंघां दुर्गा भित्रां जानाभांखरतर न खरां पक्षिरूपांनमामि । डोंहीं दुं दुर्गेपक्षिरूपिणि धूं धूं धूंध दहा साग्निरोंहीं धूं धूं स्वाहा । इति मन्त्रः । घूंकार षङ्कयुक्तः चतुर्विंशतिवर्णः । उच्चाटन प्र धानोयं मन्त्रः। लक्षजपः। आज्याक्ताभिरर्क समिद्धिर्देशांश पुरश्चरण हो मः । अथपूजा। आंप्रभायै । ईमायायै • ऊंजयये. ऐंस क्ष्मायै ० विशुद्धा रामः ये ज्येनंदिन्यै० औं सुप्रभायै• अविजयायै० अः सर्वसिद्धिप्रदायै० इत्यष्टशक्ती : दलेषु नवमीं कर्णिका यांच संपूज्य तदु ११६
For Private And Personal
Page #355
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
परि ॐवजनखदंष्ट्रायमहासिंहाय हुंफट्नमः। इतिसप्तदशाणी मन्चः। अस्मित्या ठेसमावाह्यस्मर्चयेत्।अंगैःप्रथमार तिजंजयाये।विविजयायै। किंकी। प्रिंणीस-पंपभायै रुद्रायै अंश्रद्धायै० श्रृंश्रुत्यै। इतिदितीयार तिः।माटभि स्टतीया लोकेशेश्चतुर्थीअिथपयोगःसंपूज्यैवंदेवींमार्केकि--तालते:र्जुहयात्।अष्टोतरंसहलंनिजरसायै सपत्ननाशायाप्रयोगांतरमाकारस्करस्पपत्रेनिपातितर्वासनाशतंजहयातापादरजःसामिप्रैःरात्रोरुच्चाटनापमरी चै। कारस्करंपडि।मरीचिमेलकाप्रयोगांतरम्।आदायतंडेनरियंदारपतीनवैवरैःध्यात्वाजपेन्मंचममशत्रोरुचा|| टनायवै।अस्य यन्त्रमाह।आलिख्यचापंसगुणंमचाणंतत्रकार्म के।कलामयगुणेचापिरंबीजवाण पार्श्वके। कोष्ठहंदूमा त्रवर्णान्साध्यवर्णविदर्भितान्।अनुलोमविलोमांश्चक्रमेणालिख्यतदहि मालाकारणपरितःयंबीजेनप्रवेष्येता मशिदुर्गामनोरेवंचापंयन्त्रमदीरितम्।उच्चाटनकरंशत्रोर्देशादेशांतरंसणात्।अस्वार्थः प्रथमतःसगुणांशबाण चापातिविलिख्यतत्रगणेषोडशस्वरान विलिख्यपुनर्बाणस्यपापोः अग्निवीजविलियम्।गणेआरोपित बाणचापार्श्ववर्ति निकोष्ठईहेतु दक्षिणकोष्ठेपक्षिटुर्गामन्त्रवर्णईहपटितान्साध्यवर्णानुच्चाटयपदयुक्तान्चि लिख्याउतरंकोतमन्त्रप्रतिलोमवर्णविदर्भितान्साघ्य नामवर्णाश्वविलियतबहिः उत्तं विलिख्या ताय
For Private And Personal
Page #356
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र-स. बीजेनवेटयेत्।एतच्चापपत्रमक फलदस्यात्। प्रयोगांतरम्।कटुत्रपठतंचूर्णजनाचाटोत्तरंशतम्।उच्चाटनाय ११० विकिरेन्मर्कटीचूर्ण मेववा। कटुवयंचकुमेलकतिप्पालामर्कटीपू नैताली।प्रयोगातरम्। उच्चाटयंतीतंडेनवि
द्विषःप्रमभंडहो।स्ट.वाजपेन्मन्त्रममुंअधीकर्तवणादिपून्। ।अथष्टुर्गामनपसंगात्तत्रैवोक्तःभम दुर्गामन्त्री पिलिख्यतेवाम देवऋषिःगायत्री छंदःभ्रमदुर्गा देवता॥हीदंदुगैहत भ्रमधिराममशिखा।भामयकव || चमाभ्रामयनेत्रम्।स्वाहा अलमाध्यानम्।शखंचकंकपालंत्रिशिखरमुसलौतर्जनींचापबाणोबिभ्राणांवाहदंडे राशिशकललसपिंगकोटीरभाराम्। देवीभीन्नोज्जनाभाविकटमुखलसत्पोरदंष्ट्रांत्रिनेत्रांम्। दर्गाभोगीदभूषांमा निविवधनतांघोररूंपांनमामि। हीदंदुर्गभ्रमभ्रमामयभामयस्वाहादितिमन्त्राभ्रांतिकरोयंमंचः। हादशस हरजपः आज्यसिक्ताभिःअर्कसमिद्भिर्वाआज्येनवादशांशपुरश्चरणहोमः पक्षि दुर्गाकवतपूजा।अथप्रयोग जहयान्मतसमिद्धिःमहिषीरतलोलितैःनिशाथेग्नै रिपनिचयःसोन्माहोभ्रमतिमहीमंडलेोविनष्टमतिः।उन्म|| तेजमतैममित्॥ अस्ययन्त्रमाह॥षोडशकोठानिततोविंशतिशूला कितानिसंलिख्या कोष्ठेषुमत्रवर्णाने के कंसा गमः ध्यवर्णेसंयुकान्। शुकांतरेषुवर्णान् खगदुर्गाया असाध्यसंयुकान्वि लिखे देतपत्रंशत्रुविनाशायम रिभिःप्रोक्तं। १११
For Private And Personal
Page #357
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नमेपटलेपोतभुवनेशापाठ
प रमगुरुपरमेष्ठिरारुपरगरूणा
धीगये।।
प्र.सं. अयुतंजपेत्। दशाशंपीतद्रव्यैःईनेत्।पीनद्रव्यमहरिद्राजल। अथपूजाामध्येयोनिसमा लिख्यता तुषार १५८ प्रकम्तहाटेरदलंपात हा ह्येषोडशछदं। चतुरश्रत्रयं बाह्येचतुरोपोभितमारवंपूजाचक्र विलिख्यअस्मि
पाकनर मेपटलेपोतभुवनेशीपीठंसंपूज्यतस्मिन्बहालामुखीसमावाह्मसमर्चयेत्।अंगैःप्रथमार तिः गणेशायन्वटुन्हा यायोगिन्या क्षेत्रपालायाइतिपूर्व दक्षिणपश्चिमोतरेषागुरुपरमगुरुपरमेष्ठिरारुपरगरूनआग्नेयादिषुकोणेषुसमर्च येत्।पुनः बलामुख्यामं भिन्ये जमिन्येोमोहिन्यै। वश्यायैअचलायै।वह लाये।दर्द्धरागैकल्मषाये। धीराये। कल्पनाये।कालकर्षिण्मामामिकायोमंदगमनाये।भोगाये।योगायोएताःषोडशस्वरवर्गकैकपूर्वकाः षोड शपत्रेषुसमर्चनीयाःतहतःअपपत्रेषभुवनेशीबीजघू विकाःब्राह्माघाःसमर्चनीयाः।पुनः डांडाविन्यानमः। गंरा किन्यै। लालासिन्यै। कांका किन्ये। शांशा किन्यो हाहाकिन्यै। इतिषदोणेषुसमर्चयेनाएवंविलिखितेपिष होणार दलषोडशलक्रमेण पूजाक्रमः। पुनस्तदहिरिंद्रादयः। तह हिर्वजादिभिश्चसमर्चयेत्।योन्याख्य त्रिकोणमध्येमूले देवींचसमर्चयेत्।अर्थप्रयोगः हरितालंहरिद्रांचलवणनैवसंयुनमा स्तंभनेहोमयेद्दे विराम प्रज्ञांचैवगतिमतिम्। स्तंभयेदितिशेषः।हरितालंततसंच मेव। हहिदांमंजलचूर्णम्।एतनयंमिलिवाह ११८
For Private And Personal
Page #358
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अस्यार्थः । प्रथमं दक्षिणोत्तरतः पंचरेखा वि लिख्य एर्व पश्चिम तोपि पंच रेखाविलिख्य। एवंविलिखि ते षोड़श को छा निभवति । तत्र ईशान कोष्ठमारभ्य भ्रम दुर्गामन्त्रस्यै के कम जन्मा येतिसाध्य वर्णों के का क्षरपुटितं विलिखेत् । पुनः रेखा षु विंशतिशूला निविलिख्य शूलमध्येपक्षि दुर्गा मन्त्रस्यैकै कसरंसा ध्यार्णपुटितं विलिखेत् । एवंवि | लिखिते उकभलं भवति । प्रयोगां तरम् । अरु णां बुजविष्ट रां प्रसन्नाषभिसं चिंसजपे दभीष्ट सिध्यै ।। अथा दुर्गामन्त्र प्रसंगात् । शत्रु स्तंभन करोब लामुखी दुर्गामन्त्रोपिकल्यांत रो कोत्र लिख्य ते । नारायण ऋ. पिः। त्रिष्टु छंदः बलामुखी दुर्गा देवता । जों ह्रीं हृत् । ब- लामुखी शिरः । सर्वदुष्टानां सिखा । वाचं मुखं पदंस्तंभय कवचम्। जिहां व्हीलयनेन्त्रम् । बुद्धिं विनाशय अस्त्रं ध्यानम्। गंभीरांचमदोन्मत्तां तप्त का चन संनिभाम्। चतुर्भुजां त्रिणीय नांकमलासनसंस्थिता । म महरं दक्षिणे पाशं वामे जिव्हांच वज्जकम् । पीतांवर घरांसां दूर तपी न पयो धराम्। हेमकुंड ल भूपांव पी तांबं रा शेख राम् । पीतभूषणभूषांच स्वर्ण सिंहासन स्थिताम् । एवं ध्यात्वाचदेषे- शशत्रु स्तंभन कारिणीम्। म हावि घांस हामायां साधकेंद्रफलप्रदामा जपेदितिवाक्य शेषः । डोहींब लामुखिसर्वदुष्टानां वाचं मुखं पदं स्तं मयजिव्हां की लयव द्धिं विनाशय हीं जो स्वाहा । इतिषट् त्रिंशद्स रोमन्त्रः। वियत् र थिम्यक्षरयुक्तं द्वितीयेंवीजम् । स्तंभनप्रधानो यंमन्त्रः।।
For Private And Personal
Page #359
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नदित्यर्थः प्रयोगांतरमा हरिद्वाहरितालाभ्यांज हयालवणंनिशिास्तंभयेत्यंचदिव्यानिनात्रकार्याविचारणास्तंभ नेषचसर्वेषुप्रयोगःप्रत्ययावहः। अथवापीतपुथ्य त्रिमवतैश्वहोमयेत्। अस्यार्थीहरिद्राचर्णेश्वहरिता लचूर्णश्चरतमंयुक्तैर्लवणेईनेत्। पंचदिव्यानि।तुलाग्न्यायोविषं कोशोदिव्या हविशुद्धयेतिपंचदिव्यानि दनिपीतपुथ्याणियानिकानिचितपीतकममानि।प्रयोगांतरमहरिद्राचूर्णैर्माहिषाज्यसिक्तैः पश्चिमा मुखोग त्रोअष्टोतरस हांदला-आज्यादतीचपाहिषाज्यैरेवहन्वातन्मंपातंचविलोयनालि केरमखंछित्वातस्मिनर | हीताराबागगतिमार्गेया प्रतिमेनापा:समागतिमार्गवानिवन्यस्थापयेतशतुम्तंभ भवति।इनिकलमांतरेकम त्रार्थतोलितम्॥ ॥ अथ दर्गामन्त्र प्रसंगान्मत्योोस्तमन्त्रश्चकल्पांतरोतोत्रयोग्यतावशाल्लिख्यते॥निर्षणऋषि:जग नी छंदःमहिषमर्दिनी दुर्गा देवता। दंवीजनमःशक्तिः महिषमर्दिनीप्रसादे विनियोगः।मन्त्रस्यचतुर्दशभिरक्षरैः षडंगानिावश्यमाण हादशाक्षरीवदा षडंगानिाध्यानम्। त्रिशिख दलितरसोधीश वसोविनिर्येहहलरुपिरथा रादिव्यमवीरसौषम्।वदनमुपनयंतीसिंहए ठाधिरू दा हरतुभगवतीमेटुःख चिंतांडरंताम्।।म.योस्तुत्यंत्रिलो कीग्रसितमतिरसान्तिःस्पता:किंनजिव्हाकिंवाल मां-पद्मपतिमिररुणिताविसुपचाःपदव्यः। प्राप्ताःसंध्याःस्मरा
For Private And Personal
Page #360
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसंरःस्वयमुतनतिभिस्तितत्यामानादवै दैव्यात्रिशलझतमहिषजुषोरक्तपराजयंति इतिमन्त्रः रसाक रोगदा १७चतिप्रधानोर्थमन्त्रः।अस्येवयन्त्रमुच्यतेसिंपुटिसशिरिखपुरांतःकोणेष चषद शक्तिमालिख्य सिवितिकोणको
णेले। तदंश्रेष्ठंगपट्टमपिशक्तेः।दिगातपत्रचतुकेप्रत्येकंम्। इदशोलिखेत्या तम् शिखि मुखको गचकेगा। णशोमा दीनदि सुचैकैकम्। विसतिषपादीन् गणशासंवेष्टितमात्टकार्णमपिवायोमाविंबईहातष्या दीना लिग्यचाट मेशिष्टम्। इत्यं यंत्रकथितंपोडशशलांकितंचमद्भिः अस्यार्थः। प्रथमंषदोणंविनिय तन्मध्येभुत्व नेशींचबिलिख्यतन्मध्येमाध्यनामादीन्चिलिख्यानापुनःषद्ध कोणेषुभुवनेशीविलिख्यपुनः कोणपार्श्वयोः मितइत्येतत्रवदशमाक्षरडयंविलिख्यत्।ताहिरष्टल दलप विलिख्या प्रागादि दलेषमन्त्रस्यादितआ रम्पअष्टोवर्णान इंद्वशोविलिवत। पुनराग्नेयादिकोणचतके त्रिशलिभोमादिवर्णान् किमंताबिलियतह हिश्चतर्दिवादिप्यंतांश्चतुरोवर्णान्विलिख्यातद्वहिःषोडशदलंपाविलिख्यातेषुपादिवर्णानही संतान त्रिभ स्त्रिभोविलिखेत्। बाोमालकावणेःसवेश्यातहि परद्वयंपुटितंविलिख्यातद्गतकोणाष्टके दीनजान्तानम रामः त्रवर्णावि लिख्या अवभिष्टद्वयंचाष्टमे कोणे विलिखेतारेखाग्रेषषोडशशूलानिविलिखेत्। इतितोगतवन १०६
For Private And Personal
Page #361
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
दोक्तवत्यू जा ॥ अथाममेवम्त्योस्तल्यमन्त्रमन्यमन्त्रेणसंयोज्यप्रयोगउच्यतेम्स्योरतल्यन्त्रिलोकींग्रसितमतिर सांनिस्ताः किंतजिव्हाः किंवारूलांघ्रिपद्मद्युतिभिररुणिताविमुपद्याःपदव्यापदंतियच्चदूरकेभविंदतिमा मिहा पवमानवितज्जहि।यद्धसितंभगवतितत्सर्वशममस्वाहादिर्गादेवीशरणमहंप्रपद्येतिकूलंमेनश्यस उकूलंयेषयक प्रयच्छ्प्राप्ताःसंध्याःस्मरेस्वयमतनतिभिस्तिलत्यूह्यमानादेवैर्देव्यालिमलेशतम हि षषो रक्तधाराजयन्ति। तिमन्त्रः।उपद्रवशांतिप्रधानोर्थमन्त्रादीपमात्रचनर्दिवमध्येचपंचवर्तिनिधाया तत्सर्वप्रज्ची ल्यातहीपस्वस्तिकपोनिधायातस्मिन् दीपे देवीसमावाह्यप्रागुतवनदर्गाविधानवसपूज्यातत्रनमस्कारंभ नेनमंत्रणकर्यानातस्मात्सर्वोपदवशतिर्भवेत्।अयंतपयोगः अतीवसमीचीनम्।आपत्शांत्यर्थम्।अवस्व लिकपझपकारउच्यते।प्रथमन्तंडलरजसाचतुरअंविलिख्यातन्मध्येपूर्वपश्चिमतः। एकारेखांविलिख्यातदुप रिदक्षिणोनरतश्चएकारेखांविलिख्यातत्रपूर्वश्चिमतोयारेखातस्याःपूर्वाग्रंकिंचिदक्षिणतोगमयित्वाचतुरअरे खयासंयोजयेत् अस्साएनपश्चिमागंताकिंचिदत्तरतोगमायित्वापश्चिमचतुरप्ररेखयासंबंधीनयात्। दक्षिणोत्तर तोपारेखातस्यास्तदक्षिणाग्रंकिंचिता पश्चिमतोगमपिलादक्षिणचतरपरेखयासंबंधीनयात्।अस्थाउत्तरार्थतकि
For Private And Personal
Page #362
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र. सं. वित्पूर्व तोगमयित्वा उतरचतुरश्ररेखयासंबंधीनयात्। एवंविलिख्य ईशान निर्ऋति खंडयोस्तंडुल चूर्णानि प्रविकीर्य १८० ग्निवायुरखंड योरक्त रजनी चूर्णानि प्रविकिरेत्। एवंस्वस्तिकपद्म लेखनप्रकार: ।। अथकल्पांत रोक प्रकारेणापि सोत स्यमंन्त्रविधान लिख्यते । निष्टण ऋषिः। जग ती छंदः । महिषमर्दिनी दुर्गा देवता दुंबीजं हुंशक्ति: दंछन् गांशिरः दैवीं शिखाशरणं कवचं । अहनेत्रं प्रपद्ये अस्त्रं ध्यानं प्रालेया चल पा र्श्व स्कू चंद्रकांतःशिला तलेजांकन दमय स्तंभेरल नो रणमंडितेमुक्ता विनानसंदीप्ने नारा भित्तिसुशोभिते । सर्वर्तुकुसुमोपे ते सर्वतः समलंक तब वै र्ड्स वज्रमणिभिः खचिते ऋतु सेवितैमंदारपारिजाता दिदिव्यर राजिते पंचाशकोटि विस्तारस भायां तुसुशोभिते । मंडपे कल्पवृक्षस्य मूले स्वित्वास ने शुभसिंहमुखपादपी ठेकुवलयमध्य स्दलसुद्ले पद्मे आसीनां श्यामतनंमुकारं कराजितां हृद्या करतलि तशंख चक्रांशरकार्मुकमूल संज्ञक कपालांखखेटं धारयतीत्रिनेत्रां चारुहासिनीं कांन्ची नूपुर के खूरक टकै र्मकुटै स्तथा । भूषितां रक्तवस्त्राढ्यांमुक्ता दामविभूषितम् । ध्यायेदेवींसनिय तो मन्त्रस्यास्य प्रसिद्धये । म त्यो स्कल्पमन्त्राल संजपेत् पुरश्चरणार्थ दशांश्तर्पयेत्। च तसि कैस्तिलैर्वात्रि मधुर सिक्तैः सर्व पैर्वापाय सैर्वा जपाश्चच्छनांश पुरश्वर रामः णा होमः । अथ पूजार्थय व स्पे पू जायं त्रं प्रक्ष्या मिस र्व कामफलप्रदेव श्पदंचैव सर्व क्षुनिक तनंआ लिख्याष्टट्ले १००
For Private And Personal
Page #363
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पावा भू परमेवचातहहिहदशदलंततःषट्कोणकंलिखेत्ापटिभूपुरपश्चात्ालिखेच्छूलंतदन तः।कर्णिकार्यामूलदुर्गातारंन्ट हरिबीजकमाएकैकशःशांतिदुर्गालिखेदष्टदलेषचाभि टासरचतुर्फतचत कोणेषसंलिखेन।लिखेदापुरमध्येनुमत्सोस्कल्संमहामनुमर्दिनीमनपर्यतंसगलंयुगलंक्रमात् विकेसरपो| तगणशोदलमध्येकेसप्तत्रिंशाक्षरंलबाभिष्टमंसेल्लिखेसुनः दलापिचकककर्याच्छूलि निमन्त्रकमा भिष्टास रहयंत्वंन्यदव्यग्रेविलिखेपुनःाषट्कोणेष पिचायत्रिष्टभंसप्तशो लिखेत्। मिष्टाक्षरयंसवहिःपटित भूपरेशरसिंहानुभंवेदसंख्ययाचाष्टकोणके बहिर्मातकयाचे बवेष्टितंयंत्रनायकेसिंहपीरंतुमंत्रण रुत्वाशक्तिपपूजयेत्।अस्पार्थःप्रथममष्ट लंपाविलिख्यातकर्णिकायांमूलदुर्गाह्रीदुर्गायै नमः। निपुनःप्रणवंचक्षकाररेफ औकारविंदुनांसंयोगोन्टहरिबीजंचारतत्सर्वकर्णिकायांविलिख्या पुनरठदलेषुदगी देवीशरणमहंपपोत्यस्यगंतिदुर्गामन्त्रस्या अष्टोवर्णान्विलिख्यतइहिश्वजरअंविलिख्यातस्यकोणेषशांति हामन्त्रस्यअवमिष्टांश्चतुरोवर्णान् विलिख्याचतुरप्रसदिक्षम.त्योस्तल्यमन्त्रसवर्णानेकविंशतिवर्णविभज्या विलिखेत्।तत्पर्यंतएवमर्दिनी मंत्र महिषमर्दिनीस्वाहा। इत्यस्पवर्णहूं विलिख्यातहहिहदशदलंपा
For Private And Personal
Page #364
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पसंविलिख्या तेषुदलमध्येषउतिष्परुषीत्यादिवनदर्गामन्त्रवानिमलिणेबिलिख्याअंसमेकाक्षरमन्त्रवि ११लिख्य दलानेषु भूलिनीमन्त्रवर्णानेकैकंविलित्याअवशिष्ट त्रयमंत्येविलिख्या वहहि षट्कोणंविलिख्यातेष |
जातवेदोमन्चस्सवर्गानुसप्तशःसप्तंशोविलिरत्याअवशिष्टद्वयमसेविलिदेतातहहिरष्टकोणेविलिख्यातेष यं वीरमित्यादिन्द सिंहानुभोवर्णाश्वतरेश्चतुरोविलिरख्यातदहितकया वेष्टयेत्।रतिअस्मिन्मंडलेनवश|| तिभिःपीठयजेत्ाषभायैमायायै जयायै सत्मायै विसद्धाय नंदिन्यै सुप्रभायै विजयायै सर्वसिद्धिदायै हमाः पी ठनवशक्तयः एताभिर्दीर्घस्वरपूर्वकाभिः। आंप्रभायैइत्यादिक्रमेणसमर्चयेत्। वजनखदंष्टायधायमहासिं हायटुंफटनमः। इतिचकर्णिकायांदवं पीठंसंपूज्यतस्मिन्नावा ह्मसमर्चयेत्।अंगैःप्रथमार तिःआर्याय दर्गायै भद्रा भद्रकाल्यै।अंविकायै क्षेम्पायैवेदगर्भायो सेमकाय। इति द्वितीयारतिः। चकापदराया । य खेराय शराय कार्मुकायभूलायरतकपालापार तिततीयारतिावास्यादिभिश्चतुर्थी रंद्रादिभिःपंचमी राभायनिभायमहिषाय सिहायनमः इतिपूर्वपश्चिदणोत्तरामुदिसुगणपतेयेबद्रकायवीरभदाय क्षेत्रम पालायाइनि निर्ब तिवाय्यनिशानेषसमर्पयेत्। इतिषम्यारतिः अथपयोगः ऐंदत्रिष्टुभयोगान्मत्रमध्ये १
For Private And Personal
Page #365
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsun Gyanmandir
महन्दनाप्राप्नुयान्डसमपानमस्काराचसापकः जपलप्तिकसंपोक्ताअगीतिश्चतरुत्तर सम्राट ऋग्योगात्संट एव्यसाधनं गायत्रियोगातुलोकवश्यकरं भवेत्।अस्माकमितिऋम्योगात्वस्वोत्कर्षश्च शत्रुतःशवानुए मंत्रयोगान्महान्मत्युतरससौअभयकरऋग्योगात्।अभीतिःसंर्वती भवेत्योमाग्ने त्यस्पयोगात्स्वीयंपरवशेछि तंप्राप्नोतिसाधकःसत्संनात्रकार्याविचारणाराजांपच्युतराष्ट्राणांराज्यावाप्तिस्छिापुनःनिर्मायादतियोगाद्ध विष्य तिनसंशयः पञवास्वस्तिकं सत्वासंस्छाप्प दीपकंतत्रावाह्यमहादेवी पूजयित्वातुपायसैःरतपुष्पैःमा मभ्यर्च्यपूर्वाक क्रमशःपुन: चतुरुतरामीतिसंख्यान्नमस्कारेणमंडलात्।तदर्धाच्चतदर्थाद्वातकार्यानसारतः सायंप्रत्यं मुरवोभूत्वानमस्कारेपासापकःयान्यानिच्छतिवांस्तांस्तप्राप्नोत्येवनसंशय दिनशोदिनशःसप्तनमरकामे तरोतरणसप्ताधिकनमस्कारः सर्वार्थस्यप्रसाधकः।योनमस्कुरुतेतस्पनमनदरिद्रतानाकीर्ति रिचोरा दिन रादि वाचतेकचित्।नापुत्रनातस्यभवेत्ररोगोनमम रिकानमारिजंभयंतस्पनादिष्याचादिजंभयंमधुसिक्तजपाप यहवनालोकवश्य दाप मधुरपूर्णतूह नेल्लमीसरड्या कारस्करसमिधोमाच्छत्रोरुच्चाटनंभवेता कारस्करम्। जहयादोहिणास मियांत्रिशतमन्त्रीपुनःसरंगानांसर्वपदांविमुक्तयैसर्वपदा यैर हादिशांत्येचरीदिगंवटंयूक्ति
For Private And Personal
Page #366
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५.सं. यंत्रमालिख्ययसंस्तस्योपरिन्यसेत्।जपेनसरतस्वित्वाध्यालादेवींपरासरांसमाविश्यग्रहाः सर्वेपलायंत्येवत्क्ष्मणा ९२ न्।निसंपूजपतोयचंलोकास्युःपादसेवनः पन्चेसंस्छाप्पकलशंकषायोदैःप्रपूरयेत् जनासंस्थापये ध्याय नक्त
लातांतदेवहिगर्भिणीतुभरसेवनानायंत्रस्यधारणात्।सर्वसुद्राविमचंतिमणिमलोषधाअपिअपस्मारापिशा न्याश्चतरुद्रादयोपिचधारणाद्यंत्रराजस्पपलायंसेवतत्मणात्।अथास्ययंत्रमाहापापत्यगएरेखस्यदक्षिण दक्त्रयोदरापंतिरोमन्त्र वर्णाश्वकोषालिख्यानहहिःएकैकशश्चरेखायेत्रिष्टुभश्वासगल्लिखेत् ।अवभिष्टाक्ष रहंदमंत्यमूलायनोलिखेत्। वाह्येमान्टकयावेखतन्मध्येसाध्यनामकंभूर्जपत्रैसमालिख्ययत्रमेततनिक्षिपेताके दारेथर हेवापिप्राणस्थापनपूर्वकंवन्यागजावराहाचआखल्या जादयोपिचालभाःपक्षिणोयै सस्ससे त्रादिहिं । सकारवयास्तपादनेत्रास्पन विंशति कदाचनमद लेपट हेवापिध्वजवाबंधयेषतःदर्शनातध्वजस्सैवश्रवणात नविंशतिकदाचनमेन्भवेन्नूनंनात्रकार्याविचारणा अस्पार्थःप्रथमपूर्वपश्चिमतःअधोरेखान विलियतपरिता क्षिणोतरतलयोदशरेखाचिलिख्यातन्मध्येसाध्यनामादीविलियकोषचतुरभीतिषम्योक्तल्यमन्त्र वर्णानकै रामः कशः ईशानादिक्रमेण विलिख्यात हिरेखाग्रशूलेषजातवेदोमन्त्रस्यैकैकमक्षरंविलिख्याअवभिष्टद्वयमंत्समूला १२
For Private And Personal
Page #367
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
|येविलिसातदहिर्मास्कयाकेष्टयेदिति ॥अथर्गद्वादशाक्षरीमन्त्रः। कल्पांतरोक्तश्चात्र प्रसंगालिख्यते। शेषपर्पका रणयिनिनारायणीनषिः जगतीइंदः शेषपर्यकरणयिनीनारायणीदेवताणंतिदुर्गावादेवतासर्वजायैहादुर्गापैहत नित्यन्टप्नायैह्रीदुर्गायैभिर:अनादिवोधायहूदुर्गायै भिखास्वतंबाये हैंदर्गायैकवचंअलप्तशतपै हौंदर्गायैनेत्रं अ नंतशतवेदः दर्गायअलं ध्यानं तीरांभोनिधिमध्यस्लेवर्णदीपेमनोरमेसर्वतकममोपेतेनाताष्टक्षसमन्वितेरत्न सिंहासनस्वानांस्वर्णवर्णीमनोहरांदेवींध्यायेदतिवश्वेषांभूषासमन्वितांशंखंचक्रमसिंचचर्मसरारंचापंगदाभूल|| कंविभाणांवरदाभयातघटोरनी पपात्रंतथा।भूषाभिर्मकादिभित्रिनयनांपीतांबरामविकांच्यापेमचंदकलान्वितांस रगणेरीज्याजगन्मंगलां। दुर्गादेवींशरणमहंप्रपद्योरतिमन्त्रःअनेनापिमन्त्रणपूर्ववज्जपनमस्कारादीकुर्यात्।सका लोपदवशांतिर्भवति॥अथवैरोचनीकल्सेउतषकारेणापिध्यानादिकमस्यमंत्रोच्यते।अंगादिकंतुपूर दैःषनिश्चवांगानिमध्येदुग्धांबुधेवतोनामास्तिदीपनायकंलक्षयोजन विस्तारतस्मिन्त्राकारसप्तकं सर्वरत्नमयंतस्य मध्यमउपमज्वलांसहसरत्नस्तंभौषप्रद्यप्तमणिभास्वरंतस्मिन्वर्णमयंपीठंपादैरष्टभिरुहूतंतस्योपर्यनमरुण पत्रैर्दशशतैर्यतंतस्मिन्नंतरोग्यामारायानांजगदीश्वरी किरीटमकटोदासिनीलकंचिवमूर्घजा उनिहार
पर्वदेवमन्त्रया
For Private And Personal
Page #368
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र-स. किरणविंवरम्यतराना कलाटतिलकीभूलास्वाहादीधितिमंउलांचभास्करबिंवाभ्यांनयनाभ्यां विराजनींमौक्तिकल १५ गिवोद्भासिदंतपंक्ति विराजितां। हारवेयसंडूनपीनोन्नत कुचर्याकंकनांगदरत्नारपेवामेपाणिसरोरुहे विभाज
मानंकमलंकंपयंतींपनैः शनैः तस्मिनाहितनेत्रांतांजपारुणकलेबर दक्षिणांबादलतिकामुंयधानाहितामजूला लयत्याकमलमासोण्याचचरणांकुमक्यकर्मवरा हादिमूर्तिभिर्दशभीरपिपरितःसेव्यमानांतांशेणवलानलेपनी ध्यावैवमरिसंपातमहादावानलांजपेत्। हींदंदुर्गा देवीशरणमहंप्रपद्योइतिमचःबजैःसहपंचदशासस विपन्युक्तिप्रधानोयंमत्रः।अभपूजापश्चिमसंध्यासमयपश्चिमवदनोविलिख्ययचमिदम्। संपूज्यास्मिन्देवींदीप मखेसत्रमेद्दिपन्मुक्तय षट्कोणांतस्तारांतःसाध्य नामसमालिखेल। द्वादशाक्षरमन्त्रार्णन द्विशःकोणेषचालिखे तातत्संधिप्वंगमन्त्राणिपरितोविलिखेदुधः। दशश्छदेषपद्यस्य चतरोमिनोरथः। मिष्टानंसदलेहल्सिःपरितन प्रवेशयेत्।स्वराश्यत्रसामान्यान्विलिखेकर्णिकांतरे।भूपराश्रीचतुसारशेती दुमालिखेवायमेतदिशाशके सर्वाभीरफलपम्। अस्पार्थः प्रथमंषट्कोणंविलिख्यातन्मध्येपणवं तन्मध्येसाध्यनामातसरितःस्वरान्निलि रामः ख्यापुनःषट्रकोणेषदुर्गादेवींमित्यादिद्वादशासरीमन्नस्यवर्णान् दोहोबिलिखेत् कोणसंविषंगमन्त्राणि विलिख्या १३
For Private And Personal
Page #369
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तह हि शद्संपद्यंविलिख्य तेषुनमा ग्निवर्णामित्यस्य चतुरचतुरो वर्णान् विलिख्य । अवशिष्ट मंत्ये दले विलिख्य व इहिः कादिवर्णैः संवेष्ट्य । तद्बहिश्व तर श्रंविलिख्य। तस्य कोणेषुप्रणवभुवनेशींदुर्गाबी जानि त्रीण्यपिविलिखेत्। अस्मि मंत्रे एकोनविंशसटले व श्य माणजात वे दोमन्त्रस्य वक्ष्यमाणं पीठं संपूज्य अत्राबाह्य समर्चयेत् । अँगैः प्रथमा रतिः च काय शंखाय नंद काय खे टाय शरायचा पायग दायै भूलाय वराय अभयाय अम्टतच टायरलकुंभाय इति द्वितीयार निः । जंजयायै बिंविजयायै किंकी प्रिंत्री से प्रप्रभायै श्रश्रद्धा यै में मेधायै श्रुश्रुवै इति टतीयावृत्तिः ब्रह्मणेविल वेरु द्राय इंद्राय इति सुवाण्यै लक्ष्म्यै उमाये शचीदेव्यै इति विदिसु स्वाहास्वधायै इर्तिदक्षिणोत्तरयोः । इति चतुर्थ्या व्र निः मातृभिः पंचमी इंद्रादि भिः षष्ठी बज्जादिभिः सप्तमी एवं पूजाविधिः जपापारंती तुलसी र कान्नानीतिमन्त्रवित् । आ दायसुर भी प्पै व पुष्पारख्यै ता निकामदा ॥ अथसकलोपद्वशांति दुर्गा मन्त्रप्रसंगात दृष्टिदोषजिव्हा दोष शांतिकरो दुर्गामन्त्रः। कल्पांत तोप्यनयोग्य ता वशाल्लिख्यते । ह्रीं दुं दुर्गे भगवति मनोग्रहं मथम यजिव्हापि शाचीरुत्सादयो सा दय हितह पहितदृष्टिपर दृष्टि सर्प दृष्टिस र्वदृष्टिविषं नाशय हुंफट् स्वाहा । इतिमन्त्रः अब जिव्हा दोष शांतिप्रदम प्रसंगात् हस्ताभ्यामित्यु जिन्हा शांति करी लिख्यते वशिष्ठ ऋषिः न्दचि गनुष्टुप् छंदः। विश्वो देवा देवता हस्ताभ्यांद
For Private And Personal
Page #370
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. शशाखाभ्यांजिहावाचः पुरोगवी अनामयिलपात्राताभ्यांलोपस्पशामसि इतिमन्त्र:अनेनजिंदादोषशांतिभी १८४ वति अथर्गामन्त्र प्रसंगात् गाणिदुर्गायचमुच्चाटनकरंकल्पांतरोक्तमत्रयोग्यतावशलिख्यते वायुमंडलमालिन्य
रुदविंदुयुतंततः। तन्मध्येवायुमालिख्यसाध्यकर्मसमारतं सबिंदून् क्रमवर्णान्मन्त्रस्यानलसंयुतान्।त हा वायवीजेनपरितोवेष्टयेदुधातयैववन्हि वीजैनवेष्टयेसंख्ययादिशातहहिविवंशलयुक्ततपा | विम्।शलाओवायुमालिखतन्मध्येवायमालिखेतासीसपट्टेसमालिख्यनिसनेसाप्यमंदिरे उच्चाटनंभवेत्सद्यः त्रिदिनात् पाक्नसंशयःवायुमं उलषट्कोणं९सिववेनाश्चाविणिर्गादा इतिगाणिदुर्गामन्त्रः अपमर्थः।प्रथ मषट्कोणंविलिख्यातहिरेकादराबिदभिः परितोवेटयेत्।पुनःषट्कोणकर्णिकामध्येयंतिविलिखेतात मध्ये साध्य नामा दियनन्यायाचिलिखेत।पुनरेकादाविषगाणिमित्रस्वर्णानुविंदयुक्तान एरंड्सनलप कांश्चविलिखेतामनस्तदहितद्वयंविलित्यप्रथमेरतेरेकादशसंख्याकैर्वायुवीजैर्वेष्टयेत्।यतिवायवी जो द्वितीयेस्तरकाशसंख्याकैरनिवीनैर्वेष्टयेरंदसग्निवीजपुनस्तदहिश्चतरअंविलिख्यांतस्याग्रेषश रामः लानिविलिण्यातस्याग्रेयंयंतिविलिख्य तन्मध्येपियंयंतिविलिखेत्। एवं विलिख्य निख नेत्।उच्चादनमा १४
For Private And Personal
Page #371
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वनि ॥ अथान्यामपि वक्ष्यामिप्रकारं भुविदुर्लभं वायु मडंल मालिख्य पूर्ववहु चिरंसुधीः तन्मध्ये वायुमालि ख्यसा ध्यकार्यसमन्वितं वायव्यास्त्रेणसं वेष्टय मन्त्रार्णा वायुसंयुतान्। विदुषक्रम शोलिख्य त. हा ह्ये स्त्रेण वेष्टयेत् तद्वाये | वायुना वेष्ट्य बीज मग्नेश्च तद्बहिः ततः पार्थिवमालि ख्प तद्वै खा स्वस्त्र मालिखेत् । कन के सीसप देवाताम्रपत्रथवा लिखेत् उच्चाट नंभवेत्सघोनात्र कार्याविचारणा अयमर्थः प्रथमंषट्कोणंविलिख्यतन्मध्येयं इति विलिखेत् । तन्म अध्येसाध्य नामादीन् विलिखेत्। पुनस्तद्वह्निर्वायव्यास्त्रेण वेष्टयेत् । पुनस्त द्व हिरे का दश विं दूनापरि तो विलिख्य तन्मध्ये यं यं इति सर्वत्र विलिख्य तेषांमध्ये दुपुंसिव वेना म्वा विणिर्गादुः इत्येतान्यक्षराणिक मैण विलिखेत्। पुनस्त दा ह्ये वायव्यास्त्रेण वेष्टयेत् । तद्वा ह्ये यंयं इस नेनवेष्टयेत् । तद्वा ह्ये रं रं इस नेन वेष्टयेत् । वद्बहिश्चं तुरश्रं विलिख्प त स्परे खायां वायव्यास्लं वि लिखे । एवंसी सादि विलिख्मसाध्यमंदिरे निश्वन्यात् शत्रूच्चाटनं भवति । अथवाय व्यास्त्रमन्त्रो लिख्यते। पंययये यंये ययेयं ययं यं यं यं येयेयः इति वायव्यास्त्र मन्त्रः सप्तदशार्णः ॥ अथवायव्यास्त्र मन्त्रप्रसंगात्। वायुवी जमप्यत्रयो ग्प्ता वशा ल्लिख्यते । कि किंध ऋषिः अनुष्टुप् छंदः महाभूत वायुर्देवतायं तिमन्त्रः । अथ वायु वीजप्रसंगा तू अग्नि वीजमप्यत्र लिख्यते । अग्नि वीजस्य । काश्यप ऋषिः । गायत्री छंदः । वैश्वा
For Private And Personal
Page #372
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. नरोग्निर्देवतारंद तिमन्त्रः॥अथअग्नि वीजप्रसंगात् अम्मतवीजमप्यत्र लिख्यते अमतवीजस्याहिरण्यगर्भ १८५ पिःअनएपछदावरुणोदेवतावरतिमन्त्रः अथगाणिदुर्गाणिमन्त्रपसंगातभद्रकालीमन्त्रोपिकल्पांतरोतोत्र
योग्यतावल्लिख्यतेोभद्रकालीमचोसाईश्वरऋषिः त्रिपुष्टछंदाश्रीभद्रकालीदेवताालांवीजं लींशक्तिलालू की लकंममशत्रुसंहारार्थे विनियोगः। लामित्यादिनाषउंगंयाभस्मोलिवांगीभुजगपरिरताव्याघ्रचर्मोत्तरीयानिमी मांसभसीविगतनरभिऐवड्मालाकराली चामुंडारक्तकंठीशवशयनिरताबद्धमुंउप्रचंडानिःशंकाकोरगक्षीभ॥ यदारितहरीभद्रकालीप्रसंन्नाालोलीलू कालीकपालीवाहा इतिमन्त्रःअथभद्रकालीमयान्तरंकल्पांतरोक्का लिख्यतेश्वरऋषिःनिप्छंदः भद्रकालीदेवता भाबीजंभीशक्तिः कीलकंममभद्रकालीप्रसादसिध्यर्थ विनियोगःभामित्यादिमाकरंन्यासातेनैवषगंचध्यानमातर्मम कैटभम्निमद्विषाणापहारोद्यमेहेलानि मितधूम्रलोचनवषेचंजमंडार्दिनीनिःशेषीक तरक्तबीजदलजेनित्सेनिशंभापहेभवंसिनिसंहराशुद्धरितं ॥ नमस्तेविकभभद्रकायै नमः। इनिमन्त्रःारसाकरादौपमिहाविमौमन्त्रः। अथभद्रकालीमन्त्र प्रसंगांत ज्वा रामः लाभैरनीमन्त्रोपिकल्पांतरेपोक्तोत्रयोम्यतावशालिख्यते।शक्तिःमेंमोहन ऋषिः गायत्रीरंदाज्वालाभिन्न भैखीदे||१८५
For Private And Personal
Page #373
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsu Byanmandir
बता रांबीजंरीशक्तिः रूं की ल कंमस सर्वाभीष्ट मध्य र्ये विनियोगः संहृत् रीं शिरः इत्याद्यंगानि ध्यानं अंगारन यो इय कूल संस्वांशुक्लांचसर्वाभरणां चक मां अंगार पूर्ण नकर द्वयेन साध्यस्य कक्षौ क्षिपतिं स्मरेतां । संरूं ज्वालाभित्र भैर वी अमुकामुकयोः परस्परं विद्वेषणं कुरु स्वाहा । इतिमन्त्रः अने नेम कोण रक्तमयज लेन संध्यायांतर्पयेत् विद्वेषणं भवति। विद्वेषणप्रधानोयं मंत्रः ॥ अथ विद्वेषण मन्त्रप्रसंगात् । व या कर्षणकर हशास्त्रमन्त्रोपयोग्यता व शाल्लिख्म ते। मद्गजारूद महाशास्तल्ललाट तिलकचषक हस्तनील के चुकलो कव श्याकर्षण ज्वालयतायता पयवेगय भीघ्रमा कषमाकर्षयस्वाहा इतिमन्त्रः । अस्ययन्त्रमाह मांतं नामयुतंद्विरेफस हि तं बाह्येक लावेष्टितंत द्वा ह्येग्निमरुत्सुरंच विलिखे तांबूलपत्र दरे लेखिन्यापर पुरकंटक क तामेतार्क दुग्धं लिखेत्त प्रदीप मिखाग्निरात्रिदिवसा इंभांसमा कर्ष || ति । अस्यार्थः । प्रथमंरेषु द्वयमन्तरंस विलिखेत्। तदतः यं इति विलिखेत्। तन्मध्येसाध्य नामादियं चन्या या विलिखेत्। पुनस्तद्वाहोस्खरै वैश्यैत्। तद्वाह्येत्रिकोणंचता ह्मषट्कोणं चवि लिखेत्। एवंतांबूलप त्रोदरे पुष्टकं टकेन विलिख्य खेतार्क सीरेण विलि दीपेतापयेत् । एवं त्रिवि से रु तेत्रियमाकर्षयति पुरपृष्टकं टकं कुल्लि मुलु ॥ अथ पूर्व तरो रोक्त भिन्न भैरवी मन्त्रप्रसंगात् सुखप्रसव करयक्षिणीमन्त्रो पि लिख्यते । व ह्मा ऋषिः अनुष्टुप् छंदः । यतिणी देवता। हिम
For Private And Personal
Page #374
--------------------------------------------------------------------------
________________
Shri Mahay Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मस वस्त्तरेपार्थसुरथावामपक्षिणीतस्सान पुरशहेन विशल्याभवतुगर्भिगीस्वाहा।भने नमन्त्रेणतैलंटु येणस्टा ॥ १६ जप्तागर्भिणापाशयेतापसबवेदनासभये।अयणप्रप्रसवार्थमन्चांतर पत्रकल्पांतरोक्तंयोग्यतोवल्लिख्यते।
साहसपरतिमन्त्रः तैलेमायावीजविलियाजनेनमंत्रण दुर्वाग्रेणस्टारकविंशतिवारंवाअष्टोत्तरशतवामरी तरसहसंवाअभिमन्यत पसरवेदनासमयेलियंपारायेत्।शीघंप्रत्योपते। अथभुवनेशी चतुरविधानमय ते अजऋषिः। गायत्रीबंदःभवनेश्वरी देवता।ॐवीजहीशक्तिः ओहोहत्। हीशिरःहूंशिखा ॐ कवन ॐ हौंनेत्रअलंध्यानभाव दलौघमौलिस्फुरदसतरुचोरंजपचारुरखांसद्यःसंतप्तका खरकमलजपा भासुराभिःप्रभाभिःविश्वाकाणवका भज्वलयदि भिरंधर्तपाशांकुरोटाभीतीनांभंगितुंगस्तनमवतुजगन्मात रावपूर्वः। ओहीहंसः इतिमचः ऐश्वर्या सेग्यप्रधानोयमन्त्रः चतुर्लक्षजय त्रिमपुरसितामिःपलाशममिद्रिा रोजैर्वादशंजहयात्।अथस्यार्थ्यविधिश्वरजाविधिचोच्यते।समेसुम.टेरचयेदि विभद्धतलेम्छंडिलमंकण स्यातस्मिन्यजेसीटपभूतायै विमलायैसारायैसमराध्यायै परमसुखायैइति पीठलःपूर्वमेवाग्नेयादिष्व श्रिाम रामः ध्येचसयजेत्।वादीप्तायेरीसूक्ष्मायैरूंजयायोरेभद्रायैरैविभूत्यारोविमलाया- अमोधायैरविद्युतायैरासर्वतो ई
For Private And Personal
Page #375
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandit
मुस्यै। ब्रह्मविनुशिवात्सकसमीर सौराययोगपीठायनमः। हल्लेखाक मलास नायनमः। इति सौरपीठं अस्मि सौरपी ठेसमावाह्य हालखीक्षकंकसमर्चयेत्। हल्लेखायैगगनायैरकायैकरालिकायैम होछुप्मायोतिभवने शी विधानोकाभिः शक्तिभिःप्रथमारतिः अंगईितीयारतितामात मिटतीपावतिःासोंसोमायाळबुधायलंट हस नि: तये।संशकाय अंगारकाय शंशनैश्चरायरांराहवे केंकतवेइतिचतर्थ्याटति:इंद्रादिभिः पंचमीएवमा॥ केवपुः शक्तिपरिपूजयेत् अर्घ्य विधानतःपरंउपरिपालोराष्ट्रासविधाने लिख्यतेतत्रैवानसंधेयम् अयाज पाविधानमुच्यते।ब्रह्मऋषिः देवीगायत्रीछंदःपरमात्मा देवता। हंबीजंसः शक्तिः हंसा हताहंसीशिर: हंमंशिखा इत्यादिषउंगानि ध्यानं अरुणकनकवर्णपद्मसंस्डंचगौरींननियमितचिन्हसौम्पताननपातंभवतुभवभीरप्राप्त येपाशटंकाभयवरदविचित्ररूपम(विकेश तत्रसौम्यतानूनपातंसोमाग्निस्वरूपंहंसःतिमन्नः।प्रयोगविणे सोहमितिचयोजयेत्।द्वादशलक्षजपाआज्यसितैःपायसेनद्वादशसहसंजुहुयात्।मोसारोग्यपधानोर्गम त्रः अथपूजार्थांपूर्वभूबनेशीचतुरसरोकसौरपीठंसंपूज्यपाकमातकावर्णोक्तवषिधीषेकेनपाचितका येनकलशमनापूर्यअस्मिन्नावाह्मसमर्चयेत्।अंगैःप्रथमारतिःऋतात्मने वखात्म ने परमात्मने
For Private And Personal
Page #376
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobairthorg
Acharya Shri Kailashsagarsun Gyanmandie
प्र. संतरात्मनेतिमहादित। ऋतजाअन्नायै गोजायै अद्रिजापैकोणेष एवंद्वितीयारविः रंदादिभिः स्त.तीया वज्जादि) १७ मिश्चत रिवंसंपूज्य कलशमभिषिच्या पर्समापिदयात्।अयासैवमंत्रस्पपयोगविरोषमतेविधापलिपिपंकज
मनयुनोल्लससंकजनिभायपरमनपूरयनवारिणातन्मुखंविधायराशिनासमन्त्रपतवामदोरणापुनःमुधाधितरमा समाध्यमभिषेचयेतज्जतैः नारीनरेवाविधिनाभिषिक्तोमन्त्रेणतेनेतिविषयोःरोगैस याचिपहितैलिसकषिरा || यजीवेकरणे: सुभदः अथमर्थः एमपंचागहल्लयुक्तंशकाबिलिख्यतेपुदलेषमारकावर्णाने कैक वितिखेपन स्तकर्णिकायोडंसरसेनेमनं विलिरत्यतत्रकर्णिकामधंनिधाय तज्जलेन पूरगतापनःनाम उलमितिध्यालालेन हस्त लेनहंसहसासमन्त्रजपपुरःसरंघटमुखपिधायाजज्जलंसुधायितंकलालेगापित नजलेन हंसरत्येतन्मन्त्रजपपुरःसरंमाध्यमभिषेचयेत्। तस्मादिषयोद्भवरोगरामनकरिशमनचायश्चांतःकरण अहिश्वभवति।प्रतियपोगांतरं करेणतेनैवजलाभिपूर्णप्रजप्यमन्त्रीच टकंविधायसुधापित नेविषनिषणं निषिंचे।
पंनि हतिदपिकालकूट भयमर्थःपूर्वानवामहलतलेनैवजलपटेवियमसेतन्मन्त्रमन्त्रीपदसचिरम तःगरूड़ वीजपुरःसरंजस्लामतापितैलै लैर्विषयस्तमभिषिचेत् कालकूटविषमपिनाशयतिलो मितिगरुज्बीज १८०
For Private And Personal
Page #377
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रयोगांतरंगदितनिजपाणित लंविषिणःभिरसिपविधायजलै : भितधीःअचिराप्रतिमोचयतेविष तोमतिमानथ वक्ष|| कदष्टमपिअयमर्थःपूर्वक्तिवामहस्ततलमेव विषग्रस्तस्सभिरमिशशीतिमत्वानिधायमन्त्रजपध्यानपुरःसरंजलैःसे | चयेत् तस्माच्छी घंविषान्मुक्तोभवति॥अथप्रयोजनतिलकाख्यसोरमचविथानमुच्यतेदेवभागऋषिःगायत्रीछ दाभादिसोदेवता हीं बीजंसःशक्किा हात् हींशिरःहूं निखारत्यायंगानिध्यानं अरुणसरोरुहसंस्छ र गरुणोरुणसरोजमुगलचसाकरकलिताभयवरदोपुतिविंवोमितभूषणस्वनोवतनः।हाहींसः इतिमन्त्र-यह्यादा चरणतलंकंगदागहमागलंकांतात्।विन्यस्पमत्रवर्णन्मे णमन्त्रीकरोतचांगविधिः हादशलसंजपेत्।आज्य सिक्तैरं नैर्वात्रिमधराप्तैतिलैर्वादशसरुसंजुहुयात् परश्वरगाहोमार्थे अथपूजाविधिःपाकभुवेभीनतरक्षरी विधानोक्तसौरपीठेपुरश्चरणा कलशंसंपूर्यसमावाह्मसमर्चयेत्।अंगैःप्रथमार चिःसोमायष्टग्रहैर्हितियारतिःतत्र विशेषजच्यते प्रागादिदिशणसंस्छा शशिवधगुरुभार्गवाः कमेणस्युः आग्नेयादिषत्रिषधरणिजमंदाहिकेतवःपू ज्याःरतेपांग्रहादीनांवर्णातीनितदायुधानिचोच्यते सुभसित भक्कासितधूमकलकाःकमशाचंद्राद्याःकेवंतावा ॥ मोरुन्यस्तवामकरल मिता|अपरकएभयमुदाविरुत्मुखोहितांजलियुक्दंष्ट्रोग्रास्योमंदःसुवर्णसदृशाभुकादिभाष
For Private And Personal
Page #378
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नी
पसं. अएवमटगहै :संपूज्यपुनर्लोके पेटयाट तिःअथपयोगः संपूज्यविधिनाविधिवद्गोरोचनादिभिव्यैःयाद । चायेरवयेमन्त्रीनिजवांछिताप्तयेमुन्यागोरोचनादिव्यमुच्यतेोगोऐचनास तिल वैणवराजिरक्तगीताख्यशालिक
खीरजपाकरणयात्।श्यामातंदुलयतां श्यया लाभासंयोज्य भक्तिभरितोर्ण्यविपिवियःअस्मार्थः। अस्टकुंक मंवैनवंतंऊउमिति विशेषारक्तरक्तचंदनं सित कर्पूरादि।प्रयोगांतरं। लत्वामंउलमरपत्रलसिततत्कणि|| कायांतथापत्राओषविधायकुंभनवकंतसूरयित्वाजलैः।आवाह्यक्रमणग्रहानवसमाराध्याभिषेकक्रियांका द्योग्रहवै कतानिविलयंत्यस्य लक्ष्मीर्भवेत्। अयमर्थः अष्टपत्रंपञपिष्टभूततंइलेदर्भाग्रेणविलिख्यातहला। येषचकर्णिकार्याचपीठपूजापुरःसरं। नवकुंभांजलपूर्णनिधापयेत्।पनस्तेषमध्यस्छकंभमारभ्यपूर्वादिक्रमे णआदित्यादि नवग्रहानसमावाह्यानेनसौर विधानेनसमर्चमाध्यसमाभिषिचेत्॥अनेनपिणचादिग्रहपीडा यह पीपपीडाचनस्पतिलस्मीभवैचाप्रयोगांतरं अथग्रहयज्ञप्रकारमाहाग्रहपरिखतमिष्ठापूर्वक्लप्सादिनेशं प्रतिजुहुतंनिजसेवेल तेवागहाणां। शुभमितिरुपरागेचंदभान्वोस्वभेवारिपुन्टपजभयेवाघोररूपेगदेवाभिमः कहि जांघिपमयूरक पिण्यलाश्वसोदंवरः स्वदिरशम्याभिषाःम दूर्वाःदर्भाव्दयाश्वसमिपोष्टशतंक्रमेणसहि|१८
For Private And Personal
Page #379
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsur Gyanmandir
www.kobatirth.org
विएता:एयगेवचस्यःआज्याहत्याथादावांतेचव्याहृतिभिरपिर्जुइयान सोमादीनांदिनिदिनिसमाधायव न्हिंय थावत्।होमेसम्पलत वतीमुदायांतिसर्वेग्रहासुध्यसम्पग्जयमपिरुजःशांतिमायुश्चदीर्थरुत्सारांतिवजति पुन रेकत्रवासर्वहोमःयहापरिवतमित्यादिग्रंथानामयमर्थः। निजजन्मनसत्रदिनेवागहाणामवस्थितिवैषम्पका लेवाजन्मनक्षत्रेचंद्रसूर्यग्रहकालेवाअन्यस्मिनशभदिनेवाशत्रुभयेवाघोरख्याधिभयेवाअग्निसंस्छाप्यपयज्ञोक्त नआसत्सेनेत्यादिमन्त्रणवानामभिर्वासूर्यसमावाहयेत्।पुनःस्तस्याग्नेप्रागादिदिक्षुष्टयअग्निसंस्वाप्पतेषक मणशशिबुधरारुशुक्रान्क्रमेणाप्यायवेत्यादिनानस्सतस्सोलेनमन्चेणवातनामभिर्वासंपूज्यपुनराग्नेयादिके णेषग्निसंस्छाप्यतेषुक्रमेण अंगारकशनैश्चराहकेतून कमेणतत्तमंन्त्रैः पूज्पपूर्वमाज्येनप्रणवपूर्वकन्याहति मिस्त ववद्धत्वापुनरर्का दिभिर्नवभिः समिद्भिरुक्तेरेकै कैरष्टोत्तररात शसंस्तत्तमंन्त्रेणतत्रतहुलापुनःतित्त दुक्तव्य केनहर्षाचनतन्मन्त्रैः स्तवतत्रताबदुला पुनरप्याज्येनतत्तन्मन्चैः।स्त त्ररात्रताव देवहुनेतुपन हितिपूर्वकषणवेनाज्यंतत्रनेत्। तनतु अनेकवाग्निसंस्छाप्यजाति चेदनेककर्लभि तव्यच मथवा|| एककर्ताजहोतिचेताएकस्मिन्नेवाग्नौसर्वानपिरहान् समावाह्यसरवकर्तास(ईयेईनेचरवंहुतेउक्तफलंभ
For Private And Personal
Page #380
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र-सं- वति। अर्कै द्विजां विपंपलाशं मायूरकं अपामार्गेपिप्पलं । अश्वत्थं खादिरं करूं का लिशमि वन्हि अस्य सौरमन्त्रस्पफ १८६ लश्रुतिः। अमुनाविधिनाहुतार्चनाद्यैः प्रभजे यो दिन शोनरोदि ने शं मणिभिः सधनैश्व धान्य वयैः परिपूर्णावस
योभवे चिराय ॥ सौराटासर विधानमुच्यते । देव भाग ऋषिः । गायत्री छंदः आदित्योदेवता ॐ वीजं ह्रीँशक्तिः ॥ ॐ सत्य ते जो ज्वलज्वालामणि हुं फट्खा हा हृत् ॥ ॐ ब्रह्मतेजो ज्वालामणिह फट् स्वाहा शिरः ॥ ॐ विघ्नुते जो ज्वल ज्वालाम गिहुं फट् स्वाहाशिखा ॥ ॐ रुद्र ते जो ज्वल ज्वाला मणि हुंफटूखा हाक व चम् ॥ ॐ वन्हि तेजोज्वलज्वाज्ञामणि इंफ ट्वा हा नेत्रम् ॥ ॐ सर्वत जो ज्वलज्वा लामणि हुफट् स्वाहा अस्लं अथ ध्यान । अरुणोरु णपंकजेनिषणः । कमलेभी तिवरौ करौ दधानः स्वरु चाहित मंडलत्रिनेत्रो रविरा कल्पशताकुलोव ता द्वः। ॐ घृणिः सूर्य आदित्य । इति मन्त्रः। | आरोग्यप्र धानोयं मन्त्रः । अथन्यासः । अंआदित्यायनमः। इंरब ये नमः । उभान वे नमः । ॐ भास्कराय नमः । लुं सूर्या यनमः। एताः । पंचमूर्त्तयः सशिरोमुख हृदयगं ह्य चरणेषु क्रमशस्वमन्त्रितमः। एतेषुन्यसेत् । पुनः सशिरोमखगल हृदयोदना मिशिवांघिष प्रविन्य से त् । प्रणवा द्यैरष्ट वर्णैः । क्रमेण लोयन दसरन्यासः। ॐ चिंनमः । इत्यादि अटल न जपेत् । त्रिमधुर मिताभिः क्षीरद्रुम समिद्भिर्वाष्ट तसि कै रंनैर्वा अष्ट स ह लं जुहुयात्। पुरश्चणा होमः । अथ पूजाबि
For Private And Personal
Page #381
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri GT
mandir
पिपाकभुवनेशी चतरसरविधानोक्तसौरपीठंसंपूज्य तमिन सौरपीछेषवरणाकतशंसदाद्रिासंपूर्पर कवा सोयुगेनसंवेटय दिनेशंसंपूजयेत् अंगैःप्रथमारतिःआदिस्यालेतिमध्येसंपूजयेत्। म्यादयश्चत्वारोदिक्षरव ये भानवे भारकएपसूर्याय हति उषायैपनायै पभामैसंध्या रविविदिक्ष इतिहितीयारतिः बास्यमाहेश्वर्यको मार्यैवैष्टाव्यवाण्यैरंद्राण्पेचामुंडायै अरुणायनमातंत्रारुणमतिटतीयार निराशिनेउपाय रहस्सतपे सकायरतेपागादिदि अंगारकाममंदायराहवेके तहतग्नेयादिकोगेषरतानसूर्यपरिषदेइत्यंतबेनस|| मर्चयेतास्तेषांग्रहादीनां वर्णान्सच्यतेसभसितपीतकारकासितधूमकलकाः क्रमशचंदाद्याः केवताःवामी) कन्यस्तवामकरलसिताः अपरकराभयमुदाविरूतमुखाहिंकाराहितांजलियत दंयोगास्सोमंदःसुवर्णसदृशांश कादिभूषश्वर तैनहै अतर्थाट तिः। इंद्रायसुराधिपतेयेसर्वपार्षदाय अग्नमे तेजोरिपतयेसूर्यापार्षदायनमाइ त्यादिमिलों के भैःपंचमी एचंकलशंसंपूज्यतमस्रष्ट्रापथाशक्तिजसाहलातेनामिपित्यहादशसंख्यवस्वलंच गवेदलाबादशसंख्याकान् ब्राह्मणान्भोजयेच्चापनःप्राकाभवने मोचतरसरविानोक्तप्रकारेणसूर्याचदः । वान्।निसशानदारेवाभयसपर्सिपदाजमाहा उक्तप्रकारणमर्ससंपूसपनः प्रतिपून्या शक्तिमितितत्रपमः
For Private And Personal
Page #382
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसं||पणियायतांसरचितंचपके प्रनिषेनान।प्रनिगतकमतापरिपूर येसनिमरातयवकशदूर्वातिलसर्पप १६० कसमचंदनोपेतै पस्याटेच्छिदेचस्पसंभावयेत्साहित भी संदिने समयसीमगतंतथैवयोमस्खलं
परिटतावरणविलोक्य अटोतरंशतमयजषेन्मापूदकमिजकरेणापिसंपात्रीभूयोभ्यर्चसुधामय जलमयोतेद्धपुष्पादिमिर्जानुभ्यामवप्निंगतंचषकप्यामस्त मघोडरन् दयामंडलवटि हरयोभत्यार्थ मोजोबलज्योतिर्दीप्तियशोध्यतिर तिकरलक्ष्मीपदभास्वने यातपुष्पांजलिरपिपुनरष्टशतंजपेन्मन्त्री पारदस्मिषुभानोापनोत्यंभ सुधामयं तदपि अटतममजला बसिक्कयानोदिनपतिरप्यातत्वमातनो । तिसपनविभवदारपत्रमिनपशुपणजारमनंतभोगामि जस्सासिदिनेशदारतादिना दौदैत्यापनोदित नवैदिनवल्लभायाअर्यसमप्रविभवस्य यार्क पोरेशममातिमालयवादिगण एवंभनितेन्दिसेनि रुनश्चभवति इतिप्रपंचसारसंग्रहे गोवर्षदविरक्तिमसमायरल भरधामन्त्रसगातमन्नसारोक्त सौराशाक्षरयन्नमपि लिख्यतेत्रिकोणोदेस्तारशक्तिपीवः कोममायावतं कोणांछितमष्टसिखितं प्रोल्लामः सिताष्टाक्षरं वाह्येषारतमालकं कुवनय वेदादिमापारतंयंत्रसुद्धविषग्रनवरहरंसौरसनस्तपदा अस्पार्थ १६०
For Private And Personal
Page #383
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
थमन्त्री कोणं विलिख्य । तदंतःप्रण वंविलिख्य । नदतः श्रीमितिवि लिखेत्। पुनस्त्रिषुकोणेष्वपि हीमितिवि लिखेत् पुनः प्रणवो दरगत शक्तिमध्येसा ध्यन मादी नविलिखे। न्हहिम्टदलपद्मं विलिख्य । तेषु प्रामादिक्रमे पाच णिः म र्य आदिस इत्यस्यैकैकमक्षरं विलिखेत । तहिर्मात का वर्णैर्वेष्टयेत् । तद्वद्दिश्वतरश्रं विलिख्या प्रणवदिसु भुवनेगी विदिक्षुविलिखेत्। एवं विलिख्य छ त उ कफलं भवति ॥ अथसौर यंत्र] प्रसंगात् ह शांति मंत्रमपिमन्त्रसारोक्तं योग्यता वाल्लिख्यते आसत्येनेत्य चातारं कर्णिकामध्यसंस्कृितं ॥ साच्यगर्भसमा वेष्ट्य प्राग्द्लेवि लिखे ततः। आष्यायम्वेत्य. चं याम्ये उदुध्यस्वेति पश्चिमे रहस्पतेन्टचं सौम्पे प्रवः शुक्राय इत्यपि अग्नेय कोपत्रे अग्निमूधैतिनैर्ऋतेशं नो देवि रचं पत्रे वायव्ये कोणगे ततः क्यानश्चित्रइसेशे केतुं क ण्वत्र चिं दलेत. द्वा मालकावर्णैः संवेष्टय कुग्रहाचि । ॐ ह्रीं हंसाक्षरादिषु सोहं हंसाक्षगन्विलिखेत्। खर्णादिपट्टेष्वालिख्य यंत्र मेतद्यथाविधि। अभिषिक्तंशु भैस्तो यैः रु पुण्याह मंगलं कर्णि कार्याक्रमादयः प्रागाद्यष्ट दलेषु च सूर्ये दूंगार सौम्यर्किजी वाहिभ्टगुके तकः। सुज प्रति तसंपातं स्व स्वमं त्रैर्यथाविधि ग्रह पीडाप्रथमत्तं केल्या ज्वरविनाशनं सर्वामय हरं श्री विजयप्रदं आयु एक रंपुत्र दं चपरच ऋनिवारणं किमत्र बहुन। केन वांच्छितार्थप्रणां । अस्पार्थः प्रथम मष्टदलंविलिख्य तत्कणिकायाप्रण
समर
For Private And Personal
Page #384
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri
प्र.सं. बिलिख्या तन्मध्येसायनामादियचन्यायान्विलिखेत्ापनस्ततारं आसत्येनजमावर्चमानोदत्यनयाकचावेश्ये १६१नापुनःप्रान्दलेआप्पापस्वत्यचंविलिखेत्।पुनर्याम्पेदलेरदुष्यस्वाग्नेप्रतिइत्यचंविलिखेत्।पुनः पश्चिमेदले
रहस्सतेअतिअंदर्यदत्य चंविलिखेता पुनःसौम्येदलप्रवःमुकायभाववत्य चंबिलिखेता पुनराग्रेयेदले ग्निमूर्धादिवर त्यचंविलिखेवापुनः नैत्य दलेशन्नो देवीरभिष्टयरत्यचंबिलिखेन।पुनर्वायव्य दलेकयानश्चि त्रआभवत इत्यचंविलिखेत्। पुनरैशेदले के तुंकण्वत्रकेतवेदएचंविलिखेतातहित विलिख्यमाटकावणे वेष्टयेत्।पुनरस्त हिश्चतुरवि लिख्य तत्कोणे हीहंस इति सौरचतुरसर विलिखेतापनश्चतुर्दिसोहंसः इतिविलिखेत्ारवंस्वर्णादि पट्टेवालिरव्य अभिषिच्या पुण्याहपोसणेचकत्ला तत्तमंहे बातस्मिन्तस्मिद्रले संपातसर्शचकत्वातत्तन्मन्त्रैर्नेस्वापारयेत्।उक्त फलंभवति। अथचन्द्रमनविधानमुच्यते।अत्रिऋषिःपंङ्गिछंदः सोमोदेवतामोंबीआयशक्तिःमोहन सौशिरः शिखा सेंकवचं सौं नेत्रसःअलंध्यानं विमलकमलसंस्हःसुप सनाननेंदुर्वरदकुंद हस्तःश्वारुहारादिभूषःस्फटिकरजतवर्णोवांछिताप्लयेवोभवतुभवभीरपोतितांकः। रामः शशांकः साँसोमायनमः। इति मन्त्रःसकारत्रयोदस्वरविंडभिःप्रथमबीजंसेश्वरीप्रधानोपमन्त्रः परललसंजपेत १६१
For Private And Personal
Page #385
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
|पंचमीदशमीपंचदशीषत विशेषः अयतंजपेन्मनसायान्हे भ्यागाधिपंपयोनेनह नेपःसरतेनसहरूकं अयमर्थ रक्तदिनेषयुतंसायान्हेजप्पासोमंसंपूज्परतसिक्तेनक्षीगन्ने नसाहसकंजुहुयात्।पुरश्चरण कालेएवं लाषट्लसंपुरश्चर्यपुनराज्यसिकेन सितपापसेनषट्सहस्रेहनेत् परबरणाहोमः।अथपूजाविधिःगुंगुरु भ्यानमारत्सापारम्पाअंसूर्यमजलायनमः मंवन्हिमंजतायनमाजमोगमंडलायनमः। इत्याद्युत्कमेणसोमांतंपीठं संपूज्यावाह्मसमर्चयेत्।विधुराकायक मुद्यैनंदायसुधायैसंजीवि समीय लान्यायिन्यै चंद्रिकायैल्हादिन्ये इति |पी उनवशक्तयः। अस्मिन्नावाह्य अंगैः केसरेषसमर्चयेत्। इतिश्रममावलिः रोहिण्येरुतिकायै रेवस भरण्यगन्यै आयेज्योत्स्नाय कालाये इतिहलमध्यशक्तयः। पल्लकंदाभासतारविभूषिताः सितमात्यांबरोपेता रचितांज लयोमताः। इतिहितियारतिः आदिलायवधायरहस्पतयेशकामगारकायमदाय राहवेकेतवातिदलायेष रतिरतीयारतिः पनौकशैस्त द्वाहिश्चत एवं सुसिसैंपस में पत्रिरुप्पमयैश्वसमाविधिः अथप्रयोग विधिः इतिसिद्ध मनमन्त्री शशिनमू धिचितयन त्रिसहसंजपेद्रात्रोमासानरकंजयोभवेत्।अयमर्थः। शशिनंख मूर्धिसंचिंत्यरात्रौं स्त्रोंपटिनमन्त्रनिसशलिसहसंजपेतावमासेलतटसंजयोभवति। अनेनचद्रमनुनाप्रयोगा
For Private And Personal
Page #386
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri G
१-संतरमुच्यते।हृदयांभोजसंस्छतंभावपंप्रजपन्मनंराज्यैश्वर्यवत्सरेणानुपादप्पकिंचरदिनेदिनेत्रिसहलसंख्या १६२ जपः। श्री वीजपटितः कर्त्तव्यः प्रयोगांत आहाराचारनियतोजपलक्षचतुएमाअसंशयतरं तेननिधानमपिलभ्य
ताप्रयोगांतरं पोराञ्चरागराःशीर्षरोगाःकत्याचकामिलाः। तन्मवायुतजापेननसंनिसकलापदाः अथसोमावि धानमच्यते।त्रितयंमंडलानांतुरुत्वापाश्चान्यपूर्वाभासीनःपश्रिमेमसंस्हें दन्यणिविन्यसेवा पूर्वस्मिनपं । कजोपेतेपूर्ववत्सोममर्चयेत्।राकायामुदयराजोनिजकार्यविचिंतयन् तत्रएकापांपौर्णमास्यां संस्थाप्यराजतंतत्र चषकंपरिपूरयेत्। गगेनशुद्धपयसास्पष्ट पात्रोम-जपेत् अष्टोत्तरशतारत्यादपादर्णमयेंदवे विद्यामन्चेज्ञोया वत्तदतात्मनाविद्यविद्यापदेपोकामालिनीतिचचंदिणी चन्द्रमुख्याम्पिजापांनंनिगदेखणवादिक अस्पार्थः।वि। विद्यामालिनिचंद्रिणिचदमस्तीस्वाहा।इत्वमन्त्रः प्रतिमासंचषण्मासात्मिहिमेष्यनिकांक्षितांइष्टापदीयते कन्योंकन्यांविंदेनिजेसितां। अमितांश्रियमाप्नोतिकांतिपत्रान्यशःपशनासोमार्घ्य दातालभते दीर्घमायुश्चविंद तिअयाग्निममन्त्र विधानमुच्यते।गुऋषिः।गायत्रीइंदाअग्निर्देवता॥ॐबीनंस्वाहाशक्तिः।सहलार्विषे गमः नमः। हतस्वस्तिपूर्णायनमःशिरा उतिठपुरुपायनमः। भिखाधूमव्यापिनेनमः कवचंसप्तजिवायनमःभने १६२ .
मगो
For Private And Personal
Page #387
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
धनुर्धराय नमः । अस्त्रंखा हांतेन व्याह तित्रितयेन द्विराळ खावा षंडगानि । ध्यानं शक्तिः स्वस्ति कपाशान् सां कुशवरदाभयदधत्रिनेत्रः । मुकुटादिविविधभूषवतात्चरं पावकः प्रसंनोवः। ॐ भूर्भुवः स्वःस्वाहा इतिसप्ता वर्णीयं मन्त्रः । ऐश्वर्य प्रधानोयंमन्त्रः षडलक्षजपः । अथपू ना प्रथमंष टू को गंविलिख्य। त इहिर्वृत्तंविलिख्य तड हि त्रिकोणं बि लिखेत्। एत दग्निपीठं अस्मिन्त्री के पीतायै श्वेता अरुणायै कलाये धूम्रायै ती जाये स्फुल्लिंगन्यैरु || चिरायैज्वालिन्यै इंतिनवशक्तिभिः । स्मर्च्य तस्मिन्नग्निमूर्तिसमा बाह्य समर्चयेत् अंगैः प्रथमादत्तिः जातवेदसे स जिव्हाय हव्यवाहनाय अश्वोदर जायवैश्वानराय कौमारते जसे विश्वमुखाय देवमुखाय । इत्यष्टमूर्तिभिर्द्वितीयावृति लोकेशैस्टतीया। एवं संपूज्य कृशानुं सर्पिः विकेनपयोने नवष्ठिदिना दुसनैः। सिन तरै धन्य विशेषैः रुतेन दशां शंज यात् पुरश्चरण होम: । अथप्रयोगः आज्यैरटोर्ध्वशतंप्रतिपदमारभ्यामन्त्रविद्दिनशः चतुरो मासां जुहुयाल्लस्मीत्या यथा भवेत्तस्य प्रयोगांतरं शुद्धाभिः शालिभिर्दिनमन जुहुयात् तथांग शब्दमात्रेण शाली पूर्णग्न हरपात् । गोमहिषाद्यै चतं कुलं तस्य शालीकुलं चेन्न लंअयमर्थः। शाली धान्यैर्नित्यशः अशेर्ध शतं जुहुयात् । अनेन वत्सरमात्रेण धान्य गोमहिषादयोस्पजायं ते । प्रयोगांतरं मुद्धा नै ऐनसि कैः प्रतिदिनमग्नौ समग्नौसमे पिते जुहुयात्। अन्त्रसम्मृद्धिर्मह
For Private And Personal
Page #388
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Si Keilassagersuri Gyanmandir
पसंतीस्यदस्यनिकेतनेन्दमात्रेण अयमर्थः नित्यशःअशेधशतंसंवत्सरपर्यतंजुहयात्।उक्तफलंभवतिप्रयोगांतरंज १६३ हयातिलैःसुशुद्धैः षण्मासाज्जायतेमहालक्ष्मीः। तिलमपिपूर्ववदेवाष्टोत्तरशतसंख्यनित्यंषण्मासमित्यर्थः प्रयो
गातरं । कुम्दै कन्हारैरपिजातीकसुमैश्वजायतेसिदिः पालाशैःपुनरियकैःसरसिजेविल्वैश्वत्थरकोत्पलैः दुग्धाविरु इसंभवैः खदिरापातरक्षोद्भवैडूर्वारस्यैश्चशमीविकंकतभवैरटो युक्तःशतंनित्यंवाजुहुयायतिप्रतिपदं मन्त्रीमहासिद्धये। कमदःकल्हारंजातीपालाशेध्यंपलाशसमितकोत्पलंदुग्पोर्विरुहसंभवाः।अश्वत्थव टोदुंबरप्ल साणांस मिथः खदिरंसमित्ाव्याघातरसोद्भवःकोनैसमित्शमीवन्हिसमित्। विकंकभवाः वैकंकतसमिधःस्तै रेकैकैरटोर्धशतंनियंवापतिप्रतिपदंवाषण्मासंजुहुयात्। स्वंततेकमदायैलि भिलक्ष्मीसिद्धिापालाशायःसबै समहालक्ष्मीसिद्धिः। अथाग्निमत्रांतरमुच्यते।भगुऋषिःगायत्री छंदः अग्निर्देवता।ॐवीजस्थाहाराक्तिः भूभुर्भुवः स्वःहत्।अग्निर्जातवेदःशिरः इदावहभिखासर्वकर्माणिकवचंसाधयनेत्रवाहाअलंअथवाशक्ति स्वस्तिकदर्भाससकस्वस्टगभयवरांदधदमिताकल्पावोवसुरवतान्कनकमालीकालसितःभूभुवःस्वः रामः |ग्निर्जातवेददहावहसर्वकर्माणिसाधयस्वाहा। इतिमन्त्रः।ऐश्चर्यप्रधानोर्थमन्त्रः। वत्सरादेश्वतर्दश्यादिना १२
For Private And Personal
Page #389
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
दावेव दीक्षिताःमनदादशमाहलंजपेत्सम्यगुपोषितः।एवंपुरश्चरण जपः। तत्रवत्सरादेवतुर्दश्यां चित्राभि मानुप पैटकदैविकमासत्रयस्यापिकरमचतुर्दश्यामित्यर्थः अयपूजाविधिः पूर्वोक्तानिमन्त्रपीठेसमावाह्य ममर्चयेत्कशानःअगैःप्रथमार तिः।जातवेदसेसप्तजिव्हायहव्यवाहनायअश्वोदरजापवैश्वानराय कौमार) तेजसे विश्व मुखाय देवमुखाया इतिहितीयारतिः।लोकेशैरुरतीयातदायुधेश्चतुर्थी र वंसं पूज्यपुरण होमंकाँ नाअथपुरश्चरण होमविधिः। समिदाद्यममावास्यांपरिशोध्ययथाविचिब्राह्मणान्मोजयिवाथस्वयंभुत्कोसमाहितः परेहि प्रतिपद्येतैजुहुयादर्चितेनलेमत्रीवटसमिद्रीहितिलराजीह विर्षनैः अरोत्तरशतारत्या हुनेद कैकशः। क्रमात् राजीकटुक दशाह मेवंकत्वाथपुनरेकादशीतिथौशल्यापतर्यविप्रांश्चपदद्याद्भरुदक्षिणांसुवर्णवासोवा पान्यादिशोणांगांचसनर्णकं पुनरष्टोत्तरंमंत्रीसहलंदिनशोजपेत्।अयमर्थःचैत्रचतुर्दश्यांऐनमन्चमुषोष्पसंदीक्ष्या तादशसहस्रसंख्यंपरभर्यदेवंसम→पुनरमावास्पायांवटसमिद्रीहितिलराजीहविर्यतानिस्तानिषद्रव्या। |णिसंपाद्यवाह्मणान् भोजयित्वाखयंभुत्काच पुनः परदिनेप्रथमायामक्तप्रकारेणाग्नौसमय॑ एतैःपनिर्दव्यैरेकै। कैरटोत्तरशतंजुहुयात् पुनः परेयुक्तव्यैर्दत्वाविषांचपत पनर्नित्यशः। अष्टोसरसहसंजपेत्ास्वंपुरणा
For Private And Personal
Page #390
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri framandir
पसं. रणाविधिः।अप्रयोगापूजपेदथवासहरूसंख्यंदिन शोवसरतोभवेन्महान्द्रीअयमर्थः। पूर्वाकपुरश्चरणावि १४ युक्तप्रकारेणजप्तश्चेन्महालक्ष्मीसिद्धिरित्फक्तं अथवादिनःसहरूसंरगंजप्तश्वेदपिमहालक्ष्मी सिद्धिर्भवती
साभिषामः।प्रयोगांतरंजहयात्मनिवासरंशताख्यंहविषाबूदेनभदेना हासम्म हिः। संवत्सरं नित्यशःशतसंख्यही विषाज हयादिसथेः प्रयोगांतरंपालाशेःकुसुमेहेनेदाभएतसौदाप्रतेमंडलंनिसंवाएशतंतथेवकरवीरी त्यैः सम्पध्य हुनेत सौदंतेन्। अयमर्थः। एतेषपिद्रव्येषसितैःपलाशकसुमैर्निमष्टोत्तरशतसरन्यायामंडल नेत्।अथवाकरवीरकुसुमैःएवमेवहुनेतातेनसम्रद्धिर्भवतिकरवी अरलिप्या प्रयोगांनरंषण्मासंकपिला ॥रतेनदिनशोप्परसहलं तयाहोतव्यंलभतेस्वराज्यमशीलत्मीयावामहत्॥भयोतिष्ठेत्यायग्निमत्रर च्यते।भगऋषिःगायत्रीरंदा अग्निर्देवता ॐ वीजंसाहाशक्तिः।उतिष्ठपुरुषाहत्। हरिपिंगलशिरालो हितासशिखा देहिमे कवरदापयनेन्चेस्वाहाअसंध्या हेमापत्यसुरदुमोदरभवोनिर्यातमम्बाकातिवर्षत धनधान्यरत्ननिचयान्ट?ःसंत ज्वालापल्लवितस्वरोमविवरंभकार्तिसभेदनंवंदेधर्मसुखार्थमोसफलदंदिया रामः लतिषावकं उतिछपुरुषहरिपिंगललोहितासरेहिमेद दापयस्वाहा। इतिमन्त्रःऐवयंप्रधानोपमन्त्रात १४
For Private And Personal
Page #391
--------------------------------------------------------------------------
________________
Shri Mabavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
संजपेत्ारत सिक्तैःपायसे दशांशंपुरश्चरण होमः। अथपूजा पूर्वतरोताग्निमन्त्रपीठेकशानूसमावाह्यसमर्चये त। अंगेः प्रथमारतिः जातवेदसे सप्तजिब्दय व्यवाहनाय अश्वोदरजाय वैश्वानण्य कौमारतेजसेविश्वमुखा यदेवमुखाय इतिहितीयारतिःलोकेशैमटतीया तदायुधैश्चतुर्थी अयप्रयोगः दिनावतारेमनमेनमन्वहंजपेत्सह नियमेनमन्त्रवित्। अरश्यतायैयरामेश्रियेजोविमक्तयेयक्तमतिस्तथायषेदिनावतारेप्रार अरष्यतायेर सिंहवीजयोगः।यारासे अजपायोगः। श्रियै नद्योगः रुजोविमुक्तये दुर्गावीजयोगःआयुषेसत्कंजयो ||गश्चततडीजयोगेतत्तचितध्यानं प्रयोगांतरंगालीतंदुलकैः सितैश्चपयसारुत्वाहविः पावकंगंधाद्यैःपरिपू ज्यतेनहविषासंवर्मपिंडमहत्।आज्यालोलितमेवजुहुयानह्यामनुमन्त्रविन्माष्टोधप्रतिपद्ययोशतमभस्यादिदि गवत्सगत्।अपमर्थशालीकुलचैनल्यवलितेनशालीतंदुलेनसीरसंयुक्तेनहविः कृत्वातेनहविषामहप्तिं नि | वाज्यावततपिंउंमन्त्रणाोत्तरशतंजल्यापतिप्रतिपदंजुहयात् संवसरात् लक्ष्मीर्भवति।पयोगांतरं अष्टोत्तरश तमयोसमयैवमींनींप्रती प्रतिपदंजुहुयात्पयोः साज्य भवेत्रखलुतत्रविचारणीयंसंवत्सरामचनिकेतन ॥मिंदिरायाः अयमर्षः अंगुष्ठमध्यमानामिकांगुल्याणांसंहतिःारगमुदाआज्यसिक्कैः पयोः प्रतिप्रतिपर्दम्य
For Private And Personal
Page #392
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsu Gyanmandir
तरश
प्र.सं. गीमुद्रयाअष्टोतरशतं जुहुयात् एवंसं वत्सरे कते लख्यानि के मा वासस्थानं भवति प्रयोगांतरं अष्टोर्ध्वशतं हवि १६५ कामपनि नित्य शोज हुयात् । षण्मासादा उपतमोभ बतिनरोना संदेहः प्रयोगांतरं शालीभिः शुद्धोभिः प्रति दिनमल जुहुयात्। धनधान्यसम्टद्धिः । स्यान्मंन्त्री संवत्सरार्धमात्रेण शाली प्रयोगांतरं ।। आज्यैरमुतं जुहमास प्रतिमासं प्रतिपदं समारभ्य अतिमहतील क्ष्मीम्या दस्य तुषण्मासंदेदः। अयमर्थ: प्रतिमासं प्रतिप्रतिपदं आन् अयुतं जुहुयात् एवषण्मा सेकते लक्ष्मी र्भवति । प्रयोगांतरं अरुभैः पुनह त्पलैः रानंयोमधुराक्तैः । प्रजुहोतुवत्सर धमनुनाप्यमुना दशाधिकंलभ तैमक्षुमहत्तरांचलक्ष्मी अरुणोत्पलं अयमर्थः । दशात्तरंशतसंख्यं अरुणोत्पलै स्त्रिपुरसितैः । षण्मासंजुहुयात्। लक्ष्मीर्भव तिप्रियरं। जा तीप लाराकर वीरजपा ख्यबिल्वव्या घातकेस || करंड भवैः प्रसूनैः एकैकशः शतमयो मधुर त्र याक्तैर्ज व्ह प्रतिप्रतिपदं श्रियमेतिवर्षात् जाती कखीरं जपा करंजव्याघात कोमै अयमर्थः एतैरुक्तैः कुसुमैः सर्वै स्लिमधुर सिकैः प्रत्येकं शतसंख्यं प्रतिप्रतिपदंजुह पात् एवं संवत्सरेक तेलक्ष्मीर्भवति । प्रयोगांतरं खंडेश्वसप्रदि नमप्यष्टताल तोत्यैः मन्त्री हुने गुणसहस्त्र रामः मयोपयोकैः । सम्यक् समर्च दहनं चचिरेण जंतुश्चातुर्षिकादि विषमज्वर तो वियुज्यात् । अम्म तालतैशिं १५
For Private And Personal
Page #393
--------------------------------------------------------------------------
________________
Shri Mavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsu Gyanmandir
नेनमः चैनमः पराय उपस्वात्मने नमः इति वाक्पाणिपाद पास स्वेषु न्यस्य जैनमः पमय आकाशात्मने नमः पेन नमः पराय वा स्वात्मने नमः गंनगः पराय तेज आन्मने नमः खनमः पराय अवात्मनेनमः कंनमः पराय ष्टथिव्यात्मने नमः इति शिरोमुख गुह्यपत्सुविन्यस्य रांनमः पराय हप्तुं डरीकात्मने नमः षं नमः मरायसूर्यमण्ड लाभ हादश कलात्मनें नमः संनमः पराय सोमण्डलाय षोडशकलात्मने नमः रंनमः पराय वन्दि मंडला यद् शकलात्मने नमः इतिचतुष्टयंह दिविन्यस्य गोंनमः पराय शांत्य तीताम ने नमः गेंनमः परमशां त्यात्मने नमः गुंगमः पशचिद्यन्मने नमः गिंनमःपराम प्रतिष्ठात्मने नमः नमः परापनि दत्यात्मने नमः इति शिरोमुख द्रुह्यांधिंषुविन्यस्य मूलेन व्यापयेत । पुनः भुवन त्रसंन्यासः गांशू लौ काम नमः गीं भुवर्लोकायनमः गूं. स्व लौकायनमः इनिपादादिन्याभ्यं तं नाभ्यांदिगलांतंग लादिशी पतिं व्याप्य मूलेन व्यापयेत् पुनः वर्णन्यासः तत्प्रकारः महागणपतीमत्रेणमात्य का वर्णान् प्रत्येकं पुढिलामालकापा सस्त्राने पुन्यसेत् तत्प्रकारः महागणपती मन्त्रमुञ्चार्यनदं ते मात्र का प्रथम वर्णसविंदुकमुच्चार्य तदं तेपिमहागणप नीमन्त्रमुज्जा र्पनम इतिन्य से त् । एवमेव शांतंविन्यस्य मूलेन व्यापयेत्। पुनः पदन्यासः तत्पुरुषाय नमः विद्यहेनमः व क्रतुंडाय नमः श्रीम हीनमः तंनमः नोनमः दंतिनमः प्रचोदयात् नमः इतिगणपतीगामच्यटम दानिकेफाल देशे
For Private And Personal
Page #394
--------------------------------------------------------------------------
________________
Shri Mal vir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पसं-खकंठनाभ्यूरुजानपदेषविन्पस्समूलेनव्यापयेतामयमन्त्रन्यासःगगानांनमःलांनमण पतिनमःहवामहेनमा १६ कविनमः कवीनांनमः उपमश्रवस्तमंनमःज्येष्ठरानंनमः ब्रह्मणांनमः वह्मणःनमःपतेनमःआनमः नः नमःण्या
नमःअतिभिःनमःसीदनमःमाइननमः इतिसप्तरशपदानिकालिकवदनकणयास्यगलाम्हनाभिगोषजान दयांघियष्ठककत्सुविन्यस्समूलेनच्यापयेत् एवमस्मशरीरकल्सनार्थक्वं न्यासंललापनःस्कूलशरीरकत्सना र्थपंचार प्रन्यासंकर्यात्ातत्यकारक अष्टमपरले श्रीविद्या विधानेलघुषोडान्यासपकरणेउकाअथविनाय कादिन्यासःमूर्षित्रेचनिहायांहनाभिशिक्जानपविनायकादिविनेश्ररणाग्रेष विन्यसेत् विनायकोविरूपा ॥सःकरकर्मापराजितः चंवेगोगनग्रीवःकरालश्रृंडविक्रमासकास्पेषतेथेवविदीदशानिपान्। दर अत्रैवतरार नितर्पण विधानव श्यते।अयविवरणो कोषकारेणविनेशन्यासविधानंलिख्यते पणवपटितैःपं| चवीनैःअंगुलेषचविन्यस्यअवशिऐनकरयोग्याच्या अंगान्गंगुलीष विन्यस्यमलेनदेहेत्रिशोव्याप्यपणवपुटितंबी जपंचकमांदिवविन्यस्य अवशिष्टेनतत्रैवव्याप्यतयैवपंचवक्रेसशिरोभूमध्यचसयासेष दो पसंध्यग्रेषक रमः टिड्यांसहयहसुचपादसिम्पनजान ड्यनाभिषस्तनदयालछापरगलेषन्पसिलामभूमध्यासिकर्णद
For Private And Personal
Page #395
--------------------------------------------------------------------------
________________
Shri Mary Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsupranmandir
सप्तमेदलेअपामि देत्ययनंइत्यचंविलिखेत् अयमेरलेभायनेतेइत्यचबिलिखेत् पर्नर्वदिई नहपविलिख्य पूर्वर तेसहाव्यग्नेइत्रचावेष्टयेत् हिती येजतेमातकयावष्टपेत्। तह हिश्चतुरश्रविलिख्यतस्यपागादिदिसु विवंइतिविलिखेत्। कोणेषुठंठे निविलिखेतारवंतामादिपट्टेबिलिख्या छापितेरहदाहादिभयंनभवति इतिप्रपंचसारसंग्रहेगीर्वाणेदविरचितेपंच दशःपटलः।।शुभमत अथश्रीमहागणपतिविधानमुच्यतेोगण क ऋषिः। चिगायत्री छंदः। श्रीमहागणपतिर्देवता गंवीजहीशक्तिः ॐ श्रीं ह्रीं क्लीं लौगंगोहना श्रीही कींग्लौंगंगीशिरा इत्याचंगानियानं मंदारायैः कल्पनाविशेषैर्विशिष्टतरफलः शिशिरितचतुराशेंतवा लानपचंदिककलेचतले रेसवजलनिधिसहरीकणजालकवाहिनाचगंधवहेनसंमे वितेमुरतरुममनश्रित मधुपपसचचरणपरेणरत्नमयमाणिवजपवालफलपुष्पपल्लवस्यम महतोधस्ताहतमिर्युगपत्संसेवितस्य कल्पतरोः। सिंहमुखपादपीठगलिपिमयपत्रिषटकोणोलसिते। भासीनमन्वकरदी प्रहदो दशभुजोरु, जोगजवदनः। न्यामनमध्यानंतत्रलिपिमपपोत्यादि नामयमर्थः॥विकोणमध्येप्रणवेगंडनिमाध्य दियुतंति खिलाती होली ग्लो इसे भिन्नंसं वेश्नपणेषुवीजपटकं नरंतरानेधंगषट्कंअष्टदलेषुमत्रपदाएकं तहदि
For Private And Personal
Page #396
--------------------------------------------------------------------------
________________
Shri MovieJain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
असं तत्रयेमाटफयापारोनांकशेनचसंवयातहहि परहये आंही इतिकोणेषुदिम्बादिक भेदेनविलिखेत्। १७||दिति भयास्य न्यासविधिः। पथमंरचन्यासंकर्यानात सकारस्तहिवियोभवनिवाच्यवाचकभेदेनतत्रापिवा
यंत्रिविधंकलातलभुवनभेदेनवाचकमपि त्रिविषवर्णपदमत्रभेदेन तवकलान्यासोयथा हाँनमःपरापांत्यती तकलात्मनेनमः। बनमःपण्यशांति कलासनेनमःहूनमः पराय विद्याकलात्मनेनमाहींनमःपण्यप्रतिष्ठाक लात्मने नमःाहानमः परयनिष्ट तिकलासनेनमः। इतिपंचकलामन्लान् शिरोभूमध्यहापादेषविन्यस्यमले नव्यापयेतापनतवन्यासःमनमः परायजीवाल नेनम:भनमः परायप्राणाम नैनमःबंनमः परापबुध्यात्मनेम मः फनमः परायअहंकारात्मनेनमापनमःपण्यमन आत्म नेनमः इतिपंचमचेषाभ्यां शिरआदिव्याप्यावयं | हादिन्यसेत्।नंनमःपण्यरूपतन्मात्रात्मने नमःर्थनमःपरायरसतन्मात्रासनेनमः परायगंधतन्मात्रात्मने नमः रतिशिरोभूमध्यगरपादेषन्यस्य गंनमःपण्यत्रोत्रात्मनेनमः नमःपण्यत्वगात्मनेनमःईनमःपराय चक्षुरात्मनेनमःठंनमःपण्यजिन्हात्मनेनमःटनमःपरायणमनेनमः इतिश्रोत्रत्वक्वसुर्जिव्हाप्राणेषुन्य रामः स्य नमः परायवागात्मनेनमः झनमःपण्यपाण्यासनेनम जनमापरायपादात्मनेनमःछनमःपरायपायात्म १६७
४ शब्दतन्मात्रात्मनेनमःधनमःपरायस्पर्शतन्मात्रत्मनेनमानमःपण्य
For Private And Personal
Page #397
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तिल्लअयमर्थः अस तारखंडै: सीरसिक्तैर्निसशस्विसहस्रमख्यं हुनेत्र बहुतेचातुर्थिकादिविषञ्चरतोविय तोभवति प्रयोगांनरंसीरदमत्वगभिपक्कजलैपथावत्मपूर्वकंभमभिपूज्यरुगानमन्त्रंजल्लामनपुनरमंत्रिसह स्त्रमात्रंसे ककियावरहरीयहवैकतनीअयमर्थः। सीरद्रुमाः अश्वस्थव टौदंबरप्लसाः।एतेषांत्वचाकथित जलेनकलरोसंपूर्यसम्यक्संपूज्य एनंमन्त्रंत्रिसहस्र संख्यंजवासाध्यमभिषिचेत्। तस्मात्ज्वरग्रहदोषादि पीडानपतिपयोगांतरंपयसिहदय दोभानमालोक्यतिष्ठन् प्रतिजपतसहस्रनिराशोमन्त्रमेनंसदरितम पम्टक रोगजातांवहिलावृजतिनियतसौख्यंवत्सरादीर्घमाय:अयमर्थः हदयदहदय |सत्यंजलेस्छिलानित्यशोजपेत् उक्तफलं भवतिप्रयोगांतरं मनमामुनाष्टशतजप्तमधप्रपिबेज्जलज्वलन दीपनरुत्।गरुभक्तमय दरगंडमुनापरिजापितंपचतिकश्यनलंअयमर्थः अनेनमचेणाष्टोतरगतंजलं जलापपिवेत्। तस्मादजीर्णादिरोगंशमयेत्।पयोगातरं हने दरुणपंकनैलिमधुराप्तैर्निसशःसहस्रम् । तमासताएथुतरारमाजायतेप्रतिपतिपदहनेदितिवृषोधवा वत्सरंविनश्वसुस्प्यसौभवतिचेंदिगमंदि। अयमर्मःअरुणपंकजैस्लिमपुरसितै नित्यशः सहलसंख्यंषण्मासंजुहु हुयात्।अयमापतिप्रतिपर्दै
For Private And Personal
Page #398
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पाम संवत्सरंजुयात् तस्माटुक्त फलंभवति॥अपानिमनप्रसंगात्।स्वशरीरादिषदषसत्सतन्छांसर्थमन्चर १६च्यने ययस्तिशांभवीवि यायदिधर्म सनातनापदिमे भक्तिभरिताशीतोभव्हताशनः॥यत्रकदाह्यचेत्। मतोमा
वेद्यत्रीशी पदहेतिपयोजपेत् शनोदेवीरभीएपेरत्यचापिअग्निदम्पयंज्यात्।जपादिनातस्माच्छांतिर्भव नि॥ अयाग्निमन्त्रप्रसंगांत् अग्निविषपापियचमनिनाग्रहदाहाभयपदंयंत्रसासेक्तमयमग्नेजरितेतिसूक्त । स्पयंत्रमप्यत्रमोग्यतावशालिस्यते।अथानलातंकभरंवशेयंत्रसम्म दिदंकर्णिकामांसाध्ययुक्तारंपत्राएको दरे। अयमग्नेनिसकस्यपतिपत्रंक्रमाचीएकमेकमहाव्यप्रेटचामारकयापिआरेसदिक्षवंबीजकोणेषटप लिखेत्। तामादिपदेषालिख्ययंत्रमेतद्यथाविधितासंस्दापितमंदिराौशमपेदनिजभ्यसमावदेसम विंच स्फीतामाभूतसंप्लअयमर्थः।प्रथममष्टपत्रबिसियतमध्येपणवंविलिख्यातन्मध्येसाध्यनामादियंत्रन्या यानविलिखेत्। पुनरएदलै अयमग्नेजरितेतिसक्तंविखेतानत्रतपथमेदले अयमग्नेजरिवाल्वेश्त्यचंवि लिखेन। द्वितीयेदलेोपरते अग्ने उपचंविलिखेता रतीयेदलेउतवाअपरिइयचंविलिखेत्। चतुर्थेदले गमः यहतो निवनोदत्यचंविलिखेत्।पंचमेहले त्यस्यश्रेणयेस्त्र विलिखेत्।षष्ठेदले उतशुष्मात्यचंविलिवेनाई
For Private And Personal
Page #399
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पिप्पलफलिनीन्वगुद्भवैःका ये संपूजयेद्ययावत्कमाह्यगणपतिमिथुनानि अभ्यर्चचोपचारै ईत्वाविधिवता || नःसमभिषिंचेन्। अपमर्थः क्षीरगमंअश्वत्थवटौदंबरप्लतारोहिणं आलपिप्पलं अरशुफलनिन्याणचतुर्दल विलियतत्कर्णिकायांचतेषुचतईलाश्रेषचउक्तैरे तैःकाथोदकैः कमेणैकैकैकैकत्र कलशंसंपुरयेत् तेत्रदि
स्थकलशचतुष्टयेरमारमेशादिचतुष्टयंसशक्तिकंमध्यकलशेगणपतिंचसमावा द्यैःपोडशोपचारैः संपू॥ ज्य पुनस्तत्समीपेअग्निंसमाध्याय गणपतिसमावाहपूर्वोकैरष्ट द्रव्यैर्दीसा)मंकवानान्कनशान माग्दल स्छकलशादिक्रमेणगरुःशिष्यमभिषिचेत्।पुनरुक्तसंख्यपुरश्चर्यपश्चादग्नौविनंसपरिवारसंपूज्या अरव्ये।। मिलितै पाद्दशांशंपुरश्चरण होगकर्यात्। अथामेनविघ्नमन्त्रेणप्रयोगाच्यते अष्टद्रव्यैरन्यै(जुहुयानत्त्य !! मोनावाले भन्यैर्दवैश्वेतास्वर्णामधुनोथगव्यपयसागोसिद्धयसर्पिषालम्यैशर्करयाज होतयशसआयम वर्धये अनैरत्रसद्धयेचसतिलैर्दव्याप्तयेतंडुलैलाजाभिःपतयेकसुंभकुसुमैःसावारिसिसेपौ पति मुत्पलैपवधूतन्मंत्रिणःकैरवैरश्वत्थादिसमिदिरग्रजमुखाद्वर्णान्वधू पिष्टजैः पुतब्यादिमिरन्चहचंवशयेन हननारयेलोणैरीष्टिसम्रद्धयेचजुद्यामंत्रीपुनर्वैतसैःअयमर्थःसंख्यानकेसहसमितिन्यायात्ारने
For Private And Personal
Page #400
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. रुक्कैर्द्रव्यैः सर्वैः सह ससंख्यंत तत्प्रयो जना बासै जुहुयात्। कुसुंभं कुर्भुपैष्णु अम्वारिअरलि उत्पलं नैकैरवं २०१ आंपल अम्वत्खादिस्मित् । अम्वत्थव दौदुंवर लक्षाणांसमिधः अग्रजमुख वर्णाः । ब्राह्मणः प्रभ्भृतयोव
त
वर्णाः। पिष्टजैः पुनल्पादिभिरिति पिष्टनिर्मिताभिः साध्यप्रतिकतिभिरित्यर्थः । एतैरुक्तैः पद्मप्रभ्टतिभिर्हल्ला भूपति प्रभृतयंसक्ताः साध्यावरी भवंतित्य भिप्रायः लोगं लवणं तैर नाटये जुहुयात् वे तस्स मित। नावंचितैव्यर्थ जु हुयादित्यर्थः । पुनरथ चतुरार ति तर्पण प्रकारः मंसेप्रेणोच्यते मन्त्रे णाथपुरा मुनैवचताच त्यासमात यंत्री शक्तिः नुरभू विनायकरतिनाम् वबोजा दिकं आमोदादिनिधि दूयंचसचतुः पूर्व चतुवीरकं मन्त्री तर्पण परो भिलषितं संप्राप्नुया मंडलात् । अस्य तर्पणविधि ग्रंथ स्थानममर्थः प्रथमं सप्तमपट लोक्त प्रकारे गंगुरुग च तिवेदनादिकं कत्वा अत्रे रं प्राक्षडंग विधानोकवत्करन्यासळला मूलेन व्याप्यपरेपि प्रागुकवत् अंग रुष्यादिव विधाय ध्यात्वा चतुर्वारं जपेत् । पुनः पुरतः ऐ सव जलनिधिं संचिन्य तस्मिन्मंदार संतान पारिजात कल्पद्रुमान महादिसुसं चित्य । हरिचन्दनमाग्वे यादि कोणेषुचिंतयेत् । तन्मध्ये सर्व कुसुमोपेत स्वसुर दुमाधः । पद्माकारं रामः सिंहा मन संचिंत्यत्तस्मिनष्ट दलानल पुरपुटोब नकर्णिकांच स्मरेत्। पुनर्जलंस्टष्टा ययं वं इर्ति पंचविंशनिवारं प्राणा २०१
For Private And Personal
Page #401
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
णीवन धाराव्येवसुमत्यपिवितनिधियुगपमदाः अग्रेथविल्वमभितश्चेत्यादिग्रंथानामयमयः। पूर्वोक्तवीजपूरे त्यादिमार्गेणस्वमात्मानमहागणपतिरूपंध्यात्वापुनरग्रेबिलरसंध्यात्वातदभितःरमारमेशोध्यायेतासपद्मय गारमासनकदरोग्मेश:। दक्षिणभागेबटर.संध्यात्वा। तर्मित:गिरिजारषी कौध्यायेतमपाणंकुशागिरिजास परशुशलोर षांकःपुनःपश्चिमभागे बिल्व रक्षंध्याला तदभितःरतिष्यवाणोध्यायेत्ासोत्यलयुगारतीसे सुचाप पुष्यवाणा पुष्यवाणाख्याःपुन:सव्येभागेपियंगुरक्षध्यायेपियंगुन्याणल्लू तद भितःमहीवराहध्यायेतामा ककलमानामहीकलमापंकुलचेन्नल्लासगदाचक्रोवराहांचतस्रोंमूर्तयःरवंध्येयाः तदहिःपटकोणेपु पाईनां ध्यायेत्।प्रथममग्नकोणमिद्यिशक्तिंचमोद विघ्नंचध्यायेत्तद्दक्षिणकोणेममदिशतिचप्रमोदविनंचध्याय त्। उत्तरकोणेकांतिरातिंचमुमुख विघ्नंचध्यापेवाएछकोणेमदनावनीशक्तिचदुर्मख विघंचध्यायेतातह सिणतःमदद्रवाशक्तिंचाविनंचध्यायेत्।उत्तरपभिन्नमरविवशाश्वध्येया:एतेषां षड्डियानांउत्तर पायतु। धाराशचिशंख निधिमूर्तिचध्यायेत्। दक्षिणपार्चेवसुमतीरातिंच पुष्यनिधिमूर्तिचघ्यायेत्। वसुथार संख| निधि मौक्तिकाभौवमुगती पुष्पनिधीमाणिक्याभौ ए तो उभौच वर्ष तौधारयापनानिसदा इति। श्रीं ह्रीं क्रींयौगंगा
For Private And Personal
Page #402
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur G
rmandir
प्रसंगपनयेवरवर दसर्वजनमेवशमानयस्वाहा। इतिमन्त्रः। तत्रगणपतये इतिचतुर्थंवयोजयेत्।ऐश्वर्यप्रधानो २००यमन्त्रः अष्टाविंशतिवयंमत्रःरवंध्यात्वाविघ्नेश्वरमन्त्रंस चतुश्चत्वारिंश सदस्रंचचतुर्लसंजपेत् प्रतिदिनंच
तुश्चत्वारीशसस्यप्रतर्पयेद्विनंजपादशांशं होमोट द्रव्येमिलितैः मोदक एथुलाजाःमम तवक्षनारीकेततिला कदलीफलसहितानएव्याणिसंपदिष्टानि अथपूजा सिंहमुखपादपी उगलिपिमयपत्रिषटकोणोल्लानि ने इनि पूर्वध्या नविषयेप्रोक्त पीठेनवशक्तिभिर्यजेत्।तीवायैचालिन्यैनं दायै भोगदायै कामरूपिण्यै उपाय ते नोवत्यै सत्यायै विघ्ननाशिन्यै इतिनवशक्तयःसर्वशक्ति कमलासनाय नमः। इतिपीठमन्त्रः अस्मिन्नावाह्य संयजेत्। विरमायैरमेशाय उमामहेशायन्यैपुष्यबाणापमाँ वराहाय इतिपथमाटनि:सिध्यै आमादायस मध्य प्रमोदाय कात्यै सुसखायमदनावत्यै दुर्मुखायमददवायै अविघ्नाय द्राविण्य विपकर्ब वसुधारायै शंखनि पयेवसुमत्यै पुष्यनिधये। इतिदिनीयाटतिः। भथमिथुनानाम्छानविशेषः।पूर्वेप्यानविषयेप्रोक्तंभंगैस्ट तीय निःमालभिश्वतार निःइंदादिभि:पंचमी एवंसंपूज्यपुनरुक्तक्रमेणसपरिवारंमहागणपतिध्यान्वा पुरश्च रामः रणांकुर्यात्।तत्रदीक्षाकलशविधिरुच्यतेमध्येच दिग्बलानांचतुष्टयायेप्रविन्यसेत्।कलशान्।क्षीरदविल्वरोहिण २००
For Private And Personal
Page #403
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
याम्यकरपसंध्यमहत्सुवर्णान्यासित्वा पुनः पदाटकअष्टाधारेषुन्यसेत् ।पदचतुर्दशकंचेचतुर्दगाधारेषनव कचेन्नवाधारे दशकंचेद्दणधारेषुमूलाधारवषपालिंगमूलजगरनाभ्युदरहदयोरोगललं विकाभूमध्यत्त | ललाटकेशांतमूर्षानश्चतुर्दशाधाराः। यषणजठरोदरोरोवादशाधाराः केशांतवानवाधारःललाटव || ाअष्टाधाराःबीजषट कंपदषट्कंवरदेसंतंसप्तमं भवशिष्टमटमंगणपतपत्रांसप्तमं वर संतमटमं|| वशिष्टनवमसर्वजनंमेइत्यंतंनवमंसर्वजनमे इत्यंतनवमं भवशिएं दशपद पसेवरवरदेतिचपदद्वयमवर्ग तव्यं पुनःमूलभूमध्याक्षिद्वयास्पेषुवीजपंचकंसर्वजनमे वशमानयखा हे त्यंनेनसहितन्यसेत्। तथैवपंचक, केषुशिरोभूमध्यच हयास्पेषकरपसंध्यग्रेषपिकटयंसहयकटिहत्वपिजानुयमुल्फहपनामिष्यपि स्तनमकंठपष्ठ ककुत्स्वपिएवंविभूतिन्यासोवीजपंचकनैवमुनःवीजपंचकमेवमूत्रभ्रमध्यासिवदनेष सर्व जनमित्यादिव्यापकलेनन्यसेत्।रमार मेगादिकंमूर्धादिपंचभूतस्थानेषातवपंचमः।पुषिविनायकौना भिटल्पाश्वकर्णतत्पार्चेषनिनषटकंसशक्तिंसशक्तिकनिषिद्वयंचवामदक्षिणननदयायाः पुन्हाब्रह्माण्या|| |दिकमलिकादिषतेषुस्लानेषसामान्यपटलोनाश्चन्यासाः कार्याइनि। अस्य ब्रह्माण्यादिन्यासस्यस्कानानिषा||
For Private And Personal
Page #404
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं.क्सप्रमेपरलेप्रपंचपागन्यासविधाने उता निसामान्य पटलोकम्तगुरुगणपनिवंदना दिलिपिन्यासतिंतदादाव १६वकर्नयंध्या बीजापूरगदेसुकार्मुकरुजाचकाज पाशोसलबीयपम्वविषाणरत्न कलशस्रोयत्करांभोरुहध्ये
योवल्लभयाचपद्मकरया मिटवलभूषपाविश्वोत्पतिविनाशमंम्छिनिको विनोविशिष्टार्थदःरुजाशलंकरण करएनकलशमतर्माणमुक्तापवालवर्षेणअविरतमारंविकिग्नपरिन:मापकसमगसंपत्यैमदजनलोलुपम धुकरमालोनिजकर्णनालनाउनमानिर्वामयन्मुहम हरमरैरमुरैश्चमेविनोयुगपतएवंवरूपथ्यानंएवंमहाग गपतिरूपपात्मानध्यात्वा पुनःपरिवारान्ध्यायेत्।अग्रेयविन्वमभितश्वग्मारमे शौतक्षिणेवटपौगिरिजार पंकोप्टष्ठेपपिप्पलजुषौरतिषष्पवाणीसव्येप्रियंगुमहितश्चमहीवराहौध्येयोचपद्मयगचकरैः पुरोतापाशी कारख्यपरशुत्रिशिरथान्योयुग्मोत्पलेसुमथचापशरैस्टनीयावन्योशुकाब्दकलमाग्रगदारांगैः ध्येयाःष टकोणाविपरितःपाशांकुशाभयष्टकरा:सपमहागणपतयोरका काराःपभिन्नमरविवशाः अपात्राचामोरः। प्रमोदसुमुखौचतमभितोश्रयुगेएष्ठेचदुर्मुखाख्यःस्तवमुमभितोविप्रविषक रौसव्यापसभागेतस्य ध्येयोचरी पाम: पुष्यनिधिमौक्तिकमाणिक्या भौवर्षतौ धारयाधनानिसदामिद्विसद्धीचान्याकांतिर्मदनावतिमट्वयादावि
For Private And Personal
Page #405
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नायम्य गोषणदादनप्लावनादीन विधाय पीठंतर्पयेत् गंगुरूंतर्पयामिगंगणपतितर्पयामि इतिकर्णिकापांपन आधा रशक्तिर्पयामीत्यारभ्यरत्न सिंहासनतर्पयामीत्यंतंकर्णिकायाम पर्यपरिसंतर्पयेत्ाधर्मज्ञानवैराग्यंऐश्वर्यइति तत्रैवा नेयादिकोणेषुतर्पयेत्। अधर्म अज्ञानं अवैराग्यं अनैश्वर्यमितितत्रैवपूर्वादिदिक्षसंमत्त्वरंरजातंतमः।ममायांविं| विद्यांपंपाअंसूर्यमंडलंमोममंडलंमंवन्हिमंडलंआत्मानंअंतरात्मानंमपरमात्मानंही ज्ञानात्मानं एता नकर्णिकामध्येतर्पयेत्।पुनःप्रथमंमहागणपतिपीठविधानोक्ततीवादिनवशक्तिःकर्णिकायामष्टदिसमध्येत येत्।ॐ ह्रींगसर्वशक्ति कमलासनतर्पयामीतिकर्णिकामध्येचसंतर्पयेत्।एवंपीठंसंतर्यकर्णिकायांमूलमन्त्रण पुष्पमुदयापुष्यमाराध्य मूर्तिपरिकल्प्यपुनरावाहये।ॐॐॐगणानांत्वागणपतिमित्य काप्रणवमेकवारसुवाम् । लमुकाम हागणपतिमावाहयामीत्कदकांजलिनाआवाहितोभवत्यादिमुद्राःपदर्यमूले नत्रिवारंव्याप्पगों नमः परायशांसतीततवात्मने नमःगेंनमः परायशांतितत्वात्मनेनमःगुनमः पराय विद्यातला मनेनमः गिनम सरायप तिष्ठातत्वात्मनैनमःगनमः परायनिरतितत्वात्मनेनमःएवंतत्वानि विन्यस्यालिपिन्यासंकखाव्याप्यादीन ललाबी जपूरेत्यादिध्यात्वाआसनादिकंदद्यात्। पुनःपुरतःस्वर्णमयाचटंसं चिंत्यतस्मिन्मोट करयकतिललोजसुविसुना।
For Private And Personal
Page #406
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सं. रिकेलकदलीफलान्यायाणिसुरमिमदापदर्शनपूर्वसंचित्यतज्जलममतबीजेनजप्लातेनमलेनगणपतेरास्मे ०२ तर्पयेत्।प्रथममूलतर्पणायमूलंच तुरिसंतर्प पुनःमूलमे वचतुरंपुनर्विभूतयेचमूलेनचतुवारं पुनर्विभूत
तर्पयेत्। ॐ श्रीहीक्लींग्लौंगमहाविभूतयेवरेवरदेसर्वजनंमेवशमानायखाहातर्पयामीति चतुर्वारमहागपपतेः पुरतः संतपपनर्मूलमनंचतुर्वारं पुनःअंतर्पयामिसर्वजमेनर्पयामिवशमानयस्वाहातर्पयामिगदांताक्षुकार्मक।रु । जांच अन्नपाशी उत्पलं। बीरास्वविषाणं रिनकलशंतर्पयामिरतांश्चपूर्ववदष्ट दिसुअवशिष्ट त्रयमीशको णेचमूल चतुर्वारपुरःसरंचतुश्चनुर संतर्पयेत्।पसहिः।कर्णिकायामेव रणवित्रान्तर्पयेत्।तसकारः। श्रीद्रीकींग्लौंगविघ्नगणपतेवरदरदसर्वजनमेवशमानयस्वाहातर्पयामि बीजान्युक्लाविनायकगणपतेंइत्यादि वीजासक्लावीरगणपतेर्त्यादिवीजान्यक्काशरगणपतेत्यादिबीजा-सत्वावर दगणपतेइत्यादि बीजान्यवाह स्तिमुखगणपतेसा दिवीजान्युत्का एकदंतगणपतेइत्यादिबीजान्युत्कालंबोदरगणपतेइत्यादिबीजान्युका सिषगणपतेत्त्यादिबीजासुस्वामहागणपतेवरवरदसर्वजनमेवशमानयस्वाहातर्पयामि एतानदिक्षुमन हिम; |शिष्टद्यमीभकोणेमूलचतर्वारस्सरंचतश्चतुरितर्पयेत्।पुनः ॐ श्रीरमांतर्पयामि ॐ श्री रमेशंतर्पयामि ॐ ह्रींउ २१
For Private And Personal
Page #407
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
मांतर्पयामि ॐ ह्रीं महेश्वरं ॐ क्लीरति ॐ क्लींपुष्यवाणं ग्लौं महीं ग्लौवराहं तिकर्णिकायांपुरत आरभ्यचत दिनमूलचतुरावसाचतुश्चतुरंतर्पयेत्। ततळूक्ति पुरुषावेकत्रैव ॐगंपुष्ट्रितर्पयामि गंविनायकंतर्पयामि मितिद्वावपीशकोणेचतरारत्यातर्पयेत् पनःपद्धिमान् संतर्पयेत्। नत्कार्णिकापाद्वहिःपूर्वसंचिंतितषटको णेषॐ श्री गंसिद्धितर्पयामिश्रीगंआमोदंदर्पयामि ॐश्रीगंससहितर्पयामि-ॐ श्रीगंप्रमोदंतर्पयामि ॐनी गंकांति ॐ श्रीगंसमवं ॐश्रीगंमदनावतींॐ श्रीगंदुर्मखं ॐ श्रीगंमदद्भवांॐश्रीगंभविष श्रीगं दाविणीं श्रीं गंविनकर्तारं रतैःपर्वगणपतेरग्रकोणेषुपनस्ततोदक्षिणेतदुत्तरश्वएवमेवरठ कोण त्रयेपिएवंषट्कोणेषुचत गर.त्यामूलचतुःपूर्वकंसंतर्पयेत्।तत्रापिशक्तिपरुषावेकत्रैवसर्वाश्वमूर्तयोमहागणपतिमाममखीसत्यध्या तव्याः पुनः ॐ क्लीं गंवसुधारांतर्पयामि ॐकांगशंखनिधि ग्लौंगवसमती ग्लौं गंपुष्पनिधितर्पयामि। रतिष टुकोणा दहिःदक्षिणोत्तरंयोः देवापेक्षयाचतुरारसातर्पयेतातत्रापिशक्तिपुरुषावेकत्रैवपनापगंमन्त्रस्तर्प येत्।ॐ श्रीं ह्रीं क्लींग्लौंगंगोहदयतर्पयामिवीजात्राकागींशिरस्तर्पयामित्यादिषट्कोणा हिः आग्नेयादिको णेषु परतोनैपदिश्वस्त्रंरवंमूलतर्पणेन विनाएकैकवारतर्पयेत्।पुनस्तद्वहिर्वाह्यादिस्तर्पयेत् बाह्मींमर्पया
For Private And Personal
Page #408
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ये
प्र.सं. मीत्यादि इति मूलेन विना एकवारं परितः केसरेषुतर्पत्। पुनः स्तद्बहिः पूर्वे विंति तेष्वष्ट दलेषु इंदं सुराधिपतिं २०३ विघ्नपार्षद तर्पयामि । इत्यादि झांतं संतर्प्य पुन स्तदायुधान् वज्जं तर्पयामीत्यादि एकैक वारं दलानेषुसंतर्प येत्। पुनः कुंभोदरं तर्पयामि । इत्येक वा रंपुरतः संतर्प्य मूलं चतुवरिंसंतर्ण अम्टतम द्रोप्रदर्श्य मानसपूजां कृत्वा अष्ट वारंज स्वागंडूषादिकं समर्पयेत् । पुनरपिमान स पूजां कवा तांबूला दिराजोपचारान् समर्प्य गणानां त्वेस्टचा स्तवाइन: पूर्वप्राण बुद्धीत्यादिमन्त्रेण चलको दकत्वाल यांगत्वा उदासयेत् । आवा हनसमयोक्त व देवम चमत्का भगवन् समस्व सम स्वॐ उद्वासयामी त्यंजलि जलं प्रक्षिप्यो द्वास्स प्राणायामं रुत्वा स्वस्थापिलयांगं कु प्रतिभावं चतुरा वृत्ति तर्पणविधिः समाप्तः ॥ बीजंस्त्त् । स्तंभन केरं परं ॥ अथविघ्नेशक ल्पोक्तप्रयोगः । प्रत्येक मथवामित्रै ईनेत्सर्वार्थसिद्धये पूर्वोकाष्ट द्रव्यैरित्यर्थः । भ्टगुवारे विशेषेण नारिके ले ग दुर्वया आवत्स रंदुनेमन्त्री श्रियमायुश्वविंदति । अयुतं नियुतं वापिनि लटु बज्यपायसैः अपस्मारा व्ह वे तालाः सद्यो नश्यंनिर्किं ननः। अपामार्गसमिद्धोमा दूहान श्यंतिष प्रमुख य ा होमेन साम्राज्यं लभते नात्र संशयः उत्पलैर्व श्यमथ वारक्त रामः पद्येनवा हुन्। दवा सर्वसम्ट द्विस्याद्धान्यैरनपतिर्भवेत्। दृष्टिकामः प्रजुहुयाद्वेतसा नांसमि दूरैः पाय संगुल २०३
For Private And Personal
Page #409
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
संमिश्रंकदलीफलसंयुतं आज्याक्तांनारिकेले श्वसर्वकाम्पार्थसिद्धयोरतिकसोककिंचिल्लिखित अथगणप तिमन्चप्रसंगात् भूतग्रहम पिकविषादिशमनकरविप्रमन्त्रांतरंकल्पांतरोतमष्यत्रलिख्यते। ॐनमोमहागण पतये महावीरदशभजायमदकालविनाशनम.कहनहनयमथमथकालंसंहरसंहरसर्वग्रहानूचूर्णयना गान्मोटयमोटयरुद्ररूपत्रिभुवनेश्वरसर्वतोमुखहं फट्स्वाहा इतिमंत्राअनेनापिशजवावरादीन्भ स्म नास्ट शेत्।प्रजलप्रयोगोपिमूपाया।माभिमच्यपदापयेतोमूषिक विषादीजलमभिमच्यपसिंचेदि सभिप्रायः।। अथमूषि केपिनाशनमन्त्रप्रसंगातमन्त्रसारोक्तमार्जालरुद्रमंत्रोपिमूषिकायुचाटनकरोत्रलिख्यतेवशिष्ठ ऋषिः अनुष्ट पहुंदामार्जालरूपीरुद्रोदेवताॐ नमोभगवतेह्तामार्जालरुद्रायशिरः दुष्टसत्वशिखाविनाशनायक वनखंदैटोयुधाय नेत्रहुंफट्स्वाहाअस्त्रं घ्यानंउदूतोदांतपिंगैस्विभिरनलकणातक्षिभिःप्रोमंतंकोपोदयोमा दीर्थप्रविरलरलन्ममत्कग्रनादंवा दंतमूषिकार्याश्च टचटितिहादुञतादुन्नतांसंवंदेमार्जालरुरखरतरन खरंस्तव्यवालाग्रभागंॐनमोभगवतेमार्जालरुद्रायदृष्टसत्वविनाशनायनखदंष्ट्रायुधायढुंफट्वाहाति मन्त्रःव्यापाहि म षिकमुखदष्टसत्वविनाशनप्रधानोयंमत्रः।अथमूषिकोच्चाटनमंत्रांतरकल्पांतरोक्तप्रकारे
For Private And Personal
Page #410
--------------------------------------------------------------------------
________________
Shri Mahay Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsup Gyanmandir
प्रस लिख्यते। ॐ नमःसर्वमूषिकेभ्याविश्वामित्रआझपयनिशीघ्रंगळूतमूषिकास्वाहा।।ॐनमोभगवतेमार्जालरुद्रा २०४ यतीक्ष्यानखदंष्ट्रायुधायत्रिशिरसेरक्तशललामवदनायचलछायसन्नद्धकायापसर्वदुष्ट निवारणायात्रेन
चाटवोच्चाटय ही हफट्स्वाहाअयमपिमूषिकोच्चाटनमन्त्रः॥अथमूषिकोच्चाटनमनपसंगात्मनसारोक्तः कि मिकीटपतंगनाशन हनुमन्मलोप्पत्र लिख्यते वशिष्ठ ऋषिः अत्यनुष्टुप्छंदः।हनुमान्देवता अनमोभगव ने हन हनुमतेशिरः किमिकीटपतंगादिशिखा दृष्टसबानिकवचंमाशयनारायने–हंफझलं ध्यानकोयो इतविपूर्णितारुणतरपोदांत नेत्रद्वयमोयह न्हि शिरवस्फुलिंगनिकरप्लष्टानि चोरादिकंपोरमेरुसमानदेह मरुणश्रोत्रास्यपादोस्लंवंदेवानरमांजनेयमनिशंदंष्ट्राकरालानना नमोभगवतेहंमतक्रिमिकीटपतंगा दिइष्टमत्वानिनाशयनाशयहूं फट् तिमन्त्रः।अस्पयंत्रंमध्येनारंवस्युगलसकेसरेचाटपत्रेमजस्साण जलनिधिमितानालिखे छजनाणे : वीतमालामनवरभवैरक्षरैश्वापिवाोभूगेहस्छंपवरपूलदंवानरेंद्रस्य
पत्रेशोभनदिवसेपजप्पमनम-नंशाल्यादिसस्यमध्येसंस्लाप्यालेणदिसुरक्षांचवितनोतुकी राम टवैरिस्तेनविहंगाद्युपद्रवेघो।ॐ नमो भगवते हनुमतेएमपाणसमायलक्ष्मणपाणदाय सीता दुःखहरायरा २०४
For Private And Personal
Page #411
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वणदर्पप्रायममरा–नाराविनाशयसर्वसम्मर्षिकरुहकरुहुंफट्स्वाहातिमालामनीषियण अयप्रयो गः।सस्पानांवानवालानांवावानरोपवेमनंपतिपद्यप्रतिसितंपाषाणयधनानप्रति चाटयेन्मत्रशल्यानटम | तादिदशसस्सानामपिसर्वेषांफलानामपदवान् किमिकीटपतंगादिडएसबसमुद्भवान् भस्मसंजप्पनि क्षिप्तंतत्तदाकारभूमिषशमयेकिंचमहती संपदंचसमावहेत्॥अथाकाशभैरवकल्पोक्तप्रकारेणमहागणप तीमत्रसप्रयोगविशेषोच्यतेसाध्यदुफलकेलोहेनालपोथता केलिखेसप्तचतुकोछेरेखरेखाग्रशलके कमामवंबहिःसाध्यमाबाह्यचगणेवरंसंपूज्यविपिवच्चक्रस्टमस हलकंजपावसानात्पूर्वरांस्त्रीणामा कर्ष णलभेत्। सप्तचतुष्कोठंअष्टाविंशतिकोष्ठं प्रयोगांतरंश्वेतार्कमप्यपामार्गपरेतरथिवीरु हंसिद्धयोगदिनात्पूर्व शुक्रसौम्मेदवारकेगंधपणंचधूपंचवलिंदलापणम्यततयर्थ के नस्रष्टोसिभूतलेसांपतंवयंागतास्तत्र तन्निध्य तिष्ठतिष्ठमहौषको इतिसूत्रं निभावेश्यदशवारंजन्मसिद्धयोगेसमत्साद्यमूलमच्छि दमादितःसकी गलीयकंरुबाचेष्टातस्मिन्गणेश्वर अष्टोत्तरसह संजनप्तारखांगलीयकतेनहस्तेनेतूनांकरायंसर शेड ||घातस्यसर्शनमात्रेणम हावश्यंभवेधुवंतवस्तशंपाप्पदास्सं तिप्राणमप्पहोप्रयोगांतरेकॉकमालीशिफी,
For Private And Personal
Page #412
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. पिठात्वा तु कुलिशंततः । संपूज्य पूर्ववज्ज तासर्पाचा सवि लेन्यसेत् । सर्प आगस कुलिशं आघ्राणनिश्वरानने। २०५ आदाय कुलिशं पश्चाद्दू के दारोप्यमूर्धनिस हैवसर्प आगच्छे देश देशीनरेष्वपिस पनि वर्तितुं देविकुल भूतले। न्यसेत् सर्पेनस तितत्रै बगच्छेतोयाभिषेचनात् । का कमालिमण न क्वालिशिफे तिम च्यते प्रयोगांतरं व्याघातयोग सहिते लज्जामूलंयया पुरास कांगली कळ लाधलानामिक यांविके मेल ने पुरुषंयोषास्ट शेद्दक्षसि ते नतु तत्क्षणादे वषंड त्वं जाय तैमोचनामुखं लज्जा व भौचंडिल्लू ॥ अथमहागणपतीप्रसंगात् महागणपतिविषये नमपिक सां नरोकमत्र लिख्यते वीजंष ट्कोणम ध्येस्फुरदेन लपुरेता र दिक्षुल स्मीमाया के भूमिस्त नरसप टेवा लिखे द्वीजप ट्रकं तत्संधिष्वं गमन्त्रान् वस दलकमले मूलमन्त्रस्य वर्णान् शिष्टा न्यत्रेषु विद्वान्विलिखत गुपाशः श्वांत्य मत्येपलाशे आवीतं लिपिमिः क्रमात् क्रमवशण साशांकुशाभ्यामपि क्ष्मा को द्वितयेन वेष्टितमिदंयंत्रगणा चीराजमध्येषट्ङ्गवनेष्ट पत्रष्टथिवी बाह्यान लेष्वं तरे वश्या कर्षणमारणाच लगतिग्रामांकितं चेष्टितं अस्यार्थः प्रथमंषट्कोणंविलिख्य तन्मध्येषणवस्पो दरगत त्रिकोणमध्येगं इतिवीजं विलिख्य तन्मध्येसाध्य नामादीन रामः विलिखेत् । अथ वा तारक इति क प्र सयपाठे षट्कोणमध्यस्फुरद नलपुरे इत्येकं पदं अस्मिन्य सेप्रथमंषट्कोण २०५
For Private And Personal
Page #413
--------------------------------------------------------------------------
________________
Shri Mahay Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsus yanmandir
दंतत्रिकोणंततपणवंनरंतर्गणपतिबीजविलिखेता पुनश्चतर्दिश्रीवीजभुवनेणकामभूवीजानि कमेणविलि ख्यपुनःषट्कोणेष तारात्रीभवनेशीकामभूगणपतिवीजानि श्रीहीक्लींग्लौंगरसेतानिक्रमेणविलिखेत् अथ | वागणपति वीजमेवसर्वत्र विलिखेतापनः षट्कोणसंधिप्पंगषट् कवि लिख्यत इहिरष्टदलंपाविलिय सप्तमम चंवर्णालिशलिगोविलिखेत् अवषिष्टमेकमक्षरमंसेविलिखेत्गणपतयेवरवर दसर्वजनमेवशमानयस्वाहा। इतिमनोहाविंशत्यतस्तद्वहिरीत त्रयविलिख्यप्रयमेटनेपूर्वोदि शमारभ्यमाटकांसांतंविलिख्य पुनरपितत आरम्पअन्योन्यामिमुखासरेणसकाराद्यकारांतंविलिलिख्यहितीयेर नेआमितिपाणासरेणा बसावेष्टयेताती येरत्तेकोमित्यंकण सराव सावेश्येत्।तदहिश्चतुरश्रदयंविलिखेन।मध्येषड्नवनेषट्कोणेषमध्ये अंतरेत्रि कोणषट्कोणांतरेग्रामरतिविद्वेषण मिति॥अथगणपतीमत्रप्रसंगात विद्ययायदद्येत्यचासंयुक्तस्यमहागण पतीमत्रस्पयन्त्रमन्त्रसारोक्तमन्त्रलिप्यतेआलिख्यकर्णिकामध्ये शक्तिकोणेषषट्सपिताराश्रीशक्ति कामेलाविन बीजानितहिःआलिख्यचाष्ट पत्रस्यप यस्यपथमेदलेकर सादिवारंवीजहितीयेचदलेपनःयद्येलाहचो वर्णानष्ठौप वेदनीयके कामवीजहसेत्यादिपत्रेभूयचतर्यकेन्दगा रत्यश्वर्णानालिरख्यापिचपंचमेस्कले सा
For Private And Personal
Page #414
--------------------------------------------------------------------------
________________
Shri Mah
Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagars
Gyanmandie
पसः |दिशाक्तश्ववीजषष्ठे दलेपुनःसर्वतदिंद्रइत्यादिवर्णालशेचसप्तमेपनेगणपतेत्यादिनववर्णान्दलेटमेसर्वेत्या २०६ दिदादशावर्णातहा माटकासरममावेष्यकगेहाभि चैत्रीहीजींमितिकमात्। आलिखे डेमपट्टादोहेमसूच्या
शुभेरिने महागणपतेर्यत्रमेतलौरंजनंपनपान्यधरानबासोलंकरभाजनारीश्ननिचिवामावदे महतीं श्रियं अस्यार्थः।प्रथमपटकोगंविलिरव्य तन्मध्यभवनेश्वीविलिख्यषट्कोणेषु प्रणवत्रीवीजभ वनेशी कामबीजभूवी बीजानिविलिख्यतहिरए पत्रंपविलिख्यतेषप्रयमेदलेवाग्भवपूर्वकं विद्याप्रथमपादं विलिस्पदितीये रेंदगायत्र्याप्पष्टीवर्णन विलिख्य टतीये कामवीजपुरःसरविद्यारितीयपादंविलिख्य चत रेंद्गायन्यानवम्पायश्वर्णान्विलिख्यपंचमेसौःस्त्येतहालारतीयबीजपुरंविद्यारतीयपादंविलियष टरेंद्गायत्र्यास्टतीयपादंविलिख्यसप्तमेगणपतेवरवरदेति नववर्णानिविलिख्यभष्टमेभवशिष्टान्हादश वर्णानालिख्यवहिर्मालकावर्गःसंवेष्यचतुकोणेषवाग्भवत्रीभवनेशीकामवीजानि विलिखेत् इति भस्मिन्य
गणपतेइतिवृष्यंतअपविनवीन विधानमुच्यतेगणक ऋषिः रचिदायत्री छंदः बीजगपतिर्देवता रामः भवीजंगशक्तिःगोहत् गीशिरा इसाधंगानिध्यानरत्तोरतांगरागांशुककुसुमयुगस्तंदिलश्चंद्रमौली नेत्र ०६
For Private And Personal
Page #415
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
आर्युक्तस्त्रिभिया मनकरचरणो बीजपूरात नासः हस्ताग्राक्लृप्तपाशांकुश वर दोनाग व को हि भूषो देवः पद्मा स नो वो भवतु न त सुरोभून येविराजः । ॐ गं इतिमन्त्रः। अर्चाविधौॐॐ गं नमः इतिन मों तः होमविधौ ॐ मंत्रा हांतः लक्ष्चतुष्टय जपः ऐश्वर्यप्रधानोयुंमन्त्रः पूर्वोक्त र द्रयैः परश्वरणा होमो दद्यां थः अथ पूजा के बत्ताष्टट्ल पद्येपी देती वाद्याभिर्नवशक्तिभिः पूर्वोक्ताभिः समर्च्य तवसमा वाह्य समर्चयेत्। गणाधिपायगणेशायगणना यकाय गण की डाय इतिकर्णिकायां चतुर्दिक्षु यजेत् संगैः किंजल्कै समर्चयेत् । किंजल्कै दलम् ले इयर्थः पुनः व क्रतुंडाय एक दंष्ट्रा यम हो द राय गजाननाय लंबोदराय विकटाय विघ्नराजाय धूम्रवर्णाय इति दलमध्येषुय जेना तदा ह्ये माल भिः तद्वा ह्ये लोकेशैः अथ प्रयोगः। नालिकेरान्वितैर्मन्त्रीसक्तु लाजजिलै हुने तू आरम्याश्वा प्रतिदिनंच तुष्यतिं चतुः शनांदिनशः सर्ववश्यं स्यात्सर्व कामफलां न्ट णां प्रयोगांतरं तिलतंडुल कैर्लक्ष्मी वश्यक चपरास्करं मधुर त्रयसिक्ताभिली जाभिः सलवासरें जहयात्कन्यकार्थी वा कन्य कावा वरार्थिनी आज्यंगुल मधु संमिश्रंत्रिमधुरसंज्ञकं भवति तिलतंडुलकैः एथ कूटथ कु हुने दियर्थः प्रयोगां तरं चतु र्थ्या नालि के रेस्त हो मः सद्यः श्रियावहः प्रयोगांतरं हविषाटत सिले नसर्वकाम्यार्थ दोहुतः प्रयोगांतरं दध्य क्तलोणमुद्राभिर्द्ध ने
For Private And Personal
Page #416
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsu,yanmandir
प्र-संनिशिचतुर्दिनंटार्थसिप्पैमतिमान्सयःसंवारसिदय अपमर्थःलोगमहालगलिकाभन्मेम देतिम तिरेलिया २७ तिमतिरेतिकोलल शिंविधान्यविशेषतिकेचित् तस्मिन्यसेलपगेनमयाचदपिस्तियारबीचतार्दि
नसंख्यानतेसहसमिति न्यायात्सहसंजदयात्तस्मादिष्ट लाभश्चवादिप्रतिवादिनोःकार्यसंवादश्च भवेत्। प्रयोगांतरंईशशंगणपच्यावामन्चीतोपैः।सुधामयैः।दिनादौदिन शस्तस्यतर्पमेन्मस्तकेसुधीःचवारिंशचा तःपूर्वतत्पूर्व वाचतुःशर्तचत्वारिंश दिनातस्यकासितासिदिदेपनि असमचखयंचनवनीतेनवेलिया दनुलोमविलोमतःउदास्तिसाध्यात्मात दीजंतुपवेतासमीरणप्रतिष्ठाप्यजसाएशनसंख्य कंप्लीपभस देतत्सप्तपत्रादर्शकरं अस्पार्थः कर्णिकायांषट्कोणमध्येपरसराभिमुखंमकारद्वयमालित्यंमध्येबीजभाग साध्यादिकंविलिख्य वीजैःसंवेष्यषट्कोणेचंगपर्कलिखित्वार दलेके सरेषखरान विलियरलेषरकर शायविद्महेवकतंडाय धीमहितनोविधःप्रचोदयात्रसेनांगायत्रीविभज्यत्रिरास्त्रिोविलिरममाहोव्यंज नावेरितंबहिश्वतरश्रयेबीजवानिसलासाध्यस्यप्राणप्रतिष्टांकलाजवामाध्यदिग्बरनोभूलाभर्थगबोस्व | रामः भिसमेत्य क्षिप्रप्रसादगणपतिमन्नो लिख्यतेोगपाकऋषिः। विराट्छंदः सिषगणपतिर्देवतागंवीज||२०७
For Private And Personal
Page #417
--------------------------------------------------------------------------
________________
Shri Mabar Jain Aradhana Kendra
www.kobairthorg
Acharya Shri Kailashsagary Gyanmandit
वाल्लिख्यतेगणकऋपिःगायत्री छंदःश्रीगणपतिर्देवता गकारोवीज विंदुः शक्तिः ब्रह्मावीजमित्यादि गंग णपतयेनमः इतिमन्त्रः गामित्यादिषडंगामथगणपतीमनपसंगात् वक्तगणपतीमत्रोपिलिख्यतेशक | ऋषिः। अनुष्टुपछंदः वतंडगणपतिर्देवताटुंबीजवंशक्तिः ब्रह्मवीजमित्यादि वक्रतुंडायहंषडक्षरीरेवम
षडंगं ध्यानं स्वर्णवर्णचतुर्वाहंपाशांकशधरवि वरदाभयहसंचविलसतर्णचामरं हादसहसंजपः॥ अथवक्रतंजगणपतिमन पर्सगात् गणपतीत्यसरी मन्चोपिकल्पांतरोक्तोत्रयोग्यतावशाल्लिख्यते शुक्र ऋषिःगायत्री इंदःगणपतिर्देवना वीज हीशक्तिःवर वीनमित्यादि ह्रींनीही इतिमन्त्रःगामित्यादि षडंगं ध्यानं स्वर्ण वर्णचतुर्वाहं पाणंकशधरवि आमपात्रंवदंउंचशक्तियविचिंतयेत्॥अयगणपती मनप्रसंगात कुक्षिगणपतीमत्रोपिलिख्यते इंग्लौंट ठराजसर्वजन हृदयगतिमलिसखकोधजिव्हास्तंभय || खाहा इति मन्त्रः इंग्लौं हृदयापनमः ठठगिरसेवा हा गजशिखायै सर्वजन हृदयगतिमतिमुखको धजिव्हांस्तंभांकवचं संभयस्तंभयस्तंभय ने स्वाहाअस्त्रं लमजपःराजनीचूर्ण मिश्रितैर्नारिकेलै | शंपुरश्चरण होमः। अथवीरगणपतीमत्रः ॐ ह्रीं हरिहरिगणपतयेवरह वरदसर्वजनंमेवशमानयस्वाहा
For Private And Personal
Page #418
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagar
Gyanmandir
इ.स. इतिमन्नःहीहत् हरिहरिशिरः ॐगणपतयेशिखा ॐवरद वरदकवचं सर्वजनमेवशमा नपनेत्र २०६||सा हाअस्त्र अथविनयन्त्रणसंगात् हरिद्रागणपतीमचोपिलिख्यते मदन ऋषिः अनुष्टुप्छंदः हरिद्वागणप तिर्देवताग्नौंवीजवाहाशक्तिःगोंतांहत् गीली शिरः इत्याधंगानिध्या पाणकशैक्षवधनः शरपद्यदंतशाल्य ग्ररत्नकलशामरणाभिरामंपार्श्वस्छ दारयुगलंकनकाममी डे हारिद्रभंगणपतिंकरुणानिवासं हंगंग्लौं हरिद्वागण पतयेवर वरदसर्वजहदयसंभयस्तंभयस्खा हा इतिमन्नःवश्यस्तंभनप्रधानोयमन्त्रःभयगणेशमन्त्रप्रसंगात् गणेशांकनिवासिनीमहालक्ष्मीमनोपिगणेशकल्सोक्तोत्र लिख्यतेगकऋषिःन्दविद्गायत्री छंदःगणेशांकनिवा सिनीमहालक्ष्मीर्देवतात्रीबीजं ह्रीं शक्तिः स्वाहाकीलकं ॐांहत्त्रीश्रीशिरः हींशिखाली कवचं ग्लौओंने
गंश्रःअखंघ्यानं सकामांदिव्यवस्लाम्गमदतिलकांफल्लकल्हारमालांकेयरैर्मेखलायैनवमणिखचितैर्भूष गर्भासमानांकर्पूरामोदवकांपरिमितलपार्पूर्ण नेत्रारविंदांश्रीलक्ष्मीपाहताजितपतिहृदयां विश्वभीन मामि ॐश्रींहीं आनमो भगवतीमहालक्ष्मीवरवरदे श्रीमहाविभूतयेखाहा अष्टाविशंतिवर्णः ऐश्वर्यपधानो, गमः यमन्त्रःअष्टाविंशतिसहजयःअस्सयन्त्रमध्येतारंचलक्ष्मीहतवहभवनेशक्तिमारसमार्णान् सप्तारेसप्तवर्णा २०६
For Private And Personal
Page #419
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नमः शक्तिः गामित्यादिनाषडंगंध्यानं रतपाशांकुशकल्पकलतिकास्वरदश्च वीजपूरयुतःशशिशकलितमौलि लिलोचनोरुणतरश्चगजवदनः।भासुरराषणदीप्तोरहद्दपद्मविटगेललितध्येयोनायत दोपदसरसोरुहः संपदेसदामनुजैःगंक्षिपप्रसाद नायनमः। इतिमन्त्रःलसचतुषंजपेत्। वश्यैश्चर्पप्रधानोयंमत्रःनिमपुरसि कैश्चतिरस्तंपुरश्चरण होमः।मोरकादिभिःपूर्वोकैःरण्दव्यैर्वापरश्चरण होमः।अथपूजाथैयन्नविवरणोक्त प्रकारेणलिख्यते।कर्णिकार्याषट्कोणेवीजेमाच्यादिकं लिखेतातेनैववीजेनवेष्टयेतातहिरष्ट दल केसरेषम्य | स्वगन् दलेपसिषेतिपूर्वरलेप्रेतिआग्नेयेषनरेकै कद लेरेकैकवर्ण तहिःमायन्याव्यंजनैश्चवेष्ट पेत् गायत्रीप क्किाइति अस्मिन्यन्त्रपूर्वोक्त बिघ्नपी ठेसमावाह्यविसंपूज्ययेत् भंगैःप्रथमारतिःविप्रायविनायकाय वीर पशूरायवरदाय हस्तिमखायलंबोदण्यएकदंष्ट्रायतिदितीयारतिः माट भिस्टतीयालोकोशेश्चतुर्थीअथप्रयो गःपूज्याःसितएतपायसहवनासंजायतेमहालक्ष्मी रतैःएथक्टयक्हुनेरित्यर्थः सितोतिशर्करापूज्यार तिपूर्वणसंबंधःप्रयोगांतरंकेवलरतहुतमदितो विनःसद्यो वशीकरोतुजगतप्रयोगांतरंएकमपिनारिकेलंस चर्मलो धनंहनेन्मन्त्रीदिनशचवारिंशहिनतःमनवांच्छितार्थमभ्येतिमचर्म लो;पन मितितस्य नारिकेलस्स
For Private And Personal
Page #420
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. चर्मचलोष्ठंच इंधनीकत्य तस्मिन्नग्नौ तदं तरं नारिकेले मखंडे मे बहुनेत् प्रयोगां तरं स हटयुकस कुला जैस्तिले २०८ रभीष्टार्थसिद्धये जुहुयात सापूपनारि केलं शुकक दली भिस्तथासमधुरा मिः । अष्टमि रेतैर्विहितो होमः सर्वार्थसा |धको भवति अष्टमिरितपूर्वोक्त८चकादियुक्त मधूपादि द्रव्यं अष्टद्रव्यं समधुरामिस्त्रिमधुरसि काभिरित्यर्थः एतैरष्टद्रव्यैर्मिलितेनैवहनेत् अमलाजेतिकलम लाजाप्रयोगांत रंदिनशः स तान्त्र तोय यात्रापापको हस्दा नांग्ट हयात्रा यापक इति ग्ट हयात्राश्रय ती सर्थः अन्य हमनामा दौगण पंसंतर्पयेच पूर्वचत्वारिंश द्वा रंशुद्धजलैरिंदिरात येमन्त्री प्रयोगांतरं किंवा दबदव समेत्य सवितः सोपान कैराज वैस्तीपंतोषज विष्टरंट त लतादं तंसपाशांकुशं दंतांसा ध्यन्ट केनिधाय सुधमा तद्धनिर्यातमा सिंचं तं वपुरन्वर्हगणपति स्म त्वाम्टतै स्तर्पयेत् ॥ अथगणपती मन्त्र प्रसंगा गणपतिमन्त्रोपिकल्पांनरोकोत्र योग्य ताव था। ल्लिख्य ते ॐ गं गणप ती अर्कगणपति बर बर दस र्वजनमे वशमानयखा हा इतिमच्ाः ऋष्यादिकंतु पूर्वोक्तव देव ध्यानंमूढारूडंलं वसूत्रसर्पयज्ञोपवीतिनं विषाणं पाशकमलंगो दकं चकरैर्हडंस कामणिलता जालैर्भूषितं भवनेश्वरं भद्रासनो नामः परिष्टं तं पूजयेत्रित्यशः सुधीः लसं जपेत् ॥ अथगणपतिमन्त्रप्रसंगान् गणपतिमन्त्रो पिकल्यां तरोक्तोत्र योग्यता २०८
For Private And Personal
Page #421
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नवरदलकमलेएिट वर्णान कमेणत हाहो चंदवणेतदनपुटमहीकोणलक्ष्मीस्मसंत्रैलोक्यैश्चर्यजानमन मिदमतुलंसर्वसौभाग्ययंत्रंशातंकंभमयेपत्रेसर्वसौभाग्यपत्रकसमालिख्यमनछाप्यशतंजवाविधानतः।। उत्तमांगेत कंठेवावाहमलेनवासुची निवहेद्यंतरानंतनिखिलेश्वर्यमिड्ये सौभाग्य यन्त्रकंयंत्र वर्ततेमाचा काहृतंपरितस्तस्पषट्कोशंपण्यक्षेत्रंतपतिनां अस्यार्थःतत्रचन्द्रवर्णमितिरलक्ष्मीसमस्त मितिसमग्न कोणेषश्रीबीज मित्यर्थः अवशिष्टंसार्थअथपयोग:उपरागेसमारभ्य आदानेसोमसूर्सयोः तथाजपेदागह|| हणंद डवनमतंदितःसहस्रकोशविस्तीर्णसर्वसम्मविणालिनी अकंटकामहींपाप्पभोग भोगीभवेयुर्ववले नवातस्करेणकपटाननयेनवानगण्हीयानग्रहीयानम्टण्हीयालदाचनदुरवीर्यस्तगण्हीयागुरुहस्ताच पुस्तकात तंदहत्याशुमालक्ष्मीस्तुगान्वसंभवंदतिवन्नभांवाकल्सःसमाप्तः॥अथगणपतिमन्नप्रसंगात् मंत्र देवताप्रकाशिकोकषकारेणविनयसरिविधानमुच्यते भार्गवऋषिःविराट्छंदः श्रीमहागणपतिर्देवताश्री बीनं ह्रींशक्तिः ग्राहृत श्रीशिरः इसायंगानिध्यानंगजेदवदनंदाक्षाच्चलकर्णसचामरंदेमवर्णचितर्वापायां कशपरंपरंवदंतंदक्षिणेहस्तेसव्येलामफलंतथा।पुष्करेकलशंचैवधारयंतमस्मरेत्। ह्रींनीही इति मन्त्रः
For Private And Personal
Page #422
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
असं ऐश्वर्यफलप्रधानोयंमंत्रःमकाररेफचतुर्थम्बरविंदयुक्तोहल्लेवापुटितोमन्त्रः पुतजपमाधिकारसिद्धिःच २१० तुलसजपःभपूर्दशांगपुरश्चरण होम ब्रह्मचारीणां भोजयेचअयपूजापागन गणपतिपी देसमावाह्यसम
येत् अंगे:प्रथमारतिःविभ्रमणपतयेविनायकगणपतपेवीरमणपतयेश र गणपतये वरदगणपतपेहरा स्ति मरवगणपतये एकदंतगणपतये लंबोदर्गणपतये क्षिप्रगणपतये महागणपतये इतिदिनीयावरणं मान्टभिस्टतीयालोकेरीमतींतदायुःपंचमी भथविवियोगःशालीतंइलसिद्धान्नंक्षीरपदापयेत् चतुष्य लिंगलंचैवअर्घमुटिंचसर्पिषातमरिचंदद्यातदर्पजीरकंभवेत् एवंसंम्हतसिद्धानंसमभ्यर्च्यविनायकंत
टग्रेजुहु यादमावेकमासमतंद्रितःअवश्यं लभतेसिद्धधनमंसयमत्तमंप्रयोमांतरं एथकान्गुलमंमिश्रान्ना निकेरसमन्विनार मरीचे जीरकै मैं पवेनविमिश्रितानूलत्वेतैर्ज हयादग्नौमहलंमन्नवितमारच नभतेद्रलं वंनवाधान्यमेव वापशनासां मिशुभ्राणिनात्रार्या विचारणाप्रयोगांतरलतपक्षेचतुर्थ्यातुप |जपिन्वाविनायकंभपूपैर्गलसंमि सुपकैरताप्लुतैः तदेवमंन्निधौमन्त्रीजहुयाविसहरकंतसमिरमः ||तिमामातुधनंवहनसंशयः वश्यामि दोयनराजानंवशमानयेत्।फलतःसगलैई लामंत्रिणवश ||२१०
For Private And Personal
Page #423
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsun Gyanmandir
मानयेत्। पललंतिम चरिशुदंबप्रमदांवशमानयेत् कन्यापी जहपालाजैतंबामपुरमंत्रताको कन्यान्वदून सप्तभोजयेन्सलभेदूधूंचंन्द्रसूर्यग्रे हेप्राप्तेपतंतुकपिलारतंकर्णमानंवचाचूर्णमिश्रीकत्या भिमंचयेत्।पद्मपत्रेसहसतुततिवेनियतबतीयावजीर्णवेतावना निध्यानतत्परंगयपयमयीवाणी सप्ताहादापतोचिरात् वंध्याक्तस्त्रावदिने पूजयित्वाविनायकनिष्काघमात्रमानेनहरिदसैंधवंवचा गोमू ।
कसबेषष्ठंसहस्समाभिमंत्रितंबटुं कन्यांभक्षभोज्पै भोजयित्वायतलगत्।पार्थयित्वायततंपिवेमारीत दौषधंततःसालभतेपुवंसर्वलक्षणसंयुतंआयुमंतंवरूपंचबुद्धि मंतंश्रियावहंविवादविषयक्षेत्रसमासाद्य समाहितःआत्मानंगणपंध्यात्वापुष्करामेणबद्धिमानसंपटमासरादेनमंत्रकलाविचक्षणःभेदयेखलादी | निततोमोसोभविष्यति हरिचंदनकर्पूरैरालिप्यगणनायकं सारेणखंडमिश्रेणजहयातस्पसान्निधौ अग्रेसह संत्रिदिनैर्ध्वरशांतिर्भविथति सुपकामधुरालवाअपूपासर्पियासह जुहयान्ज्वलितेवन्हौशमंयातिमसूरि का अपूपैसोट्रसंयुक्तैर्जदयाहे वसंनिधौमासमेकंप्रमेहस्सस्यांतिस्पानात्रसंशयःगडाक्तैः सुपलारी:स्यात्क्षेत्र लाभःच जव्हतःअनेन चानलभतेचहत्खाविंदकुमारींमधलाजहोमेः मसिक्तै लारियर्थः॥अथगंगणपती
--
For Private And Personal
Page #424
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. मित्र प्रसंगात् उच्छिष्ट गणपती मन्त्रः हस्तिमुखाय लंबोदराय कायम हा त्याने कोंप्रीही उच्छिष्टाय स्वाहा इ २११ तिमः ब्रह्माऋषिः गायत्री छंदः उच्छिष्टगणपतिर्देवता कवी जंखा हा शक्तिः ॐ हस्तिम खाय लंबोदराय हृत्
उच्छिष्टायम हात्मनेशिरः ॐ क्रों शिखा ॐ प्रींक व चे ॐ हींनेत्रं ॐ उच्छिष्टाय स्वाहा अलं उच्छिष्टोत्वा अष्ट म्यां समभ्यर्च्य कल चंतु देशी पर्यतं नित्य मष्टोत्तरसहस्त्रं जपेत् । अथध्यानंगेणेशस्प पाशांकुशधनुः शरान् सां सिंदुर र कांगंनग्न नारीमुखातुरं नारी योनिमुखा स्वादलोलुपं काम लोहितं स्व नामांक स्व दाराणांगा ढालिंग नितत्परं स्वपादपद्मभक्तानाम भी एफल दायकं विद्यावश्यप्रधानोयंमन्त्रः ॥ अथ हेरं बगणपती मन्त्रः ॐ गनमः दीर्घ स्वरयुक्तेन मूल मन्त्रवी जेन षडंग: लक्षत्रयजयः।। अथविघ्नमन्त्रप्रसंगात् विश्वमालामन्त्रश्चक त्यांत्तरोक्तो त्रलिख्यते ओंन मोगणपते महावीर दशभुजम हन का लवि नाशनम्टत्संहनह नकोसं सं हरध मधममथमथ त्रैलोक्यं मोहय मोहयब्रह्म विलुरु दान मो हम मोहय अचिंत्यवलपराक्रमसर्वव्याधीन् विनाश य विनाशप सर्वग्रहान चूर्णयचूर्णनागान मोटय मोटय रुद्ररूप त्रिभुवनेश्वर सर्वतोमुख इंफ टू खाहा इतिम रामः त्रः अथ शक्ति गणपतिमत्र लिख्यते ॐ ह्रींसंहृत् ॐ ह्रीं बिरिविरिगणपतिशिरः ॐ ह्रींवर बरद शिखा ॐहीं २११
For Private And Personal
Page #425
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सर्वजनमेकवचं ह्रींवशमानयनेत्रं हीस्वाहाअखंऋष्यादिकंपूर्ववत्थ्यानंआलिंग्य देविमाभनोविष भा'परस्परस्टटक टीनिवेशंसंध्यारुणंपाशरणीवहस्तंभयापहंशक्तिगणेशमीडे अहीसंविरिगणपतिवर वरदसर्वजनंमेवशमानयस्खा हा इत्ये कोमत्रः ॐ ह्रींसं विरि विरिगणपत्यैवरवरदेसर्वजनंमेवशमानयस्खा दाइत्यपऐमन्त्रःसंशतीय गणपतीमत्रः। अयमन्त्र देवताप्रकाशिकोतषकारेणकुक्षिगणपतीमन्त्रोपि लिख्यते इंग्लौहत् उठशिरःराजाशिखासर्कजनहृदयगतिमतिकोधजिव्हांकवचस्तंभपस्तंभयस्तंभयने स्वाहाअस्त्रंगणकऋषि:न्दाचिद्वायत्री छंदः कक्षिगणपतिर्देवता ऐसवजलनिधिमध्ये दीपेसर्वर्तुसुंदरेम बी मणिमयमंड पमध्येमाणिक्यमणिप्रभाक्त र मितलेसिंहमुखपादपीठे सरसिजमध्येसमासीनंगजवदनं तध्यायेत्पाकशीनंम हा कसिंउदरगतच्छिदारसंशंकरसुसुसमाहितात्मकरिंचसीलरुतिदीप्तंवाहि तत्महीनन गंइंग्लो ठठराजसर्वजनहृदयगतिमतिकोपनिव्हांस्तंभयस्वाहा इतिमन्चःलेखजपः हरिद्राचूर्णमिलितैर्नालिकेलैर्दशांशंपुरश्चरण होमःततप्रयोगःव्यधिकविंशत्रिशतंतिसषुचसंप्यासुसंज पेमन्त्रीतावत् तंजुहुयादजनीमिअंचनारिकेल फलं तिसप्तदिनालभतेसे नास्तंभंतथामन्त्रीसप्यालथवा
For Private And Personal
Page #426
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
प्रम मंत्री विप्रेशंसप्ततर्पयेतोयैःयक्तान्त्रिमधरमिनइत्यर्थः।अयविप्रमन्त्रप्रसंगात्मन्न देवताप्रकाशिकोकप्रकारेण
गक्तिगणपतिमन्त्रोपिलिख्यतेगणकऋषिः नचिद्रायत्रीछंदःशक्तिगणपतिर्देवतागंबीनंहीशक्तिःहींह त्गंशिर हींशिखाबशंकवचंआनय नेत्रंखाहाअल्लं ध्यानं हस्तेविभतमिभुखंडवदरोपाशांकषष्करस्ट टवषमदावरांगमनयास्टष्टं स्वजाग्रस्थ.शाश्सामांन्याविभतान्नयाविन यनंचद्रार्थचूतंजपारतंहस्तिमुखंस्म | गमिसततंभोगातिलोलंबिभुॐ ह्रींग हीं वशमानयस्वाहा तिमन्त्रःलाजपः दाखंडैर्दशंपुरश्चरण होमः इसुखंडं खंशर्करैपूजादिकंपूर्वतरोक्तवत् अयप्रयोगः अपूपैराज्यसिक्तैजिजयान्मन्त्रसिद्ध खगुरूंधन धान्याद्यैःप्राणयेयीतमानसःहत्वापूपैस्लिमवाक्तैर्वशयेद्धविपार्थिवान् चतुर्थ्यानारिकेलेणमहतींश्रियमाप्नुया त् लवणैर्म संयुक्तैर्वशयेनिताजनाअथगणपतिमन्चप्रसंगात् लक्ष्मीगणेशमचोपिलिख्यतेगणकऋषिः अनुष्टुप छंदः लस्मीगणेशोदेव ना ॐनमोलक्ष्मीगणेणयमापुत्रप्रय छवाहा इतिम लक्ष्मीगणेशमोण नवनीतंपदापयेत् शतसहस्लमयतमभिमंन्यऋतौपुनःऋतुस्नानदिनेस्त्रीभ्यःरवंदद्यात् सुताप्तये ॥ इति गमः प्रपंच सारसंग्रहे गीर्वाणेदविरचितेषोडशःपटलः। अथमन्मथ विधानमुच्यतेसंमोहनऋषिःगायत्रीछंदः। २१२
For Private And Personal
Page #427
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मनोभवो देवता बीज शक्तिःक्लाहृतक्लींशिरः इत्यागानिध्यानंअरुणमसँवासोमाल्य दामांगरागंत्र करकलितपाशंसांकशालेक्षुचापंमणिमयमकटायैतिकल्पजातैररुणनलिनसंस्कंचिंतयेदंगपोनिक्लीं इति मन्त्रःवश्यैश्वर्यपधानोंयमः।तरुणीलक्षजपःतरुणीरादित्यःद्वादशलक्षजपेदित्यर्थः किंशुकपुष्यस्लिमथर सिक्तैर्दशंशं होमः किंशुकं मुरुकंपअयपूजापयपीठे मोहिन्यै सोभिण्ये त्रासिन्यैस्तंभिन्यैआकर्षिण्यै दाविण्यै आहलादिन्यै निंबायैक्लेदिन्यै इतिसंपूज्यकामसवाह्यसबाह्यसमर्चयत् अंगैःप्रथमारतिःदांशोषणबाणा दमोहनबाणायक्लींसंदीपनबाणायल्लंतापनवाणायसःमादनबाणाय इति द्वितीयारतिःअनंगरूपायै नंगमदनायैअनंगमन्मथायैअनंगकसुमायैअनंगकुसुमातरायैअनंगशिशिरायैअनंगमेखलायैअनंगदीपि कायैइतिटतीयारतिःलोकशैश्वतर्थी अस्सयन्त्रमुच्यते आलिख्याकर्णिकायामनलपरपुमार वीजंससा ध्यंतरंधषंगषट्कंबहिरपिगुणशोमारगायनिवर्णान मालामन्चंदलायेष्वपिग हमखशःपार्थियाभिषनंग । कर्यायचंतदेतद्धवनमपिवशेकाकमामानवेषुअस्यार्थःप्रथमंषट्कोणविलिख्य तत्कर्णिकामध्येक्लींमितिका बीजंविलिख्य तम्मध्येमाछा नामादियचन्यायान्विलिरव्येत् पुनःषद्कोणेषुषगानिविलिखेत्।तह ।
For Private And Personal
Page #428
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. हिरट दलंप विलिख्य तद्दलमूलेषु कामगाय त्रिवर्णान् त्रिशस्त्रि शो विलिख्य त लाग्रेषु का ममालमन्त्रषट् २१३ षट्संख्ययाविलिस्खेत् तं इहिश्चतु तर विलिख्य तत्कोणेषुकाम वीलिखेत् । काम देवाय विद्महे पुष्प वाणाये धीमहितं नो नंगः प्रचोदयात् एषा का मगाम श्रीकाममा लामन्त्रस्तनमः । कामदेवाय सर्वजनप्रियायसर्वजनसं मोहनाय ज्वल ज्वल प्रज्वल सर्व जनस्य हृदयंगम व शंकुरु कु स्वाहा इति मन्त्रः इतियत्रक्कृति कल शोबहुशः: कतकः पुमानून परिमों हयत्तिप्रम दाब मिश्व रस मा नगरादि कमावरी नपि शेकुरुते अथास्यैव काम मन्त्रस्पान्सः पूजाविधिरुच्यतेयेनार्चितः सदे बोवांच्छि तमखिलं करोति मन्त्रविदां ध्यानं अरुणतरवसनमाल्यानुलेपना भरणा मिसुरारा स धरन्यस्तशरवीज दे हो प्यावेदात्मनर्मरुचिरं अष्टमपरलोक्त पंच वाणान्यस्त्वा एवं ध्यात्वापू जयेदं गजं पूर्व विधानोक्ते पी ठेसमा वाह्य समर्चयेत् अम्मोद्भवायस्वा हा हृत् ।म केतनाय स्वाहाशिरः संकल्प जाय स्वाहा शिखा अक्षत रूपाय स्वाहा कवचं सुधन रायस्वा हा नेत्रं पुष्य शराय स्वाहा अस्त्रं एतै रगैः प्रच मार तिः दांशोषणवाणाय दीं मोहन वाणाय क्लीसं दीपन वाणाय कुंतापन वाणायसः माद न वाणाय इतिहि रामः ती यावतिः युवत्यै विप्रलंभायै ज्योत्स्नायै सुश्रुवैमदद वायै सुरता यैवारुण्यै लोला यैकां वै सौदामिन्यै काम २१३
For Private And Personal
Page #429
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
छत्रायै चंद्रलेखायै शुक्दै मदनायै योरीमायावत्यै दतिरतीयारतिः शोकायमोहाय विलासाय विभमायमदना तण्य अपनपाय यूने कामिने चूतषुष्याय रतिप्रियाय ग्रीभायतपांताय कर्जाय हेमांतया शिशिरायमटायरते मारपरिवार काः रनैश्चतुरितिः परभतेसारसायशकायमेपायअपांगायभूविलासायहावाय तिपंचम्पा, रतिःहीमाप हीमालरीही हरिणाश्रीमदोक्तकटायै एताःसमरप्रियाश्चामरहलाः कोणेषटषुपूज्यः | इतिषध्यादतिः इंदादिभिःसप्तमीमरन विधान मितीसंतोतंयोनेनपूजये दिनासजसकललोकपूज्योम | वन्मनोलांचमंदिरंतम्या:विललस दहंकारतनमनःशिबोविभ्रमास्यदीभूतःबुद्धिःशरीराबारी नरःसदाचि। तयोनिमधिगदिति विलसदहंकारतनरित्यादेनयमर्थःएवमादिगुणयुक्तोभूलाएवमादिगुणवतींनाएँ। मोहयेत् इतिअथासयन्नांतरमाहसाच्याख्यातारवर्गःप्रतिपुटिनलसकर्णिकंपत्रिराजतारंत्विक पसयाशद गसमितगंडांतगांतासरायम्।आणलांकितंतदिपतिरिपरलेसम्यगालिबसेरंमारंज दास यामाराना वशगतासाभवेत्सपरवअयमर्थःअष्टदलंपाविलिख्यतत्कर्णिकायां इत्येततिप्रणव विलिखेत् पुनस्त ।। मध्येसाध्यायालीयोनामासराण्येकैकईसनेनराक्तिपणववीनेनपटिबाजीवपरितोविलिखेन तारस्य ।
For Private And Personal
Page #430
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र-स. ईकारोोविवरणेप्रोक्तःपुनश्लेषुप्रथमे लेताराख्यं शक्तिपणवंई मितिऋविगिति अस्य स्वरःमः इति पर स४ जेतिपंचदशवरःअंइति अष्टादशेतिअष्टादशोवर्णःखइतिस मीदितिसप्त मोवर्णः ऋति ऋत इतिषष्ठस्व रलतिगंडोतरतिएकादशंस्वरःएइतिगांततिविंशतिवर्णःघकार:एतानष्टौ वर्णानष्ट पत्रेवेकै कंविलिया पुनरष्ट दिक्छ दलाग्रागिएला काराणिकर्यात् एवंतांबूल पत्रे लिखित्वासाध्य नामयुतंत्राणप्रतिष्ठामचंमारं बीजंचजलाससाधकोयांभसयतिसास्त्री अस्ससाघकस्पसद्यरव वशगाभवतिअथपयोगः हंसारू ढोमदन लैलोक्पक्षोभकोभवेदाशुद्ययतोरंजतकस्याज्जीवोपेतस्तथासुषेरास्तः अयमर्थः हंसारूद इति हंसपदोत्त रोमदनः हंसःक्लीरसेकंजपतः प्रोक्तफलसिद्धिरित्यर्थः युयुत इति बहकार तदुपरिकामः हंक्लींद ति जपःपोक्तफलंजीबोतरतिजीवःसकारः तदुपरि कामः सः क्लींसेवेजपतःप्रोक्त फलसिडि अथास्यैव मारमन्त्रसप्रयोगांतस्मुच्यतेतारजालमानाम्नी हत्वासंपातितेनचाज्पेनसंभोजयेत् पर्तिस्ववनितास सनितांतरंजितोभवति अस्सार्थप्रणवपूर्वकंॐ क्लीं स्वाहाइसनेनप्रकारेण स्वाहा कारात्पूर्वसाध्य नामसंयो र ज्यअथवाकाम बीजस्य ईकारांशंपास्य तत्र ॐकारंसंयोज्यले नंस्वाहा हत्येनंप्रकारेणाज्येनयथाशक्ति हुला
For Private And Personal
Page #431
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
संपादिताज्यंव निता स्वपतिं भोजयेत् अनेनसः सुतरांरंजितो भवति, प्रयोगांतरं द्व्यक्ताभिर्जुहुयाल्लाजाभिः । कन्यकांस माकांक्षान कन्यापि वरंलभतैविधिना नित्यानुरक्त ममु नैव प्रयोगांतरं अभिनवैः सुमनोभिरक्त के जै दधि । युतैर्विहिताह वनक्रिया प्र म वश्य की परिकांसि तामभिबहे चिरादिव कंन्य कांपूर्वीच लाज होमस्ययाकावि कन्यकालप्यते अस्सलशोकपुप्य होम स्याभिकांक्षिता कन्या लप्यते वश्य करी व इति विशेषः किंच अभीष्टदा || स्मरणादपि स्मरस्त था जपादर्द्ध नयावि शेषतः प्रशाद तो स्पाखिल लोकवर्तिनश्चिराय वश्या श्वभवंतिमन्त्रिणः अथकाममन्त्र प्रसंगात्पंच भवात्मकंयन्त्रमपिमंन्त्र सारोक्त मंत्र योग्य नाव शाल्लिख्यते वन्हेर्गे युगातंर् स्कूम द नेमायां लिखे द्वाग्भवंषट्कोणेष्वथ संधिषु प्र विलिखे इंकार मावे ष्ठ येत् । स्त्रीबीजेनसमीरिता युगलन सोभणत्रपुरं यं त्रपंचमनोभवात्म म क मिदंसौंदर्य संप करं इदं त्रिपुर भैरवीयंत्रमपि पंचमनोभवात्मकत्वादत्र लिखितं अस्पार्थः प्रथमंष को गंविलिख्य तत्कर्णिकायां कामबीजं तन्मध्ये भुवनेशीं तन्मध्येसा ध्यनामा दीन वि लिख्यषट्सु कोणेषु ऐ मिति वाग्भ बंविलिख्य । कोणसंधिखलं इति विलिख्यकोणा ग्रेषु स्त्रीं कार ष टू कं विलिख्यत स्य एकै क स्परे फांशेन स्वं स्वं परिवर्स इतरेतरस्याधो भागे ननी ला त दिन रेत रस्पई का रोशेनसंबंधी नयात् । इति ।
For Private And Personal
Page #432
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. अयपंचमनोभवयन्त्रांतरमपि कल्पांत रो क्तप्रकारेणलिख्यतेमन भासितमध्यम सेंद्रियश्व द्विराजित पंचमनो २१५ भवंस्मरशरैर्लिषिभिश्व समायतं लग्गू कोण विराजित मान्मथं लिखतु पंचमनोभवयं त्रमित्युदीरित दशेष सम्म
दिदं कनकनिर्मित पट्टतले ततः शुभतरेदिवसेविध तंपुनः सकलमानवसिद्ध सरांग ना हृदयरंजन मी शितसि द्विरुचक पूर्वविभूषणंमध्यगंविद्धती वनिता य खिलान्नरान् निज व शेप्रविधाय र मांपरांसमधिगम्यसुतैः सह मोदते इतिविलिख्य च कुंकुंमकर्द्दमेतदनुलिप्तनोः स कलंजगत् वशमुपेति निरीक्षणमात्र तः किमुत सांत्वस हा सनसंगमैः।। अस्पार्थः प्रथमंपं चलपद्मं विलिख्य तन्मध्य कामबीजंतन्मध्येसाध्य नामा दीनू विलिख्य तेषु पंच लेषऐं ह्रीं स्त्रीं इतिपंचमनोभव मन्त्रान् विलिख्य तद्बहिर्वत इयंविलिख्य प्रथमेर तेद्रां द्रों विणे यादि प्रागुक्त पंचबाण मंत्रैर्वेष्टयेत् द्वितीये व ते मालक याचसंवेष्टय बहिश्चतुरश्र कोणेषुकाम बीजं विलिखेदि ति ॥ अ थकाममन्त्र प्रसंगात् रतिमंत्रोपिगणपतिविषयोक्तो भयोग्यता व शाल्लिख्य ते बामदेव ऋषिः दैवी गायत्री छंद : रति विद्या देवता क्लीं बीजं ईशक्ति: आक्लांहत् ईक्लीं शिरः इत्या यंगानि ध्यानं हेमाभदिव्य वस्त्रां स्तन भर मि तो दिव्यमा रामः सांगरागी हस्ताग्रई दूनी लोप्श्लकुसुम ध राफेल के हारनेत्रां घांगी सुप्रनांमणिकनक महाभूषणैर्भूषितांगीप २१५.
For Private And Personal
Page #433
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri, Gyanmandir
चेषपाणनायांप्रांताभयहरांमारविद्यां नमस्पेई क्लीनमोभगवतिरतिविद्यमहामोहिनि कामेशिसर्वलोकवशं कुरुकरुस्वाहा इ तिमन्नःदात्रिंशशद्वर्णसहलंजपेत् अथास्ययंत्रं तिर्यक्तथोशरोत्तरेखाः क्रमेणमचंपरित लिशलंकामाख्यंमायामतपूर्णवाद्यंजगहशक्षोभविमोहयंत्रंयंत्रमेतन्महावीर्यममोपंसर्वसिद्धिदंतालमत्रेस मालिख्यपूज्यंजलासपलक्अष्टोतररातमन्त्रीस्वेटद्वारेपरिन्यसेत्। योपि हापुरुषो वापि तत्समा त्स्व वशंवजेत् वधूनांवामपादांगपांसनादायमंत्रावित तस्मिन्यन्त्रमिदंलिप्यपूज्यजवायथापुरात द्हास्वग्रहाततन्मंत्र विहि किरेच्छनैःतन्मार्गेणैवसायोपासमायातिनबंक्षणात्। तथैवपुरुर्षादसपादांगपांसुना अथवाकर्षभेदेन वक्ष्यमाणेनसाध्ययेत्।जंतूजामंगजेस्लेकमादायरतिविद्ययात त्रतयाणमावाय विधिवत्सापकोतमःतयन्त्र मध्ये संस्लाप्पजपेदोतरंशतंत्रिदिनात्सापदस्यवशमायांतिजतवारवंतकामिनी कर्याकामिनसर्वसिद्धा येकामीचकमिनींचापिस्वीलियंपरुषपुमान् इतिअस्पार्थःशरातरेखातिशरःपंचशरारलंनवरला निमाये|
कारपल्लव मितिमत्रातेहंफनितिततकियोचितपदयोजनकारादिमन्त्रवर्णानकोठेपवीजहयेनवाद्ये वेश्येच्च । अयगोपालासादणसरीविधानमुच्यतेश्रीनारद ऋषिःगायत्री छंदः श्रीकला देवताकी सलापहृत
For Private And Personal
Page #434
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri, Gyanmandir
प्रो.सं. गोविंदाय शिरः गोपीजन शिखा वल्लभायकवचं खाहा अलं ध्यानं अव्यान्मीलकलायुयुक्ति र हिरि पपिंकोल्लसत् २१६ केशजालागोपी नेत्रोसलाराधित ललित पर्गोपगोरं द्वीतः श्रीमदकारविं प्रति हसितशशांका कतिः पीत वासा देवो सौ वेणुवाद्यक्ष पितजनष्ट तिर्देवकी नंदनोवः मीलत्कलाय द्युतिः अयः कृतक यद्युतिः क्लींकलाय गोविंदाय गोपीजन वल्लभायस्वा हा इतिमन्त्रः मोक्षप्रधानोयंमन्त्रः विवशति सहस्र जपः अरुणक मलै देशांश होमः अथपूजा से कोननविंशतिपट ले वक्ष्यमाणाटा सरीविधाने वक्ष्यमाणवैष्णपीठे समा वाह्य समर्चयेत् कलं अंगे: प्रथमाव्यतिः। आशापालैर्द्धि तीया रतिः । तद्स्लैस्टतीयावृतिः अथप्रयोगः जुहुयादुग्धहविभिर्विमलैः सर्पिः सि तोप लेोपेतैः दृष्टं तुष्टो लक्ष्मींसमाव हे सद्यरे व गोविंदः सी तोसलं खं जश करें प्रयोगां तरंयामंग छगैर मपिवाम जापी मनुष्य देवेशं तं मुखमनुमु हस्तर्पये दुग्धवु ष्याभैद्ध स्तोमैः सतु बहरसोपे तम हारजातं दद्यान्नित्यं वरधनधान्यां शुकाद्य मुकुंदः तोयदुग्धमिति संकल्प देवस्य मुखे आस्येसं तर्पयेत् अपूर्व नगरादिप्रवेशकाम तेनसमुकुंदो अस्मै अन्नादिकं ददाति प्रयोगांत रं भिक्षा वृतिर्दिन मन तमेवंविचिंत्यात्मरूपं गोपस्त्री भाम्योम हरप रामः हरं तं मनोभिः सहै बं लीली र साललि तल लितैश्वेष्टितैर्दुग्ध सर्पि दद्याद्यं वास पून रमितामेति भिसांग्र हेभ्यः २१६
For Private And Personal
Page #435
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsu Gyanmandir
|अस्पार्थः भिक्षुकस्तगोपनीभ्यः अपहर्तागोविंदःआतो तिथ्यात्वातस्यलादिन्यपिचयाला भिसार्थगछेत्। सद मान्पादिकमानमेतिअस्यमन्त्रस्पत्रिकालध्यानं वालंनी लांउदाभनवमणिविरणत्किंकिणीजाल नद्धः श्रोणीजंघात युग्मंविमलरुरुनखपोलमकर्णभूषंफलांभोजाभवकहतशकटपतसूतनायंपसत्रंगोविंदंवंदितेंद्य मरवरम जंजमेदासरा दौवंवादेवैर्मकं विकसितकरवंदाभमि दीवरासंगोयोपीरंदवीतंजितरिपनिवर्ह कंदमंदारंभा) सनीलग्रीवानपिछाकतनसुविलमढुंतलंभानुमंतं देवं पीतांवरतंजयतुचदिनोमध्यमेन्होरमायैकरवंदं मतिन इतिकेरल भाषान नैवणक्लीति दावि उभाषाविकांत्यावस्तवैरिवजमजितमेपास्तावनीभारमायैरवीत नारदाद्यै| विभिरनुदिनंतरनिहीं हेतोः।सायान्हेनिर्मलंतनिरूपममजरंपूजयेन्त्रीरभासमन्त्रीविश्वोदयस्छि त्यपहरणपरं मनिवास देवंत्रिकामेवंप्रविचिंत्यपूजयेत् वासुदेवंध्यानिमन्त्रीमन्त्रजापिचनिसंयद्यदा छ त्यत्रयत्रप्रयाति तत्त
तःकीउद्देतवन् मानुषेषु इति।अथगोपालकमन्त्रप्रसगात् कमदीपिकोकप्रकारेणापिगे। पालकाष्टादशसरी दशासर्योरुभयोरपिन्यासमेकप्रकारेणैववश्येप्रथमंतावत् सप्तमेपटके माटकाविधानेउक्तेन प्रकारेणस्नानादी नियमपरःस्मरंपद्मसस्तिकाद्यासने स्छि त्लागरुगणपनि वंदनतालत्रयदिम्बंधनादीन विधाया
For Private And Personal
Page #436
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रस पुनरपितत्रैवसप्तमेपटलेजावके धूम्रमित्यादिक्तेनप्रकारेणभूतशुदिललापनलिकान्यासमपित। १७ वक्तपकारेणकर्यात् अत्रतुमालकान्यासश्चतर्विधातखकार कथ्यतेप्रथमंशुद्धमा रकान्याम्:हितीयस्तस |
विंदकमाल कान्यासः रतीयस्तसविसर्गकमारकान्यासः। चतुर्थस्त विसर्गोभयात्मकोमालकान्यासःतसका। रविशेषस्तपाक्सप्तमेपदलेदाविधमाटुकान्यासःप्रकरणेउक्तःएवंमारकाचतुर्विधन्यासंललापनरपिसप्तमे पटलेमालकान्यासप्रकरणेउक्तेनप्रकारेणकीादिशक्तियुक्तः केशवादिभियंसेत्तंन्यासार्थ ध्यानमुच्यतेउद्य सयोतनशतरुचिंतप्त हेमावदातंपाइंहेजतपिसतयाविश्वधात्र्याचजनानारत्तोल्लसितविविधाकल्प मापीतवसंबंदेविलंदरकमल कौमोदकीचक्रपाणिम्॥एवंध्याखाकेशवादीन्न्यसेत् एतस्यन्यासस्यफलमाह मेधायुमर तिथतिकीर्तिकांतिलक्ष्मीसौभाग्यश्चिरमपदं हितोभवेत्सः। इतिअथवारतानेव केशवादीनमाबि जपुरस्सरंअंश्री केशवायकीसैं नमःएवंप्रकारेणक्रमेणन्यसेत एतस्यन्यासस्पफलमाहाअममेवरमापरस्मरंभ जेद्योमन जोविर्षिउपःसमुपेत्सरमांट थीयसींपनरभे हरि तांबजससोपुनस्त बन्नासंकुर्यात् तत्यकार:कथ्य रामः तेमंनमः परायजीवात्मने नमःभनमः परायप्राणात्मने नमः एताभ्यांदाभ्यांशिर आदिपादांतंव्यापयेत्॥बनमः पराया २१७
For Private And Personal
Page #437
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वृध्यात्मने नमः ॥ नमः परायअहंकारसनेनमःपनमः परायमनआत्मने नमः इति त्रयंहादिविन्यस्य नंनमः परा यशब्द तन्मात्रात्मनेनमःधंनमः परायस्पर्शतन्मात्रात्मनेनमःनमः परायरूपतला-मने नमःथनमः परायसत मात्रात्मने नमः नमःपरायगंपतन्मात्रात्मने नमः इति शिरोमखहृद्यांग्रिपन्यस्य णंनमः परायोनात्मनेनमः इति श्रोत्रियोः नमः परायत्वगासनेनमः इतिखचिव्यापकंनमःपण्यचक्षुरात्मनेनमः इति होः उंनमःपराय जि हात्मनेनमः इतिनिव्हा यांटनमः परापमाणात्मनेनमः इति घाणयोः नमःपरायवागात्मने नमः झंनमः पण्य पा ण्यात्मने नमःजनमःपरायपाहात्मने नमः छनमःपण्यपावात्म नेनमःचनमः परायउपस्लामनेनमः रति वागादि नास्यादिस्ववस्वानेषन्यस्पर्धनमःपण्यआकाशात्मनेनमःघनमः परायवारवासनेनमःगंनम:परायवन्यासनेनमः खनमःपरायअवासनेनमःकंनमःपराय एथिव्यासनेनमः इति शिरोमुख हृद्ह्यांधिषन्यन्य शंनमः पराय इत्यंड रीकात्मने नमः हंनमः परायसूर्यमंडलामदारशकलात्मने नमःसंनमः पराय सोममंडलायषोउ शकलात्म नेनमःरे नमः परायवन्हिमंउलाय दशकलाम नेनमः इतिचतुष्टयं हदि विन्यस्य षोंनमः परायपरमेष्ठपासनेनमवास देवा यनमः नमः परायपुरुषासनेसंकर्षणायनमःरांनमःपराय विश्वात्मने प्रद्युम्नायनमःवनमःपराय निरत्यास ने
For Private And Personal
Page #438
--------------------------------------------------------------------------
________________
Shri Mar
Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun farmandir
प.सं. अनिरुद्धायनमःलांनमः परायसर्वात्मने नारायणायनमः इतिपंचतत्वानिऐमुखहृद्यांघिषुन्यस्यकोनमःपरा २१यकोपतलात्मनेरसिंहायनमः इतिमूर्धादिपा दांतं व्यापयेत्ारवंतबन्यासःएतस्सन्यासस्यफलमाह कमेणेति
तलामकोन्यामउक्तःमसान्निध्यकदिवमादिषुस्सत् इतितधिकतोभवतिIवस्कल वैष्णवमन्नजपादि पति पुनःपाकसप्तमेपटलेमालकापकरणे उतेनप्रकारेणप्राणायामलला पुनर्वैष्णवपी ठन्यासंकुर्यात् तस कारवक्ष्येगंगुरुभ्योनमः इतिशिरसिगंगणपतयेनमः इतिमूलाधारेाधारणतनमःमूलपकन्यै आदिकूर्माये अनंताय टथिव्यै सारसमुदाय श्वेतहीपाय-रतमंटपायाकल्पकरमाय श्वेत छत्राय सितचामराभ्यां नमःर लसिंहासनाय एतामन्त्रीमूलाधागदारभ्यउपर्युपुरिक्रमेणहदय यर्यंतंन्यस्वा धर्माय ज्ञानाय वैराग्याय ऐश्वर्या य एतानमन्नान दक्षिणपादहस्तवामहस्तपादमूलेन्यसेत् अधर्माय अज्ञानाय० अवैराग्याय अनैश्वर्याय एता) मन्नाननाभिदक्षपचीननवामपार्चेषन्यसेत् संसंवाय रंरजसेन तंतमसे ममाया विविद्यायै अनंताय पंप माय असूर्यमंडलाय सोममंउलाय मंवहिमंडलाय अंआत्मनेनमः अंतरात्मने मंपरमात्मने ॐ ही जाना एमः सने एतान्मंपान हदिन्यसेत् पुनःहदयेअष्टदलंसंचिंसतेषप्रागादिकमेणविमलायै उकार्षिण्यै ज्ञानार्य किया २१८
For Private And Personal
Page #439
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
यै योगायै प्रह्ल सत्यायै ईशान्यै अनुग्रहाय एवमेताःशक्तयः अष्टदलेपन्यस्तव्याःनवमी कर्णिकायांचम्यास्ता पुनःओनमोभगवतेविसवेसर्वातात्मनेवासुदेवाय सर्वात्मसंयोगयोगपद्मपीठात्मने नमःममास वमन्चक णिकायांन्यसेत् एवंपीठंन्यासंकत्वापासप्तमपठलोकप्रकारेणसमावाह्यतत्रकर्णिकायांमूर्ति तेजोरूपेणसं भाव्यत सरमकंज्योतिम लेनव्यापकांगऋष्यादिनासकलीलत्यपरित्यंबक विधानेवश्यमाण कमेणपाणपातेडो रुत्ला मानस पूजांपाक्सप्तमेपटलेउक्तनपकारेण कुयात्पनर्दशाक्षरीमणप्रणवपटितेनहसतल दये तःवाह्ययोः पार्श्वयोश्चव्यापयेत्पनर्दशासरीमच वर्णैर्दशभिरावंतपण वैन मेतैिरंगलीपदासुदक्षिणांगु शादि) वामांगुष्ठांतःसटिन्यासः तत्रसिणांगष्ठस्यमूलपर्वणिप्रथमपणवाःहितीयपर्वणिमन्त्रपथमवर्णःमानस्वारःल. तीयपर्वणिद्वितीयःप्रणवःअग्रेनमरतिनम इनिरतीय पर्वण्येववार वमेवसर्वास्वप्रा लिएकमेगरष्टिन्यास कत्यापनर्दक्षिणांगुष्ठादितकनिष्ठिकांतंरूखावामांगष्ठादि तकनिष्ठिकांतंचतथैवकर्यात् एवंस्छि तिन्यासःपुनः वामांगुठादितकनिष्ठिकांतकलादक्षिणकनिष्ठिकादितदंगुष्ठांतंचकर्यात एवंसंव्दारन्यासःपुनरपिसृष्टि स्थि तीकात। पनर्दशासरीवर्गःसविंद केर्दक्षिणांगष्ठा दिवामांगुष्ठांतंायंकरन्यासरूपेणगोंन्नमइत्यादिकमेण
For Private And Personal
Page #440
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashagasy Gyanmandir
प्रसंन्यस्तापुर्दशासरीमन्त्रस्पदोंगराच कायस्वाहेह्याद्यैःपंचांगैश्चवक्ष्यमाणैरुभयोरपिकरयोःकरन्यासरूपेणी रागठाभ्यां नमः इत्यादिकमेणकर्यात पुनर्दणसरीमन्त्रेणमाटकावर्णानेवस विंदुकान एकैकंक्रमणपटिलापू
वन्यसेतापनार्टशतवन्यासंवस्येगॉनमःपरायरथिव्यात्मनेनमःपीनमः परायअवात्मनेनमार्जनमाप गयतेजान्मने नमः नमःपरायवारयात्मनेनमः वनमः परायआकामासनेनमः नमःपण्यअहंकारात्मनेनमः | भानमः परायबुध्यात्मनेनमःमहदात्मनेनमाइतिर्थनमः परायप्रस सामनेनमःखांनमःपरायपुरुषात्मनेनमःहांना |मः परायपरमात्मने नमः इतिएतेषांस्हानानिपादांपहृदयासकेंन्यस्त पंचमध्येड्यंत्रयंसकलगंततोन्यस्तत दिपर्यास्तः इति तत्रांपरितिगाके इतिशिसिमध्येद्यमिति हदियामि सर्थःत्रयं व्यापकरावंसंहारन्यासः मित्रांचस्थानानिचैतदिपरित क्रमेणसंयोज्यसटिन्यासंकुर्यात् तदकंचसंहतावनगवोमनवर्यःस्रष्टिवर्सनिभवे|
सतियात इति एवंदशतवन्यासंकुर्यात् असन्याससफलमाहगततमोयन्यासःसंपोकस्तत्वदशकपरिःला प्तिःकार्योन्येषापिसद्धि गोपालकमनष्ठा झटितिफलमिध्य इतिएनःप्रथमंप्रणवपटितेनदशासरीमं त्रेणी रामः दिपादांतंत्रिव्याप्यपुष्यर्दणसरीमचस्पाक्षरन्यासंकुर्यात् तसस्थानाविमूर्पन्यपणी मसोप्राणेमेखहृदयज ||२१६
S
For Private And Personal
Page #441
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ठर शिव जान पत्त या क्षरान्यमे त् उक्तास्सृष्टिः शिष्टै स्थितिरषिमुनिभिरभिहिता है दादिमुखांति का सं हारोंच्यादि मुर्धत स्थि तय मिदमितिविरच ये चल ष्टिमन स्थिति अस्यार्थः प्रथमंमूर्धा दिपा दांतोन्यासः सृष्टिः पुनर्हदादिक्रमे पादीनं सष्टिक्रमेणन्यस्त्वा अवशिष्टैः पंचभिर्वर्णैः श्रि आदिमुखांतं न्यसेत् एषास्थितिः पुनरंष्यादि मूर्धतः संहा न्यास क्रमः एवं न्यस्त्वा पुनरपिस्ट ष्टिरि ती कुर्यात् तदुकंचन्यासः संहारांतोम स्करी वैखासनेषु विहितोयं स्वित्सं तो गृहमेधिपुस्सृष्ट्यं तो वर्णिनामिति प्राहुः वैराम्ययुजिग्टहरुले संहारं केचिदा हुराचार्याः सहजा नां वन वा सिस्कृितिचं विद्यार्थीनां तथा स्टष्टिं इति पुनः विभूतिषं जर न्यासः तत्वस्यै बदन शासरी मन्त्रस्य शकलो न्यासः तस्य स्वा नानुच्यं ते आधारः स्वजनाभिहृद्दल मुखां सोरु द्वयेकं धरानाभ्योः कुक्षि हदोरुरो जयुगले पाश्वीपरः श्रोणिषु कास्पातिः श्रुति नः कपोत्क करपत्सं ध्यन शाखासु के तत्प्राच्यादिदिशा सुमूर्धिसक लेदोष्टो मसलोस्त या शिरोक्ष्यास्यकर्णाख्य हृत् मदकं दां धुजानप्रपत्सवित्यमत्रान्मनू त्या न्यसेत् श्रोत्रगंजां सवक्षोज पार्श्वसिगुरू व चिजा नजंघां प्रियुक्षु इति तत्र ध्वज इतिलिं गं कंधरमितिकर्णः अपरमिति पृष्ठः नदूतिनासि का अमुः इतिगृहाम् ॥ स्किगिति जघनं सविरु मूलं कंदनामि तत्रा आधारादिज रुद्वय पर्यंतं प्रथमोन्यासः कं परादिश्रोणीपर्यंतद्वि ती यो न्यासः का स्वादिकपोल
For Private And Personal
Page #442
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रस- पर्यतंटतीयोन्यासः दक्षिणकरसंध्यग्रेषतत् शाखासुचतुर्थः वामेपिन्दथैवपंचमः पादयसंध्यामेषरतदशः २० सुचतयैवषष्ठसप्तमःशिरआदिडातमष्टमःतत्रकमविशेषसपूर्वशिरसिपुनःशिरस या व्यादिचतुर्दिशपुनः
शिरसैववेएनाकारेणदोईये दुर्वादिपाद दयेचसकलेव्यापकरूपेण इति पुनः शिरआदिपादांतंनवमः श्रोत्रा। |दिअंपियुम्मपर्यतंदशमःएवंदेशविधन्यासंकुर्यात्।अस्यन्यासस्यफलमाह इतिकथितंविभूतिपंजरंसकलस खार्थधर्ममोसनरनरुणिमवोनरंजनहरिचरणान्जभक्तिवर्षनंदति पुनर्पर्तिपंजरंन्यासंवक्ष्ये ॐ ॐकरण वर्णयपात्रेकेरावायनमः ॐ आनंकनकवर्गायअर्यम्णेनारायणायनमः श्यामवर्णायमित्रायमाधवाय नमः। भंकर्पूवर्णायवरुणायगोवियनमः गंगरक्तवर्णायांशणयविसवेनमः। ॐघूमवयभगारमधुसूद नायनमः। एतेंहरितवर्णायविवस्वतेत्रिविक्रमापनमःऎवांपिंगलवर्णाव इंद्रायवामनायनमः ॐॐमुंभत्रा वय पूरणे श्रीधरायनमः औंदेचित्रवर्णायपर्जन्यायहषीकेशायनमः। ॐ ॐबांपांडुरवर्गायबष्टेपद्मनाभायन मः ॐ अःयंअंजनवयविमवेदामोदराय नमः ॐ ॐनमोभगवतेवासुदेवाय नमःएवंक्लीवाक्षर चतुष्टय रामः रहितस्वरद्वादशवर्णानवासुदेवाहादशासरीमन्नवर्णाश्चकार्यकानयादिद्दादशवर्णविशेषांवधानादिसर्य २२०
For Private And Personal
Page #443
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
दादरा नामानिचकेशवादिव्यैष्णवदादशनामानिचमिलित्वाभयंम निपंजरन्यासःअस्सन्यासस्सस्वानानिफालो दर हलकूपतलेवामेतरपार्श्वशुजादिंगलवामत्रपटष्ठककुत्सुतमामूर्धन्यपिषज्युगवर्णमनःरति॥ तत्र वा मत्रयेतुगलादिपार्श्वपर्यंतंक्रमःएतस्सन्यासस्पफलमाहस्फूर्तयेथास्समरस्पकीर्तितंमूर्तिपंजरं आतिग्रहविषा रिघ्नंकीर्निश्रीकांतिवर्द्धवंद तिस्तावत्पर्यतंरभयोर पिमत्रयोामःसमानएवअतःपरंदणक्षरीप्रधानेनचेदि शेषः कथ्यते पुनरपिपूर्वव देव दशासरीमन्त्रेणसटिस्थितीलवादाक्षादशभिवगैर्दशांगंचपचांगंचतस्यम त्रस्यकत्वातस्य ऋषिश्छंदोदेवता अकर्यात्तत्र दशांगप्रकारकथ्यतेगोहत् पीशिरः शिखानंकवचंचनेत्रं लंअभापार्वाभ्यांय कटिभ्यांखांएष्ठाभ्यां हांमूनेएवंदांगानिकत्वापुन:पंचामानि कुर्यात्।आचक्रायस्वाहाहृत् | |विचकायस्वाहाशिरःसुचकायस्खा हाशिखात्रैलोकारसणचक्रायस्वाहाह कवचं असुरांतकच कायस्वाहाभ
एवंपंचांगानिकत्वापुनर्दशासरीमन्नस्साऋष्यादि कुर्यात् श्रीवरदऋषिःविराट्छंदः श्रीकलोदेवताएवम् प्यादीविधायपुनः किरीटादिमुद्राःप्रदर्शयेत्।किरी टादिमदापकारंतुउपरिविवंशत्यसरीविधानेव श्यामः पुनः |मुदर्शनेदिग्बंधनकुर्यात् ॐनमःसुदर्शनाय अस्त्राय फट् तिसर्दर्शनमन्त्रःपुनर्बीजशक्त्यादीन्यसेत् कामचीजखा
For Private And Personal
Page #444
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun.yanm
प्र- संहाराक्तिःसमः प्रकतिः दुर्गापिष्ठात्री देवतापुरुषार्थचतुष्टयेविनियोगःएतान् वीजशक्त्यादीनप्रागुक्तसप्तमेपट २१ लेउक्तेषुस्थानेषन्यसेत् पुनःअधिप्रकटसौरभ्योद्गलिलमाधिकोत्फुल्लसत्प्रसूनेत्यादिकमदीपिकापांटतीयपटले
उकेनप्रकारेणध्यायेत् तदतिविस्तरंतस्मादत्रनोच्यतेतस्मावपंचसारोक्तकमेणअन्यामीलकलायेत्यादिनापाग के नवाध्यायेत्ाध्या नंत उभयोरपिमचयोरेकप्रकारमे वगोपीजनवल्लभायस्वाहादतिमन्त्रोदणक्षरीमन्त्रःश्रीराम दारविंदेभक्तिवर्द्धनप्रधानोमनाएतावत्पर्यतंदणक्षरीमच विषयरवोक्तअतःपरमहादशासरीमचन्यासंवस्येप थमंवक्ष्यमाणैःपंचांगमन्चैःकरद्वंद्वे अंगलिषविन्यस्यपुनरादणसरीमन्त्रेणविवारंमूर्धादिपादांतंव्याप्यपणवेनाप्ये कवारंव्याप्यपुनरवादणसगमन्त्रवर्णान्पदानिचवश्यमाणस्थानेषसविंदुकान्नोंतांश्चन्यसेत्। कचशुविलला टभूयुग्मांतरप्रवणाक्षिणोयगुलबदन ग्रीवा हनाभिकटपुभांपन्यस्ताशितधीर्जान्वंयोरतरांछिरसिधुवनप नमुखहृद्गह्यांघिषर्पयेत्।पदपंचकं इतिकचभविशिरसीत्यर्थःश्रवणादिद्वंद्वस्थानेषप्रत्येकं अंधुरितिगांजा बंच्योरेकैकरवंवर्णन्यासः अवशिश्नपदन्यासउक्तःतत्रभवमितिसर्वत्रप्रणवःअत्रकामवीजंवातच्छिसि गमः विन्यस्यप नरवशिष्टैर्वगैर्वक्ष्यमाणपंचांगलुप्ति वद्भिज्यनयनादिपंचस्थानेषुपंचपदानि विन्यसेत पुनरस्पाटा २०१
For Private And Personal
Page #445
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri.Gyanmandir
दशासरीमत्रस्पपंचांगानिकर्यातक्लींकलायहत् गोविंदायशिरःमोपीजनशिखावल्लभापकवचंवाअस्त्रंश्रीनारद ऋषिःगायत्री छंदःश्रीकलोदेवता रवमंगऋष्यादीन विधाय वीजशत्यादीनपूर्वोक्तदशासरीविधानोक्त प्रकारेणी वा किरीटादिमदांअउपरिगोपालकविंशत्यसरीविधानेवश्यमाणप्रकारेणवघ्यापूर्वोक्तषकारेणसुदर्शनेनदि । |ग्वंधनकत्वाट्यप्रकटमौरभ्योलिनेन्यादिन्तीयपटलोकप्रकारेणवाअव्यामीलकलायेत्यादिप्रपंचसारोकप्रकारे णवाथ्यात्वाजण्यातलींकरलायगोविंदायगोपीजनवल्लभायस्वाहा इतिमन्त्रः मोक्षकलप्रधानोयंमनःएतावत्पर्यंत मष्टादशाक्षरीन्यामरवएवंमन्त्र द्वयस्वन्यासकत्वादशाक्षरीमन्त्र शेतु चतुश्चत्वारिंशत्म हल संख्यं पूर्व सेवापुरःस रंदशलसंपुनश्चरणकत्वात्रिमधुरभिकैररुणांभोरुहैर्दशांशंह नेचअष्टादशातरीमन्चश्वेत अयतद्वितयसंख्यपून सेवापुरःसरपंचलसंपुरश्चरणांकत्वात्रिमपरसंयक्त गुजाज्यमधुमेलनसंसिकैररुणांबुजैरवपंचाशत्महलसंयंह नेत् अंबुजानामलाभेपायमै नमितासहितैरुक्तसंयमभयोरपिमत्रयोहोमा होमेअशक्तश्चेन्जपसंख्यायाश्च तुर्गणंजपेत् एबंगोपाल काटा दशासरीदासर्योन्यास विधिरुक्तम्॥अथमोपालका पादशासरी दशासर्योरुभयो रपिपूजाक्रमरके नैवप्रकारेणलिख्यते तत्रसामान्यकालपूजाचत्रिकालपूजाचेति द्विविधा पूजात प्रथमंसामान्य
For Private And Personal
Page #446
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsi Gyanmandir
प्र.सं. कालपूजा क्रमोदीसी पटले कलशपूजाविधानोक्तप्रकारेणलिख्यते तत्रसामान्य काल पूजायांतु ध्यानं अथप्रकार २२२ सारमो गलितेत्यादि क्रम दीपि कोक्त प्रकारः ते नवा प्रपंचसारो तेन अन्यामिलक लाखेत्यादिना बाध्यात्वा पूजामारभेत तत्र प्रथमंपूजार्थं यन्त्रमुच्य तेमध्ये कोणेषुष स्वप्यनलपुरपुर स्यालिखेत्कर्णिकायां के दर्प साध्ययुक्तंवि वरग तप उद्विद्विशः केसरेषु शक्तिः श्री पूर्व काणि द्विनव लिपिमनोर सराणिष्ठ दानांमध्ये वर्णोदशानां दश लिपिमनु वर्ष स्यचैकैकशोब्जं भूसद्मनाभिट तं श्रीगमन्मथे नगोरोचनाविलिखितं तपनीयसूच्या पट्टे हिरण्य रचितेगुलि की कतंत गोपालयन्त्र मखिनार्थ दमेनटुकं संपात सितमभि जप्नमिदं महद्भिर्धार्ये जगत्रय वशीकरण क दक्षं रक्षायशः सु तम हीधन धान्य लक्ष्मीसौ भाग्य लप्सु भिर नस्लम न वीर्य शू तोमादा पस्ट तिविषमूर्द्धाविभ्रमज्वरार्त्तानां ध्यायंकिर सिप्रजपेद्यन्त्रमिदं झटितिश मयितुंबिक तिं अस्पार्थः प्रथमं षट्कोणंविलिख्यतत्कर्णि कायां काम बीजंविलिख्य तन्म मध्येसाध्य नामादियन्त्र न्यायान्विलिख्यषट्सु कोणेषु कामवीजं विलिख्य कोरें ध्रेषु गोपाल कषडक्षरीमन्त्रस्य क्लींकना यनमः इयस्मै कै क मसरं विलिख्य तद्वहि दशदलंप झंविलि तस्य कसरेषु अवनेशीलक्ष्मी बीजपूर्व काश दशाक्षरीव | रामः वर्णाना ह्रीं श्रीं क्लीं रुलायेत्या दीन् द्वौ डौ विलिख्य दश दल मध्येषुगोपीजन वल्लभयस्वा हेति दशाक्षरी वर्णानामेके कंवि २२२
For Private And Personal
Page #447
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Granmandir
लिखेत् तत्र दशाक्षरीयत्रपधानेनचेदेवंअष्टादशाक्षरीयन्त्र प्रधानेनचेत् अन्यथाकथंकेसरेषदशास्रीम लवर्णान दलेषतु अष्टादशभरीमन्चवर्णान शक्तिः कामवीजादिकमेणविलिखेत् एवमभयोरपियंत्रयोर्विशे पःपुनस्तन्दहिश्चतर अंविलिख्य तत्कोणेषकामबीजंविलिरनेत्।एवमुक्तेनप्रकारेण संपूज्यरतेउक्त फलंभवनी निवैष्णवपीठसपूज्यतस्मिन्येतद्यत्रंत्यभाव्य तस्मिन् दशाक्षरीमतिअशदशाक्षरीमूर्तिवेतन्मूलमणसमाबाह्य आवरणैः सहसमर्चयेत्।प्रथममूलदेवतायाअंगपूजांकर्यात्तत्यकार:कथ्यते प्रथममष्टा दणक्षरीप्रधानेनचेत स्थवर्णन्यास्पदन्यासोक्तछानेषक्लीनमः कंनम इत्यादिभिर्वर्णैःक्लींकप्लायनमःगोविंदायनम इत्यादि भिपंचा गलप्तवत्यदैश्वसमर्चयेत् दशासरीपूजाविधानंचेतदफ़्रर्दशभिस्तदन्यासोकस्थानेषुरष्टिस्छितिसंहारकमेण जेत् अनयोरुभयोरपिमन्त्रयोस्छानानिपाक्न्यासविधानेउक्तावितवसष्टिस्कि तिरेर वयजेहास्टष्टि स्लितिसंहारांत मिष्ट्वापनरपिस्टष्टिस्थितियजेद्वार बंदशाक्षरीविधानेनच्दुक्त प्रकारेणसमभ्यम्पनरुभयोरपिमन्त्रयोःसाधारणेनो च्यतेपुनः मूलमन्त्रस्पदणसरीमन्त्रस्य वाष्टादशाक्षरी मन्त्रस्सवापंचांगैश्च दशासरीमन्त्रस्यवापंचांगैश्चदशातरी वर्ण रुतदर्शागैश्वसमर्चयेन।तत्रपंचांगस्छानानिहृदादिनेत्ररहितपंचस्थानानिहीं ललाय हृदयायनमःगोविंदायशिर
For Private And Personal
Page #448
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. सेनमःगोपीजनशिखायैनमःइत्येवंषकारेण दांगा नितुगों हृदयाय नमःपींशिरसे नमः इत्यादिवउंगम्छाने २२३ वाअवशिष्टः भांपा भ्यानमःपंकटिभ्यांनमःस्वांष्टष्ठाभ्यांनमः हामू नेनम इत्येवंक्रमेणसमभ्यर्चपुनर्वदनेने।।
चतुर्थतेनसमर्चयेत् वक्षोदेशेवनमालाचतुर्य तेन दक्षिणतनयोर्ध्वदेशेश्रीवसाय नमः इतिकौस्तभरलाय नमःइतिकंठेएवंअवयवस्या देवताःसमर्चयेत् कम दीपिकायामेतावत्सरवावयवस्हादेवताउक्ताःकल्पांत ।। रितुइतोष्पधिकाःसंतितस्माता अपिसमर्चमेदाशत्यानुसारेणतन्त्रकारात्रकथ्यतेॐ क्लींगुणत्रयात्मने वह पी डाय नमः ॐ क्लींदिवसात्मनेउसायनमःॐ क्लींसावित्र्यात्मनेतिलकायतारकामवीज पुरःसरंशब्दादिविषयान्म काभ्यांमकरकुंजलाभ्यांनमः ललितादिरा गान्मभ्यांकर्णावतंसाभ्यांनमःवर्णात्मनेग्रीवावतंसायनमः व्याहत्यात्मने। स्कंधाभरणाय नमःपंचतन्मात्रात्मनेषताकायनमःविजानादि विषयात्मभ्यांकेयूराभ्यांनमःअणिमाद्याअभ्याहस्तेक टकाभ्यांनमः कमेंद्रियान्मभ्योअंगुलीयेभ्योनमःशब्दब्रह्मात्मने वेणवेनमारदातवरात्मनेनादायनमःपंचतन्मा वात्मनेवनमालायैनमःप्रतत्यान्मने श्रीवत्सायनमःपुरुषात्पनेकौस्तुभायनमः बागादिविषयाअभ्यःसंपिवंधेभ्यो रामः नमःमन्त्रात्मनेकसिवंधाय नमः प्राणादिवाग्वाल्मनेभिकमलायनमः दिगात्मनेपीनांवराय नमः भंगिएत्मनेकाटि || २२१
For Private And Personal
Page #449
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri ya mandir
सूत्रायनमःगंधर्वात्मभ्यांजानजंघायुगलाभ्यांनमःकायजुःसामात्मभ्यःकटकांटुकनूपुरेभ्योनमः अव्याहतात्मनेवि ल्वफलायनमःरवंब पीडादिमः देवस्य श्रील लस्स देहेतत्तत्स्वानेषुममर्चयेत्यमप्यर्चना उभयोरपिमन्त्रयोः समानैवपुनर्मूलमन्त्रेण दशासर्यावाअष्टा दशासर्यावात्रि वारंजलगंधपुप्पेर्देवंसमर्चपुनरावरणदेवताःसमर्चयेत् तत्यकार उच्यतेदामाय नमःसुदामाय नमः रसुदामायनमः किंकिणीदामायनमःएतास्त मूर्तिजोरूपतयाध्यात्वा पूर्वादिदिक्षुसमर्चयेत् एवंषयमारतिः पुनःस्तहिः केसरे मूलमन्त्रस्यपागक्तपंचांगेईि नीयारतिःतताग्नेयादि पहृदयादिचतुष्टयंदिस्वयंपुनस्तहिदलमध्येषरुकिाण्याद्यष्टमहिपीःसमर्चयेनरुक्मिण्यसत्यभामायेनाग्निचित्यै । सुनंदायै मित्रविंदायैसुनक्षणार्येजाववत्यैसुशीलाय रति पूर्वादिदि सुटतीयारत्तिःरतासामायुधरोनीषिउच्यते दक्षिण कररकमलावसुभरितसुपात्रमुदितान्यकरः।तपनीयमरतकामाःसुसितविचित्रांवरादिशाःलेना एकचभराल सांग्योविविधमणिपकरविलसिताभरणाः इतिपुनर्दलाषयागादिदिस वसुदेवापनंदगोपायवलभद्रायगोपेभ्यःइति समर्चयेत्।पुनराग्नेयादिष देवक्यैयणदासुमदायैगोपीभ्यः इतिसमर्पयेत् एतेषांवर्णायुधादय उच्यते ज्ञानमुद्रा भयकरोपितरोपीतपांजगदिव्यामाल्यांवरालेहारमणिऊंउलमंडितेबलःशंखेंदुचवलोमसलंलांगलंदधत् हाला
For Private And Personal
Page #450
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प.सं. | लोलोनी लवासाः हे नावानेककुंडलाः कलापःश्यामलाभदासुभदाभभूषणःवराभययुनापीतवसनारूढयौवनावे २२४ ॥णवीणावे त्रयष्टीशंखरंगादिपाणयःगोपनोप्पश्च विविधपभूतानकरांबजारतिरवंचतुर्थ्यारतिःपुनर्मदरादिक
सकर सांश्चतदा समर्चयेत् मंदरापस्तानकायपारिजातायकसहमाय इतिपूर्वादिचतुर्दिस्हरिचंदनाय नमः तिमध्ये एवंपंचम्यारतिःपुनरिंदादिभिःषष्ठयारतिःवजादिभिःसप्तम्यारतिःएवंसप्तावरणैःसमर्चयेत् अथवा भारनित्रितयेनसमर्चयेत्तसकारउच्यतेअंगैःप्रथमारतिः इंद्रादिभिईि तीयावज्जादिभिस्त तीयाएवमाटतित्र यंएवंसप्तमावरणप्रप्रकारेण वान्यावरणप्रकारेवामन्च दयदेवतायाःपूजांकुर्यात् अथवारूलाष्टकेनपूजांकुर्यात्त स्रकारच्यते श्रीलमायननः वासुदेवायनमःनारायणायनमः देवकीनंदनायनमयदश्रेठायनमः वागेशायनमः असुराकांतभभारहारिणे नमःधर्मसंस्थापनायनमःएतैरष्ट भिप्रणवादिभिन्मोतैर्जरुगंधादिभिःसमर्चयेतारवं | वामंत्रेयदेवतापूजांकुर्यात्क्ते पूजाविध्यआवाहनांसर्वतत्समेवपश्चादुक्तविशोषःएवंमलद्वयस्म सामा सकालपूजाप्रकारः॥अथमन्त्रद्वयस्यत्रिकालपूजाप्रकारंवश्येतत्रप्रथमंप्रातः काल पूजाध्यानंअथश्रीमदयान रामः संच्छि नहैमस्छलोहामिरलस्फुरदित्यादिपंचमपटलोकप्रकारेणवावालंनीलांबदाभमित्यादिप्रागुक्तप्रपंचसारोक्त २२४
For Private And Personal
Page #451
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
कमेश वाध्यात्वाप्रातःकालीन पूजामारभेनपाउपूजावाहनोपचारपदानादयःसर्वेपिपूर्वोक्तसामान्य कालपूजा विधानोक्तनदेवावरणानामे वविशेषःतत्रप्रथमपंचांगैःप्रथमावरणैःसमर्चयेत् त त्रस्थानानिप्रागुकवदेवपन रिंदादिमिाहितीयार तिःवजादिभिस्टतीयाएवमावरणत्रितये नसमर्चयेत् तत्रातर्निवेबद्रव्यमाह सितामो
वीनेश्वरप्राविमिश्रेणदोग्धेनसंपीणयेतंदतिरवंसंपूज्यपनःकेवलदधिध्यावागलामाश्रतदान घ्यावाजुलेनअष्टाविंशनिवारंश्रीलप्सस्यमुखसंतर्पयेत् तर्पणप्रकारस्तरपरिष्टाहस्य नेएवंप्रातःसंपूज्यतर्ण चाष्टोत्तरसहसंनित्यशःप्रजप्यात् एवंप्रातःकालीनपूजाविधिः ॥ अथमाध्यंदिनपूजा विधिलिख्यते। अथम ध्यान्ह कालपूजार्थध्यानमुच्यतेमध्यदिनेजपविधानविशिष्टरूपंवयंसरर्षिवनिखेचरिमुख्यरंदर तिकमदीपि कायांपंचमपटलोक्तप्रकारेणवावेद्यं देवैर्मुकंदविकसितेत्यादिप्रपंचसाराक्तध्यानेनबाध्यात्वामध्यान्ह काल पूजी कर्यात्तत्रकमदीपिकोक्तध्यानानि अतिविम्नागणि तस्मातान्य त्रनलिख्यते तस्मात्प्रपंचऐसध्यानेनैवध्येयाः।। अत्रापि पीठावाहनोपचारादयः पूर्ववदेव आरतौविशेषःदामायसुदामायवसुदामायकिंकिणिदामाय इतिपूर्वादि) दिसुपथमारनिः। अंगैईि तीयारनिःरुक्मिण्याद्यष्टमहिषीभिःपाक्सामान्यकालपूजाविधानोकाभिस्टतीयारतिःप
For Private And Personal
Page #452
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. नवंस देवनदगो पादिभिःसुहृदिस्त यिनाभिश्वपाक्सामा कालपूजाविधानोक कमेगचतुर्थ्यावति:पुनर्मदारसंता २२५/नपारिजातकल्प हमहरिचंदनैःपाक्सामान्यकाल पूजाविधानोक्तैःपंचम्पाटतिःपुनरिंदादिभिः षष्ठगवतिःपन
वजादिभिःसप्तमी एवंध्यान्हेसंपूजयेत्। अथमाध्यादिनननिवेयव्यमाददखापुष्पांजलिमपिविध्यार्पपिलाच पायंसाचामंकल्पयतुविपुलस्वर्णपात्रेनिवेद्यम्॥सरभितरेणटुम्पंह विषासु मितेनसिक्तंसतासममपदंशकैरुचि रहपविचित्ररसैःदाधिनवनीतनूतनसीतोपलपूवलिकारतगुलनालिकेरकदलीफलपुष्यरसैः इतिएवंनिवेद्यो सत्वापुनर्मूलमन्त्रेणरष्टोत्तरशतमथोजुहुयात्।पयो नैसर्पि:प्लतैःसुसितशर्करयाविमि त्रैईघात् बलिंचनिज दिसुसुरर्पियोगी वर्गोपदेवतगणेभ्य उदारचेताःएवं वैश्वदेवतिचरुत्वापुनःपूजांचसमाप्यपुनर्नवनीतमिलित पा यसबुध्या जलैःपूर्वव देवअष्टाविंशतिसंख्यं वश्यमाणप्रकारेणसंतर्यपुनरोत्तरसहसंशतं वाजपेञ्चरवंमाध्य दिनपूजाविधिः।। अथटनीयकलपूजाविधानंवश्येसायान्हे दारवत्यातुविचित्रोद्यानोभिता इत्यादि पंचमपटा लोककमेणयाविनंत्याध वैश्विजमित्यादिपायुक्तप्रपंचसारोकप्रकारेणवाध्यालारतीय कालपूजामारभेतरतीय रामः कालपूजायामस्तिकालविकल्पनासायान्हे निशिवेत्य नवरंजे केविपश्रितःदशाक्षरेण चेदात्रौसायान्हेष्टादर्णतः २२५
For Private And Personal
Page #453
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उभयीमभयेनैवकर्यादित्यपरेजगुःनिशिवादिनांतसमयेप्रपूजयेन्नित्यसोच्युतंभक्त्यासमयमभयंहिततःसंसाराव्यिं समुक्तीतीर्षतियः तत्रसायंघ्यायस्यपूजायाश्चरात्रीध्यानसपूजायावविशेगोस्तितत्रप्रथमंसायंकालीनपूणमुक्तेन रिणध्यात्वाआरभेतअत्रापिपीठावाहनादयःपूर्वक्तेनैवषकारेणआरतीविशेष:प्रथममंगैःप्रथमावरणेअर्चयेत्। पुनःरुक्मिण्या याभिर्महिषीभिःपागक्ताभिईितीयारतिःपुनः नारदायपर्वतायाजस्सवेनिशगय उवाय दारुकाये विषकसेनायशैनेपाय इतिपूर्वायष्टदिसगजायेत्यग्रेवंतीयारतिः इंद्रादिभिवतरिवंसंपूज्यपायसेननि वेयंकर्यात्पजासुहोमंसर्वासुकर्यान्मध्यादिनेशवापुनःसंडमिश्रदुग्धबुध्याजलैस्तर्पयेत् अराविंशतिवारंवश्यमा णक्रमेणपनरोतरशतंजपेचरंसापंकालीनपूजाप्रकारउक्तः॥अथरात्रिकालीनपूजाप कार उच्यतेप्रथमंतदर्थ ध्यानमुच्यतेरात्रीचेन्मन्मथाक्रांतमानसंदेवकीसुतंयजेदासपरिवानगोपीमंडलमध्यगंरथंसुरतमरणं वितस्त मात्रोभतंकौविनिवन्यशंकआकम्यपद्मानितरेतराक्त हस्तैर्भमायंखलुससगोष्ठीस्कृतनीरजमनपरागतालहरी कणजालहरेणसतामरुतापरितापहृताध्यषितेसुमितेसमनापुतिने विप्लेअशरीरिनिणत गरोन्मथितंप्रमदा| रातकोष्टिभिएकलितेउडनायकरैविरादीलतदिनपसरे विचरमरीनिकरेवियापरकिरमिसुरैर्गधर्वभुजंगा
For Private And Personal
Page #454
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसं मचारणकैः दासे पहितैखविमानयतैस्वैरभिर सुपुष्पचयेत्तरेतरबंधकरप्रमदागणकल्पितरासबिहार विधौ। २६ मणिशंकुगमप्यमुनावपुषाबहधाविहितस्मकदिव्यतनुंनुदृशामुभयोःप्रथगंतरगं त्वपितहलवाभुजद्वितय मीनि
जसंगरिज्मद नंगशिखिज्वलितांगलसत्पुलकालियुजीनिविघंति भित्रम नोज्ञसरस्वरसप्तकमूर्छनतानगणैःभ्रमा |माणममूभिरुहारमाणिस्पुरमंजनशितचारुतरंदातिभित्र तनुर्मणि भिमिलितपनीयमयैरिवमारतकंमणिनिर्मित मध्यगशंकलस द्विपलारुणपंगजमध्यगतंअतसीकुसुमाभतनंतरुणांरुणपद्मपलाशंहशंनवपल्लवचित्रितगछ। ललच्छिखिपिंपिनद्धकचपचयंचरलंतवमिंदुसमानमखमणिकुंजलमंडितगंजयुगंशशरक्तसहग्दशनच्छद निमणिराजदनेकविधाभरणंअसनप्रसवच्छदनोज्वलसइसनंसुविलासतिवासभुवनवविद्वमभइतरांचितलंभमरा! कलदामविजिभुजंतरुणीकुचयक्परिरंभर्मिलम्मरणारुणवक्षसमुकगनिशिवेवेणुसमीरितगानपरस्मरवितलि | तंभुवनैकगुरुंएवंध्यात्वारात्रिकालीनपूजामारभेततत्रापिपीठपूजावाहनादयःपूर्ववदेव आरतोतुविशेषःप्रथम मंगैःप्रथमारतिः तदहिःषोडशदलेषकेशवादियोउशस्वरमूर्तयःसशक्तिताःसमर्थनीयाः क्लीं श्रींकेशवकीर्ति एमः भ्यांनमःआक्लीश्रीनारायणकांतिभ्यां नमःमाधवतटिभ्यानमः ईगोविंदपुष्टिभ्यांनमःविसुरतिभ्यांनमःअंमध २२९
For Private And Personal
Page #455
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मदनकांतिभ्यां नमःत्रिविक्रमक्रियाभ्यानमः वामनदयाभ्यालं. निधभमेधाभ्या०ल्लंहषीकेशहर्षाभ्यां नमःएं। पद्मनाभश्रद्धाभ्यानमःरेंदामोदरलज्याभ्यां ॐबासदेवलक्ष्मीभ्यां औसंकर्षणसरस्वतीभ्याम्प्रद्यम्नप्रीतिभ्यांना अनिरुद्धरतिभ्यांन रतैः केशवादिभिःकामश्रीवीजयसंसयुतैईितीयारतिः इंद्रादिभिस्टतीयावज्नादिभिश्चतुर्थी वरात्रौचतुर्भिरावरणैःसंपूज्यरजितारचितेचषकससितंसुझतंमुपपोस्सनिवेदयतत् विभवेसतिकांस्यमयेषएथक चषकेषतुषोडशसुक्रमशःएयरात्रिपूजाप्रकार:एवंमन्त्रदयस्ससामान्यकालपूजायासाकंपंचविचमूजाउका अर्थ मन्त्रदयस्पत्रिकालतर्पणपकारःकप्यतेगसंतर्षपीठमः त्यसरुवथममत्सतंतत्र आवाह्मपूजयेतंतोयोरेवाखि लेःसमुपाहरैः वषयपेनमदांतोयैःसंपायतर्पणव्यैः तदुध्यांजलिनातंसुवर्णचषकीलतेनतर्पमतविंशतिर। टोपेताकालत्रयतर्पणेषसंख्य ताभूसासकालविहितात्सलत्सलतर्पयेचपरिवारानपातर्दपिगुलंमिमन्हेध्योपाह यसंसनवनीतंशीरंटतीयकाससितोपल मित्सुदीरितंदव्यतर्पयामिपंरंगोज्यमचान्नेन्मेषनामसद्वितीयांनेषुतप। नःपूजाशेषसमामयेत्अभ्युस्यतप्रसादादिरात्मानेपपिवेदपा तज्जबातमयोस्यततमयःप्रजपेमन्यावसंत । येमन्त्रीतावसंख्यंजपेन्मन इति तत्रनमद्राःप्रकरःपाक्सप्तमेपटलेउक्तःएवमेवसर्वमन्त्रविषयेषितर्पणवि
For Private And Personal
Page #456
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. धिः तर्पणद्रव्यस्य तुतत्र तत्र विशेषः मन्त्राश्चतत्तद्विषयोक्ताः पीठमपितत्तद्विषयं तर्पण प्रकारस्त सर्वत्रैवमेव एवंगो २२१ पालकाष्टादशाक्षरी मन्त्रस्यगोपालशा सरीमन्त्रस्य च समानत्वेनकचित्कचिद्विशेषेणच न्यासपू जातर्पणविधयउ काः ॥ अथगो पालक दशाक्षरीमन्त्रप्रसंगात मन्त्र देवता प्रकाशिको क प्रकारेणा पिगोपालक दशासरी मन्त्रस्प पुरश्चरणा दिविधिर्लिख्यते ऋष्यादिकं तु पूर्व न तु चत्वारिंसन्स हस्तं जपः पुरुश्वरण अयुतद्वितयंवा अयुतं वापुरश्चरणं अथप्रयो गः यहछे द्राह्मणिमन्त्री व शी कर्तु समर्चयेत्। वैश्यानां व रयकामरक्त सुरक्त कवीर जैः शूद्राणां वश्य काम रक्तपुष्पैर्नी लोस लैर्नवैः स्त्री वश्य कामीचे शुक्लेः पुष्यै स्तंडुलमिश्रितैः छता कैर्जुहुयान्मंत्री स्त्रियोव श्याभवं तिहि अन्नाच कामी जुहुया ||देवमेव समाहितः तद्भस्म धारये नित्यं भवेदन्नाद्य वांस्तथासह संजुहुयादा ज्यंहिरण्यार्थी समाहितः पद्मः समगो "विंदंमन्त्री सधनवान्म वेत्। यंयकामयतेत तत्पद्म होमे नसिध्यतिवस्त्रार्थी शुक्ल कुसुमैः स हस्तंसाष्ट कंदु ने त् भूत प्रेत पिशाचाद्या ह्य परमारा दयोग्रहाः पूतनाद्यास्तथा कष्टुंस हस्रंनियतो जेपेत्। जपात्सर्वेपलायंनेसिंह त्रस्ता गाइव विप संहरणे रुष्णं जपेत्का लीयमर्द्दनं अष्टोतरश्तं जलामत्रं कुर्या टायलतः हस्ते नमूर्ध्निविन्यस्य नाशयेच्चैव तद्विषमे धारामः कामस्मरे हे वंम चंपण वसंपुटं अयुतं शुचिर्शत्वात्रिसतुत तो जपेत् मन्त्रेण वेदशास्त्रार्थ वक्तं योग्या भवेच्चवाकूभि २२७
For Private And Personal
Page #457
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
साहारोजपेन्मन्चंसंवत्सरमतंद्वितःश्रीमानाज्यतमोश त्वासर्वज्ञोनात्रसंशयःकान्यार्थीरवादिरेवन्होरुक्मिणीवल्ल भंस्मरन् दधिमध्वाज्यदुग्धाने हयादयुतंबुधःनवनीताशनंसलंध्यात्वोलूक लबंधनं अयुतंनवनीतेनहत्या पुत्रमवाप्नुयात् जपेदष्टोतरशतंपिवंतंपूजनास्तनंकलंध्यात्वाग्रहयस्तारपश्ये खांवतितेग्रहा:समस्तविषनाशार्थ सप्लांकालीयमर्दनं ध्यायंजपेत्साट शतंहंसत्यानाशयेद्विषतलंतगरुडारु दंदरंतु पारिजातकसमस्तामरजेतारं संचिंत्याष्टोत्तरंशतंर तैस्तकरवीरैश्च लाशत्रुजपलभेत् शनैश्चरति नेश्वत्थंजपेदादिंग्यपाणिनाअष्टोतरशतंश दोप्रियतेनापमयभिःअग्नीयादन्वहंविदादनंसप्तामिमन्त्रितंआरोग्यमह दानोतिवलंतेजश्वविंदतिमेधाकामोह | नेदग्नीपालाशैराज्यमिश्रितेःसमिहिःपूर्ववंध्यालालभैन्मेपानसंशयः।प्रतिधकामयेयस्त भगवंतंविचिंतयेत् शंख पद्मादिनिपिभिःसेवितंद्वारकास्हितं अशेतरसहलंतप्रतिशलभतेपनंसर्वलोकानीकर्तकामयन्यंकजासनेकदेव मूलेगायतचिंतयेत्सर्वनायकंअपामार्गसमिदिस्त अष्टोतरसहलकंजवातजुहुयाद्रस्मसर्वलोकोबरोभवेत् अनेनचा भिमापोतिपयसापशमानभवेत् वश्यार्थीजुह्रयासुपैर्लाजैःकन्याम वापुमाता वैतसैरष्टिमापोनिविलोपनमवाप्नुया तदुर्वाभिरायुरानोतिगतिमलचीभिवटरकजिन----
वतीभवेत्रामिद्भिर्जदयासर्वणतिभा
For Private And Personal
Page #458
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. विश्नतितवणेनहुने दृश्यंतितैः शत्रुवशंनयेत्।अनेनजपहोमेनयथा योग्येनसाधयेत्॥शुक्लादिकममदारादिक २२८|सुमं अथगोपालकमनप्रसंगात् गुप्तगोपालकमचोपतिरस्पतरः कल्पांतरोक्तप्रकारेणलिख्यतेआनंद नारदकपिःअम्य
तविराट् छंदःसमस्तजगन्मोहनमहाविमुर्देवताशहकलाहत् शकलगंशिरःरह्माद्यंगानिउपद्भावत्म हल | पनिममतकराहकांतिप्रभावंडाभ्यांदोभ्योचवणंवियतमुपरिरादिकताभांमनोनांवामांकस्छाधिकन्यारत्नकलर ममोवामदोस्मास्एशंतंवेदेव्याख्यानमालसदितरकरंबोध्ययंतस्वमीशंहकली इतिमन्त्रः ज्ञानप्रधानोयमन्त्रः अंगेंद्रवज्नादिभिःपूजापंचल सजपः।अयमेवमत्रोहकाण्यश्वशकारायश्च तित्रिवियोस्ति॥अथसनत्कुमारीयोक्त प्रकारेणगोपालकविंशत्यसरीमत्रविधानमुच्यते श्रीनारदऋषिःगायत्रीछंदः श्रीकलोदेवता श्रीं ह्रीक्लीहत् सप्लायशि रागोविंदायशिग्यागोपीजनकवचंवल्लभायनेस्वाहाअस्त्रंध्यानं भीमत्याद्वारवत्यांनबकनकमयेशूतलेरत्नवद्योध्ये कल्पहमायोविविधमाणिलसन्मंटपेसंनिविएंचक्रंशंखंचवेणंनलिनमथगदांयोगमद्रांदयानांव देसंसिच्यमानंमणि मय कलशैर्वल्लभाभिर्मकंदं श्रीं ह्रीं क्लींसप्लायगोविंदायगोपीजनवल्लभायस्वाहा इतिमन्त्रःऐश्वर्यफलप्रधानोर्थमन्त्रःपाम: थपूजाविपि वैष्टग पी ठेसमाबाह्यसमर्चयेत्रुक्मिण्पेसत्यभामायै इति देवस्य दक्षिणवामपार्चयोः सुवर्ण कुंभायनमः २८
For Private And Personal
Page #459
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
निदेवस्य जारिधः समर्चयेन् कल्प मंजर्यैनमः इतिजर्वोरुपरि एवंषयमार तिः अंगैहितीयारतिरुक्मिण्येस त्यभामायै नाग्नचित्यैसुनंदायै मिन्त्रविदायेसुलक्षणायैजांववसैसुसीलायै रतिर ती पारनिःसनासांकरटतायुष ॥ वर्णायुधयःपागुताष्टादशासरीविधा नोक्तवदेवप्नः। वासुदेवायणत्यात्मनेसंकर्षणायश्रियात्मनेप्रद्युम्नाय वागात्म ने अनिरुडायरत्यात्मने इतिचतुर्थ्यारतिः पुनःवासुदेवायप्रद्युम्नायसंकर्षणाय अनिद्धाय इतिपूर्वादि सरस्वत्यैत्रीत्यै इनिआग्नेयादिसुरवपंचम्याटतिःमंदाग्यपारिजातायसंतानायहरिचंदनाय इति पूर्वादिद सुकेत क्यकरवीराय उशीगय हरिचंदनाय विदिक्षकत्सहमाय इतिमध्ये इतिषष्ट्यारतिपद्मायमहापपद्मायमकरायक छपायशंवाय कंदाय नीलाय मुकंदाय ऐक्लींसोः षोडशसहसपनिमोनमाइतिसप्तभ्यारति केशानायनारायणायममी धवाय गोविंदाय विसवेमधुसूदनाय त्रीविक्रमाय वामनाय श्रीधराय हृषीकेशायपद्मनाभाय दामोदरायरत्यष्टम्पारतिः॥ मत्स्यायकूर्माय वरा हाय रसिंहाय वामनाय परशुरामायबलभदरामायाकलाय कल्किनेरवंनवम्यारतिः इंदादिमि दशमी वच्चादिभिरेकादशी ऐगवतायपुंडरीकाय वामनाय कमदायअजनायपुष्यंताय सार्वभोमायरुप्रतीकायरते दिग्गजैहदश्यारतिःएवमावरदेवताःसमर्चपुनःजितंतेपुंडरीकाक्षनमस्तेविश्वभावनसुब्रह्मण्यानमस्तेस्तनमः
For Private And Personal
Page #460
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसं||पुरुषपूर्वजत्यनेनमन्त्रेणपंचवारं पुष्पांजलिंकर्यात्पधानदेवतायाःपनगवरण देवतानां चरुक्मिण्यादि जगता
|मनेनैवमन्त्रेणेकैकवारंचपुष्यांजलिंकृत्वापुनर्मूलमन्त्रेणपंचवारंमूलदेवतायाः पुांजलिंगलापनलमणवाय णेष पिएकैकवारंकत्वापुःखंपरब्रह्मणेनमः तिपंचवारंहरीएकैकवारंरुक्मिण्यादिषांगावरणदेवतापर्यंतपुषां। जलिंकवापुनःकिरीटकेयूरहारमकरकुंजलालंकतचकगंखगदाब्ज हस्तपीतांवर घेर श्रीवत्मांकितवक्षस्थली मिसहितस्वात्मज्योतिर्दया दीप्तिकरायसहलादित्यतेजसेनमःअनेनकिरीटमचेयापित्रिवारंपुष्पांजलिंक्रत्यापुनः ॐश्रीरुस्लायनमःॐ वासुदेवायॐ नारायणायॐ देवकीनंदनायॐयदश्रेष्ठाय ॐ वायोमायअमुराकांत भूभारहरिणोधर्मसंस्थापनायअनेनरूप्लाष्ट केनतारादिनमतेनपुष्धांजलिंकवानिवेद्यतत्वापूजांसमापयेत् एवंसनत्कुमारीयोक्तपूजाविधिः अथास्पैवविशंत्यसरीमन्त्रस्सन्यासपूजादि विधानंक्रमदीपिकोतप्रकारेण लिख्य ते।ब्रह्माऋषिःगायत्री छंदःश्रीललो देवतालींवीजवा हाशक्तिःकंकीलकंएतत्रयंस्तनयेहादिचक्रमेणन्य। स्वापुनःस्व देहेवैष्णवपी ठन्यासंप्रागष्ठादशाक्षीन्यासविधानेउक्तेनप्रकारेणरुत्वामूलमत्रस्यांगनैषर के नपाक रमः सनकमारीयविधानोक्तेनकरन्यासंलखा मूलमन्त्रेण व्यापकंकलामूलवर्णोमातकावर्णान्पुटित्वामार कान्यासत, २६
For Private And Personal
Page #461
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobirth.org
Acharya Shri Kailashsagarsuri Gyanmand
छानेषुसंहारन्यासरूपेणप्रतिलोमस्थानवर्णरूपेणरहिन्यामरूपेणअनलोमस्छानवर्णनवन्यस्त्वा पुनर्दशतल न्यासंकुर्यात्। तत्यकारस्तपागष्टादशासरीन्यासविधानेउक्तःपुनर्मूलेने व्यापकंकलामू लमन्त्र वर्णान्यसेत् तसका, रुच्यनेमूनिफालेभूवोर्मध्ये नेत्रयोःकर्णयोनसोःआननेचवके कंठे दोर्मूलेहादितुंड के नाभोलिंगेतभाधारेकटयोर्जान्यो अंनंघयोगुल्फयोः पादयोर्नस्सेत्स्टष्टिरेषासमीरितास्छितिहदादिकांसांतंसंहनिश्चरणादिकारतितत्रास्छिविन्यासे वर्णान हदयादारभ्यपादांतंन्यस्त्वाशिटैःशिरआदि अंसद्यांतंन्यसेत्संहारेतुस्लानमात्रप्रतिलोमेनएवंस एणदिम हांगतपंचवार न्यस्यापनरपिस्टटिस्छिनीकर्यात रहस्छ श्चेत् सन्यासी चेत्सं हारांतंचन्यसेत् तदुक्तंचन्यासःसं हो। तोमस्करी वैखानसेषविहितोयस्छित्संतोग्य हमधिषर एट्यंतोवर्णिनामितिमाहः वैराग्ययुजीग हस्छे संहारके पिता हराचार्याः सहजानौवनवामिनीस्छिानिंचविद्यार्थीनांतथा टिंएवंततदाअमानसारणस्टष्णतन्यासंकर्यान सथि स्छितिसंहाररूपेणन्यासविषौसर्वत्रैवमोवंन्यायःपुनरस्यन्यान्यासस्यमद्राप्रकारउक्तःशिरसि विहितामध्यासैवाक्षिणित, जनिकान्विताअवसिरहितांगुष्ठास्तेनान्वितोपकनिष्ठि कानमिच वदनेसर्वाः सज्यायसी हदि तर्जनीष थमजसतामध्या नाभौत्रवेविहिताध्वजेतर वांगुष्ठयोजान्चोःसांगुष्ठास्त पदये इतिअत्र दशासरीप्रधानोकानिस्छानानितस्मादयमेवा
For Private And Personal
Page #462
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.न्यत्रापिन्यामांतरेयक्षस्कानेषन्यायः अत्रानिकस्लानेषसभिासःकर्तव्यःएवमसरन्यासंकत्वामूर्ति पंजरन्या।
संपागष्टा दशासरी विधाने उकेनप्रकारेण सत्यापन:ष गंन्यासंकुर्यात ह्रीं श्रीं क्लीं हत्लायशिरःगोविंदायशिखा गोपीजनकवचं वलभाय नेत्रस्वाहाअस्त्रं एवंषजगंन्यासंरुत्वापुनःकिरीटादिमूद्रापदर्शयेत् तरकार उच्यते तत्रपथमंगदाणां क्रमउच्यताकि रिटवर्हापीड कंडलद्ववचऋशंखगदापद्मयोगणमाला श्रीवत्सकौस्तभविलाफ लभुदाः कर्मणपदर्शयेत् प्रथमंदक्षिण वाम करयोर्मध्यमांय लियंप्रसार्य अन्योन्यायसंस्पशेत् उभयोरपिकरयोस्त
नीमनामिकांचकिंचिन्मुकुन्यएष्ठभागेनतर्जन्यातर्जनी अनामिकयाअनामिकांचसंस्एशन अंगुष्यंतपसार्यायेण अन्योन्यंसंस्टशेत् कनिष्ठिकाइपंचपमार्यायेणान्योन्यंसंस्टरोत् एषाकिरीटमुद्राएनागिरमितन्मन्त्रेणकिरीटायनमः। न्यनेनप्रदर्शयेन हस्तद्वयस्यमणि बंधमध्योन्यंव्यत्यासेनबध्वाभंगुलीश्वप्रसार्य किंचिदाकंच्यमस्तकोपरिभागेपरा अचन प्रदर्शयत्ययाव:पीडमुदापुन दक्षिण करतलमधोमुखेनवामकर तलमूमखेनचपसार्यव्यत्यासेन संयोज्यदाक्षिणकनिष्टिकांपाम तर्जन्याउ परिप्रसार्यसंमुखेनसंश्लेषयेत्। दक्षिणर्जनी नाम कनिष्ठि कायाउपरिप्रशा र्य संमुखेनमंश्लेषयेत् दक्षिणानामिकामध्यमेतुवामतर्जन्योअधोभागेननीत्वावामांगुष्ठोपरिसंमुखेनसंप्रेषयेत्या २३०
For Private And Personal
Page #463
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मानामिकामध्ये तुदक्षिणतर्जन्यामध्यमेतु दक्षिण तर्जन्या उपरि मार्गेण नीत्वा दक्षिणांगुष्ठस्याधस्तात् तेन संमुखं कलान्योन्यसंश्लेषयेत् एषा श्रीवत्समु द्वासनांव सरह ले दक्षिण हस्ते नो परि भागेन तन्मत्रेणप्रदर्शयेत्। दक्षिणक गुष्ठ तर्जनीद्वयं संश्लिष्य इतरांगुलित्रयं प्रसार्य पुनर्वीम कर तल मपि तथैव कल्वा अपरग लादारभ्य नाभिपर्य तंत्र दर्शयेत् एषाव नमा लामुद्रा ॥ एनांतन्मत्रेण प्रदर्शयेत् प्रथमं नाम कनिष्टि का नामि काम ध्यामा : प्रसार्य नत्रभ नामिकामध्यमे ऊर्ध्वमुखेप सार्य पुनस्तिस्ट णामप्यंगुली नांमूल देशे उपरि भागे तिर्यग्दक्षिणमध्यमानयेत् ॥ पुनस्ता सामेव तिसृणा मंगली नांम घोभागेमूलम देशेतिर्यग्दक्षिणानामिकांनी त्वा वाम नर्ज न्यायपरिम ध्य देशं संस्ट दक्षिण कनिष्ठिकामं वाम कनिष्ठिकाग्र स्य उपरि भागे संम्ले पयेत पुन ईक्षिणतर्ज न्यायं चवामानामिकामध्यमांगा ग्राणि चऊर्ध्वकल्प अन्योन्याग्राणिसंश्लेषयेत् दक्षिणांगुष्ठं तवाम हस्ततल स्वपार्श्वसंवंध्यात् एषाको रक्त भमुदाए नाकं ठ देशे। तन्मत्रेणप्रर्शयेत् प्रथमं दक्षिणांगुष्ठ तर्जनीद्वयं किंचित्संकुच्य अन्योन्यग्रेणसंस्थश्यत दंध मार्गेण मांगुष्ठ नीत्वा ततर्ज न्याग्रमपि तथैव स्टेशेन पुनरु भयोः करयोः इतरेतरांगुलीः रुजूकता अन्योन्ययासीकता किचित्संकुचिताग्राः कर्णयोः प्रदर्शयेत् ए नांम करकुंडलमुद्रांतन्मन्त्रेण । ष्शेवामा करांगुष्ठे लग्नस्तस्य कनिष्टिका दक्षिणांगुष्ठ से सात कनिष्ठा
For Private And Personal
Page #464
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रम- पसारितातर्जनीमध्यमानामाः किं चिसंकुच्यचालिताःवेणमदेह कथितासुगताप्रेयसीहरेः एनांतन्म बौठदेशे २१ प्रदर्शयेत् उच्यतेच्युतमुद्राणांमद्राविवफलारुतिःभंगुष्ठंबाममुदंडीतमितरकरांगष्ठेकेनाथषष्वातस्सानपीज
यित्वांग लिभिरपिचतावामहस्तांग लीभिः ध्याबाई हृदिस्थापयतविमलपी ाहरन्मार वीजविल्यारव्यामुदि कैषा | फटामिहकथितागोपनीयाविधिःमनोवाणिदेदिहचपराचापिविहितंमत्यामत्यावातदपिनि खिलंदक तचयंइमामुद्राजानन्सपयतिनरस्तंसुरगणानमंत्यस्याधीनाभवंतिसततंसर्वजनतारनांविल्वमदांतमन्त्रणही दिप्रदर्शयन् करेण परस्परंहस्तीप्रसारितांगलिकौविपर्यस्तमुखौमंयोज्य दक्षिणांगठाणसव्यकनिष्ठि कायंसंयोज्या वसव्यांगुष्ठाग्रेण दक्षिण कनिष्ठिकाग्रंसंयोज्य दक्षिणभागेस्कंधादपरिभामयेतएषासुदर्शनमुदाए नांतन्मनेणप दर्शयेत दाक्षिणागु;मव्यांगुलिचतुष्क मुष्टि नारहीत्वासव्यांगुष्ठमूर्यप्रसार्यदाक्षिणांगलिभिश्चतस्रभिःसहिताभिः संयोज्य वाम पार्चेशिगेपरिषदर्शयेत् एषासंखमदारेनांतन्मन्त्रेणपदर्शयेत्ततोहस्तौपरस्परसंमुखसंयोज्य परस्स
न्यस्यमुष्टिं दृडांरुत्वामध्यमांगलिकेसंमुखसंश्लिटे औप्रसार्यवामोरुमूलभागेतिर्यकपदर्श राम येत्मपाकामोद कीमुद्रास नांतन्त्रणपदयेन्मणिवीपरसरंसंमुखौसंयोज्य विकसितपद्मवदन्या भंगलीरा ३१
For Private And Personal
Page #465
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
कंचितायाःसमंतो बिरचय्य अंगुठोपार्चयोःसंयोज्यमध्यतः कर्णिकावदीषत् आकुंचयित्वादक्षिणोरुमूतदेशेज
पदर्शयेत् एपापमदार नांतमन्चेण पद्मायनमःत्सेनेनप्रदर्शयेत्। वामकरंगठातर्जन्योन्यंसंस्टश्यनामे एचस्तान् उर्ध्वमुखेननिधाय तसकरस्योपरि दक्षिण हस्संचनथैवरूत्वानिधापयेत् एषायोगमदारतांतन्त्रेणप्रदर्श येत् एवंकिरीटाद्यामदाःप्रदर्भाध्यायेत् द्वारवत्सासहला कर्भासुरोर्भवनोनमैःअनसैः कल्सर सैश्वपरितेमणिमंटपे ज्वलदलमयस्तंभहारतोरणकज्य केफललगलमच्छे नवितानाविमौक्ति के पद्मरागस्बलीराजदलनद्योश्चमध्यतः भनारतेगनदनसुघस्पस्वस्तरोरधारलप्रदीपावलिमिपदीपिनदिगंतरे ज्यदादित्यसंकाशमाणे सिंहासनांकुजेस मासी नोच्युतोध्येयोटुतहा टकसंनिभ:समानोदितचंदालतटिकोटिसमद्युतिः सर्वांगसुंदरः सौम्पःसर्वाभरणभूषितः जीतवासाचशंखग दापोव लड्जःअनारतोज्वलद्रनधारामुकलशंस्टशन वामपादांबुजायेगमुमतावल्लभछ। विरुक्मिणीसत्यभामेस्समूधिरत्नोपधारयासंचिंसौदसमास्हेस्वदोस्वकलणेस्थयानाम्निचिंतिसुनंताचदिरांसोकुल रौतयोःताभ्यांचदसवामस्छे मित्रविदासलसणेग्लनद्यो समुहत्सरनपूर्णचटौतयोःजांववतीसुशीलाचदिशंसौद क्षपाम के वतिः षोडशमाहसंख्याताः परितःपियाःध्येमाः कनकरलोपपारामकलगोज्वलाःत बहिष्टनिधयःपूर
For Private And Personal
Page #466
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसं. नोपरांतहहिरष्टतयःसर्वेपरोवचमद्यःध्या बैनं पासानंविंशत्यर्णमनंजपेत् इतिएवंध्यालाकाममा सलामचंकामगायत्रींचजवाविंशत्यर्णमनंपामुक्तंभुवनेश्वर्यादिचतुलसंजपेन् आज्यैर्दशाराहनेच्च काममालामका
मगायत्रीमन्त्रंचउपरिष्टाहस्सामःअथास्यमत्रस्पपूजा विधिःतदर्थयंत्रंवश्य गोमयेनोपलिप्पोइिंतत्रपीठंनिधापये तविलिप्पगंध केनलिखेदष्ट दलांबुज कर्णिकायांतुषट्कोणंससाध्यंत त्रमानन्मथंशिटैस्तप्तेदशभिरसरैर्वेष्टये मप्राग्रसोनिलकोणेषु श्रियंशिष्टेषसविदंषडसरधिषन केसरेषरिशः विलिखेसरंगायत्रीमा लामचंद लाष्ट केषट्छःसंलिख्यतदाह्मवेष्टमेन्मारकासरैः। भूविनंचलिखेहा श्रीमायेदिग्विदिस्वपिएनयंत्रंहारकादिपटे पातिव्यपूर्ववतसापितंपारयेयोवैसोच्यतेत्रिदशैरपि भस्यार्थःप्रथममष्टरलपद्यविलियतकर्णिकायांपट्को गंविलियतन्मध्ये क्लीमितिमारपीजविलिख्य तन्मध्येमाध्यनामादिपचन्यायान्विलिखेत् पुनःकहलायेत्यादिभिः शिष्टःसप्तदशभिरसरैस्तत्कामवीजवष्येतनाषट्कोणेषप्रायझोनिकोणेषु श्रीमिति वीजविलिखेततदीतरको णेषुत्रिपिभुवनेशीविलिखेत्पुनःकोणसंशिष र स्वाभिकींक सायनमः इतिषउक्षराणिविलिखेत्पनरष्टहलके रामः सोषकाम देवापविद्महे पुष्पबाणायधीमहितोनंगः मलोदयात्॥असा स्परगायथाःत्रीणिवीण्य शराणिविलि||२१२
For Private And Personal
Page #467
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
खेत पुनलमध्येषनमः काल देवायसर्वननपियामसर्वजनसंमोहनापनलनलमज्वलसर्वजस्स हदसमम वशंकरुकरुनहारत्सस्थमारमालागचस्पषट्पदावि लिखेत् अपमारमालामनःसर्वगोपालकमबजपादौ मारवीजाद्योजप्तव्योजगत्रयवशीकरणाथै दयंगायबीचसर्वगोपालकमन्त्रजपादोजप्तव्याजनरंजनार्थ॥पन टिकावणैर्वहि विष्टयेत्पुनस्तदहिश्चतुर अमरशुलयुक्तं विलियतस्पदिक्षुश्रीमितिविलिख्य कोणेषुभव || नेशीविलिखेत् एवंस्वादिपविलिख्यधारितेउक्त फलस्यात् इतिअसिनयन्त्रेवैष्णावपीठसंपूज्यतस्मिन्पो॥ रुषीमूर्तिसंभाव्यतत्राच्युतसमावा ह्यसवमर्चयेत्॥प्रथमंमूल देवताविय हेपूर्वोक्तवर्णन्यासक्रमेण तैर्मूलमन्त्र । वर्गःस टिस्छितिकमेणसमभ्यर्च्यषडंगमंत्रैहृदयादिस्यानेषचसमभ्यर्यकिरीटकंउलयचकशखगदापम माला श्रीवत्मकौस्तभवेण्वादिस्तत्तं नाम्नासमभ्यर्च्य पुनर्मूलमन्त्रेणत्रिवारसमभ्यर्थपुनरावरणदेवतापूजांकुर्यात्य प्रथमंषट्कोणस्यामेयादिकोयोष अंगैःप्रथमारतिःपुनः। वासुदेवायसंकर्षणायप्रद्युम्नायअनिरूडायरत्यपरलपा मस्यायेयादिदलमूले पुनः।। शांत्यै श्रीयैसरखसेरसैदाति पूर्वादिदिग्दलमूलेषरवंद्वितीयारतिःपुनःरुक्मिण्यस त्यभामायैरति दससव्यपार्श्ववर्तिनोः पत्राग्रयोर्यजेत् नानचिौ सुनंदोपैमित्रविं दायैसलक्षणायैजागवत्यैवी ।
For Private And Personal
Page #468
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वसं लायै इतिपूर्वाधवशिष्ट दलानेषसर्मवेत्रवंटतीयारतिःपुनःषोडशसहसमहिषिभ्योनमः इतिसरू देवसम २२३ यत् एवं चतुर्थ्यारतिःपुनः इंदनिधयेनीलनिधयेमकंदनिधयेमकरनिधयेआनंदनिधये कछयनिधयेशं
खनिधये पुष्यनिधयेत्यष्टनिधयःरते:पंचम्यारतिःपुनरिंदादिभिःषष्ठीवजादिभिःसप्तमीएवंसंपूज्यदपिखं डाज्य मिश्रेनपयोनेननिवेकत्वाआत्मन्युदास्यात्मानंसमभ्यर्चन्यास्त्वाजपेत् अत्रफलमाहाजप होमार्च नध्यानमुपभजतेमन्तद्देश्मपूर्यतेरत्नवर्णधान्यैरनारतंरवीरविकरेतस्पसर्वसर्वकलाकलापुत्रमित्रः ससंपनःप्रयात्यंतेपगंगतिं इतिअथप्रयोगविधिः॥ वन्हयावभ्यर्चगोविंदंशुक्लपुष्पैःसतंडलैःआज्यानरयुतं, हत्खाभस्मतमूनिधारयेत्तस्यान्नामसम्टद्धिस्यातदशेसर्वमोषितःशुलपुष्यंमंदारादिधवलपुष्पंप्रयोगांतरंआन्य लेसंहुने दक्तपुर्वामधुराप्लुतैःश्रियातस्संदमैश्वर्यत्रणवेशायतेखमपुरविमथुरंपयोगांतरंशुक्लादिवसलामा यशक्लादिकसुमैईनेत्। त्रिमध्याकैर्दशशतमाज्याक्तैप्टिसंयुक्त अस्पार्थःमंदारादिशुक्लकुसुमैः शुक्लवरूनलाभा यजपाहिरक्त कसमैःरक्तवस्त्रल्यभायत्रिमधुरसितैर्वा आज्यसिकै अशेतरस हसहनेत प्रयोगांतरं सौद्रसितैःपु रामः रटोत्तरसहस्र कंहुनेनिसंयःसमासात्पुरोधारपतेर्भवेत् सौदमसमितपुष्यंमंदारादिपनःगोपालकदशाक्षरीवि २१
For Private And Personal
Page #469
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
धानेपटादशासरीविधानेपियत्र यत्रयोयःप्रयोगउक्तःमोप्यनेनमंत्रेणकर्तव्यः अनेनापियोयःप्रयोगउक्तःमताभ्याम पिकतम शक्य एंवक्रमदीपिकोकोविंशत्यसरी विधिः॥अथगोपालमंत्रप्रसंगात्मन्त्रमाण्क्तविंशत्यसरीयंत्रमुच्य तेषट्कोणकर्णिकामध्येसमाध्यमदुनंलिखेत् षट्कोणेपुषवतुर्वर्णचतुर्दले दशपत्रकेमरोबाणै कैकवर्ग केविंशत्यणत्यर्णमनोर्वर्णान्कमाद्दौद्दौविलेखमेत् मालामणमारस्यमाणैाटकमापिचवेष्टितंशपुराश्रमशक्ति श्रीवसुधास्परविंशत्यर्णमनोपत्रोक्तमेतद्यथाद्धंतगोपनायंप्रयत्ने ननदेयंयस्यकसवितधर्मार्थसुखामोशायःषु
धान्यापदंरसाकरंवश्य करंकांतिसौभाग्यकीर्तिदंकिमत्र वह नोक्तेनकांसितार्थसरहमोः अस्यार्थःप्रथमपट् कोणंविलियतमध्येक्लीमितिकामवीजविलिखेत् तन्मध्येसाध्यनामादियचन्यायान्विलिखेत्तद्दहिवतलंतह हिर्दशदलंत इहि तवयंनदहि श्यतरअंविलिख्यपुनःषट्कोणेषक्लींकरलायनमः इत्यस्यमत्रपरकैकमक्षरंवि लिखेत्पनः चतुर्दलेषक्लीकमकीत्यस्सएकैकमसांविलिखेंत्पनर्देशदलमूलेषगोपीजवल्लभायस्वाहाइस स्यकैकमेसरंविलिखेत्पनर्दशलमध्ये श्रीं ह्रीं क्लींसलायगोविंदायगोपीजनवल्लभायस्वा हात्त्यस्यवर्णान हो दौवि लिखेत्पनः प्रथमेरतेनमः कामदेवायसननपियायसर्वजनसंमोहनायज्वलज्वलजलसर्वजनस्यहृदयममय
For Private And Personal
Page #470
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पसः ||शंकुरुकरुखाहा न्यनेनमारमालामन्त्रेणवेष्टयेन्सनर्दितीयेटतेद्रांद्राविण वाणायनमःदीसोसणवाणाय नमःली २३४ | वशीकरणवाणायनमःआकर्षणेबाणायनमःसंमोहन वाणायनमः दतिपंचबाणमन्त्रै एयेत पुनस्ट ती येर
तेमात कावणैर्वेटयेन पेनःश्चतरश्रकोणेषहीं श्रीग्लौं क्लींसस्यै कैकमक्षरंविलिखेदिति। अथकल्पांतरोक्तविंश त्यसरीयन्त्रलिख्यतेसाध्यगर्भलिखेकामवन्हिंगेहयुगोरेषट्कोणेपुषवर्णचतुष्पत्रांबजेततः केसरोद्यश्चत गेंदादशार्णमनोल्लिखेत् त्रीणि त्रीणिचवर्णानिप्रतिपत्रंतोवहिः ॐ नमो भगवतेवासुदेवाय इति द्वादशाक्षरी पो|| दिकपत्रकेसराजशार्णमन केसरे दिपत्रंदशपत्रंविंशत्यर्णमनोवर्णान्पतिपत्रंद्विशलिखेत् वहिःषोडशप श्रेषस्वरोद्यत्केमरेपर्थेआभावाचस्पसूक्तस्वाप्पमर्धमचांकमात् बहिःसंदेयकाद्यैश्वनतोभूविंवमालिखैत् वाराह बीजनदिसुभूवीजकोणगंलितहकारषष्ठ स्वरविंदुभि वारा हनीजम्लौमितिभूबीजं गोपालयन्त्रमेतडिविधिनास्था पितंगहेतबगावःपयविन्यःमर पाश्चशिरोमयाः पीनोध्योवहरूपानसुरीलायभवंतिहि धनधान्यपरलशालि नीतस्समंदिरेलश्मीरतिस्विराशुत्वावसेदारुतसंप्लवं इतिपूर्वलिखितविंशत्यर्णयंत्रानमारदस्मार्थसष्टः अथगोमा रामः मद्धिकरयंत्रप्रसंगात्आगावसूक्तस्पापिय चंगोसम्रद्धिंप्रदम बलिण्यतेमध्येतारंससाध्यंवसुदेलविवरेगव्यसूक्तस्य २२४
For Private And Personal
Page #471
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चर्चामेकामेकां क्रमेण प्रविलिखतु बहिर्वेष्टि नंमालकाः आगावस् क्तयचं कुग्र द्गतमिदं स्वापितंमंदा दौ दखा हो दृष्टिकात र्णकरषमहिषैः संकुलामा शुलक्ष्मीः अयं स्पष्टार्थः ॥ अथ गोपालकमन्त्रप्रसंगात् गोपाल कसं घ्यावं दनम कारोलिख्यतेप्रथमं वैदि कसंध्यावंदनं कला ।। दक्षिण हस्त तलेन जलमादायवामकरत ले ह दद्यमत्रेणत सलिल निधायत दंगुष्ठवि वरनिर्गतजलविदुभिः दक्षिण करेण नेत्रमन्त्रेण शिर सिप्रो त्या वशिष्ट मस्त्रमत्रेण दक्षिणको दाया धोनिसाप्य पुनरप्येवं चतुः कत्वोभ्य ह्य दक्षिण करेण ह दद्यम श्रेणजलमा दाय वाम नासाप देना प्राय अंतर्गत दोषं प्र सात्य दक्षिणेननिःसार्यविस्टज्यांजलि नाज लमा दायादि समं जल गताय मारवा मन्यात्रिर घर्यनिवेद्य सं दंगादीन्यसेत् रासक्रीडार तं करणं गोपी मंडल मध्यगंगायं तं मधुरं वेणं ध्यात्वानु रवि मंड ले त दभिमुखो सित शु जः तद्वायत्री यथाशक्ति जल्ला पुनः स्वमन्त्रस्पांगन्यासादीन् कृत्वा प्रागुक्तवत् पीन तर्पणपूर्वकं सर्पणं कुर्यात् एवं गोपालकसंध्यावंदन विधिः ॥ गोपीजनाय विद्महे गोपी वल्लभाय धीमहितन्नः कन्न: प्रचोदयात् इनिगोपा संगायनी अस्यामूल मन्त्र व दृष्य दि अथ वामार गायत्री काम देवाय हुन् विद्म हेशिरः पुष्य वाणायक शिवा वीमहि कवचे सभी निगः नेत्रं प्रचोदयात् अस्त्रं नारद्मायत्री कला ऋण द्याः शिरोल लाट नेत्रद्रय दोः प सं ध्ययेषु वर्ण शोन्य से तू अंगम
For Private And Personal
Page #472
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. नए बगायत्रीमन्त्रः इति प्रपंचसार संग्र हे गीर्वाणें इविर चिसेसप्त दशः पटलः ।। अथ श्री कलमं त्रप्रसंगात श्रीराम २३५ मन्त्रोपिलिख्यते ब्रह्मह्मा ऋषिः गायत्री छंदः श्री रामो देवता रां वीजं नमः शक्तिः ममसर्वैश्वर्य सर्वसौभाग्य सर्व लोकवर विद्याज्ञानसिध्यर्थे विनियोगःरां हृत्री शिरः रूं शिखा रैंक वचने चरः अस्त्रं अथवामूलमन्त्र षड सरै रेव षडंगा नि कुर्यात् एतैर्मन्त्रैरे व करन्यासं च कुर्यात् अया सरन्यासः ब्रह्मरंध्रे भ्रुवोर्मध्येहृदि नाभौ च ह्य के पादयों प्रविन्यस्यभा वयेद्भावनांसुधीः ध्यानं आधारे भाव ये छ किंचित्स दानं दरूपिणीं उद्यदादित्यसंकाशा मा धारं तविद्युत्कोटिप्रतीकां चन्द्रकोटिसुशीतलंसुषुम्नामुखमुन्मील्पप्रापयेदुपदेशतः ब्राह्मा ध्वनानयेदेतत्तद्य दशां तेंदुमंडलम् ॥ प्रापैय्यविधि नाबध्या पाययेत सुधाम्टतं तसः परिगल बुद्धसुधाधाराभिराप्लुतं निज देहे जग त्सर्वमेकी भुतंविचि त्वयेत् निष्य पं. चंनिराकारं निरवद्यंनिरजं नं अशून्यशून्यो परमंसद सद्भाववर्जितं अखंडानंदमात्मानं भावयेन्मुनिसत्तम इतिध्यानां । तरं उपसंहरात तेजोय द्वा हृद्य पंकज राम ज्योतिर्मयं ध्यायेत्सर्व लोकै कसाक्षिणं जगदुत्पतिसंभूतिविपरीतिकरं परं । || देवासुरमनी है श्वयोगिनं दै श्वसेवितं चतुर्भुजंशंख चक्रगदापंकज धारिणं किरीट हार कैयूररवकुंडल शोभितं एवंध्या रामः वाजपेयचं षट्सहस्रंदिने दिने सर्वेषां श्रुति मूलानां नित्यनैमितिकात्मवाकर्मणामविरो धेषु कालेषु जॅडूष्य नेवाचश्रियः २१'
For Private And Personal
Page #473
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
लेसौवण्ये मटन करतेजःप्रकाकांचनसंनि
|पतिर्भूत्वाकविर्भवतिवत्सरात् इतिध्यानांतरंयहाकल्पतरोर्मूलेसौवर्यमंटपमुनेतन्मध्येटदलंपामयदादित्यस || निभंवीरासनेनतन्मध्येसमासीनंमहामुनेसम्यक ज्ञानमयीमुद्रांदयानंदक्षिणेकरेनेजःप्रकाशिनीवामजानमूर्धनि | चापरंजानकीवल्लभंदेवमिंदनीलसमषभंव्याख्याननिरतंदेवंदि रघुनंदनं वामभागेसमासीनॉसीतांकांचनसंनि । |भाभजतांकामदानित्यं नीलोसलकरंखजालक्ष्मणपश्चिमे भागेरतश्छत्रसचोमरंपार्चर्भरतश्वनौतालदंतागभ# एवंध्यात्वाजपेन्मंत्रज्ञानलल्योनमाजनंचातर्विध्यंकवित्वंचषण्मासान्जायतेपन:जपतांमत्रिणांमेवमंतामेनची मतांपुरश्चरणकत्सेनविनाचपालदोमनेथ्यानांनरंकालांभोघरकांतिकांतमनिरांवीरासनाध्यासितंमुदाजानमयींद धानमपरंहस्तांबुजंजानुनीसीतापार्श्वगतांसरोरुहतमांविद्युनिभारापवंपश्यंतमुकटांगदादिविविधा कसोज्वलांगे भजेरांगमायनमः इतिमंत्रःअतःपरंपवस्यामिपौरश्वरणिकविपिंजितेंदियोहविष्यासीणकयावक भोजनपश्चिमा भिमुख देवेषशन्येशिवालयेनद्याःसमदगामिन्यास्तोरेगोष्ठेयवामने अश्वत्स्यबिल्लयोर्मलेसिंधुतीरेजलाशयेपर्वता
तयामश्रीस्लानेषन्यतमेजपेत्हादशलसंजपेत् दशतर्पयेत्।तद्दशांशंबिल्वसमिदिश्चतरूलैश्चतसत्रैश्च नकुसमैश्चत्रिमपुरसितैईतेनपरधरणार्यअपकत्सांतरोक्तन्यासविधिःशुधमालकाकेशवादिमारकातत्वमूर्नि
For Private And Personal
Page #474
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र-स. पंजगन्प्राकमोपालकविधानोक्तान्यसेत् अथपूजाविधिःतदर्थपत्रवक्ष्येअयोच्यतेमहायचरपनंदनविग्रहरी २१६ भाग्य दंवश्यकारिपनाशकरंपर आयुरारोग्यदंपंसाग्रहज्वरनिवारणंयंमत्रायमपोतमन्त्रामा दैवतेरितापराभ।
गवतायुकंयंत्रसंमोहनालयेदेहात्मानोर्यथाभेदोमत्रदेवतयोस्तवातस्मात्सीठेमहायंचलिखिलातत्रपूजयेत् ।। विनायंत्रणचेत्यूना देवतानप्रसीदतिततोवश्यामियंत्रस्पखरूपंगुरुदर्शितंषट्कोणंपूर्वमालिख्यतदयेरतेमालि खेतावहिरष्टदलंपगंतत:पार्थिवमंडलंएवमंडलमालिख्य शोभनंव्यक्तमज्वलंषट्कोणांतर्लिखे हीजंसाध्याख्या कर्मगर्भितम्॥मन्मथेनैववीजे नतीजवेश्येदहिः अवशिष्टैमनोर्वणैर्मान्मयंतच्चवेटयेत् दशासरेणमन्त्रणात सर्वेवेश्येसनःअग्यादिकोणषट्केतषगानिचविन्यसेत् श्री हीतिलिखेसश्चात्षट्कोणस्य कपोलयोःको मणाग्रेषचहंबीजकेसरेषस्वगन्मात्ततोमालामनोर्वणःपूर्वाद्यष्टलेषचतेषसप्तसुमंचेशोविन्यसेदससंखयो । अवशिष्टपंचवर्ण विन्यसेदृष्टमेदलेरताकारेणतत्सर्ववेष्टयेत्कादिवर्गकै बीजइयंलिखेत्याग्रहेदिग्विदि सचना। रसिंहमहावीनंवारहंचमनेक्रमात इतिअस्मार्थःप्रयमंषट्कोणंविलिख्यतन्मध्येमन्त्रस्सपथमबीज इतिविलिय राम तन्मध्येमाध्यनामादीविलियपनःकामवीजनपूर्वलिखितमन्त्रपथमवीजवेष्टयेत्पनरवशिष्टेनमूलमन्त्रवर्ण १६
For Private And Personal
Page #475
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पंच केनत काम बीजमपिवेष्टये तू पुनर्वक्ष्यमाणे नराम दशासरणपूर्वलिखितंसर्व वेष्टयेत जानकी वल्लभाय स्वाहा इतिराम दशासरीमन्त्रः पुनः षडंगानिष सुकोणे एके कं विलिख्यषट्कोण कपोल द्वंद्वे श्रीं ह्रीं इत्येकै कर कैकस्मि न कपोले एवं स र्वक पोले वपिविलिख्य पुनः षट्कोणाग्रेषु ह का रंज का बिंदुकूटं हुंइये नही जंविलिख्यषु नर्बहिर् ष्टदलपद्मंविलिख्य तत्केसरेस्वाने वष्ट सुखरा न द्वौ द्वौ विलिखे न पुनस्तेषदले मालमत्र वर्णान् षट् षट्संख्ययासे प्रस्वपिलेषुविलिख्य अष्टमे अवशिष्ट वर्णन् विलिखे त्तदुच्यते ॐ नमो भगवतेरघुनं दनायर सो प्रविशारदायम धुरप्रसंन बदनायामिततेजसे वलायरामाय विष्णवे नमः एतेन सप्तचत्वारिंशद्वर्णवतामा लाम त्रेणषट्संख्य या सप्त दलेषुअवशिष्ट वर्णपंचकं अष्टमे चविलिख्य तद्बहिर्र तंविलिख्य तस्मिन् कादि सांतैर्वर्णैर्वेष्टयेत् तद्व हिवतरले सा अट शहलांविलिख्य तम्पदिसुनारसिं ह वीजंविलिख्य कोणेषुहुमिति वरा हबी जेवि लिखेत्। सशब्दैरेफ औ कारबिंदु "नाभूवितोमु ने नार सिंहोम हामन्त्रोभजतां कल्पभूरुहः पंचमस्वर संयुक्तो ह कारोविंदुभूषितः वाराह बीजमित्यु कं लक्ष्मीधन प्रदर्शन यंत्रंसमालिख्यसौवर्णेरा जतेप टे भूर्जे वा सम्यगु द्धृत्यगुलि की सत्य धारयेत् अपुत्रो लभतेषु त्रम धनोधनवान् भवेत् किमन बहनो के नसर्वसिद्धिप्रदंणांयत्रमेतत्समालिख्य धारये सातका पह इत्यैवंयन्त्र
For Private And Personal
Page #476
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसं मंडल विलिख्य तस्मिन् वैष्णवपी ढंसंपूज्य तदुपरि श्रीराममा वाह्य उपचारैः समर्चयेत्सर्वमंगैः षट्कोणेषुसन २३० न पुनर्वाम भागेसानां मंत्रेणयजेत् तन्मन्त्रस्त जन कृषिः गायत्री छंदः सी नाश्री है बता श्री सीतायै नमः इतिस्ता मन्त्रः इमं मां भार्यान्वितोजयेत् तस्मादैश्वर्यसिद्धिर्भवति पुनः शाय नमः इति देवस्यपुर तो यजे वपुनः शरेयोन मः इतिदेवस्य वामदक्षिणतोय जैन इत्यं प्रथमावसिः तदहिरष्ट द लेषुप्राग्द ले हनुम नमनिपुनराग्नेये सुप्रीया यनमः इति भरता• विभीषणाय लक्ष्मणाय अंग दाय० शत्रु त्राय • जांब व ते नमः इत्यवशिष्टेषु दलेषु कमेणस सर्वे च प्रणवाद्याः समर्चनीयाः एवंद्वितीयार तिः पुनः धृष्टये जयंनायविजयाय सुराष्ट्राय राष्ट्रबर्धनाय को वायच । ||र्मपालाय सुमन्त्राय एतैरष्टमन्त्रिभिस्तृतीया गतिः इंद्रादिभिश्चतुर्थी व जादिभिः पंचमी अथप्रयोगविधिः मधुदो। मेनजुहुया सायने ववा पुनः कुवेरसदृशेन समाविद्ययाधिवणायते ॥ अथराममन्त्रप्रसंगात्म चदेवताप्रकाशि कोकं श्रीराम दशाक्षरीमन्त्रो पिलिख्य ते दया सरीम चस्स वसिष्ठ ऋषिः बिराट् छंदः सीतापाणिग्रहण समर्थ श्रीरामो दे वनाक्लीवीजंस्वाहा शक्तिः का हृत क्लीं शिरः इत्यादिष डंगानि राजाय ध्यान गरविलास मंडपेर त्रभितो ग्लादिमुस्किने । राम. ससुमन स्तोरणेदिव्यगंधे नानादिग्भ्योधन पति धनो दिव्य सिंहा नस्को दिव्या कारैर नजनिव है : सेवितखमूलदि २३
For Private And Personal
Page #477
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
व्यैर्माल्यैर्दिवि चस ततस्तू यमानः सुरोराज्ञःपातेदृहमुनि वरैर्वामदेवादिभिश्चरकाचंद्रोपमितसुमुखश्यामल ॥ बारुल म्याध्येयःसद्योविरचितमहाराजराज्याभिषेक हंजानकी वल्लभायस्वाहा इति मन्त्रः अथासरन्यासः मूधि फालेभुवोर्मध्येआस्पेकंठे हृदि ना भौगु । जालपादयोरक्षरन्यासःसमस्तेनव्यापकन्यासःषडक्षरोक्त विधाने नपूजा कुर्यात् लक्षंजपेत् पुरश्चरणार्थ अयप्रयोगःजातीपसून हयाचंदनांभः समुक्षितैःजनवश्याय कमलैर्धनषा न्यायसंपदेनीलोत्यला नांहोमेनवशयेदखिलंजगत् विल्वप्रसूनैर्जुहुयादिरावाप्तये नरः दूर्वा होमेन दीर्घायुर्भ वन्मंत्रीनिरामयःरतोत्पलहनमन्त्रीधनमाप्नोति वांछितमेषाकामेनहोतन्यपालाशकुसुमैनेवैःतज्जप्तमभः प्रपि बेकविर्भवतिवत्सरात् तन्मंत्रिता जीतमहदारोग्य माप्नुयात्॥अथसीताराममनोपिलिख्यतेसुयज्ञऋषिः जगतीछंदःसीतारामोदेवता श्रीबीज वा हाराक्तिः ॐ क्लीं हत् श्रीश्रीशिरःरांरामायनमःशिखा श्रीसीतायैस्वाहाक वचंरात्रीश्री नेत्राभ्यां क्लीं ॐअलंसप्ताष्टापदभांविदेहतनमारामाकपीठस्छितांतहकेक्षणतत्परामनिमिषांहस्सस्छि तानोत्पलारामंदाशरथीरमाकचलसद्धसंतदास्पेसणंकस्तूरीरचितखदाक्षिणकरंध्यायेदभीशप्तयेप्रणवमान्म | थंबीजलक्ष्मी बीजदयंतथाराममं पड़चसीतामत्रपडसरान्मभग्निबीजंततंपादमाबजंयंतथाकामबीज
For Private And Personal
Page #478
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
प्र- संततःपात्प्रणवंचपटकमात्सीताराममहोमन्नंजपेवांछितमातयात् ॐ क्लीं श्रीश्रीरांरामायनमः श्रीसीतायेस्वाहा २३८|| श्री श्रीक्लीं ॐ इतिमन्त्रःएकविंशति वर्गौयंभुक्तिमुक्तिप्रदोरणांप उसरोक्तवत्जपपूजा दिकं अथयषट्कोणं
पूर्वमालिख्यतदयेरतमालिखेत् बहिरट दलंपागममालांलिखेलमात् पूर्वादिदलपर्यंतमवसानेवशिष्टकं षोड शानवहिलिख्यतइहिःपणवंलिस्वेत् पट्कोणमध्ये श्रीरामलक्ष्मीबीजेनवेष्टयेत् स्वमुत्यविधिवन्मुद्राषट्कंपद
येतगंधयुष्यादि पैश्चदीपनैवेद्यमेवचरवंकुर्वीतमतिमान् रामसायुज्यमाप्नुयात् अस्यार्थःप्रथमंषट्को रव्य तन्मध्येरंवीजबिलिख्यतन्मध्येसाध्यनामादीन विलिख्यतन्मध्ये ध्यानश्नो कोक्तराममूर्त्याकारंविलिय पदम|| कोणेप्पपिरामितिरांबीजंविलिख्य तानि बीजानिपसेकंश्रीवीजेनवेष्टयेतबहिरष्टदलंप विनिरखतेषगममालामन्त्र वर्णान् पूर्वोक्तान सप्तसुदले षट्पटलंग्ययाविलिख्यअवशिथनष्ट मेविलिख्यतहहितविलिख्यतस्मिन् ॐ नम मीनापनयेण्मायहनहनहं फट इतिसमषोडशासरीमन्त्रेणवेष्टयेत्। तदाहिःप्रणवेनवेश्येदिति ॥अथश्रीरामद्वादशा | शरीमन्नस्य अगस्त्य ऋषिःगायत्री छंदःश्रीरोमोदेवतारांबीजंत्री शक्तिः हृत् त्रीशिरःभरताग्रजराशिखाक्लींकवचखा गमः हा अस्त्रं ध्यानपूर्ववत् ॐ हीं भरताग्रजरामलीं स्वाहा इतिमन्त्रः अथश्रीरामषोडशाक्षरीमत्रस्य अगस्य ऋषिःरह २९
For Private And Personal
Page #479
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
|| ती छदःश्रीरामोदेवता हं बीजं ऐशक्तिःमूलमन्त्रपदै:पंचांगानि ध्यानं पूर्ववत ॐ नमःमीनापतयेग्मायन इन ई फट तिमन्नः अथ श्रीरामदात्रिंशसमन्चस्स अगम्य ऋषिः अनुष्ट पछंदः श्रीरामो देवता ॐ वीजंत्रीशति में अपर्यस्तैःसमलैशापंचांगानिध्यानानादि पूर्ववत् रामभट्महे काम रघुवीरन्ट पोत्तम दशा स्यांत कमारस श्रियं में देहि दापय र तिमूलमन्त्रः।।अथ श्रीराम हात्रिंशदक्षरी मन्त्रांतरं शुक्रऋषिः भनष्ठपछंदःश्रीरामो देवताएँबीजेआये नि शक्तिपादन र ये नसमस्तेनच पंचांगानिध्यानादिकं पूर्ववत् नमोब्रह्मण्यदेवायरामायाकै ठ तेजसे उतमश्नोकपर्या यह स्तदार्पितांघिये रतिमूलमन्त्रः लमजपःसाज्यपायमेनदशांश होमःअथश्रीराम मन्त्रांतरंअगस्त्य ऋषिः रहती छ। दःश्रीरामो देवताहीवीजनमःशतिःहीश्री दादाशरथायसीनावल्लभाय नैलोक्यनाथाय नमः इति मूलमन्ने त्रयोकिं ।। रात्सर्ग:ध्यानादिकंपूर्ववत्॥अथराममनप्रसंगात्लश्मणा दिमचालिख्यते लक्ष्मणमन्त्रस्य अगस्त्य ऋषिःगायत्रंइंद!! लक्ष्मणोदेवता लंबीजनमः शक्तिःपुरुषार्थचतुष्टये विनियोगंहिभजस्वर्णरुचिरत पद्मनिभेक्षणं धनुर्वाणकरंराम मेवा।। संसक मानसं लं लक्ष्मणाय नमः इतिमन्त्रः भरत शत्रुघ्नमन्त्रयोरपि पिछंद सीपूर्ववत् भरत शत्रुघौदेवतेभंभरता यनमः शंशत्रपायनमः॥हनमन्मन्त्रस्य ईश्वर ऋषि:अनुष्टुप्छंदः हनुमान्देवता होवीजनमः शक्तिःमंकीलकम
For Private And Personal
Page #480
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kalashsagarsuri Gyanmandir
प-म. महनमस्रीत्यर्थे विनियोग ॐ नमोहनमते आंजनेयायहदमूर्तयेशिरः वसुसुतायशिखा अग्निगर्भायकवचं २३६|| राम दूताय नेत्रंब्रह्मास्त्रनिवारणाय अखंएतैरेवकरन्यासंचस्फटिकाभस्वर्णकांतिहिशुजंचततांजलिंकंडलय
संशोभिमुखां भोजंमुहर्भजे हींनमोभगवन् प्रकटपराक्रमआक्रांतदिउलयशोवितानयथवली कतजयवन देहरुद्रावतारलंका पुरीदहन उदधिबंधनदेशग्रीवसतांत कसीताधासन अंजनागर्भसंभवरामलक्ष्मणानंदकर कपिमैन्य प्रकारकसुग्रीवधारणपर्वतोत्पाटनवालब्रह्मचारिन् गंभीरशब्दसर्वग्रहविनाशनसर्वज्वरोत्सादनजाकि नीविध्वंसनहींहाहाहं हंसहंसरहिसर्व विषहरहरपरवतंसोभपक्षोभयममसर्वकार्याणिसापयसापपहुं फट्ट म्बाहादति हनमन्मालामन्त्रःरतानलमणादिमंत्रान राममंत्रांगत्वेनय था शक्तिजपेत् अथश्रीराममन्त्रपसंगानश्री रामसंध्यावंदनमपिकल्पांतोकमत्र योग्यतावशालिख्यते अस्पश्रीरामसंध्यावंदनस्य अगस्यभगवानऋषिःगायत्री छंदः श्रीरघुनाथो देवता अस्त्रमन्त्रेणजलंसंध्यचकीकत्यकवचमन्त्रेणावगुंठपपश्चात् ब्रह्मांडोदरतीर्थानिकरैःस्था टनितेश्वेतेनसत्येनंभेवतीर्थदेहिदिवाकर तिमन्त्रेण आदित्याज्जलंपार्यअंकशमद्रयामंजलविभिद्य करेतज्जलाराम मादाय गंगेचयमुनेचेनिमन्त्रेणतजेलेजलेप्रतिष्ठाप्य आवाहनादि षण्मुद्रांप्रदर्शयेत् आवाहितोभवसंस्थापितो||२२१
For Private And Personal
Page #481
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भवसंनिहितोभवस्पीडितोभयसंमुखोभ व अम्टनापि तो भव इति पश्चात गंधपुष्य धूप दीप नै वै द्यः संपूज्य ॐ नमोभ ॥ गवते रघुनंदनायर क्षोभविशार दायम पर प्रसंन्नव दनाचामिततेजसे न लायरामा यवि सवे नमः । इतिमालामनाओ जलिना जलमादाय दक्षिणक र स्इं जलवान करे निक्षिप्यमालाय नुं न वधाविभज्य न वो क्षणं कुर्यात् अवशिष्टं जलं
क रेग्टहीखा हुँ जान की बल्लभायरवा हे ति पिबेत् पश्चादर्द्ध अस्य श्री राजा मन्त्रस्य अगस्त्य ऋषिः गाय त्रीछंदः श्रीरा मचंद्रो देवता दाशरथाय अंगुष्ठाभ्यां नमः विद्महे तर्जनीभ्या० सी नावल्लभागमध्य० धीमहि अनामि• तंत्रोरामः कनिन् चोदयात् करत ले कर इतिमन्त्रेण करे न्यस्त्वा अनेन मन्त्रे गांगं न्यासं कुर्यात् दाशरथाय हृत् विद्महेशिरः सीता वल्लभ | शिखा धीमहि कब चं तंत्रोरामः नेन्त्रं प्रचोदयात् अस्त्रं दूतिपश्चात् मुख मंडलमध्यस्तं रामं सीतास्मन्वितं नमामि पुंडरी।। कास मांजनेयगुरुपरं इति श्लोके नसूर्यमंड ले रामं ध्यात्वा दाशर चाय विद्महे सीता वल्लभ धीमहितं नो रामः प्रचोदयातूर | विमंडलस्का परा माय नमो र्घ्य समर्पयामि इत्यर्घ्य त्रयं समर्थ जलमानाय तीरेगत्वा श्रीसीतायै वा हे सालानं परिषिच्य आदित्याभिमुखो भूत्वा श्रीराम चद्रोमस्मी लामा नं भावयेत् ततो जल मावि श्य गंरामाय नमः॥ रामं तर्पयामीति एकविंश तिकरसं तर्ष पश्चात् सीना दीनू त तन्मन नातर्पयेत् अवशिष्ट श्रीरामदे व ताः संग्टह्य समस्त श्रीराम देवताभ्यः स्तर्पयामी ।
For Private And Personal
Page #482
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. तितर्पयेत्ततः ऐरामायनमः तिकरेजलमादायअभिमन्चंत्रिःपिबेत् ततःआचम्यरामायनम इतिअनुष्ठितंसर्वरा २५० मायनमः इतिकरेजलमादाय अभिमन्वंत्रिःपिवेत्ततःभाचभ्मरामायनम तिअनष्ठि सर्वसमार्पयेत् तिरा
मसंध्योपासनविधिः॥अथगायत्री अस्य श्रीरामगायत्र्याःपूर्ववदृष्यादिपूर्ववदेवांगंन्यासः करन्यासश्चसूर्यमंडलमध्य स्छ मित्यनेनथ्यात्वासूर्यमंडल स्छितायरामायगंधादिपंचोपचारकलाआदित्याभिमुखोभूत्वाअनामिकमूलेभंग ठनिधायदाशर थायविद्महेइतिगायत्रींजपेतर्गह्मादिगंगोतस्वंग्रहाणास्मकृतंजपंसिद्धिर्भवतुमे देवत्वामहंश || रणंगतः इतिगायत्रीरामायसमर्प अंगन्यासंहलोपस्कानं कर्यात् उपस्ठानमन्त्रःनमस्तेराम देवायज्योतिषांपतये| नमःमाक्षिणेसर्वभूतानामत्यंलानंदमूर्तयेरघुनाथाय दिव्यायमहाकारुण्यकायचनमोस्तकौशिकानंद दापिनेब्रह्मा रूपणत्रिकालेमवयःकर्यादामएवभवेत्वयंतिरामसंध्यावंदनविधिःसमापः॥अथश्रीराममनप्रसंग मन्त्रोपिलिख्यते ब्रह्मा ऋषिः गायत्रंछेदः हनूमान्देवताहांवीजहीशक्तिः श्री हनुमयीसXविनियोगः हादत हीशि रः इत्यापंगानि ध्यानं आंजनेयमतिपाटलाननंकांचनादिकमनीयविग्रहं पारिजाततरुमूलवासिनंभावयामिपव रामः यामिनात्मनंदनम् ॥ॐनमोभगवते हनमतेमममदनक्षोभमंहरआत्मतत्वप्रकाशयप्रकाशयहंफट् स्वाहा॥ति २५०
For Private And Personal
Page #483
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मन्त्रः विद्यापदः। हनमन्मनांतरमाह कणीकतवरवर अंजनावरपुत्रआवेशिआवेशिहीहनुमत्फट्पूर्वोक्तव दंगऋष्यादिध्यानं अनेनपिशाचावादिनिरतिः अथप्रसंगानमन्त्रमारोतहनूमन्मचोप्यत्र योग्यतावशालिख्यते वसिष्ठ ऋषिः अत्यनहरदा हनूमान् देवनाॐनमोहन मतेहत् मममदनक्षोभंशिरः संहार संहरणिखा आत्मत | वंकवचंप्रकाशयपकारायनेइंफदस्वाहाअखंवामेजाननिवामवाहमपरंनानाख्यमद्रायुतंहदेशेकलयन् रनोमुनि गणरध्यात्म देतेसणःआसीनः कदलीवनमणिमयेवालार्ककोटिप्रभोध्यायनवापरंकरोतमनसःशुइं हनूमान्मम ॐनमोहनूमतेमममदन सोभसंदरसंहरासतवंप्रकाश्यपकाशयहं फट्स्वा हामदन सोभशांति विद्यापपानोयम त्राशीपालिकश्रवण नेत्रकपोलनासा दो पासंधिकटिनाभिसपाहत्मकंगंसयुग्ममखमूर्पसुचक्रमेणमचा क्षरान्य सत्सहमतिखदेहे लसंजपेत्कदलीपकैर्वापनस्पकैवाखादप्लुतर्दशांशंपरश्चरणा होमःअथपूजा नवशक्तिर हितेसामान्यपीठे आवाह्मभंगैःप्रथमारतिःजांववतेविन ताय नीलाय पनसायगंधमादनायसुषेणायमैंदवाय हिवि | दायरतिहितीयारतिःलोकेशेस्टतीयातदायुधेश्चत अघयंचंकर्णिकायांलिखेत्तारंसाध्यगर्भचतबहिःअष्टपत्रे किसरोद्यत्वरद्वंद्वेम नोःक्रमात आयेसप्तद्वितीयेचतुर्वर्णोस्ट तीयकेसप्ततर्येपंचमेचवीणि त्रीण्य क्षगण्य पिषट्स
For Private And Personal
Page #484
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पसंताष्टमपत्रेषचतुरश्चनुरोसरान र तोलसलादिवर्णभूपुराश्रस्थतारकंहनूमनोयं त्रमेतद्वांछितार्थपदंपरं ददमेव विलि २४१ ख्यसायंत्रनवनीतेफ्नप्यमन्त्र मेनंपरिभक्षयनामनंगपीडापरामनंग छतिशुदिमेतिचेतः प्रयोगांत आदाय शेगा।
सलिलंपसनपजप्यमन्त्रपपिवेत्रिवारंगगादिदोपशमायदेजानोदयायपशमायरत्तेः॥अयविद्यापदमन्त्रषसंगा। तविद्यापदविद्यागोपालमनोपिलिख्यते श्रीनारद ऋषिः अनुए प्छंदःश्रीलएणोदेवतामणव्यस्ले नसमस्तै नचपंचा |गानि ध्यानं दिव्योद्यानेविवस्वसतिममणिमयेमंडपे योगपीठेमध्येयःसर्ववेदांतमयसुरतर्गःसंत्रिषणोम कंद वैदै कल्प। हरूपैःशिख रिशतसमाविकोणैश्चतभिर्यायेस्तःपुराणैःस्मतिभिरभिरतस्ताहशोभामराद्यैः दद्या भिकरा ररि दरमरलीपुष्पवाणेसचापानसत्रक पूर्णकंभौस्मरललितवपुर्दिव्यभूषांगग्गःव्याख्यावाचेवितत्वत्स्फुटरुचिरपदो। वेणु नाविश्यमा त्रे शब्दब्रह्मोइवेननियमरुणरुचिल्लभोनःकस्लम समहालालसर्व जत्वंपनीदम रमारमणविश्वेशनि। द्यामाशुपयछमे॥ इतिमन्त्रःलसंजपेत् अथविद्यागोपालमचप्रसंगात्कम दीपिकोक्तविद्यागोपालमत्रोपिलिख्यतेil श्रीनारदऋषिःगायत्री छंदःश्रीकृष्णो देवतागरेक्लींकष्णायहत्॥हीं गोविंदायशिरः॥श्रीगो पीजनशिखा॥वल्लभायक रामः वचंम्॥स्वाहासौः॥अस्त्रंाध्यानं वामाईहले दधतं विद्यासर्वस्व पुस्तकम्।।असमालांचदशोम्फाटिकांमार कामयी २.४५
For Private And Personal
Page #485
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobirth.org
Acharya Shri Kailashsagarsun Gyanmandi
शब्दब्रह्ममयं वे णुमथोपाणि हयेरितम्॥गायंतंपीतवसनंश्यामलंकोमलछविम्॥बर्हि वईलतोतंसंसर्वसर्व वे दिभिः उपासितंमनिगणरुपतिद्ध रिसदाराध्या वंषमदावेष विलासंभवनेश्वरम्॥चेतलांजपेन्मन्नं अममन्त्रीससंयते। ऐं क्लीं कृष्णायहीं गोविंदायहीं गोपीजनवल्लभायस्वाहासौः। तिमन्त्रःहाविंशत्या विद्या प्रधानोयमन्त्रःचतुर्लक्ष जपः । त्रिमरसिक्तैः पलाशकसुमै दणशंजुहुयात्॥पुरश्चरणाविंशत्यक्षरी विधानोतवत्यू जा ।अस्यमन्त्रस्यफलमाह ।यो स्मिनिष्णातथीमन्त्रीवर्तते वकगहरात्॥गद्यपद्यमयीवाणीतस्पगंगाप्रवाहवत्॥सर्ववेदेषशास्लेषसंगीतेषुचपंडित
संवितंपरमांलब्ध्वाचातेभूयासपदम्। अयगोपालसाम्यात्संतानगोपालमन्चौ पिलिख्यते॥ श्री नारद ऋषि अनुष्ट प्छंदःश्रीकृष्णो देवताग्लौवीजनमःशक्तिःपुत्रार्थे विनियोगःदेवकीमतगोविंदहत्। वारू देवजगत्पतेशिर देहिमें। तनयंलमशिखा।वामहं शरणंगतः कवचम्। ॐनमः अस्त्र। ध्यानम्।वैकंठा दागतरुणरयस्थंकरुणानिधिम्।कि रीटिसारथिं पुत्रान्ममयंतंपरात्परम्॥आदायतां नरथस्यांश्गुरवेवैदिकायचभियंतमहाभागंघ्यायेसुवार्थमच्युतम्।। |श्रीं ह्रीं क्लींग्लौदेवकीमतगोविंदवारूदेवजगत्सतेदेहिमेतनयंलणत्वामहं शरणंगतः।।इति मन्त्रः अथसंतानगोपा लमत्रांतरमप्य त्रलिख्यतेब्रह्माऋषिःगायत्रीछंदः श्रीलया देवताक्लीं बीजम्। नमः शक्तिः। पुत्रार्थेविनियोगलाह |
For Private And Personal
Page #486
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
देव प्र.सं. त्। क्लीं शिरः कं शिखा इसा बंगानि । ध्यानम् । शंखं च क्रगदापद्मं दधानंस तिकागृहे ॥ अंकेशमा नं देवक्याः कृष्णं वं देवि २४२ मुक्तये । ॐोममव ते जगात येनमः । इतिमन्त्रः । अथसंतान गोपालमंत्र प्रसंगात्सनत्कुमारी योक्तसंतान संतानगो | पाल मन्त्रो पि लिख्यते । श्री नारद ऋषिः अनुष्टुप छंदः श्रीकृष्णो देवताक्लांहत् । क्लीं शिरः । इत्याद्यंगानि । अथवासुदेवकी सुत गोविंदहत्। वासुदेवज गलते शिरः देहि मे तनयं कृष्ण शिखा । लामहं शरणं गतः कवचम्। समस्ते नास्त्रम् ॥ शं खचक्रगदापद्मान्धारयं तं जनार्दनम् ॥ अंकेश यानं देवक्याः सूति का मंदिरे शुभे एवंरूपसदा तार्थ भावयेत || देवकीसुत गोविंद वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामे सरणंगतः। इतिमन्त्रः । मन्त्रत्रयस्यापित्रिलसज पः ॥ पुरश्चर्या । अथास्यै वसे तानगोपाल मन्त्रस्य पूजादि सनत् कुठ भाकप्रकारेण लिख्यते वै लवपी ठेसमा वाह्य समर्च । येत् । अंगे: प्रथमा रतिः इन्द्रादिभिः द्वितीयावृतिः । वज्जादिभिस्तृतीया। दशम्य पटरा चौ तु शुक्लप सेर्वयेदरम् ॥ पुत्रार्थे स्वस्तिके न्यस्य शरावंटन संयतं कर्पूरवर्तिन्यस्यास्मिन् ज्वालये ही पमुत्तमपद्ममष्ट दलकत्वातत्रस्वं समर्चयेन म सर्वोपचार संयुक्तं परिवार गणैः सह त्रिसंध्यमर्चये देवमेका दृश्यांजनार्द्दनं सीरह सकषायेण संपूर्ण कलश इयं नत्रावा रामः ह्याच्युतं शतयाप्रोक्तवत्पूजयेन्पुनः संस्पृश्य कलशद्वंद्व मष्टोनर सहस्त्र के अष्टोत्तरशतंवापि जपेन्मन्त्रमनन्यधीः द्वादश्या २४२
For Private And Personal
Page #487
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मथगोविंदंसंपूज्यविधिपूर्वकंलयनंपायसंवादगोस पिगडमिश्रितं पक्कामो चाफलवत्सम्पापूपतंदुतसादूप। देशमुस्निग्धकपिलादापिखंडवतनिवेदयेस्वर्णपात्रेपात्र भूतायविष्णवेमुमीतले कर्पूरैः पाटलैःसुरेभीरतंवरूनपूर्व स्वछतरंपानीयंचनिवेदयेत् स्वविनशत्यागोविंदबुध्याग्रहापवित्रयाहिजेभ्यो भोजनंदधासर्वकामसन् हिमान संस्कतेवानलेविनुमावामार्यादिभिर्यजेत् हविपाटोतरशतमष्टाविंशतिरेववाहला शिष्टं कचि ट्यार तेनाष्टशी
लशद्वंदेनिषिध्येमोचदंपतीअभिषिच्ययनस्ताभ्यां ध्यायंस्तोयमयस्तोयंन हरिअष्टोत्तरशतंजबा हविष्येषेपदापयेत् कसंध्यालाततंपली तमादायसुखा मनेआमीनापामुखीभूलाएवं विभुप्रशसमेत तमतान् ।। बाह्मणवरानतांबूलै र्मोद कादिमिःषतर्यायनमस्कुर्याहि बुध्या चतान्दिजान ततस्ताभ्यामिष्ट मिहिर वयोर स्विति । हिजाःयस्तोचसमेहष्टौफलितंनोभिवांछिलं तिस्परंतावनघौभंजीयातामनंतरं र वंयः कुरुतेविप्रोवित्तशाटय वि| वर्जितःविनु भनोविशिष्टाय हादश्यांसि तपसकै सोचिराल्लभते पुत्रमासषसुवर्चसम्। संनतेश्चाधिकार विल मनमहामतिंदरिदः कर्तुमेवंयःनशन्कोतिदिजोत्तमःजपेहातर्पयापिसोपिपत्रमवाध्यात अथस्नानगीपाला मन्त्रप्रसगात् अस्पवमन्त्रस्यमन्चमारोक्तंसंतानकरंयत्रलियतेकामंमध्येस्वरयुगलमलेमरेचरपरेशालिख्येवंज
For Private And Personal
Page #488
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. निधिमितान्मन्त्रवर्णान् क्रमेण भूयो हल्लिभ बहिर भिरं तभूपुर स्वं तदेतचं त्रंस द्यो वितरति नृणांपुत्रपौत्रादिर. डिं २४३ अस्पार्थः प्रथममष्टपत्र पद्मं विलिख्य तत्कर्णिकायां क्ली मिति कामवी जंविलिख्य तन्मध्येसा ध्यनामादियन्त्र न्याया विलिखेत् पुनरष्ट पत्र केसरे षु अकारादि षोडशचरा छौ हौविलिखेत् पुनईलमध्ये संतानगोपालकमंत्र वर्णान् चतुरश्चतुरोविलिखेत् पुनस्तद्वहितंवि लिख्य तस्मिन् कादि वर्णै र्वेष्टयेत् पुनस्तद् हि श्वतुरलं विलिखेत् एनंन वनीनें वर्णादिप द्वे विलिख्यनारी उपमं ज्यात् तस्मा तपुत्रं प्रसूते ॥ अथसंता न कर यन्त्रसंगात्य चमारो कंसनान करं पुरुषसूक्तयमप्य लिख्य ते प इ कोण कर्णिकामध्ये नारंमाध्यसमन्वितं सुदर्शनषर्ण चषट्सु कोणेषुसंधि
तदंगानि चतुष्यत्र के सरे षुक्रमेण चगोपालक श्वतुर्वर्णमन्त्रस्यै के कम सरंद लेषु द्वादशार्णस्य त्रीणि त्रीण्य सर राणिच अष्ट पत्र के सरोद्य दृष्टार्णे के कवर्णकेट सिंहानुष्टुभो वर्णा न चतुरश्वतु रस्तनः सुदर्शन दष्टवर्ण के सरे षोड शछदे ऋचांपुरुषसूक्तस्य क्रमात् षोडशकं बहिः मात्र कार्णोलिस तं भूपुरा श्रस्तु तार कौय चं पुरुषसूक्तस्यपुत्रा युः कीर्ति कांति इस र्व प हरं श्री धर्मार्थसुख मोस हय्यंग वी ने विलिख्मय त्रिवारमेतत्प्रतिजप्यसुकं प्रातः रामः | समद्या निता विदग्धपु प्रस ने कमला सतुल्यं चोरै विषेघो र तते विचारे ज्वरेघोरतरे चश ले हप्यंगवीनेप्रविलि २४३
शत
For Private And Personal
Page #489
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Si Kailashsagarsuri Gyanmandir
ख्य यन्त्रप्रभक्षयेत्तखशमाय जलाअस्यार्थःप्रथमंषट्कोणंविलित्य तन्मध्येपण वंविलित्य तन्मध्येसाध्य नामा ॥ दियन्त्रन्यायान्विलिखेत् पुनःसहलार हे फट् तिसुदर्शनषडान्षट्कोणेषविलिखेत् पुनःकोणहूंहांतरा लेषाचकायस्वाहाहदयानमः विचकायवाहाशिरसेखाहासुचक्रायस्वाहाशिखायै वैषीचक्रायस्वाहाक कचाय हंसंचक्रायस्वाहानेत्रत्रयाय वौषट्ज्वालाचक्रायस्वाहा अस्त्रायफट् सेतानिस दर्शनषडंगानिविलिखे । त पुनस्त दहिश्चनर्दलंपाविलिख्य नलेसरेषक्लींकललीतिगोपालकचतर्वर्णान्विलिखेत पुनस्तद्दलमध्ये
ॐ नमो भगवते वासुदेवाय इतिदादणसरमन्त्रस्त्रीणित्रीण्यक्षराणिविलिखेत् सनस्तहिरटपत्रपद्मविलि स्यतेकेसरेषनमोनागरायणाय॥ इत्यष्टासरस्यैकैकमक्षरंविलिखेत् पनस्तद्दलमध्ये उग्रंवीरंमहाविस्ज्वल
सर्वतोमुखंरसिंहभीषणंभ,म्युम्त्यं नमाम्यहेतिन्द्रसिंह द्वात्रिंशस्यचत्तरश्वतरोतरान विलिखेतूपून स्तहिषोडशोपत्रंविलिख्यतलेसरेषु नमो भगवतेमहासदर्शनाय हंफट् इतिम दर्शनषोडशस्पैिकेक मक्षरं विलित्यपुनस्तद्दलमध्ये ऋग्वेदोक्त पुरुषसूक्तस्यषोडश ऋचःकमेणषोडशेदलेषविलिखेत् ते दहिरीत विलिख्य तस्मिन मालकावणैर्वेष्टयेत् पनस्तदहिवतरस विलिख्य नलोणेषुषणवं विलिखेतएवंनवनीने विलि
For Private And Personal
Page #490
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र हरव्य षोडशसहस्रसंख्यं पुरुषसूक्तंजपिला वनितांपा रायत् तस्मातापसते अथवावरयस्तं वाअभिचारनम्नवा २४४ विषग्रस्तंवा शलव्याधिग्रस्तंबाएवं विलिय जवापाशयेत्तशतिर्भविष्यति।। अथप्रसंगात् ऋविधानोक्तपको
रणपुरुषसूक्तेनसंतानयागविधिलिख्यतेसहस्रशीर्षेतिपोजशःनारायणऋषिःअनट पछेदःभगवान् पूवादे वता सहस्रशीतिसूतंत्रिवारंदिने दिनेविरवा दिसर्वदेवानांसर्वार्च फलंलभेत् त्रिवारंजषेदित्यर्थःशक्लपसेश। भवारेशुभनक्षत्रगोचरे दादश्यां पुत्र का मस्त चरंकर्वी तवैष्णवंविलवेवाजुष्टं निर्वपामि॥ इत्यनेनप्रकारेणेत्यर्थः।। दंपत्योरुपवासस्या देकादश्यांशिवालये ऋग्भिः षोडशभिःसम्यक्चराचरंचरूंपरुषसूकेनअपयेस्त्रकाम्यया। माप्नुया द्वैमवंमनमचिरासंततिसमंडा दश्यांसम्यक्पयसानिर्वदैष्णवंचरूंयः करोतिसहस्रन तायाति विमोः परंपदंहोममितिशेषःअयंहोमःसंतानार्थनभवतिपुनः हत्वाग्निविधिवतयाग्भिः षोडशभिर्वधःसतांजलि पटोभूलालवनाशी प्रयोजयेत् अस्यत्रोपदेशःप्रथमंपोडशभिः ऋग्भिः आज्या इतितत्वापनस्ताभिःपक्काइति रुलापनरप्याज्याहुतिकर्यादित्यर्थःसमि धोश्वत्थर सस्य हुत्वाज्यंजुहुयासन: उपस्छायहताशस्यध्याला»म रामः भुसूदनं द्रवि)मंततःकुर्यात्नत्यचंदाग्यतःशुचिःमते नजहयादाज्यंहविःशेषतपूर्वववदाय विएल दोमं ॥२६४
For Private And Personal
Page #491
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
कर्यादित्यर्थःअस्यत्रापेदेश:अश्वस्यसमिधः पोडश मिक्रीग्मि ईला एकैकहोमानंतरंतत हम्जपपूर्वकं अश्वत्य पत्रषोडशकं क्रमेणपरतौनि पायपुनराज्याह तिसमयेप्ये कैकाहत्यनंतरंतत दृग्जपपूर्वकंतेषपत्रेषसंपातंचग्रही वापुनश्चरुहोमसमयेपितथैवसंपातंग्य हीखाआज्य होमसमयेपितथै वग्रहीयात् तंद परिषोडशपत्रैरा छादये तू इत्यर्थः हविः रोपनमस्कला नारीनारायणपति भत्तयित्वा हविः शेषलव्याशीःसंविशेसपाम्॥अस्सत्रोपदेशः। आचार्यस्त नारीपुरुषसूक्तन्यारादिकं कारयित्वा अश्वत्थपत्रछमंपातंरकैकग्जपपूर्वकं अश्वस्थप वेणैवतेस्य आस्पेनिक्षिपेत् पुनःसंपात विधायका श्वत्यपत्रैर्जलान पानंच एकैकम्जपपूर्वकंदद्यादित्यर्थःततःरुत्वाविद कंर्म कर्तव्यंदिजतर्पणंद्वितीयास्त्रि निक्ले नयाचगर्भन विंदनि अपत्रामतपत्रावायाचकन्यांपसूस तेक्षिसाजनये न्युष्यभंगायथाववीत् इत्यं ऋग्विधानेप्रोक्तं ।। अथपुरुषसूक्त पूजा विधिः आद्यमावाहयेद्देवम्म चानपुरुषोत्तम द्वितीय यामनंदद्यात्यायचैवरतीययाचतुर्थ्याय॑प्रदातव्यपंचम्याचमनीयकंषष्ठयास्नानप्रकर्यानसप्तम्यावस्त्र मेवयज्ञोपवीतमष्टम्यानवम्यागंधमेवचदशम्पापुष्यदानस्सादेकादश्याचधूप कंडादश्या चतथा दीपं त्रयोद श्याचसूतथा चतुर्दश्यांजलिंकलापंचदश्याप्रदक्षिणं षोडश्योद्वास नकर्याच्छेषकर्माणिपूर्ववतएवं पुरुषसुक्त
For Private And Personal
Page #492
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. पूजाविधिःसमाप्तः। अथन्यास विधिः नारायणषिःअनुष्टुप्छंदःपुरुषोदेवताअतोदेवा अवंतन भूः पुरुषा २४५ य नमः हृत् विलुर्विचक्रमे भवःपुरुषायनमःशिरःत्रीणिपाविचक्रमेसुवःपुरुषाय नमःशिखाविलोक।
माणिपक्षतामहःपरुषायनमःकवचंतदि सोःपरमपर जनःपरुषायनमःनेत्रत्रयाय तद्विषामो विपन्यवरक सर्वत्र भूर्भवः स्वःसत्यपुरुषायनमः अस्त्र इतिध्यानं गौ सीरा पंडरीकासनस्छंचकाब्जाड्यंशंख कौमोदकीभ्यां श्री मिभ्यामर्चितंयोगपीठंघ्यायेदेवपूजयेत्यौरुषेण अथन्यासः वामांगायक रचरणजानूरुयुग्मेष नाभौ हत्कंठांमहि तयवदनास्युत्तमांगेषमन्त्री तथासीसेकमेवस्वानंएवंषोडशाभित्रामसेत्सएषःसंह तिन्यासःएतद्विपरीत स्थानेनर.ष्टि न्यासःनाभावारभ्यकाएंतन्यस्त्वा शिष्टाभिःशिरमादि हदंतंन्यसेत् एवंस्छितिन्यासः। अथपोरेज्वरेपो रदरेनरले इतिपुरुषसूक्तयंत्रस्य पूर्ववरशांतिपरत्वमुक्तंकिलतरंगात ज्वरणंति करंकुवेरयंत्रमपिमन्त्रसारात मित्रयोग्यतावशालिख्यते कर्णिकायोलि खेतारक्रमासत्रेषचाष्टमवर्णान कुवेरमन्त्रस्यचतुरश्वतरोवहिःरसोहणंवानि नमित्रचामालकयारतं भूपराश्रिषठंषीजबंबीजंदिक्षुचालिखेत् एत यंत्रकुवेरस्यरसाकरमनुत्तमंचातुर्थिकादि रामः विषमज्वराद्यानाशुहंतिच अस्यार्थःप्रथममष्ट पत्रंविलिख्यतकर्णिकायांप्रणवंविलिख्यतन्मध्ये नामादियंत्रन्याया/२५५
साध्य
For Private And Personal
Page #493
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
विलिखेत् पुनरए पत्रेषु कुवेरतेमुखंगै नदिमा नंदिमावहरेटकभयंघोरं ज्वरनाशमेवर इत्यस्यमन्त्रस्य वर्णाश्चतुरश्चतुरोविलिखेत् पुनस्त इहितद्वयंविलिख्य पूर्वरतरक्षोहणवानिनमाजि पर्मिमित्याचावेष्टयेत् दि तीयेरतेमाट कयावेष्टयेत् पुनस्तद्वहि पुरंविलिस्यतकोणेषठंठं इतिविलिख्यतक्षुिववं इतिविलिखेतऐवं ||विलिरव्य एतेउक्त फलंभवति।अथज्वरशांतियंत्रसंगात् ज्वरणतिपदोमन्त्रःकल्पीतरोतःशैक्चरविषयौत्र योग्यतावशाल्लिख्यतन्वरमन्त्रस्यकालाग्नि ऋषिःअनुहुप्छंदःकालज्वरोदेवताआंबीजंज्वरः शक्तिःज्वरशमनार्थ, रतंत्रिनेत्रंत्रिपदंत्रिहस्तंत्रिश लिनरुद्रसुतंलांगंभस्मायुवकरायांकमौलिंघ्यायेत्समस्तंत्रिपदवरांतंत्रिपाद हस्तने त्रयशीर्षायनमोनमः ज्वरायव्याधिराजायदक्षारेश्वासमूर्तये त्रिपाद्मपहरणस्लिशिरारतलोचनःस मेधीनःसुखंयासर्वामयपतिज्वर कुबेरंतेमुवंगदंनंदिमानंदिमावह ज्वरंमत्कंभमंघोरंज्वरनाशयमेवरभस्मा यायविद्महेएकदंष्ट्रायधीमहिननो ज्वरःप्रचोदयात्॥अयशैवज्वरमंत्रांतरवैष्णवम्बर शांतिकरमन्त्रोप्यत्र योग्यतावशाल्लिख्यतेआयंतःकवयःपुराणाःसूक्ष्मारह तोह्यनशासितारःसर्वज्वान्नं तुंमानिसहप्रयुम्मासंक र्षणवासुदेवाः ज्वरंचज्वर सारंचज्वरातिसारमेवचीतज्वरंतयाधीस निपातज्वरंतयारकाहिकंद्याहिकेचत
For Private And Personal
Page #494
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र. सं. यात्रिदिवसज्वरं चातुर्थिकं तथात्यग्रं तथैवसंत तज्वरं दोषो त्यंसंन्निपातो त्यं तथैवागंतुक ज्वरं शमं नंयाशु गोविंदच्छिं २४६ चिभिध्यस्य वेदनां ॥ अथकुबेरयन्त्रप्रसंगात् कुबेरस्य लोकपाल खात् लोकपाल मुख्यस्यें इस्यापि मन्त्रो मन्त्र सारोक में गाय व्याख्या योग्यतावशाल्लिख्य ते सुकेश ऋषिः गायत्री छंदः विबुधेश्वरो देवतायद्यात्कञ्चरत्रहनशि रउद्गा अभिसूर्यशिखास वैतदिदु कवचैते वशे अलं ध्यानं पारिजात तरु "बद्ध मणिकुट्टिमोपरिसमारितां पाणिपंकजयुगात रक्तकलशाभिषिक्त निजविग्रहंपाटलीगमरुणा भभूषममलेंदु सुंदरमुखश्रिय कशासनमहं निराशेचनमधर्मकामधनमोक्ष यद्य कच्चरत्र हेनुद्गा अभिसूर्यस तदिंद्र देव रोइतिमन्त्रः ऐश्वर्यवश्यप्र धानोयं मन्त्रः द्वादशलक्षजपः जपसमये नित्यशः शुद्ध हविष्यंहले तू जपांते रक्तकमले स्त्रि मधुर सि के दशांशंपुर श्वरणार्थ हुतेत् के श्रोत्रनयन प्राणमुख दोः पादसंघिष आधार हृन्यस्त केषमन्त्रार्णान् क्रमशोन्यसेत पूजा विधान अनंत अस्मिन्नेव पटलेव स्पमाणे ऐंद्र त्रिष्टुप मंत्र विद्याने वक्ष्क्ष : अथ प्रयोग: रवि बिंबसं स्वममराधिपतिप्रविचिं त्यनित्यम्मुमेवमनुं जपतामाष्टशतमा शवरो भवनं भवेत् किमु तमर्स जनः अरुणैः कमलैर्म चुगल तैर्जड रामः यादनले विधिनाष्टशतं उदितेस वित्तर्ययवत्सर वो धन धान्य सम्टद्धिरमुष्य भवेत् जानीभिर्यशश्रिये कुवलये २४६
For Private And Personal
Page #495
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्वेतैस्तया कैरवैर्वस्त्रापैत्य पयसायुषेक रव कैर्बुध्या धनायां धसास्वर्ण नै मधुनापलाशकुसुमैः पुत्रायमुक्तेन कुरौरथे ष्टितसंयुतैर्दश्शनंमत्रीदिना दौ हुने तू जाती कुरवकुं के कुं अंधः अत्र अथयन्त्रं मध्ये तारं तदनुगुण शो मन्त्रव र्णाला श्रे किंजल्केषु स्वरयुगमे च व्यंजनारूढवत्तं क्ष्माविं बाश्रयगुलसन्मार बीजंत देत यंत्रंप्रोक्तं निखिलसुखदं श्रीकरंवश्यकारि आलिख्य यन्त्रम् मुमे वसुवर्णपट्टेगोरोचनाथ सृणचंदनगो मयाद्भिः सूर्या हिरण्यकतयाप्रवरे मूहू संघारयेत्सकलसंपद्वाप्ति हेतोः स्पष्टार्थः यत्रांतरमाह कर्णिकायां ससाध्यं तुतारं नैषु चाट अन्दि ख्य रम्यग्नि जलधित्री णित्रि द्वासराणि च आलिख्यमालकावर्णैर्भूपणच वेष्टयेत् पद्य के चायं गं वश्य सौभाग्य कांतिदसुव रिल धान्यादि सर्वसंपत्करं परं इतियत्रं अग्निरितित्रीणि अश्वितियं ॥ अथैव गायत्री मन्त्र प्रसंगात ऐं त्रिष्ट पूचिंतामण्याख्यो मन्त्र सारोक्तो योग्यता वशा ल्लिख्य तेटलम द ऋषिः त्रिष्टुप् छंदः इन्द्रो देवता इन्द्र श्रेष्ठानि द्रवि णानिधेहिहन चिनिंद सस्यसुभगत्वमस्मे शिरः षोषंरयीणा मरिष्टिंतन नांशिखा स्वाद्याने वाचः सदिन लम न्हांक बेच इंद्रश्रेष्ठानी सादिसर्वमुत्का अस्त्रं ध्यानंमातंगा राति पीठे स् ितम तिरुचिरं नंद ने कल्प से मैदारा धैर्मनो विच सुनिल तं तप्त कार्तस्वराभं हस्तोद्य वर्णकुंभप्रकर परि गलद्रक्त धाराप्रवाहान्वर्षतं वांच्छितार्थ प्रदयसर पतिं प्रसन
For Private And Personal
Page #496
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sisilashsagarsuri Gyanmandi
प्रस मामिरन्द्र श्रेष्ठानीत्यादिमन्त्र ऐश्वर्यप्रधानोर्थमन्त्रःलसंजपेत् पुरश्चरणार्थ अस्यैवाक्षरन्यास उच्यतेशीपालिक अव २४७ |णने त्रसपोसगंज दंतोष्ठपाणिपदसंघिषसान के आरनाभिजठरस्तनपार्चएष्ठ हन्मस्तकेषुमनंविन्यसेतुक्रमेणवि
न्यसैवमन्त्रवर्णान्पदाविन्यसेत् भ्रयोदेवतावप्रसिध्पैस्लानेप्लेषयष्टसंख्येष देहेताराद्या निबष्टसूरयानिमन्त्रीशी ॥र्षअतिकपोलांसदसपार्श्वक टीषुगु र वामक टीपार्श्वसांसगंज श्रवःसंआधारनाभिहृदयवदनेषयथाक्रम वंपदंन्यासं चकुर्यात् अस्यैवमन्त्रस्यध्यानांतरमुच्यतेउपवनेमरुतामयनंदनेषततगेहेलेसल्ललेनागणेकनक भासित भूमितलेंचितेविवधशाखिशतेरखिलार्थदैःकपित हेमलतानिकरोज्वलैःकलनिनादविहंगमनोहरैः कनकपंकजसौरभवाहितासुरमरिम्मरुताचमनोरमेसुरमणिमंठ पमज्वलंविषपादपपंकजमध्यगमणिमर्यचत दंतरभूततेद्विरदवैरिमहासनमद्भुतंउपरिसंस्छितमज्वलभूषणरुणभासुरकोटिसमप्रभमहि तरलकिरीटमनो हरमणिमयूख विराजितकंडलं मटणकंकमपंकपरिस्फरंतिलकशोभिललाटतटांतरंकमललोचनमुन्नतनासि कमकरगंजतलमपुरस्छितं अधरकांतिपराजितपल्लवं विगलितांक शशांकनिभान विमलकंवृविराजितकं रामः परंविविधहारलतांचितवसस्कनकतालगतंवसुसंचयंनिजकरैर्दवतंनिजसेवितंमहितरत्नमरीचिचयोल्ल २५७
For Private And Personal
Page #497
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सज्ज ठरबंधमनोहर मध्यगं विवि धरललसन्मणिमेखलाकलित स्म दुकूलविराजितां अमर बंधु सिंधुरनायिका सदशपीन वरोरु मनोहरं प्रपद्मर्जुन कछ पमंगुली नखमयूखजितेंदु करां करें मुनिसुरासु र सिद्धि महोरगाद्य खिललो कनतां प्रिसरोरुहं त्रिभुवनै के परायणमिष्टदं त्रिदश नाथ मनात माश्रये एवं घ्यावा लक्षं जपित्वादशांशंत्रिमधु रसिकैः कमलैर्जुहुयात् ॥ पुरश्चरणांगहोमः अथपूजाविधिः कथ्यैसम्म ध्यै ॥ सुखदायैमनोज्ञायैकां त्यै ॥ कामदायै सुरु पायै कामरूपायै सर्वज्ञाये इसष्ट दले व ष्ट शक्तिः समर्च्य नवमी कर्णिकायांचसमर्च्य ॐ नमो भगवते स र्व रत्नमयाय सिंहासनाय नमः इति कर्णिका यांसमर्चयेत् एतस्मिन्नी ठे इंइसमा वाह्यतत्रप्रथमं पुलोमनंदनायै नम इतीद्रस्यवा मपार्श्वे समर्चयेत्मातल ये नमः इति परतः पुनरंगैः समर्चयेत् परितइति प्रथमावृतिः पुनः मदाराय से तानाय कल्प पादपायहरि चंदे नाय इति चतुर्दिक्षुपारिजाताय नमः इतिष्टष्ठे समर्चयेत् इतिद्वितीयावृतिः आदि से भ्यो नमः वि श्वेभ्यो देवेभ्योनमः मरुलौ नमः प्रजापतिभ्योनमः वसुभ्यो नमः अश्विभ्यां नमः रुद्रेभ्योनमः साध्येभ्यो नमः इतिटती यावरणे अष्टदलेषु समर्चयेत् पुनः उर्वश्यै मेनकायै रंभायै चताच्चैपूजिक स्थ लायैलि लोत मायै चित्रलेखा येउन्म दायैइतिचतुर्थ्यावृतिः गुरुभ्यो नमः नारायणाय तंवर वे चित्ररथाय अभ्रम वल्लभायवाजिपतये अदित्यैजयंताय
For Private And Personal
Page #498
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashagarsuri Gyanmandir
पसं इतिपंचम्यारतिः इंद्रादिभिः षष्ठीरवंसंयूज्य पुरस्तात्कंबंपूर्वकं उपरि पानं वोत्तरंज हयात कमलैर्मधुरयुक्तैर। २९८ यांपरश्चरणार्थअथप्रयोगविधिः दूर्वा त्रिकैश्वाथसहलसंख्यदुग्याप्लुतेःसप्तदिनंहलेद्यःरोगेर्विमुक्त:महबंध।
वगैःशतंत्रजीवे छरदानरोसोपयोगांनरंपाशांक शो काम भीतिमुद्राकरैर्दधान कमलासनस्दंरक्तांशुकालेपन माल्यमेनंशचीपतिंतल्यगतिंनिशीथेविचिंत्यपाशांक शशक्तिवीर्युकमनमन्त्रितमःसहस्रजननंगातरचित रतिमथर्वशीमानयतेनिजांके आंहींकोंमिति पाशांक शशाकि वीजानिप्रयोगांतरं वराभीतिशक्तिः पविंचापिहसे वहतंसुरक्तंप्रसन्नाननान्नंवलारातिमे विचिंसार्कविवेजप्यात्महसंसम्मध्यदिनादौअयास्पयंत्रकर्णिकायों लिखेत्तारंमनोःपत्रेपुचाष्टमपंचषट्पंचषट्पंचरसभूतषडर्णकान् वयंतरभि माटकयाभूपुरेणच वेष्ट येत् इंद्र ||श्रेष्ठानिमन्त्रस्ययनंसर्वसम्मदिदंआयुरारोग्यसौभाग्यधनधान्यसुतेपदंसर्वरक्षाकरंवश्यमुदिनंत द्यशःप्रदकि |मत्रवहनोक्तेनवांच्छितार्थप्रदं परंप्रयोगांतरंष्टयलायोमधुरयुतांशालीनामंजरीजुहोत्यग्नौशाली पूर्णर हास्यान में | वितमोमंडलत्रया दकिशालीकुलचेनल मंजिरीकतिरिकतिरि मधुरंत्रिमधुरंअयमर्थः त्रिमपुरसिताभिःशा || रामः |लीभिर्नित्यशःसहस्रसंख्यंमंडलायंइतेदिति प्रयोगांतरवैश्वदेवनिरतौग्रहाश्रीमी यो वमुस्ख्यमंधसातस्यभक्त||२४८
For Private And Personal
Page #499
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मतिम्रष्टमन्वहंसंपयतिसहसलोचनः असमर्थः वैश्वदेवांतेजनेनाष्टसंख्यंजुहयान्नित्यशः इतिप्रयोगांतरंसरू
चरतोयमराधिपतिर्मनवर्यसंवसस्यमुखेमरखंजस्यकटवसुतस्य परंपददासशनंदिनश:सरसं असमर्थःप्रातः पातरेकवारंजपतोदिजस्य कुटुं वसतस्य अवश्यमापयति इतिअथास्ययंत्रमुच्यते साध्यारयाकर्मयुक्तंशि खिपुरयुगलस्सालिखकर्णि कायांतारकोणे एवीज वसुदलकमलेकेसरोद्यस्वराडयेदिकुपवेद्रियार्णानगुहवर नमितान कोणपत्रेषपचानाबी तंव्यंजनागैरवनिपुरगतंयंत्रमैं दंतदेतत् अस्यार्थः प्रथमंषट्कोणविलिख्यत तकर्णिकायापणवंविलिख्य तन्मध्येसाध्यनामादीन बिलिखेत्पनः पटसकोणेषलंतीदवीनं विलिर्खेत पुन लदुहिरष्टदलेंपाविलिख्यतत्केसरेषस्वरान् बौद्यौविलिखेत् पनःपूर्वादि चतुर्दलेलद्र श्रेष्ठानिमन्त्रसवर्ण | नपंचवर्णा शोलिरवेत् पुनराग्नेयादिकोणपत्रेषअवशिष्टान् वर्णानपदपविलिखेत् पुनसहितं विलिख्या कादिरणर्वेष्टयेत्पुनस्स दहितलं विलिखेन अयतामादिपट्टविशेषवेधारणायषिश्वफलंचोच्यतेआलि सेताम्रपहेसुजवंहतावन्हीसा संपात सिक्तरसांकर्यास्थापित मंदिरादौरक्षोभूतप्रेतोगदिकेभ्यः पदमेव विलिख्य हेमपट्टेरुतसंपातविधिजपादिसिदंरुचिका दिषभूषणेषयुंजादिदधानोलभलेनिनेष्टमिद्विप्रयो।
For Private And Personal
Page #500
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसं. ||गांतरंमंदाकिनीतटरुहतिदशगुमायोदंदारकैःपरिटतंगजराजसंस्लंदोयोसुवर्णचषकरछमभीष्टजातमा दायम २४६|| चकवरायसमर्पयंतध्यात्वाजपन्ननदिन नियमेनयोगमन्त्रोत्तमंशितमतिःशतमयुक्तंदेवेसमयमुदितेचसहसभा
|नौसंपूर्णरलनिचयोभविताशब्दमात्रात् प्रयोगांतरंज्ञानारत्यमद्राकलिणभयेधान्दोमिर्वहंतंसुसितंप्रसनंविचिं त्यमंत्रजपेत्सहस्रं व्रजेत्सवाम्बल्ल शतानरोसोपयोगांसरंपवलनलिनमध्येसनिषष्ण सितांगसुरमुनि पित सिध्यै सेविनंसुपसंनंदशशतभुजदंडोल्लासिपीयुषकंभैरम्तजलमजसंस्त्रावयंनिजांगेस्वरुपरिडरमेवंचिंतयित्वा । सहसंजपतिनियमयुक्तोमंत्रवर्यनरोयःस्तदुरितवियुक्तोविश्वसंवादयुक्तोजगतिगणनही नंविंदते दीर्घामा । यःप्रयोगांतरंदिनोदिनावतारेचत्वारिंशवतःशतंजपेत् मामारंभदिनैमस चतुःश्तमायुषेचलख्येच।। मथेंद्र || मन्त्रप्रसंगात् इन्द्राणामन्त्रोपिमन्त्रसारोकोनलिख्यते॥ रहस्यतिऋषिःगायत्रीछंदःइंद्राणीदेवता ही क्लींहृत् ।। न्द्राणीशिरः सौभाग्य देवतेशिखामपवतु पियेकवचंसौभाग्यं नेत्रत्रयं देहिमेस्वाहा अस्त्रंध्यानंकल्पद्यानमे । ध्येविविधमणिलसम्मंटपांतर्विराजमातंगारातिपीठपविलसितसरोजन्मसंस्छांप्रसन्नांपीनोत्तुंगस्त नीष्टियुजा रामः चनजरांपद्मपत्रायताक्षीमिंदाणीमिंद्रनीलोत्युलसकल निभाहृयभूषांनमामि ह्रीं क्लीं इंद्राणी सौभाग्यदेवतेम २५
For Private And Personal
Page #501
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
धवत् प्रियेसौभाग्यं देहिमेस्वा हा इति मन्त्रः सौभाग्यलक्ष्मीप्रधानासमन्त्रःलक्षंजपेत रक्तपझेस्लिमधुरसितैर्वा रतोत्पलैसमितवालोणैविकलकसमै कैरवैर्वात्रिमधुरसितै घेतेषरकेकन दशांशंजड्यात परश्वरणा होमःरतोत्पलंशेनेतलपलोणंउप्य बकलंकैरखंआपलपअथपूजाविधिःकांसैप्रभायैरमायै विद्यायैमदनायैम दनातरायैरत्यापै मनौज्ञायै हयायैइत्यष्टदलेषचनवमींकर्णिकायोचसमयेहींसर्वशक्ति कमलासनायनमः तिकर्णिकायांसमर्च अस्मिन्पीठे इन्द्राणीसमावा ह्यसमर्चयेत् अंगैःप्रथमारतिःउवाश्यमेनकायैरंभायैपालोच |नाय पंजिकस्लायतिलोतमायैरताच्यैसुरू पायैइतिहितीयार तिःइन्द्रादिभिटतीयाववादिमिश्चत अथप गोगाजहयाच्चैपककुसुमैःपातर्वेश्याजनंवशेकचंदनपंकपितैःसायनवमालिकापसुनेर्वापालारापण्यैर्मधरत्र त्रयाकरितायदातंजलयात्सहस्रंकन्यांवरायायवरोपितदनिजेभितामाशवशेवियांत लाजाभिरंजलिम तामि याष्टसंख्य वन्होजहोतु विधिबद्धतसंप्लताभिः कन्यांहदा भिलषितामचिरेणलब्सौभाग्यनुपनपान्यूसतान येवाअयमर्थः चंदनसिक्तैर्नवमालिका पुष्यैर्वा त्रिमधरसिक्तैः पलाराष्थैर्वासहस्रसंख्यंजहयातसायंकालेष्टाः | विपरुषायकन्यांदातुं अंजलिमिताभिर्लाजाभिरष्टसंख्यंजदयात्वांच्छितांकन्योलभते सौभाम्यदीश्चलभते नवम
For Private And Personal
Page #502
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
प्रसंलिकामल्लिकाषुषप्रयोगांतरंजादायदोहणप्रतिपादयंतीवरायकन्यामभिवांछितायसुरेंद्रकांतांप्रविचिंत्यजप्यात् २५०॥ कन्यापदानायसहसंख्यं अपमर्थःरध्यावाजमाकन्यादानंलभतेप्रयोगातरंकन्यापिनियंकतकर्णवेधाविद्यौ
प्रजयादयतवसंख्यंसौभाग्यहमहतीयवेषवर लभेतविदर्शदतुल्यंतत्वमुख्यम्॥चतुर्विशतिसंख्यं यस्यैव | यन्त्र माह पट्कोणकर्णिकामध्येससाध्यंभवनेम्वरीमालिखेलेट्सकोणेषषड्वर्णकोणसंधिषु अंगांन्यष्टसुपत्रेषु गणरास्यान्मनोःकमात् दोदोखरीके रेलमारसुक्तिचदिवपिन्द्राणीयत्रतत्परं लोक्यरंजनंसौभाग्यशोभा सौदर्या धनधान्यसुतप्रदं भयमर्थःप्रथमपटुकोगंविलिय तकर्णिकायांभवने गंविलिख्यतन्मध्येमध्यना मादीन विलिखेत् पुनःषट्कोणेषहीरन्दाग्यैनममः इतिविलिखेत् पुनः कोणसंधिपुअंगषट् कंविलिखेत। पुनसददिरष्ट पत्रंप विलिख्यतत्केसरे द्वौ दोस्वरौ विलिदन्य तद्दलमध्ये मत्रवर्णान् त्रीण्यक्षराणिविलिखा त्पनःश्वतरप्रविलियंतस्य दिसलीमितिविलिाग्य सकोगेषह्रीमितिदिलिखेत स्वंविलित्यप्यतेकपलंभ वति प्रयोगांनरंवदनवालनंजन मभिषेककाले परादिकवापिएतापजनक्रयाको भाग्यागा षेसमध्ये च भागम थपण विधानसुच्यते प्रजापति ऋषिः देवीगालन बंद परमायादेवनाराक: अंओंभीर मार५.
For Private And Personal
Page #503
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शिरः उंबों ऊं शिखाये वोऐं कवचं ओंओं औंने ं अं ओं अः अलं अथवा जो भूः हतु ओं भुवः शिरः ओमुत्रः शिखाओं मद- कचचं ओजनः नेत्रं ॐनपः अस्त्रं इत्येते वर्ष जंगा न कुर्यान अधास्य च तु देश योग विधिः न चतुर्मूर्तियोगः प्रथमः स चैवं कार्यः नाभ्यादिगतमूर्ति चतुष्टय मम्टतमयैरूपहारैः संपूज्यत ते जोरूपं कत्वापण वेनैकी काम्यत । मात्रावयेत् इति चतुर्मूर्ति योगः क्रमः एवमेव ब्रह्मविनुरुद्र भेदाभेदलिंग योगा इव्याः नत्र ब्रह्मादियोग वचतु पिस्त्रानेषु ते तन्मूर्तयव द्रष्टव्याः भेदयोगे हसर्व त्रभिन्न शरीर मूर्तित्रयं अभिन्नगोगे अभिन्न शरीर्ति चलिगे रोगेलिंगरूपं भयचिद्वष्टंभयोगः शरीर चतुष्टयस्य चि तेजसा ख्याप्तिविंत नंषु नरा सा दिगुर्णे व व्यवाच के कत्वप तिपत्याप्रणव जपलक्षणो गुण योगः तत्रस्कूलसूक्ष्म योंः कारणे संहारः संहार योगः पुनरेतयोः सच्चिद्रूप व्याप्तिचिंत नामो तयोगः पुन द्वैतस्वं कल्पित खेनसनाप्रतीतित्वचिंतनमनुज्ञात्र योगः पुन द्वैतस्यचिद्यतिरेकेणासत्वाचि तो विका रत्वचिंतनमनुज्ञायोगः पुनरपिक्वचित त्वादि धर्मराहित्यचिंतनंनिर्विकल्पयोगः एतदुक्तं भवति नाभि हृदय भ्रूमध्य मूर्द्धसुअंनमः उनमः मंनमः ॐ नम इतिप्रणवावयवैः प्रणवेन चन्या सबू ब्रह्म विरुद्वे संभाव्य सर्वत्र मानस पूजां अम्टतमयैरुपहारैः संपूज्य पुनस्तान् ते जो रूपान् कत्वाप्रण वो चारण की कत्यपेोडशांत रकम म्टतं संयोजयेत्।
For Private And Personal
Page #504
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. इतिप्रथमोयोगःपुनः अनमइतिप्रणवप्रथमावयवेन ब्रह्मचतुर्षस्थानोषपूर्ववसंपूज्यप्रणवेनतेजोरूपकला २५१ अमतेनसंयोजयेत पुनः उनमःमनमः इतिहाभ्यांविरुद्रौतथैवसंयोजयेत् पुनःप्रणवावयवै स्त्रिभिरपि ।
चतुर्षम्छा नेषुतथेचे कार्यःतत्रत्रयाणामपिन्यासस्छानविशेषस्तनाभेर्दक्षिणतोवामत-नाभीचत थैव इतरह दादिग्यानेबपि दृष्ट व्यं यंभेट्योगः पुनःप्रणवेनन तर्पस्लानेपन्यास्यूर्वकंमानसोपहारतेजोरूपीकरणसम | पणांतभेदयोगनिंगयोगचिद वर्ष भयोगायोपिकार्याः तत्र भावनाविशेषाःपूर्वोक्ता:अतः परंपण वोपेतहदिया। सपूर्वकंपूर्वव देवसर्वेष्यवशियागुण योगाद्यानिर्विकल्पकयोगा द्रष्टव्याः तत्रापिभावनाविशेषाःपूर्वोक्ताः इत्येवं चतुर्दशयोगान् कलाखनाममहावाक्यपणवोच्चारणेन स्वात्मन्यवरछायप्रणवंमकारउकारअकारै व्यपिकचतुरयंक वन्त मूर्ति शरीरचतुष्टयमुत्साद्यसंहारन्यासेननाभ्यादिषमूर्तिचतुष्टयंसंभाव्यअमतमयैरूपहारैःसंपूज्यप्राणा नायम्यमूर्तिचतुष्टयमेकीकुर्वन् अरतमा व्यांगऋणदिकविन्यस्यसरूपणवमुच्चार्यसबाह्याभ्यंतरममतेमालाव्या रतमयो वेत्।अथपणवानुष्ठानपड सक्तप्रकारेणापिप्रणवन्यास विशेषोलिख्यते अनमो ब्रह्मणे नमः रामः नमोपिश्ण वेनमःमंनमःशिवायनमःई मनमो ब्रह्मणे नमः नमोविनवेनमःमनमःशिवायनमः अनमो २५१
For Private And Personal
Page #505
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ब्रह्मणेनमः इत्यादिप्रणवावयवैरनुलोमविलोमितैईह्मविशिदपदैवसंयोज्य रक्तरित्सा अवशिष्टान्मारकाच न्मारकान्यासस्वानेषन्यसेत् पुनःअंअनमः आंनमःमंइनमः अंदनमः उनमःमंजंनमःइत्यादिप्रणवावय वत्रितय पूर्वकान्मारकावर्णान्मात्टकाम्छानेषन्यसेत् पनाओंअंओंनमःओं आंओंनमः ओई ओंनमःआईओ नमःइत्यादिपणवपटितवर्णान्मारकास्लानेषन्यसेनापन:अंब्रह्मणे नमःओंआविसवेनमः ओईरुद्राय नमः ॐई सकाराय नम: औरंप्रणेवाय नमः सर्वव्यापिनेनमःओंकअनंतायनमःतारायनमः ॐ लं क्ष्मायनमःशक्लायनमःवैद्युताय नमः परायब्रह्मणेएकायएकरुद्रायईशानाय भगवते महेश्वराय महादेवायसदा शिवायसवेरसि सर्वगाताय सर्वप्रियतमायनित्यल्टप्तयेसर्वापगमाय सर्वकांताय सर्वप्रतिष्ठाय सर्वोत्रेसर्वस्त्रा मिनेसर्वसद्वायसर्वचक्रायसर्वकियाय सर्वेछाय सर्व दीप्तायसर्वा लिंगि तायसर्वहिंसिकायसर्वदाहकायसर्वभा वायसर्व डायगुणवीजायधुवायवेदादये आदेयेमध्यमाय पराय त्रिमात्राययोनयेसर्वदेहाश्रयायसंवादकायस मिनेनमारसंघणवमालकावर्णपूर्वकंमारकान्यासस्थानेषन्य सेत् पुनःसमान्यासारख्यांगुरुगणपति वंदना दिकंमाटकान्यासांतंप्रसिद्धरीत्याक र्यात्॥अथयोग विधिःरवंजपादिसिहप्रवोयोगाययोचितमासनमास्लायन्ना
For Private And Personal
Page #506
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. मन्त्रन्यासादिकंसलामूलाधारत्रिकोणमध्ये मूलाधारगतस्यादिवर्णत्रयतेजसोमध्यत्रिकोणबिंदस्वरत्तनादमा २५२||यींपरांशब्दवात्मिकादेवीभावयेत्आत्मकुंडलिनीतस्यामध्यगेतंमुस्मंसर्वविश्वस्यकारणंजीवात्मकंपरेंतेजःसंवि,
द्रूपंवरंस्मरेत् इत्रुक्तकमेणमूलाधारेअकारादिप्रणवांशत्रयात्रिरेखंत्रिकोणंसंचित्यप्रणवस्यबीजंतन्मध्ये दीपाका रिसंचिंत्य ॐकारोगुणवीजइत्याद्युक्त विभूतियुक्तंध्यात्वावधावयेत् प्रण व मच्चार्यमन्मन्यतमात्रोपेतमच्चायत न दासकमलिविशितिकोमलशब्दब्रह्मापरनामकंसूत्मतेजःस्तंतुनिभेनादंसष्ठुनो ध्वनातदग्रगतपरमात्मगनं निनयेत इतिसूक्ष्मतंतनयनयोगःअथैवमेवमूलाधारेआवर्तत्रितययुक्तंबिंदंसंचिंत्यतारंतयोचार्योच्चार्य दादणं तस्कृचितं तपोक्तंपरिकल्प्यततोम्रतवर्षध्यापनेतारमभ्यसेत् इतिबिंदुस्वरूपनयनात्मकःसपापम्मकहरोयोगः। एवंमूलाधारादित्रिदिकोणमध्य बिंदुगतनादरूपप्रभाबिस्तं तुनिभांविचिंत्यप्रणवमन्मतमात्रायतंउच्चार्यबादणं तस्छ चिचचेनीत्वातसादरतवर्षभावयेत् प्रणवमावर्तयन् इतिमन्त्रानयनात्मकोयोगःविहरणादिनिपुणः मूलाधारगतत्रिकोणमध्यबिंदुगतना तेजःपीततंतुनिभंयात्वोक्तकमेगपरमात्मनिनिनयेत् पुनरारतिविहिनं रामः तारमभ्यसेत् पीततंतुनयनात्मकोयोगः मोसकरः। अथमूलाधारेएवं विचिंसस्ठूलसूत्मकारणसामान्यबीजसंविदा पर
For Private And Personal
Page #507
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भावकमेणाकारमकारेउकारंम कारेमकारंबिंदौबिंदुनादेनादंशको शक्तिमन्मन्यतेनिईदुलादिलमपोशांतेसंहरे तपणवमभ्यसेत् अयं कमःसंहारात्मकोमोक्षपदोयोग एखमहरहयोगंकत्वादिनत्रयादतीचमनसाजाराद्रामकं पीजखनरूपे बिंदीतंसुषप्तिरूपेनादेतंतुर्यरूपापांशतौनांतरीमावीनरूसेशांतेचज दाभिःसःमनसासंहरेत्म यमन्त्रोच्चारकोमोसपदो योगःस्मत्रोच्चारकेयोगेस स्मामाखमाहिमामांबाचियायांख्यातिरूपायांमूलाधारस्कायौवा पिमध्यमाख्यवैखो वहदयमखस्यो श्रषणवोच्चारणेनकमेणउसायनांपंचमीवैखरीमेवोभारणानंतरंततध निरूपेणास्यभूमध्यमूर्यद्वादशांतषोडशांतंरिहत्वा आसुक्रमेणवैखरीमध्यमापरास स्माख्यासहरेत् प्रणवमम्या सेत् योगकर्यात इत्यादिसर्वमवगंतव्या अथास्यप्रणवस्सयन्त्रमपिभावनार्थमन्चदेवतापकाशिकोक्तप्रकारेगलि. ख्मतेषट्कसिपीठसंख्तदुपरिविलसन्मोम सूत्रसविंदंतमध्येनादसंबंप्रणवमभिरसंबिंदुनादौपुनश्चर संस |चिंत्ययोगीविविथमनदिनंतारगंव्योमसंस्छंसर्वाधारमहेशंसकदापिमनसासंस्मरेयःसमुक्तःअस्सार्थःसदकुक्षिरित्य कारोन्वर्थसंतःपीठ इसकारःसोमसूत्रमितितिर्यग्भूतरेखा द्वयंबिंदुरितितदुपरिरेखावलयं नादमितितत्रदीपसिंग तारंप्रणासहपरिचबिंदनादौ व्योमहकारः शेषं प्रसिद्धं प्यानं वितुंभास्वकिरीटांगदवदयगलाकल्सहारोदगंधि
For Private And Personal
Page #508
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. णीशुषंसवक्षोमणिमकरम हाकुंडलामंडितांगं ह स्तोधञ्चक शंखं बुजगद्ममलंपीत कौशेयमा शाविद्योता समु २५३ दिनकरसदृशंपद्मसंस्छंन मामिॐ इतिमन्त्रः शतलक्षजपः पायसै घृतसि तै वदशांशं होमः विप्र भूरुह समि द्विर्वाविप्र भूरुहं पलाशं एवं परं श्वरणा होमः ॥ अथ प्रयोग तर होमः सर्पिः पायस गालीति लसमि दाज्यैरते न योज दुयात् ऐहिक पार त्रिकमा भतेवाच्छितं फलं नचिरात् अथ पूजा वैष्णवपी ठे मुकुंदंसमा बाह्यसमर्चये नू अंगः प्रथमाचतिः वासुदेवाय संकर्षणायन सुखाय अनिका परफटिकख र्ण दूवें नीला काराः || संजाश्वक शंखगदापंकधारिणः किरीट केयूरिणश्च पीतांबरधरा अपि एतैर्म हा दिग्द लेषु समर्चयेन पुनः शात्यै। श्रियै सरख सैरलै अछ पद्मर जो दुग्ध दूर्वा वर्णास्वलंकृताः एताभिर वो तर दले से नाभि मूर्निशक्ति भिर्हिती थाट अतिः आत्म ने अंतरात्म नै परमात्म ने ज्ञानात्म नेनि र सै प्रतिष्ठायै विद्यायै शां वैज्वल ज्वाला समाभास्पुरा लायाम् र्तिशक्तयः एताभिर्मूर्तिशक्ति मिर्दिग्द ले वंतराल दलेषु च समर्चयेत् एवं टतीयावृतिः इंद्रादिभिश्चतु यी वज्जादि भिः पंचमी ॥ अथ प्रणव प्रसंगात शक्ति प्रणवमन्त्रविधिश्व कल्पांत रो को लिख्य ते ईश ऋषिः पंक्ति छं दःश रामः किभैरवी देवताओंहृत् ईश्वरः इत्यादि दीर्घ स्वर षद्वेनांगानि प्रकाशमध्य स्थित जित्वरूपावराभयेसंद्धा २५ २५३
For Private And Personal
Page #509
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ती त्रिनेत्रासिं दूरवर्गामति कोमलागी मायामयीतत्वमयीनमामिध्यानानंतरंकल्पद्रुमूलमणिकट्टिमसंनिवि शंसक्तानपत्रलेतमौक्तिकवष्टिहृष्टादशाभयेवियती मरुणां त्रिनेत्रा मिष्टाप्तये भगवतीमन लयामः ईदनि ।। मन्त्रःसि बिंदकश्चतर्थस्वर एकविंशतिलसंजपेत् दशांशमान्यै ई नेत् पुरश्चरार्थ अत्यैश्वर्ण्य फलप पाना यंमत्रःअथपूजापाकसप्तमेषदेभुवनेशी विधानोकेपी ठेसमावासमर्चयेत एक शक्तिलादावरणादयोन संति अथवाभवनेश्वरीत्रिगुणित विधानोक्तवत्संपूजयेत् अयास्य मन्त्रस्य न्यासविधिः रेंहीश्रीसुषवोचैक नाथाश्रीपादुकांपूजयामिरेही श्रीरक्तां वाषा दश्रीपादुकांपूजयामि बीजत्रयादिशुक्लांबापादकांपूजया मित्रीज त्रयादिनिकलानंदनाथाश्रीपादुकेत्यादित्यादिसकलानंदनाथाश्रीपादुकेत्यादिनवात्मानंदनाथा श्रीपादुकेत्यादिआक्रूरानंदनाथाश्रीपाद केत्यादिदतिमूर्षितत्रैववामेदाक्षिणेपूर्वदक्षिणपश्चिमोनरोषवि न्यसेत् सर्वत्रबीजत्रयादिच पुनःसचिदानंदपरम शिवसं विदेनम:चिदानंदपरमशिवसंबिनमःआनंदा,
माशिवसविदेममःइतिनाभौतद्वामेतद्दसिणेच बीजत्रयाद्येवविन्यसेत् पुनः नमइतिमूलमन्त्रण नाभिहृदयभूमध्येषुन्यस्वापुनःसपरार्धात्मकविंदवितवत्रीपादुकांपूजयामिवियांकितस्तनयुगल
For Private And Personal
Page #510
--------------------------------------------------------------------------
________________
Shri Mahan Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsaan
yanmandir
प्रम श्रीपादुकां पूजयामिसपस कविंटुग्यहि तरेखयोनिश्रीपादुकांपूजयामिति बीज-त्रयादिमखस्तनयुगलयो २५४ निषविन्यस्यपनर्मूलमन्त्रेणषत्रिंशदाप्राणायामसवालिपिन्यासकस्यामयापकांगऋष्यादीनलाध्याज
पेत् ॥ इतिषपंचसारसंग्रहेगीर्वाणंदविरचिते अष्टादशः पटलः। अथवैभवाधासरी विधानमुच्यते साध्यना रायणऋषिः देवीगायत्री छंदःपरमात्मा देवत्ताअंबीन आय शक्तिःसरोकायस्वाहाहन् महोकायखा हाशिरः वारात्कायस्वाहाशिखाद्युत्कायस्वाहाकषचसंहलोलायस्वाहाअखं पुनरपिमंत्रवर्णरेवारांगानिकर्यात् हत नंशिरः मोखानांकवचनेत्रयंअलंनाउदाय नमःयंटठायनेमातिनन्यासरचाष्टांगविधिःनतम्जोया अ] कौघामकिरीटान्वितंकरलसतुंडलंदीप्तिगजके यरंकौस्तभाभाशवलरुचिरारंसपीतांवरच नानारत्नांशु मित्राभरणशतरजश्रीधराश्लिष्ट पार्श्ववंदेदोःसक्तचित्रावरूहदरंगहां विश्ववंचमुकंदं नोमीनारायणायन मन्त्रःमोक्षफलप्रधानोपमन्त्रः हात्रिंशलजपेत् नदपवाअष्टरुजवातर्जनीरहितामिरंगुलीभिर्वाजपेत्त नानिहतंनातिविलंवितंचगौतमोप्याहकनिष्ठानामिकारक्षमध्यमामिर्जपेत्त्स हा अस्यार्थ:अनामिकामध्यागमः |मूलक निष्ठामूलमध्यायानामाग्रमध्यमानमध्यमूलपर्यतमितिनवसुपर्वसुगणनायांलतायांनबनारंजपोभ २५४
For Private And Personal
Page #511
--------------------------------------------------------------------------
________________
Shri Maha
Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsaciun Gyanmandir
वनि स्वंद्वादशवारमावर्त्तनेन अष्टोत्तरशतं वारंजपोभवतिकलमूतावतारे अंगुलीमिर्जपंकर्वन सांगुष्ठांगलिभि जपेत् अंगुष्ठेनविनाजप्तं विफलंभवतीपिये पर्वभिागुलीनांतुज पैदन दिनप्रियेमध्यमानामिकामध्यपर्वद | यमिह पियेमेरुंप्रकल्स्यतंकर्वन्पक्षिणमन कमान् अनामामूल पर्वादि कनिष्ठानक्रमेणतर्जन्यग्रादितो देविमच्यामूला वसानकंगणयेच्चकमेणैवं किंचिन्संकोचयेतलं अंगुलीन वियंजीतजपकालेम हे चरि॥अंग लीनांवियोगेतछिइतेषुश्रवतेजपःअथवामध्यमूलपर्वद्वयंपिये मेरुंलबाजपेदेवि तर्जनीमूलकावपिन नामामध्यप,दिपा दाक्षिण्य कमेणवैअंगलीजपोरेखाजपःपर्वजयश्वकनिष्ठि का चंग लीगनरेखा मिर्जपोरे| खाजपःभैरवीत अनामामध्यमारभ्यकनिष्ठान क्रमेण तुमध्यमामूलपर्यंताकरमालापकी निनाम्मातिसारेम। रुदुच्चारितेशब्देषणवंसमदीरयेत् पोले पामरवाण्यापिप्राणायामंसमाचरेत्बहुपला पेचाचम्यन्यस्यांगानिनते जपेत् सुधेयेवंतथास्टश्य स्थानानांपर्शनेभवेत् वायवीयसंहितायांजलीषी कंचकीनग्नोमुक्तके ग्रेगलाय न:अपवित्रकरोशुद्धःपलपंनजपेक्वचित् असंततौकरौलत्वाशिरसिपारतोपिवाचिंताव्याकुलचितोकदो भ्रांतःसधान्वितःअनायासः शयानोवाग छेनुच्छितएववारथ्यायामसि वस्छानेनंजपेतिमिरांतरेउपान
For Private And Personal
Page #512
--------------------------------------------------------------------------
________________
Shri Mahar Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarpuri Gyanmandir
TANमालवादा राजपात परश्चरण
प्र-संगूढपादोबायानशेव्यागतस्तथाप्रसार्यनजपेसादाबुकरासनर बवानादिसितोविशेज्जानु कलमारा जि नेट, २५५ हीविशेद्यतिवनस्छश्वब्रह्मचारीचलातकःकपिलपंचरात्रेविक्षेपाथवालस्यान पहोमार्चनां नर उत्तिष्ठनि
तदान्या सेफ्डंगविन्यसेत्सनःअश्वत्यो इंचरजा:प्लसन्यग्रोधसंभवाः समिधःतिलसर्षपदोग्य एतान्यष्टद्रव्या णिसंप्रदिष्टानिएतैर्दव्यैर्वासरसिजैम
इत्यता कारणाष्टासन्यास विधिलिख्यतेत त्रचगवंदनादिसामान्यन्यासलिपिन्यासांतं प्रसिद्धरीत्यानिर्वथ्य केश ग दिन्यासंसप्तमपटलोक्तप्रकारेणवैष्णवपी ठन्या संसप्तशपलोकप्रकारेणचकवामिन विलमूर्तयेन | मः इति मूर्तिसंकल्प्य तस्यामावाह्यमानसपूजासत्तातेजोमयंभावयित्वाकरतलूटष्ठ पार्वेषमूलनचव्याप ३७ॐॐनमः ॐनं नंओंमों ऑनमा इत्यादिक्रमेण मूल मन्त्रवर्णैर्दक्षिणतर्जनीमारभ्यप्रथमपर्वणिप थमतारंहि तीय पर्वणिमंत्रवर्णरतीयपर्वणिहितीयतारं अंग्रेनमश्चेतिकमेणवामतर्जन्यंतस्रष्टिन्यासंक। र्यात् नर्जनीदयादिकनिष्ठां तस्छि तिःवामनर्जन्यादिदक्षिणतर्जन्मेंतंसंहारन्यासलत्वा एर्वसटि कमणा गमः ष्टिांगन्यासंकलांगुष्ठाइयादिकनिष्ठ हयांनंयुगपसंचांगन्यस्यनाभ्यांकराभ्यांतारपटितेनमूलेनदेहेवियो २५५
For Private And Personal
Page #513
--------------------------------------------------------------------------
________________
Shri Mahajan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
Gyanmandir
च्याप्यमूलपदितमाटकामासंचषोंनमःपरायपरमेष्ठयात्मनेवासुदेवापनुमः इत्यादिसप्तदशपटलेगोपाल कन्यासविधांनोकप्रकारेणपंचतत्वन्यासंचलत्वामूलमन्त्राशराणिमूर्धेशणास्स हृदयनाभिगुंह्यजानुपा देषन्यस्याट तत्वानिन्यसेतु ॐयनमःपरायष्टथियात्मनेनमःणांनमःपपरायसवात्मनेनमःयनमः |परायतेजआत्मनेनमः ॐगेनमःपरायवायव्यात्मनेनमः ॐनांनमःपरायआकाशात्मनेनमः ॐ मोनमःपण यअहंकारात्मनेनमः ॐनमः परायपुसत्यात्यात्मने नमः इति मन्चवर्णपति लोमिताष्टततलानिपारगुह्यह हदनाशररसपचहदिइयंसोगेचन्यसेतपनःबिंद्वात्मने नादात्मने नमःॐअंतरात्मनेनमः ॐशता मनेनमःपरमात्मने नमः शांतात्मनेनमः ॐ ज्ञानात्मने पोनमःपरायेनिपंचतबानिवसंभूयहादशता त्वानिरतेषुआदितश्चतुर्भिापयेत् पुनःपूर्वोक्ताष्टस्हानेषुअवशिष्शनिन्यसेत् पुनर्मूलमत्रवर्णन्यास कुर्यात् आधारहदूदन दो पदमूलनाभीकरे सनाभिहृदयस्तनपार्थटठेकास्पेसण श्रवणमंधवहेच दोप संध्यंगुलीषुह दिधातुसानिलेषमूधणासहृदयोदरसोरुजघापादेषलिपिन्यसतक्रमणगंडां |सकोरुचरणेषरयागर्शखश्रीमददीबुजपदेषसमाहितात्मारकतषकारेणदशार त्यान्यासरूत्वाहदिधा
For Private And Personal
Page #514
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.संतपसानिलेवपित्यत्रत्वगात्मनेनमःनरक्तात्मने मामांसात्मनेन मानांमेदआत्मनेरांअस्थ्यान्मने यमज्जात्म २५६ने गांशलात्मने पाणात्मने नमः इतिधातुमचःरांचकात्मनेनमःणांगदात्यने यंपद्मात्मनेनमः इतिचव
कादिषयोज्यंएवंमूलमन्त्रवर्णान्यस्त्वामूर्तिपंजरन्यासंपाकसप्तदशपरलेगोपालाष्टादशासरी विधानेउ तेनप्रकारेणलखापुनः किरीट केयूरहारमकरकुंजलालंकेतरांखचक्रगदाब्जहस्तपीतांवरपर श्रीवमांकि तवक्षस्छलश्रीभूमिसहितस्त्रात्मज्योति ईयदीप्तिकरायसहस्रादित्य तेजसे परमात्मनेनमःरतिमूर्जिकिय स्वपनर्मूलमन्चस्साष्टांगंन्यासंपंचांगन्यासंचलताशंखायनमः च कायनमः गदायै नमः पद्मायनमःइत्याय धानितत्तछानेषविन्यस्य ऋष्यादीनरुत्वाध्यात्वाजपेत्॥अथास्मिन्नेवप्रपंचसारेपोक्तप्रकारेणाप्यस्यन्या सविधिलिख्यतेप्रथमंपाकसप्तदशेपटलेउकेनप्रकारेण देहेगंगुरुभ्योनमःइत्यादिवैलवपीठन्यस्त्वापुनः सदर्शनालेणतालत्रयदिग्बंधनादीनकत्वापुनःपाक्सप्तमै पटलेमान्टकान्यासपकरणे आधारहृदन दत्या फक्तंप्रकारेणाष्टासवर्णन्यासंदशसलोन्यस्त्यापनरपिसप्तदशेपटलेगोपालन्यासविधानेन प्रकारेण मूर्तिपंजरन्यास कर्यात् तस्यछानललाटोदरहत्कंठदक्षपा सतहलेतथावामत्रयेटष्ठकक २५६
For Private And Personal
Page #515
--------------------------------------------------------------------------
________________
Shri Matavi Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsyayamandir
दाश्वत थाक्रम हादशासरमन्त्रंचमन्त्रविन्मूर्धिविन्यसेत् मूईस्थोवासुदेवस्तप्राप्नोनिसकलांतरेपुनस्तत्यतिप त्यर्थकिरी टादिमनंजपेत् किरीटमन्त्रस्त पोकसप्तमे पटले पूजाप्रकरणेपुष्पांजल्यर्थमुक्तः॥अथास्यमन्त्रस्य दीक्षा विधिःप्रथममासनेउपविश्य स्वांगेपी ठन्या पाक सप्तदशे पटलैगोपाल कविधाने उक्तनपकारेणरुत्वा गंधादिभिरात्मानमानसोपचारैःसंपूज्य। किरीटमन्त्रेणपंचवारंत्रिवारंवापुष्पांजलिंकवापना ह्येषाक्नव मे पटलैंभवनेशीविधानेप्रोक्तत्रिंगणितयत्रमंजलेवैनवपी संपेज्म तस्मिनपीठे पचंगव्यांगोंक्षीरैर्वाषाडि शतिपटलेवश्यमाणु धन्वंतरीविधानेवश्यमाणवैलवाष्टगंपलोलितःअश्वस्थवटौ९वरल सत्वक थित । जिलैकिकलशंतत्रैववश्यमाणप्रकारेणापूर्वसमावाह्यवैलवालासर मूर्तिमन्त्रावस्यमाण कमेणसंपूज्यपाक सप्तमपटली कविधानेनकंसंपाद्याग्निसमाधायअत्रैवपुरश्चरण होमोक्तैरष्ट दवैरासरमाणष्ट्रयगोष्टीतर शिनं हत्वाबलिदत्वाफकलेशमभिषिशिपाय मनंपवदेद्गुरुःएवंदी साविधि: अयपूजा वैलवे पीठवि । पानमुच्यते। गुरुभ्यो नमःगंगणपतयेनमः इत्यादिपाक् सप्तमेपटलेमान्टकाविधानउक्तेनप्रकारेगमामा न्यपी ठंसंस पूज्य पुनर्वथावपीठनवशक्तयःसंपूज्याः नाउच्यतेविमलैः। उत्कर्षिये जानायकियाययोगा
For Private And Personal
Page #516
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagar
Gyanmandir
प्र.संप्रदेसत्यायै ईशायै अनुग्रहाये इत्यष्टदलेषभष्टशक्तिभिर्नवमींकर्णिकायांचसममार्च अनभिगवतेवि २५सालवेसर्वभूतात्मनेनासुदेवायसर्वात्मसंयोगयोगपद्मपीठात्मनेनमः इतिकर्णिकायांसमभ्यर्च्यतस्मिन विसुंस।
मावाह्यसर्मयेत अंगेईलमू दिग्दलेषशांत्येश्रियैसरस्व सैरत्यैहत्वामेयादि दलेपरतिदिनी पाटतिःचक्रया यशंखायगदायै पायकोस्लभायमसलामखझायावनमालापरतापीतकनकश्यामकलयमलमासस्य एवमादिवर्णयुक्तांआयुधमूर्तयः एनेगयुषैस्टतीयातिःपुनःजायवैनतेयायशंखनिधयेपनि पयेदतिदिनसमर्चयेत् तत्रवजवैनतेयौदेवस्यपष्ट दोशायदेशस्तदिग्दलयोःवामदसिणस्दलयोःश खपुष्यनिधी॥पुनःविनाय आायदुर्गायै विषक्सेनाय इतिकोणेषसेमर्चयेत् नत्रदेवस्थपोश्चात्यदे शस्छदक्षिणवामकोणदलयो श्वदेवस्य अग्रदेशस्छे दक्षिणवामकोणदुलयोश्चसमर्चयेत् इतिचतुर्थार निःधजादीनांरोची पिउच्यते ध्वजस्सामोविपरितोनिधी शुक्लारुणपभौअरुणश्यामलस्यामपीता विवाद योमतादादिभिःपंचमी अथास्सैवपूजाविधानांतरमुच्यतेभंगैःप्रथमार तिःवासुदेवादिमूर्तिचतुष्टयेन राम: पूर्वोक्तशक्तिभिःसहहितीयाकेशवादि भिमूर्तिभिस्ट तीयाइन्द्रादिश्चतुर्थी अथास्सैवपूजाविधानातरमुच्य|२५०
For Private And Personal
Page #517
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsus yanmandir
ते वासुदेवादिभिःसशक्तिकैः प्रथा रतिः चकाचैईितीया वजा चैस्ट तीयाके शवाथै प्रतुर्थी इंद्रादिभिःपचमी अस्यैवपूजा विधानांतरमुच्यते वासुदेवादिभिःसशक्तिकैःप्रथमार तिःध्वजादि भिईितीयाइंद्रादिभिस्टंतीया। हत्कतविधिचतुके पूजयितरथै कमपियथाशक्तिःअचिरेणभवनिलमि हस्तगतासकलवर्गसिद्धिकरी के शधादि दादशमूर्तीनांनामानिलिख्यते के शषायनारायणायमाधवायगोविंदाय विश्लवमधुसूदनाय त्रिविक्रमाय वाम्नायश्रीधराय हषीकेशायपद्मना भायदामोदरायनमदति॥ इतिषपंचसारेंगीर्वाणेंद्र विरवितेपपंचसारम महेएकोनविंशतिः पटलः॥अने नविधानेनवैष्णवाटासरमूर्तिसे पूज्यअनयास्तत्या हरिस्तोतव्यःप्रसीदभ गवन् मह्यम ज्ञानाकंडितात्मनेतंवाच्छिपकजरजोरागिणां भक्तिमुत्तमा अजपसीभगवन् अमितद्युतिपंजरं | अप्रमेयपसी दाम दुखहन्पुरुषोतमस्वसंवेद्यःस्वरूपात्मनानामयअचिंत्याधारविश्वात्मनप्रसीदेशनिरंजनप सीदतुंगतुंगानांपसीटशिवशोभनप्रसीदस्पष्टगंभीरगंभीराणांमहाद्यतेप्रसीदव्यस्तविस्तीणेविस्तीर्णानामणोर ॥णपसी दाई जातीनांपसीदांतांतयायिनांगरोगरीयःसर्वेशपसीदानन्यदेहिनीजयमायवमायात्मन्जयकेशव केशिहन जयसुंदरसौम्यात्मन्जयशाश्वतशंखन जय शांई धरः श्रीमन्जयनंदकनंदनजय चक्रग
For Private And Personal
Page #518
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagars Yayanmandir
प्रसं. दीपाणेजयाव्ययजनार्दनजयरत्नाकरावंघकिरीटाकांतमस्तकजय पक्षिपति छाया निरुद्धाकराकरनमस्तेम २५चा वसूदननमस्ते नलिनापांगनमस्ते नयनांजननमः पापहरेशाननमःसर्वभयापहानमःसंभतसर्वात्मने नमः
भितकौस्तभनमस्ते नयनातीतनमोति क्रांतवाक्यथनमोविभिनयांरानमः स्मतिपथानिगन मालिमूर्तिभेदे नसर्गम्हित्यंत हेतवे विनषेत्रिदिवारातिजिमवेपरमात्मनेचऋभिचारिचकायचक्रिणेचकबंधविश्वाय विश्व वंद्यायविश्वभूतायतेनमः नमोस्तयोगिध्येयायनमोस्तष्यानरूपिणेभक्तिप्रदायभक्तानांवमस्तेमक्ति दायि नेमनोवाकाय वेष्टास्संध्यानस्ततिनमस्क्रियादेवेशकर्मसमेभवेदाराधनंतवरतिजपहबना भेदतोवि सुपूजानिरत हृदय कायसमचीचिरायसखलसकलकामान् पाय हृष्टांतरात्माजेननरनिवियुकामुत्तमा मुक्ति मेति एवंवैष्णवाटायरमूर्तिस्तत्वापंचीकरणम चैवपंचपयांजलिमन्त्रैश्चकिरीटमन्त्रेणचपासप्तमप टलोकैःपुष्पांजलिंकलापुनःपूजांसमापयेत्॥ इतिप्रपंचसारसंग्रहेगीवाणे,विरचितेविंशतिःपटलः ।। यमत्रदैवताप्रकाशिकोक्तप्रकारेणभरासरस्पयचादिप्रयोगविशेषाःलियंते आदावष्टदलंपनविलिख्यकर्णि रामः कायांषट्कोणंविलियनदंतःप्रणवमध्यस्छसाध्यनामयुक्तं अमितिबाजविलिखहलमध्येअरोसराणिवि||२५
For Private And Personal
Page #519
--------------------------------------------------------------------------
________________
Shri Mah
Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsin
yanmandir
लिख्य दलाषउतिष्ठश्चीकरस्वाहादतिश्रीकराष्टसवर्णानविलिख्यत इहिःपकोणंविलिख्यकोणेषसुदर्शन पसराण्यालिख्य तद्दहिहदरादलानिविलिख्यदले वासुदेवबादशासगणिलिलिलात हिद्वात्रिंशद्दला निरचयितादलेषुन्र सिंहानुए प्वर्णान्संलिख्यत हिरसिं हैका क्षरेण वेष्टयेत्एतद्यनंजपहोमादिसाधितं समस्तसंपदेसामोसकरभवतिअथषयोगःदाधिमवाज्यसंयुक्ताश्चतुरंगलसंयताःगलची रयतंहलाम्टक मेवातिवर्नतेपयोगातरंशनैश्चरदिनेश्वत्थंनिसमालिंग्यपाणि नाजपेदरशतंशुडोमियतेनापमत्काभिःप्रयो | गांतरंपंचविंशतिरुत्वस्तजपेच्छुद्धाःपिवेदपपुष्याज्यसमिधोवापिजहबादागदोमवेत् उदकंभनवंपूर्ण पस्टश्यायसंजपेत् तेनाभिषिक्त गात्रस्तव्याधिभिः परिमुच्यते अग्नीयादबहाविद्वान सप्ताभिमंत्रितंआरोग्यं महदानोतिबलंतेजश्वविंदतिभक्षयेत्सर्वभक्ष्यांसकाभिमन्त्रितं तत्सर्वजीर्पतेसम्पगपिहाला हलंविषेश तमष्टोतरंजवामपूतंजलंपिबेत् अहन्यहनिषण्मासातामेधाविवर्धनचन्द्रसूर्योपरागेविषवेचाजनेषा त्रिवारमेकवारंवासमषोयय थाविधि स्ट रात्रष्टसहस्त्रं तुजला बालीरसंशुचिःत्रिःपिवेलमतेमेषांश्रुतवा आपजायतेविल्बरसत होमेनम हाधनपतिर्भवेत् पद्मतंतुमयसूत्रम्यतेनाभिमंत्रितं धारयेदाक्षिणेहरलेमर्य!
For Private And Personal
Page #520
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsug Gyanmandir
प्र. सं. रसा भवेत्सदा ॥ अथवैष्णवाष्टाक्षरादिमन्त्र प्रसंगात मुक्ति ब्रदत्वसामान्येन नामत्रयमपि कल्पांत रोक्तोत्र योग्य २५ तावशालिख्यते पराशख्यास्नारदा ऋषयः विराछंदः परब्रह्मदेवता अच्युताय नमः अनंतायनमः गोविंदाय नमः इतिमन्त्रः अथवा अच्युताया नं तायगोविंदायनमः इतिमन्त्रः मो सारोग्यप्रधामोयंम : अस्मिन्यसे शैौ न क पिः कंदो देवते तुल्ये अच्युताय नमः हृत् अनंताय नमः शिरः गोविंदा यनमः शिखा अच्युताय नमः कवचं अनंता यनमः चेत्र गोविंदाय नमः अस्त्रं ध्यानं शंख चक्रधरं देवं चतुर्बाहु किरीटिनंसर्वायुधैरुपेतं च गरुडेोपरि संस्कि सनकादि मुनिदैस्तसर्वदेवैरुपासितं श्री भूमिसहितं देवमुदद्यादिसमं निनं प्रातरुद्यन्सहस्त्रांशुमंडलोपम | कुंडलंस र्व लोक स्वरक्षार्थमनंतं नित्यमे वतु अनंत वरदानं चप्रय के तं मुद्रान्वितं एवं ध्यात्वा हरिर्नित्यं परब्रह्मस्व रू.पी पंप्रातर्मध्यं दिने चैव सायान्हे चवि शेषन ः अर्चये है व देवेशंगंधपुष्पजलादिभिः अयप्रयोगविधिः विनियो गंप व स्यामि यथा वृद्दि जनसनमाः नास्मात्परतसर सास गार्त्तानांविधीयते अष्टोत्तर स ह संवाश तं वा जपसंख्ययारो गार्त्तान्मार्जयेन्मूङ्गिकुशैर्दूर्वाभिरेव वा अयमर्थः अनेन मं वेणा अटो तरशतं जना कुशैर्वा दुर्वया वासाध्यस्वमूर्ति एमः मार्जयेत् सर्वरोगा न श्यंनि प्रयोगांनरं अभिषिंचे तथाम् द्वि र विधारेत यांभसा नित्यं चे वर्षिवै तो यमष्टाविंशतिसें २५
For Private And Personal
Page #521
--------------------------------------------------------------------------
________________
Shri Mati
Jain Aradhana Kendra
www.kobirth.org
Acharya Shri Kailashsagarsuanmandi
ख्य यासर्वरोग विनिर्मुक्तःशत वर्षाणिजीवति अयमर्थःप्रत्यक्रविवारंकलशंसंपूज्यवाअभिषिचेत अशविंश तिसंयंनि त्यपि वेचतस्माद तफलं भवति प्रयोगांतरंहुने द्धततिलै गिल्लूनीभिःस्थकर थक्लेसंचैवजपे मंत्रमहारोगस्य शांतये गलचीशितिल असमर्थःए तैई व्यैःटयक् टयेक सहसंहनेत्ल संजपेच॥ तस्मादुना फलंभ बतिप्रयोगांतरं विल्वमूलेतथा श्वत्यमलेवारोगिणस्मरन्स्य शंजलोनिरिक्षेनंभादित्यं मनसास्मरन एवंक तवतःपंसौरोगशांनिर्भविष्यति अयमर्थः बिल्लं वायत्वास्टष्टारोगिणंस्टत्वाजता पुनरादित्यम नसाध्याखातंरो ग्गिणं निरीक्षेततस्मादुक्त फलंभवतिपयोगांतरंकन्या लाजहोमेन श्रीकामो विल्वपकैः पत्रार्थीरतहोमेनचा |रोग्यार्थीतिलैईनेन् प्रयोगांतरंज्वरग्रहनिरस्तंचस्पष्ट्राल क्षजपेज्जले असाध्योपिभवेत्स्वस्छोभस्म नानाज्येछ धमूर्धिचैवलला टेचजपेन्मंत्र यंहति आविश्यसर्ववरतियथेष्टंग छति एवंअयमर्थः ज्वरग्रस्तं वापिशाचय संवा स्टष्टाप नर्जलेस्लित्वालक्षंजपेत् तस्मात छांतिःअथवा भस्मसाध्यस्य उक्तस्छलेषमन्त्रजवानिक्षिपेत् तस्माद्भूतपिशाचार्थ आविश्यगछति प्रयोगांतरंमासकामी नपेन्नित्यमोत्तरमहलकं यावज्जी वंकरेतस्य स्छि तामुक्तिनसंरायः बाह्मणाः सत्रि यावैश्याः सद्भावविधवा म्नथागलूचि रीत टूर्वाभितिलवित्व कुशैः शरैःयथा
For Private And Personal
Page #522
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur@yanmandir
प्र.सं. कामी हुने नित्यं तत्तत्कामस्यसिद्धये रांरंनाणल्ल अययमर्थः एतैर्द्रव्यैः टथक्सहस्र संख्यं हुने द्यंकंचित् काम २६. मुद्दिश्यतस्मातकामं लभे ते प्रयोगांतरं रविवारे जलेस्थित्वानाभि देवे जपेन्नरः अष्टोत्तर सहस्रं तु ज्वरनाशोभ भविष्यति प्रयोगांत रंग हायस्मार कुष्ठादिपशाचाः प्रेतएबचा लक्षू हुनेत दूर्वा भिस्त छां तिरक्त भविष्यति अयमर्थः दू सालस देत हा पस्माराद्विशांतिः प्रयोगांतरं स्टट्वा श्व स्पंज पे वर्ष रवि मंडल मध्य गंध्यायन्कलं लभेत्कामा ननुरूपाक डुविनी अयमर्थः रवि मंडलमध्ये श्री लंघ्याला अश्वत्यं स्टष्टा जपेत् नश्यं ति सकला रोगाः सत्यंसत्यं वदाम्यहंस वै भवति मुक्ताश्व नामत्रयजपान्विताः अगती नांग निस्वेतन्मन्त्रत्रयमन्नमं ग्टहीत्वा वाग्यतो मन्त्र मेकादश्यां स दक्षिणांय याला भंज पेन्मन्त्रमर्चयेतु विशेषतः कि मनबहुनोक्तेन सर्वसिद्धिकरा ह्यमी आचार्या समभिप्राप्तो ह्य दत्वा गुगु दक्षिणां अभ्यस्तो पि महा मन्त्रः श्रेयसेनात्र कल्पते अथास्य यन्त्रमुच्यतेषट्कोण मध्येत्र णवंत दंतरे साध्यंपुनश्च प्रणवं विलिखेल वहिः प्रागादिको णेषु मनोः पादानिनामत्रययन्त्रमनुत्तमेतत् अस्पार्थः प्रथमंषट्कोणंविलिख्य तन्मध्येषण व विलिख्य साध्य नामा दी न वि लिखे त षट्सु कोणेषु अच्युताय इति पूर्व रामः कोणेन मइत्याग्नयको अनंतायनमः गोविंदाय नमः एवंषटू पदानि षट्कोणेषु विलिख्य तद्वहिः प्रणवे नवे २६०
For Private And Personal
Page #523
--------------------------------------------------------------------------
________________
Shri Mavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsu Gyanmandir
टयन एर्वनामत्रययंत्रयुकं एत द्विलिख्यते अभिष्टफलं विशेषतो रक्षा करं चभवति इतिनामत्रयकल्पः स मात्र अथवैराव हादशा सरीमन्त्र विधानमुच्यते प्रजापति ऋषिः गायत्री छंदः विमुर्देवता अंबी जंनमः शक्ति ॐ हृत्नमः शिरः भगवते शिरः भगव ते प्रशिखा वासुदेवाय कवचं ॐॐनमोभग ते वासुदेवाय अस्त्रं ध्यानं हरि मुज्व | लचकद राज्जगदा कुल दोः परिषंसितपद्मगतं वलयांगद हार किरीटधर नवकुंदरू चप्रणमामिसदा अनमो भगवते वासुदेवाय इतिमन्त्रः मोक्षप्र धानोयं मन्त्रः द्वादशलं संजपः अथाक्षर न्यासंवत्येस पाट्जान युगललिंग नाभ्युदरेषु च है होर्गलास्य दन्म केशिखा स्वक्षर शोन्यसेत् इतिसंहार न्यासः शिखा लोलारने त्रास गल दो ईद येव पिसकसिनाभिलिंगाख्य जानुपादेषु विन्यसेत् इतिस्टष्टिन्यासः कुक्षिनाभिषुत थागुं ह्यं जानुपदेष्वषः कु रकर्णास्पदृज् मस्त शिखासु र्ध्वच विन्यसेत् इतिरिति न्यासः एतस्य त्रिविधन्यासस्य फलमुच्यते में हने दो पसं हारः स्सृष्टे श्वशुभपुष्टयः स्क्तेिश्व शांति विन्यासा स्तरमा कार्या स्त्रयोगताः शुद्धैस्तिलै र्द्धा दशसह संपुरश्चरणा होम ः अथ पूजा पूर्वोक्त वैष्णव पीठे वासुदेवसमा वाह्य समर्चयेत् अंगैः प्रथमावतिः वासुदेवाय संकर्षणाय प्रद्युम्ना यअनिरुद्ध्ाय एताश्चतस्रो मून यो दिसु पुनः लक्ष्म्यै सरस्वत्यै प्रीत्यै र त्यै एतावि दिक्षु एतैर्द्वितीया रतिः केशवा
For Private And Personal
Page #524
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पसा यनारायणायमाधवायगोविंदायविनवेमधुसूदनायत्रिवि कमायवामनाय श्रीधराय हृषीकेशाय पद्मनाभाय । २६ दामोदरायर तैरतीयारतिः इन्द्रादिभिश्चत अयप्रयोगःसमिधामयदुग्धवक्षजातीनां जमादक इल
सदग्ध नसः परि शुडयमनश्चीसरतेनापिपयोधसासि तेन अस्पार्थः दुग्धर साम्ता अश्वत्थवटौदंवरलक्षा सीर सि के रे तैरकसहसंजदयात्। द्वादशसहस्रजहयात् सरतेनेति धवलीलतेन सीरोदने नएतसिक्तेन
सहज हयात तरूलाये व त्यर्थः।। हरिःअथसुदर्शन विधानमुच्यते अहिर्बुध्यनषि अनुपछंदः। श्रीसुदर्शने महा विश्लदैवतारवीजंहंशक्ति:आचक्रायस्वाहाहृत् विच कायस्वाहा शिरःसुचकायस्वा हाशि शिखा धीच काय स्वाहाककवचंसंच कायस्वा हानेज्वालाचकायस्वाहासत्रं पुनः ऐं दीदिशं च केनबनामि नमश्चकायस्वाहेति पूर्व दिग्बंध: आग्नेयींदिशंच के गवनामीत्यादि अघोदिशंचकेणबभामिनमश्च कायस्वाहा इतिदिग्बंधनं कुर्यात्अथवारें दीदिशंस मारभ्यदिशंवधस्तादंतमित्यारेभ्यशीर्षचदिगंप्रबंधः इत्यत्रादि । बंधनं मन्त्रोतारेचशब्द निर्देशात् दिग्बंधन मंत्रस्सस्वाहांतेअस्त्रायफडि तिसर्वास्वपिदिक्षुयोज्यदिग्बंधनका रामः अस्मिन्य क्षेअस्य त्रोपदेशःकथं पूर्वोक्त प्रकारेण आचकायस्वाहेत्यागनेवांतंरुवातत्रैवास्त्रस्छानेतरेंद्रीदि २६१
For Private And Personal
Page #525
--------------------------------------------------------------------------
________________
Shri Mpavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailashsagarsy Gyanmandir
सर्वतोबादिक्षिणतोवामत अरबमेवच काजहंविलियरत्तरनकमध्येऊभनिधाय दक्षिणचकमध्ये होम कर्म कर्यात् करकर्मण्येवंशांतिकणित दक्षिणतःकंभः उत्तरत्तो होमकर्म तिसर्वत्रन्यायःतत्रपूर्वकल शर कोद के नसंपूर्यसंपूज्य पुनोमदव्यैर्जह यातामाग के ध्यासतैःसदाजिति लपायसैवसकलैई मर्पता | कैकेमादिति होमदेव्याण्युक्तानिअयमर्थःर तैयापामार्गध्ये असर वराजिभिश्वतिलेश्चक्षीरपायसैवपं|| चगव्येसर्वे मिलिलातेनचपुनरपिरतेनचकमेण्हतेदितिअपामार्गध्यनायरुविरानि कटुकर तैरव्यैरेकैकै पाहशत्रूत्तरशतजरुयात् एतेषाद्रयाणांतरोष दशाशंकलशक्षिपेतपनःप्रस्छानिरुतंपिंड कलश जलनिक्षिपेत् पन कुंभहोमेस्छास्छि तचक्रयोर्मध्यचलायंसहायतेनभेनचतुर्विशतिपटलेस्ला नेहपीकेशइत्यादिवश्यमाणमन्त्रेणनीराज्य पुनस्तंघटंसद कंवहिरोगत् साध्यस्य अष्टमेगशिस्छानेनिक्षिपे तुघटस्य दक्षिण मागेअग्न्यादिकंसर्वच निक्षिपेत् तवाटमराशिस्थानमुच्यतेषाच्यामेषरौआग्नेयेमिथुनंद क्षिणतःकर्क सिंहौनैर्ऋतेकन्योपश्चिमेतलादश्चिकौवायमेचापउत्तरेमकरकुंभौरेशान्यामीनंचसदासुस्छि, तरतेषरोगिणोष्ट मेराशौऊंभंविनिक्षिपेत् हतावशिष्टान्नेनबलिंतत्रदद्यात् अनेनमन्त्रेणनमोविलुगणेभ्यः ।
For Private And Personal
Page #526
--------------------------------------------------------------------------
________________
Shri Mahay Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प
ति करेभ्योबलिंग्टपरंतुशांतये नमः इति बलिं तत्रदयात अस्यचक होमकर्मणः फलश्रुति: जरादिकं । सं| रोग परंपरांवा विस्म त्यापस्मारभवांरुजां वारसःपिशाचग्रहवैकंवाविधिस्त्वयंमतहुतेद्विकारं प्रयोगांतरपालाशे
वास्तनजद्रमजैपिंजरेकतैः फलकैःसंपूर्वपंचगव्यैःस्त त्रतुसंस्काय शुद्ध मपिगदिन पूर्वादिदै दिक्षाचसन॥ पंजस्या थग्विजावशिनःदव्यैःसदाक्षिणंतामभ्यर्च्यचमुच्यतेरुजोजंतुःस्तनद्रुमः। अश्वत्थव टौदंबरप्लसाः।। अस्पार्थः उक्तेषेके नदारुणा पंजरंसं पाद्यतत्रभूमी पूर्ववत् सुदर्शनचकाब्जवरूपंविलिव्य तदुपरि फलक जरपूरितकंचपंचगव्यमध्येसाध्यंसंस्छाप्यतत्परितःअष्टसुदितथैवचकाणिवि लिख्यतेषवाकेवलंस्थंडिले|| पवाअष्टमिाह्मणे: एयपालाससमिद्भिश्व क्षीरदुमचतुष्टयस्यसमिद्भिश्वपंचगव्यैश्चर वंषद्भिरपिदयःसाध्य स्ट हाजपपूर्वकसर्वेबाह्मणोजदयः दतिम हाचक्र होमःप्रयोगांतरं विपक्षीरदुमन्बइमलयजमरका भीरकुष्ट विधामाविल्वापामार्गराजा तिल तुलशियुग कांतिदूर्वायवाकैःतःलक्ष्मी देवाऊशागोमयकमलव चारोचनापंच, गन्यै: मिडेग्नौकंभसिद्धमनुजपतपमाहितंभस्मसर्वार्थदायीलस्यायकरमतलंपिशाचभूतापस्मारादिकंचिरे शम: णनाशयेच्चक्षुद्रादीनपिविविधान योपसर्गानेतस्मात् नपरतरासमस्तरक्षाअस्यार्थः विपद्रुमंपलाशतीर माई४
For Private And Personal
Page #527
--------------------------------------------------------------------------
________________
Shri Maravir Jain Aradhana Kendra
Acharya Shri Kailashsagarsup Gyarmandir
www.kobatirth.org
स्वनाम्नासः विरचितगणपाशांकशंगणापणवः प्रथमंत्रणवःशंतनोनाहितीयाक्षरंततोकशंविलिखेदित्यर्थःगी थवाप्रथमरत्तवीथ्यांसबिंदकंहकारंविलिख्यततःसायनामाक्षरस्येक मसविलिख्यततःस कारपनरपिह। कारंपनःसाध्य नामहितीया सरंततःक्षकारंरवंहकारसकाराभ्यांसाध्यनामाक्षराणि पुदिवाविलिखेत्पनमा डाझेर नेप्राग्भागेपाशाक्षरमालिख्यतस्यदीशरेख यायत्रमभितःसमावेष्टयेन पनस्त हा रत्तेषाभागे। अंकशाक्षरमालिख्यतस्पद्र्याशरेखयायन्चमाभितःसमावेष्टयेत् इतिवत्रआमिति पाशः कोमितिअंकश:एवं मंडलपकारः अस्मिन्यंजलेपुरश्चरणा कलशंसीरहमत्व काथोकैर्वादग्नवापंचगव्यैर्वापाशो सिंपू यवैष्णवपीठेस्मा वाह्मसमर्चयेत्। चकहरिक्रमेण अंगैःप्रथमारतिः तत्रपूर्वोक्तषष्ठांगमन्त्रेपक्षविशेषेस । दिशश्चक्रेण वनामिनमोज्वालाच कायस्वाहाअस्लायडितियोजयेत्। चकायशंखाय गदायै पद्मायमुस । लायधनषेपाशायअंकुशायरतेषारोचीपिपीतर कसिनश्यामादिशस्विमाः इतिचक्रपझेपीतवर्णेमुसलांकु गौरतवर्णीशंखगदेसिते पनःपाशीश्यामौ रतैरायुपैईितीयारतिः लम्पसरस्वत्यैरसैप्रीत्यैकीतुष्टुपये रेनिटतीयार तिः इंद्रादिभिश्चतुर्थी अथचकहोमप्रयोगपकारःपीताभांकरःपीताभाकर्णिकास्या दरुणतर।
For Private And Personal
Page #528
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. मरं श्यामलं त्वं तरा लंनेमि श्वेता चवा ह्ये विरचितशिखि रे कुलं पार्थिवांतं चक्र इंद्वं लिखित्वा विशदमति र थोसो २६३ म्ययाम्प च मन्त्री कुंभ संपूज्य सौम्पेपर चयतु तथा दक्षिणे होम कर्म अस्पार्थः प्रर्य कर्णिकारत्तंय येष्ट विशाले नवि | लिख्य तह हिः कर्णि का विशाल षष्ठांशमाने नवतं केवा तद्बहिस्ततो द्विगुणमानेन दत्तंबात हू हिः कर्णिका वित्तषष्ठांशमानेन दत्त इयं विधाय कर्णिका वृत्त मध्यं पीतवर्णैर्हरिद्राचूर्णाद्भिरापूर्य तद्वाह्य रत्तवी पिंचपी तवर्णेरे वापूर्यता ह्यरत वीध्याम दलानि कृत्वा इतरे तर दल पोरं तरालमै कांगुलप्रमाणे यथा भवेत्त पाट दलानि विलिख्य त हलानां मध्यंर कवर्णे रापूर्य दोषारजः सारसंयुकं रक्तम च्युते पुनर्दल यो रं तरा लाटकं श्यामा का रैर्विल्वपत्र चूर्णादिभिरापूर्य तद्वाह्य तं नेम्पा ख्यं श्वेत वर्णेस्तंडुल चूर्णादिभिरापूर्य तद्वाह्यवत्तमध्ये पिक कलचूर्णे दग्यपू ला कचूर्णैरा पूरयेत् तदुक्तं चास्मि ने वशास्त्रे प्राक् दीसापट लेर जो सिपंच वर्णानि पद्मद्रव्या मकानिच पीत शुक्लारुणशी तिश्यामा न्येतानिभूतशः हारिदं स्याद्वजः पीतं तलं चसितं भवेत् तथा दोषार जः सारसंयुक्तं राक्तमुच्यते कलंद्ग्धपुला को त्वं श्यामं विवदलादिकं इनिपुनस्तस्पा एवंवत्तरेखा या व हि रग्निरामः ज्वालाकारामिस्त्रि भंगि रूपाभिरनैकाभिरेवाभिः परि तो वेष्ट येत् पुनस्ते द्वहि ऋतु र विलिख्यपुनरस्यपद्य २६३
For Private And Personal
Page #529
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रांचक्रेण वच्चामि नमो ज्वालाच कायस्वा हा अस्त्राय फट् स्वमाग्नेयादिष्वपि एवं दिग्बंधनमंत्रस्पांते अत्रायफ डिति संयोज्य अंगषट्सु दशदिग्वं धनरूपेण कुर्यादिति पुनः ॐ त्रै लै। क्यं रस र सई फट् स्वाहा अनेनाग्निप्रा का रमन्त्रेणपरि तो ग्नि प्राकारं भावयेत् । अस्य मन्त्र स्याहार न्यास उच्यते तारं तु मूर्द्धा सितारुणरू लवर्णमध्ये वो श्वसम यौवदने हकारं हृद्रुह्य जान पे दुसंधिषु वामशिष्टा न्वर्णान्य से दिति तौपुनरग्निवर्णान् अस्यार्थः अका रउकारम काराणां संधिः कौल प्रणवः तेन सितारुण रूम वर्णत्रयस्वरूपं तारं शिरसि न्यसेत् पुनः सकारा दिव र्णान् अग्निवर्णान्ध्याला भ्रूमध्यादि पुस्कानेषु न्यसे दिति अव्या जास्कर सप्रभाभिर खिला भाभिर्दिशोभासये नू भीमा सः सरदट्टहासविल स इंट्राप दीप्ताननं दोर्भिश्च कदौ गदा न्न मुस ला ला सां श्वपाशांकुशौ विश्वसिंग शिरोरुहोय भवतश्चक्राभिधानो हरिः ॐ सहस्रार हुंफट् इतिमन्त्र ः र साप धानोयंमन्त्रः द्वादशलक्षजपः सुद शनायविद्महे महाज्वालाय धीमहि तन्नश्च कः प्रचोदयात् । इयं सौ दर्शनीगायत्री मूल मन्त्र जपु मितायथा शक्तिजप्त व्या अनयासानिध्य मुद्रांच दर्शयेत् करत लाभ्यां बद्धांजलिः प्रण तो वार पासानिध्यम हा पुनः नमो भगवते महासुदर्शनायम हाच कायम हा ज्वालाय दीप्तिरूपायस र्वतोरक्ष रक्ष मांग हा ब लाभ स्वाहा रम
ॐ
For Private And Personal
Page #530
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र-संकरःपनिद्धोयक्रियमाणेषुकर्मसुतिलसर्पपान्न बिल्वा ज्य दोग्यै दशसहसंजुक्यात पुरश्चरणाहोमदा २६ पायसअथकेत शपूजार्थमंत्र लिख्यते भूमौतंडलचूर्णानिविकीर्यतस्मिनदर्भानेणय लिखेत्अयंग,
यः सर्वन्नकलश विधौसमानःषट्कोणां तस्छुतारंविवरलिखितमन्त्राक्षरसधिराजत् स्वाहं वाह्येकला केस: जदरगतासरंचारपत्रंपवणविराजहिकतिरललसत्तोडशार्ण कवीतं व्योमात्यार्गव नानाविरचितमुणप: चयचं अस्पार्थःप्रथमषट् कोणंविलिख्यतदंतःप्रणवंविलिख्यतस्मिन्जीवसायनामाहीन विलिख्यषर कोणेषसदर्शन कर्णान् विलिख्यकोण दंहस्यसंघौषउंगानिविलिखे त् तत्रषष्ठांगेपूर्वोकपसविशेषेस वीदिर, श्व केशवधामिन मोज्वालाच कायस्खा हाअस्त्राय फट्दति विलिवेन एवंषडंगानांमध्येषष्ठदिग्बंधनमन्त्रेण : साकं चिलिख्य पुनस्त द्वाही अष्टपत्रंविलिरव्य तद्दलमूलेखरान हो हौविलिख्यतन्मध्येवैसवासरस्पर कैका सरंविलिखेत् तदाहि षोडशपत्रपन विलिख्यतद्दलमूलेकादिवर्णान् भागशः संलिखेत् अवशिष्टंमालिखे। निर्दलमध्येसुदर्शनषोडशार्णॐनमो भगवतेमहासदर्शनाय हंफट् इत्यस्यैकैकमरंविलिखेत। पुन हिर्रनत्रयवि लिख्य पूर्वसते हंहंइत्यनेनारत्यावेष्टयेत् द्वितीयेरतेसंसंदत्येनारत्या वेष्ट येत्टतीयेरते
For Private And Personal
Page #531
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्प्रदेशेर सा तु विधेयामन्त्रिणः स दात त्रै वै नां कुर्वीत ऋद्धि दां शौर्य वर्द्धिनीं अष्टदि सुखे ने कुंडान् हस्तमात्र प्रमाणकान मध्येच लक्षणोपेतां चतुरस्रांत्रि मे ख लांन् कर्णिका योनि युकां श्च शुभान्दृष्टि मनोहरान् पूर्वा दीशा नपर्य दिसु कुंडेषु च क्रमात् अग्निमाधाय विधिवसरस्तीर्य कु णां कुरैः बट व सोद्भवो वन्हिर व ग्रास्य स रिभिः मन्त्री कुर्या मेणैव संस्कारान् षोडश क्रमात् वहेः पश्चाद्धते नै बजुहुया दृष्टकं शतं प्रसे केच क माध्याला अंतेग्नौ विधिवसुनः सौ दर्शनम हाच कंताम्रपट्टे लिखे च्छ भंपुटितं मंडल बन्हे ति बीजंचतत्र वैदेति बी जमि तिफ दूकारः अथवाच काद्यायुचा घना मासराणि सविंदु कानीत्यर्थः तद्बहिः पहिः षडरं विलिख्य नद्वी जंतत्र विन्यसेत् तद्बहिः षोडशदलंप संलिख्य देशिकः तत्र तेषु लेख ॐ नमो भगवतेम हा सुदर्श नाम हुंफट् इत्यस्प वर्णान् विलिखेत् म ध्ये बीजंत्रतिष्ठाप्य दिसु मध्ये खने च तान् स मी रुत्य ते तः कंडान्त दूर्ध्वेषु हतेते दा अम्निमाधाय विधिना छतेन जुहुया पुनः एक्स हस्त्र मात्र हुत्वामध्ये चतंय तंत्रा ह्मणान्भोजयेन्मध्ये त्रितयंचयर्यो सितं सहस्रंदिनं वाविभक्तियुक्तः स दक्षिणं पश्चात्स माविशेत्वा मी नो चेत्त न शुभावहं भूतपू सर्वम थान्य द्वार सा ही नेन संविशेत्यस्मिन्प्रदेशेर से यंकता भवति द्धिदा तत्रैववर्द्धते लक्ष्मीः शौर्य शौच
For Private And Personal
Page #532
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पसं. नित्यशःअरयशनवार्यतेनं देशंवी क्षितसमाःभूतप्रेतपिशाचाश्चपरकत्याचनित्याशः चोरव्यानरगाणां २७॥चबाधात वनविद्यते तस्माद्यले ममतिमानसामेनांचकारयेत् आचार्यायततोदयादोभूम्यादींनहाट
कान आचार्य तोषयेद्यस्मातस्मिन्तुष्टेशुभं भवेत्पयोगांतरंगभूयऐवप्रवक्ष्यामिसदकर्मप्रतिक्रियांभस्मसाध्या विधानेनसाधितेनैवभस्मनाबाहोमुहूर्तेमावास्यामत्यायाचम्पदाम्पतः मितपय स्थपत्रेणकपिला गोमयंश चिभूम्यामपदि तंग्यशुचौदेशेवि निक्षिपेत् त्रिरात्र मेकरात्रंचायावच्छुफंभवेञ्चरुत्तावतिभापत हैं कि ॥मिकीट विवर्जितंसौरवारेसमादायगोष्ठेदेवालयेपिवाशचिनागोमयेनैवमंडलंचतुरस्त्रकंकलानिधायतन्म ॥ध्येसंस्टशे दामपाणिनाअष्टोत्तरेसहस्रेण मन्चयिखाग्निनारहेतु सम्पग्ग्स मादायसितभस्मस निर्मितं
आलोज्यवर्जये दोषान्पूर्ववइस्मसाधयेत् तेनापस्मारय सादीनपटकंचनाशयेत् सेवमाहभगवान् गार्योनाममहासनिःप्रयोगांतरभत्रैवपुनरेवविधीयतेपंचगव्यशल दोषाकांत्यपामार्गरेवनाक्षाररक्षपला शत्वबिल्वपद्मदलादिकंलक्ष्मीदेवीकुशादूर्वासरसः तिलगजिकाचंद ने कंकुमंकष्ठवचार्कतुलसीपुन:पट || रामः स्थैरीदृशैद्रव्यैःसापितंभस्ममचितंसदोषश्रेमपापनरक्षाकीायुषःपुरःगोबालगर्मिणीग्रस्त व्यायादिपुच
For Private And Personal
Page #533
--------------------------------------------------------------------------
________________
Shri Malygir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सां-सिभीह तानिलादिशोरदवंडं तिफट मोनाराय सर्वेसनमहस्पतिलाचासिरपसंहंघाफट्नाय एवंस्थाने ह.पीकेशविदुर्मितमित्यनेन श्लोकोक्तंमन्त्रवयं अस्थमदर्शनीतवमातीनिअनेनरमा दोजपः कार्यप नरनेनमंत्र त्रयेणसप्तकोष्ठयंत्रविधानमास्ति तदुच्यते।अष्टाक्षरांतरितपादचतुफकोष्ठकोणत्रयालिखितमाध्यमदर्श चरेखा भिरयुभवतःश्रुतिशःप्रड्ड़तत्सप्तकोष्ठमितियंचमिशसंभूर्ने वासौमपट्टे तदनमरणतरेकर्पटेवास्य यन्त्रमन्त्री सम्यलिखित्वा पुनरथरालि की रुत्सलामा भिवीतं सखाभम्यादि होमपविहितरतसंपातानशक्तिंज सम्पङ्ग निवथ्योत्पतिशममुपयांत्येवसर्वे तिकाराः अस्यार्थ-प्रथमंदक्षिणवामतः अष्टौरेखा विलिख्यतासुर | कस्मिन्मार्चआरभ्यपूर्वरेखाग्रंखस्यपंचमरेखायेणअर्धचंदारुत्सानीत्याबधीयात् पनस्त तोप्पथस्छि तरेखाया मपिततःपंचमरेखानेणसंवधीयात् एवंसर्वरेवाग्रमपिवनीयात् पुनरितपार्श्वम पिरवंवत्रीयात् पुनःपूर्वको हे वैलवासरमन्त्रस्यप्रथमासरदयमुत्तरपार्श्वविलिख्यकोष्ठस्यमध्यप्रदेशेस्वानेहषी के शइत्यसपथमपोदी पंति शो विलिख्यतद्दक्षिणपार्वेपिअष्टाक्षरस्यरतीयचतुर्थाशरेविलिखेत्पनःसर्वतःपति मकोष्ठे पितथै वदक्षिणतआरभ्य पूर्वपाति लोम्येनकमःतत्रदक्षिणपाचे अष्टासरस्पपंचमषशक्षरेविलिख्यततःगीतात्रि
For Private And Personal
Page #534
--------------------------------------------------------------------------
________________
Shri Mar
Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsy Gyanmandir
प्र.म. टुभः द्वितीय पादाक्षराणिविलिख्यत दुतरपार्श्वपिअथासरस्थसप्तमा ‘सरेविलिखेत् पुनःसर्वस्मात् पाक्को २६६ ठस्याध छितनकोष्ठेपिपूर्ववदष्टाक्षरपथमाहितीसरेविलिख्य गीताविष्टस्टतीयपादंविलिख्य अथासरस्य
टतीयचतुर्थासरेबिलिख्य पुनःसर्वतः पश्चिमस्छ्तिकोष्ठानपाकोष्ठेपिपूर्ववरथममष्टासरस्पपंचमपलासरे |विलिखेत् पुनर्मध्यस्छितकोष त्रिषपूर्वपाकोठेसुदर्शनष्ण श्वसाध्यनामचवर्णणेविदर्भरूपेण विलि ख्य पुनस्रोधःकोष्ठाहयेपितथैवविलिखेन् अथवारे नेत्रिएकोष्ठेषुपथमपूर्वकोष्ठस्य उत्तरपार्चेसुदर्शन प्रथमासरंविलिख्य पश्चात् माध्यनामयावत् परिसमा वाप्तिविलिख्यापुनःसुदर्शनस्यद्वितीयासरं विलिखेत अवशिष्ट कोष्ठद्वयेपि अवशिष्ट सुदर्शनाक्षराण्य्प्येवमेवसायनामयकानिवि लिखेत् अयं मस्त पूर्वकोपलि खितन्यायानसारात्समीचीनपसःस्वंसप्तकोशायंत्रलेखनप्रकार एवंभूर्जपट्टेवासोमपट्टेवामरणतरकर्ष टेवालि खिला। गलकीकत्यलासयाभिवीतंकवारतेउक्तफलमवतिभूर्जपटं पूचमरप्यटै सोमवैणपट्टमर णतरकर्पटंमत्रलपहलासाअरक॥ इतिषपंचसारसंग्रहेगीर्वाणेंविरचिनेएकविंशतिः पटलः अयस रामः दर्शनकसोक्तप्रयोगाँवधिःअयवस्यामिरसार्थ दुर्गस्यनगरस्यचग्रामस्यचापराष्ट्रस्यरसां सौदर्शनींपरांयस्मि ईई
For Private And Personal
Page #535
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagars Gyanmandir
अश्वत्थ व रौ दुंबरल साः एतेषां त्वक्चर्ममलयजंचं दनसारं मुरं सरसं जमे व काश्मीरं कं कुमं कुठं कोट्टं विधा ||मामंचल अपामार्ग नासु रुविराजी के दुकुतुलसी युग काल तुलसी श्याम तुलशीच क्रांति विलक्रांति अंकमरुकुल |क्ष्मी श्री तालि देवि श्री देवियाशें तहिनि व च कशं पुरोचनागोरोचना अन्यान्यौषधानि स्पष्टार्थानि एतान्यौषधानिघ टस्क पंचगव्येप्रसिध्य अग्नौ पक्कं कला सर्वे शो षयित्वाय दादग्ध्वा मम रूपं भवति तदा तस्मिन्नेव घटा ग्नौशन संख्या कामाज्या दुर्ति कत्वा तद्भस्म उरख छतफलं भवतिप्रयोगांत रम् ॥ अथगुग्गु लगे का याः सहस्त्रम पिसाष्टकं कुले मंत्री त्रिदिनंच तु दिनं वास क लोप इव निवारणं भवति गुलगुलु कुंकु लियक ट्टि प्रयोगांतरं खरमं ज रिर्याः समिधामयुतं वामं व वित्तमो जुहुयात् ज्वर भूतामयविस्पू र्त्य परमतीः शमयितुं नियतं चितः खरमंजरीना गुरुवि आज्य के जुहुया कि यैः सरसिजै र्दूर्वाभिरप्यायुषेमे यामैदि जभूरु है श्व कुमुदे वे तैस्तथा वास से श्रद्धा ज्यैः पश्वेष्युदुंबर भवैः पुत्राय वा श्वत्थ जै रे का ब्दं विधिवत्स हस्लसुमि तैर हो तरं मुकयेद्विज भूरु ह पलाशुस र्वेष्य | यनसंख्याकाः अश्वत्यंत सह संम्मि तमेका द्वं हुतेत् अभास्पयन्त्रमच्य ते मध्येतार हुनु चमनं वर्णशः को णषट् केवा दो चांगंलिखतु कन के रूप्प के वा यताम्मे पाषाणे वा विधिवदद्भिजपाथसं स्वापितं तच कं चोग्रं हरि
For Private And Personal
Page #536
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
प-सं-पुभयध्वंसिरसाकरंच अस्पार्थःपवावंकर्णिकायांसुदर्शनषडर्णानुकोणषट्के कोणयोरंतरालेष पलंगानिवि २६५ लिखेदिति॥अथमन्त्रवयंमिलिलाजपविधानमच्यतेस्ला नेहषीकेशविदर्भितश्च साशासारश्वाप्यभिजयमेत
त रसांगहादे:सततंविधत्तेमचंसुगप्तंचमनत्रयेण अस्पार्थःप्रथमंत्री मदष्टाक्षरमचे आदितोयसर अथस दर्शनपथमासरंततःगीताविष्टुभःप्रथमहितीयासरांतेततःसुदर्शनमन्त्रेद्वितीयासरंततत्रिष्टुभालतीयचतुर्थी सुरेनतःसुदर्शनमन्चेटतीयंततत्रिष्टुभःपंचमषष्ठे इसे बंकमेणत्रिष्टुप्पम पाहात्यासरपर्यंतसंयोज्यांसासर सैकस्पांतअष्टोमरतीयचतासरेपंचमषवाक्षरेच्यत्कातनःसुदर्शनाद्यमसरंविएपद्वितीयपादायेद्दयमि। त्येवंक्रगेण चतुष्पदेषसंयोज्यरकवारं त्रिष्ट भोज पेसुदर्शनमंत्रस्प चतुवार श्री महासरस्पहिवारंचार तिर्भव । ति तत्रविदर्भशद्देनसुदर्शनमन्त्रस्पयोग साटासरमि सत्याप्टारस्य योगःविदर्भादिशब्दाभावात् अष्टासरस्पत्रि
भःपादानामाद्यतेषदिदिक्रमेणाक्षराणांयोजनंसेपदायादागतं असरदयद्यांतर्गतएएकैकंसंयुक्तविदर्मित मित्कच्यने स्थाने हषी केशविदर्भितमि सादिश्लोकोक्तमर्थव्याख्याने न लिखिलामन्त्रतएवेदानीलिख्यते॥ॐन रामः ॐछानेहपीह के शस्त्रातवरप्रकी हुँर्या फट् मोना वाय ॐजगसहयसमानररज्यते॥हुंचफेट्नायनर २६५
For Private And Personal
Page #537
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रास्यतेतत्र दोषेतिमंचलः।। क्रांतिविलक्रांति पुरकंकलीयंसरसादूर्वाअशुष्कर्वाइनरन् पूर्वोक्तभस्मविधा नस्छ लेस्यष्टार्थएवमेवा परंकल्संपुनरवविधीयतेब्रह्मक्षीरतरुत्वंचसरसाळवचारोचनालमीचंदनपिल्वि कंकमकणपामार्गराजीति लान्देवीगुलालुपद्मष्ठतली कांतांनिशागोमयानेकीरूस घटेनगत्यमाथि। तंभस्मात्मरसापरं आत्मनश्वात्मनांयानारक्षणार्थमयविधिःएवमादीनिजेमानिनवभांडे विनिसियेत्प्रणवे|| |नाग्निमाधाय नमभ्यर्चय याविधि अग्नौनिधायन-दांडंसीरका अनिदेन सर्वौषधजातंत द्यावदस्म । भवेदुधः श्रुतभमानिकपूरचूर्णतत्र विनिक्षिपेत् सहसमयुतंवापिस्टशंतत्र जपेलुनःसर्वशक्तिकरंटे तत्सर्वरक्षाकरं परंत्रीकरंमुख दंवश्यंसर्वरोगनिवारणंसर्व त्यापसमनसर्वपापविनाशवंयस्मिन्देशेरिख तंभस्मस देशनिरुपद्रवःधनधान्यसम्पदिश्वसर्वदासुखदभवेत् योनित्यंधारये देनन्सर्वत्र विजयीभवेत्।। सर्वमायरवानोतिपापेभ्योपिविमच्यते तत्रब्रह्मतरु पलाशुहतर पूर्वोक्तस्थलेस्टार्थःप्रयोगांतरणास साटम्पारवी मेषेसिंहचापगतेखनेवक्षेत्रमध्याभिजित्कालशिलांम्वेतामदंङ्मुखःगव्येनिसिप्पजलानां क्षेत्र दोहंविनस्पति॥अथसुदर्शन विधानेछां नेहषीकेशेतिपयोगपसंगात्स्वानहषी केरोतिगीताविष्पमंत्री
For Private And Personal
Page #538
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagar
Gyanmandir
प्र-संलिख्यते अर्जनऋषिः त्रिष्ट पदंदःविश्वरूपधरोविलुर्देवतांमत्रपादैर्व्यस्तैः समस्तैश्च पंचांगानिध्यानं आ ईग्नीषोमात्मकमरिगदागाई-गवं गैःसशंखैरुद्य हाडंहलमुसलशलैः सदसकंतैःशक्या पाशांकुशकुलिश टी
काग्निभिचावन्हि पोतदक्रांधिकरसरसिजंतप्त का स्वभावविश्वाकाशावकाशपविततमयुतादित्य नीकाश मपहाहग्रव्यपनानायुयनिकरंविश्वरूपनमामिछानेहषीकेशत्यादि गीतात्रिष्टुपमन्त्रः रसावधानीयमन्त्रः।। अर्थसुदर्शनयंत्रेचोरग्रहरिपुभयध्वंमिनीचोरनिदतिफलोक्ति प्रसंगातचोरनिरत्यादिप्रयोजकःकार्तवीर्यमंत्रोपि मनसासैक्तोत्रलिख्यते दत्तात्रेयषिः अनुष्टुप्छंदः श्रीकार्तवीर्यार्जुनो देवताकतवीरतः हताजाशिरः सहस भुजमंजनःशिखा अवतीर्णःकवचंहरिःसासा नेत्रपालयेत्सकलंममंअध्यानंवाहासहस्रराजइहलतरशिरतो। द्दामकल्पांतवन्हिकूराकारपदीपांक शकुलितमहावांतदंतावलेईक्रूरकूरोट्टहासाकुलविएतमगरतेन वेतालभ तव्यालाद्यस्संदनछ विबुधमनिनुतं कार्तवीयनमामिसनवीरसुनोराजासहस्त्रभुजमंजनाअवतीर्णोहारि साली सालटोत्सकलं नम इति हाविंशदोमन्त्रःनष्टदव्याकर्षणरसावधानोपमन्त्रःध्यानमात्रेणरक्षास्यात् महसम रामः ॥येषपिचोरैह तंतथाद्रव्यंसयोयातिप्रकाशतंखसजपःरक्त कमलैखिमधुरसितैर्दशांशंपुरश्चरणोहोमःअथ ई०
For Private And Personal
Page #539
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobirth.org
Acharya Shri Kailashsagarsur Gyarmandie
पूजा वैसवी ठेसमावाद्यसमर्चयेत् प्रथमपुरतोदनात्रेयंगजेन् अस्य वामपार्नेगर्भयजेत पुमरंगःप्रथमारति, ऋषिभ्यो नमःअमरेभ्योनमःसिद्धेभ्यो नमःगंधर्वेभ्योनमःचारणेभ्योनमः विद्या पारेभ्यो नमः किंपुरुषेभ्योनमः। किं नरेभ्योनमः इतिहितीयार तिरंदादिमिस्ट तीयावजादिभिश्चत अयप्रयोगःसहसममताकांशेजहयात्क्षी रलोलिनैः आरोग्याथायु षेकांन्यै पनपान्य सम्रद्धयेअस्तंगीतिल्ल प्रयोगांतरं वैश्वदेवावसानेच दूर्वा मितसंयुत्ते एकादशाग्नौजहयादागेग्यायायुषेत्रियेप्रयोगांतरंअपामार्गसमिस्तिमाहि षाज्य परिप्लनैःनष्टद्र व्यस्यलाभाय सहसंजड्यात्रिशिअपामार्गनायुरुविप्रयोगांतरंएतलोलिटेयःसहलसंख्यंज होतुसंपूज्यशत्रुसयायल स्यैतस्करनाशयसर्वरसायैपयोगांत विभीतकदमेध्यैश्चमाहिपाज्यविलोलितैःतस्करादिविनाशायहुनेदष्टो तरंशतंविभीतकंतांशिटोभिःपंचशतैरपियगपहाणानसिपमनचित्यपूजपेन्मन्त्रमन्त्री रिपचोराद्यानमणेन । नारापितं अस्पयनषट्कोणकर्णिकामध्येक्षौबीजंसाध्यसंयुतंकोणेषचक्रमन्त्रस्यकमेणैकैकमक्षरंआचकाद्यंग मन्त्रांश्वकोणमंघिपन दहिःके सरेनष्ट पत्रस्यस्वरयुग्मंदलोदरेचतुरश्चतुवर्णान् मन्त्रस्यास्पयथा कर्मआवेष्य व्यंजनाणेंभूपुरात्रिपुतद्वहिःौं बीजमालिखेदेवंयंत्रमेतदुदीरितंतत्रचकमन्त्रस्येतिसुदर्शनमन्त्रस्पेत्यर्थ
For Private And Personal
Page #540
--------------------------------------------------------------------------
________________
Shri Mahir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsu Gyanmandir
प्र.सं. आचक्राद्यं गमिति सुदर्शनस्यांग मित्य र्थः ॥ अथकार्तवीर्य मन्त्रांतरम्॥ कार्तवीर्यार्जुनोनामराजा बाहु सहस्त्रवान् तस्य २६८ संस्मरणादेव हृतं नष्टं च लभ्यते इति मन्त्रः नष्ट द्व्याकर्षणप्रधानोयं मन्त्रः कार्त्तवीर्यार्जुनो हृत् नामराजा शिरः बाहु || सहस्त्र बान् शिखात स्वसंस्मरणादेव कवचहतंनष्टंच नेत्रं लभ्यते अस्त्रं ऋष्यादि ध्यान जप पूजादि पूर्ववत् अथ प्रयोगः चोरैर्हतस्य द्रव्यस्यस्थानस्ट हा जपेन्मनुंस घः प्रकाशतांमा तित्रिदिना द्वशमेति चन ए इ वस्पसिद्धि स्याज्ज |पमात्रेणतत्क्षणात चोरै ई तस्य द्व्यस्य विनष्टस्या थवा शतं तल्ला भाय जपेदे व कार्त्तवीर्यमनुस्मरन् ॥ अथ कल्पां ||तरोक्तः कार्त्तवीर्यमत्रोपप्रसंगाल्लिख्य ते दत्तात्रेय ऋषिः अनुष्टुप् छंदः श्रीकार्तवीर्यार्जुनो देव नाकार्त्तवीर्यार्जुनो नामह ताजा बाहु सहस्रभ्य त् शिरः तस्य संस्मरणादेव शिखाह ते नष्टं च लभ्यतेक वर्च सर्वैरस्वं ध्यानं स हलबा हंसशरं स चा पर कांवरं रक्त किरी टकुंडलं चोरादिदुष्ट भय नारा न मिष्ट दंतं ध्यायेन्महाबल विज्यं भितकार्तवीर्य आं कंका ने वीर्यार्जुनोनामराजा बाहु सहसभ्यत् हीं तस्य संस्मर हृतं नष्टं चलम्यते को उस सह लार हुं फट्कों ह्रीं आंइतिमन्त्रः ॥ अनेनमंत्रेण नष्ट द्रव्य शे षंवात द वस्ति तस्य लं वास्टष्ठा जपेत् तस्मात दव्यं चतचोरश्च लभ्य रामः ||तेद्रव्ये नष्टे सति तदा नी मारभ्य नव तिघति कायाः पूर्वमेवारं भगी योजपः नो चेत्रफल तीतिशिष्टशेष्टिः तं यंत्रमपि २६
For Private And Personal
Page #541
--------------------------------------------------------------------------
________________
Shri Mahir Jain Aradhana Kendra
Acharya Shri Kailashsagarsur Gyarmandir
www.kobatirth.org
वतार
लिखित्वातस्य पुर तम्छिन्वाज नष्टद व्यसिद्धिः। अयकार्नवीर्यार्जुनस्य मंत्रांतगणिलिख्यते दत्तात्रेपऋषिःवि गट्छंदःश्रीकार्तर्वार्यार्जुनोदे वतापोंबीजनमः शक्तिःसर्वार्थसिध्यर्थे ड्राहृत् छींशिरःळूशिखा इत्याधंगानि पोंत्री कार्तवीर्यार्जुनायसर्वार्थसि हिंनमःचोरस्तंभनकरण दनात्रेयऋषिःत्रिष्टुपछंद:श्रीकार्तवीर्यानोदे
बीजश्रींशक्ति:वसहारिचोरस्तंभनार्थविनियोगःछोहत्छी शिरःइत्याचंगानि ॐछोकीकातवीयोर्ज नायबसुहारिचोरानस्तंभयस्तंभपनमःस्तयोर्मन्त्रयोनिंअव्यात्मर्वभ्यात्पभाकरनिभःपद्योतिनोयोनितःस्व लिपरिवीतकंधरधरोरक्ताशुकोलीषावान् नानारत्न विभूषित:करसहस्सातबाणासनोवाणानासह |लवाहरनिशंभूवल्लभोनःप्रभःलक्षजपःअस्पर्यत्रं आशापत्रेसरोजे दसमनविलसतस्यगायत्रिवर्णान्विलो भूत्वाभरतंसकलमुखकरंयन्त्रमानुष्टुभाख्यंअर्ण मालकाण कार्तवीर्यायविद्महेसहसकरधीमहितन्नोर्जनः प्रचोदयात्सर्वरोमप्रयोगेषजप्तस्यैषाहितास्छितागायत्रीजपमात्रेणमन्त्री वीर्यप्रसाधयेत् अनुए भोजपाद्देवी नष्ट व्यंचसिध्यतिर तानोराभविश्यंतितनथानतदन्यथातयंत्रस्थापनारणांस वरसाव जायते छोकीळ भांहीं कोहं फट् श्रीरे ट्याकार्तवीर्यार्जुनायसर्वसिदिनमः इत्यानुष्टु भोमन्त्रः। अम्पकार्तपीर्यार्जुनमालामन्त्रस्य
For Private And Personal
Page #542
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsu Gyanmandir
प्र.सं. दतात्रेय ऋषिः गायत्री छंद : कार्तवीर्यार्जुनो देवता दत्ता त्रेमप्रियतमायत् माहि भनीना थायशि : रेवानदी जल २०० की जाट प्राय शिखा धी पतयेकवचं सहस्र वाहवे अस्त्रं ध्यानं दोर्ट डेषु सह संमिततरे वजनं ल सत्कों द डैश्वश रुद्रग्रनिशितैरुद्य द्विव स्वभः ब्रह्मांडा नपरि पूरयन् स्वनिनदेंगे इया न्दोलित द्योतत्वं उलमंडितोब जय श्री कार्तवीर्योषिभुः ॐ नमो भगवते कार्त्तवीर्यार्जुनाय हैहयाधिपतयेसहल कवचायसहस्र कर सहशाय सर्वदुष्टांत कामस र्वशिष्टेष्ट सर्व त्रोद् रागंतु कामा न स्म हसं लंप कानू चोरसमूहान व करस हस्तैर्निवार पनि वारयरु ज्वरुज्वपाशासह सैर्बंधबंध अंकुशसह सैरा कुंडाकुंड व चापो द्रतैर्बाणस हलै र्भिद दिख हस्तो द्रुतख सहसै किं द छिं देख हस्तोइ त मुसल सहस्त्रैर्म है यम दय स्व शंखोद्रत ना दस ह वै भीषय भीष यवह तो ग तच सद्रमैः संतयतयत्रास यात्रा सयगर्ज यगर्जय आकर्ष याक र्षयमोहयमो हय मारय मारय उन्मादयो उन्मा दयतापय नापय विदारय विदारय स्तंभय स्तंभय जंभयजं भय मारयमाश्य वशीकुरु वशीकुरु उच्चाटयोच्चाटयवि नाराय विनाशय नात्रेयश्री पादप्रियतम कार्त्तवीर्यार्जुन सर्व बोदरागंतुकामान स्मृद्ध मुलंप को श्वोर समूहान रामः समग्रमुन्नोन्मूलय हुं फट् स्वाहा अ ने नमन् राजेन सर्वकर्माणि साधयेत् त्रिसहस्रं जपः प्रोक्तं मालामन्त्रज २१०
For Private And Personal
Page #543
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्वर्यैनम इति पूजयेत् श्वसि ते अनिला यूनम इति रवये राशनै इति दक्षिणवाम मोर्वात्को : अष्टभ्यो वसुभ्योन म: इति कुसौतन तु धरग्र हस्त थासोम आ पोग्निर्वायुरे बच्च प्रत्यूषश्च प्रभास श्व वस वोचौ समीरिताः पुनर्दिग्भ्योन मः इतिश्वति पथे अश्विभ्यानमः इतिह शोः ॥ ब्रह्मणे नमः इतिपादयोः हरये नमः इति हृदये शंकराय नमः। इति मुखे एवंसं पूजयेद्वराहं अथ फल विशेषा वास ये ध्यान विशेष उच्यते ध्यातः सन् भूये है सौ भवन तुलत वारुणेशां तिमुरे ग्नेये वश्यमत्यादिकमनिल पुरस्वोयमुच्चाटनादीन र सानोबोरिभूतग्रह विष दुरितेभ्योः नि लाग्यो पीडां युद्धे वहि र धौवें जयमपि सुतरां संविधत्ते वराहः अस्पार्थाः भग्टहे ध्यातो बरा हो भवनंद द्या त् वारुणमंडले ध्यानः शांतिदद्यात् आग्यमंडले वश्यकत्या दिक अनिलपुरस्काध्यातः उच्चाटनादिफलं दद्या त् व्योम मंडले ध्यातः अग्नि हविषद्धरि तेभ्यो र सांघातू अनि लाग्यो पीडा खातू अनिलाग्नि मैडलं षट्को बहिरित्र को णं वन्हि र मोर्यु ध्ये विजय दद्यात् वन्हिरयोर्मंड लं त्रिकोण बहिः षट्कोणांत वजूर्तिरिरोगः अथ प्रयोगांतरं हरिस्को केष्टम्पामयसि तरु चौकोलवपुषासितांगन्यैः सर्वैर्यु जमयुत जनामे पिशिलां उदयको मन्त्री मनुजपतरस्छ। पयतु तामय लं क्षेत्रेषुद्धतम रिनिरोधंशमयतिसितांग वैरि ति दशप लमितांविल्वादि पत्रका
For Private And Personal
Page #544
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मम मित्यपि योज्यं अस्पार्थः सिंहमासे शुक्लाष्टम्पा शुक्लांशिलामादायकोलवपूरूपस्वात्मानं घ्याला पंचगव्यैयतंव २३॥राहमन्त्रेणतछि लाजताउदबक्रोमन्त्री मजलाछापयेत् सेवेषुशवणाक्षेत्रविरोधोनक्रियतेप्रयोगांतरंभी
|मेवारेथभानू दयेमनुंजयवानसंग्रहीलामशंकोलोलावैरिरुडापिचकृतलतस्तंचरुत्वागुणांशं एकंजाती विनिपासनापरतरं पावेत यान्यतायेतस्मिन्सद्धग्धेषति पचतहविःसंस्कृतेहव्यवाहेआराध्यचाटोप्रशतं प्रमाणंमा ज्येनमन्त्री हविषाथ तेनसप्तरवारजहयायथावसे त्रोस्थितापाशमंप्रयानि अस्पार्यःअंगारवारेम योगानंतरशत्रुनिरुद्ध सेवाहावरा हमञ्ज पेन्ग दंग ही खावासानंकोलरूपंच्याखातांमदंत्रिधाविभज्यर कांशजानं पाकस्थलेविलिंपादपरांशंपाक पात्रेविलिप्पा ल.तीयांशंतोये विनियोजयेत् तेनतोये नसदुग्धेनहार संस्कृतेग्नौपचततेनहाविषाज्यमुक्तेनअटोर्धशतप्रमाणेनस्प्त भौमवारंजुहुयात् क्षेत्रोस्थितावलरामशत्रुनिस
क्षेत्रतछांतिंप्रास्यतीत्यर्थःप्रयोगांतरंटगुवारेचमुखहः संसह्यम्दंहविःस्मापाद्य जयादीरितविधिनाब निमपिदद्यान्महीविरोधेषतक्रियैवंदिवसैश्वसप्तभिःप्राणाशयेद्भुमि विवादसंकटंपरेतवेतालपिशाच डाकि गमः |नीसमुन्थितांवाविरूनिविधिस्त्वयं अस्यार्थःशुकवारे उदयकालेसाध्य क्षेत्रामदैमरापूर्ववत्तहि लोडितंदवि||२७३
For Private And Personal
Page #545
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya ShriKalashsagarsuiyamandir
चारुकच ईद कंकमांकितवक्षसे नमोलक्ष्मीपतेतुभ्यंसर्वानिएपदायिनेध्यानांतरंहस्सै विभत्सरसिजगदाशं खचक्राणिविद्यांपादकनककलशंमे द्यविद्यहिलासंवामोत्तुंगतनमविरता कल्पमालेषमोहादेकीभूतंव पुरवतुनः पंडरीकाक्षलस्योः श्रीं ह्रीं क्लींलक्ष्मीनारायणायनमःइतिचतुर्दशासऐमंन्त्रःएश्वर्यपधानोयमन्त्रः अय वाराह मन्त्रविधानमुच्यते भार्गवऋषिःअनेष्टुपछंदः श्रीवर होदेवताहेंबीजवाहाशक्तिःएकरंगायह. नव्यो मोकायशिरःतेजोधिपतयेशिखा विश्वरूपायकवचं महादंष्ट्राय अलंअथवामन्च वगैरेवांगानिकर्यात नमो भगवतहत् वराहरूपायशिरःभूर्भुवःस्वःपतयेशिखाभूपतित्वमेकवचं देहिहहापयस्वाहाअस्त्रं ध्यान जानोरापादमद्यतन कमिवाहिमपख्यमाजात नाभः कंठगदानाभिवषभमशिरसबागलं नीलवर्णा मौलेयो माभमाकंकरलस दरिशंखासिवेटंगदाख्याशक्तीष्टाभीतियुक्तपणमनवमलोल्लासिष्ट वराहं ध्यानांतरमज लांबवाह :निभमुद्यतदोःपरिघंघराघरसमानतनसितर्दष्टि का पतभर्वत्वथवाप्रविचिंतयेत्स पदि कोलम मध्यानांतरंहेमप्रख्यं पार्थिवैमंजलेवांनीहाग नीरजेग्नेस्त दाभवायोः कसंधुपवादिविस्छेकोर व्याप्तं सत्यस स्थ्यजेद्दा अस्पार्थःपार्थिवमंडलंचतरसंतस्मिन् वराहमू निस्वर्णभारू पंवाध्यायेत् आप्पेजचंद्राकामा
For Private And Personal
Page #546
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Se Kailashsagarsuri Gyarmante
वसं भवावराहं ध्यायेत् अनर्मड लेत्रिकोणे अम्पाभवाध्यायेत्वायोर्मेउलेन्ट्कोणाकारेल लवर्गवाध्यायेत्आ
कारामंडलेपत्ताकारेाघभवाध्यायेत् इति नमो भगवतेवराहरूपायभूर्भवःस्वःपनये भूपतिलमे देहि ददा पयस्वाहा ॥ इतिमन्त्रःलाजपत्रिमपुर सिकैःप दंशांश होमःरतम गुलमिमंत्रिमपरसैनंभवनि प्यानाद पियनमिद्धिर्मवजपा धरोभेमधरःजपतपूजाविधिभिर्मेनरोधनपरेंदिरावान्याताअयपूजाविधिः
पत्रमयपद्ममल्लसकर्णिकंविधिवदारचर्यचमंजलेरविसहस्रसंत्रिभसूकरंयजेनतबसिद्धये अस्पार्थःप यमपत्रपञतत्कार्णिकामध्येभूमितितदंतःसाध्यनामविलिखेत् केसस्वरदहम्॥दलमध्येवराह मन्त्र स्य चतुरच तुरोवर्णान् अंतेपंचचत हति:कादिवगैर्वेष्टयेत्नहहि श्चतुवनकोणेषहमितिवराहे बीज हकारषमस्वरविंदभिर्वाग्रहबीजंतस्मिन्मंडले वैष्णवपी ठंसंपूज्यतत्रसमा वाह्यमूकरमूर्ति यजेत् प्रथमंच | तिमिरंगनम.घुदिक्षु अस्वैर्विदिशु औज़मषश्चसंयजेन् इतिप्रथमारतिचक्रायवाय रूपाणायखा|| रायगदायै शक येवगफ्अभयायद ति द्वितीयारनि:इंद्रादि मिस्रतीया पुनःकोलस्यावयवस्लितान्दे वा एमः न्यरि पूजयेन्दंष्टायांतमशैलबननेगारण्यापगायत्रीवसुपायैनमः इतिपूजयेत् पनर्देवस्यहूँ कतीवागी ||२२२
For Private And Personal
Page #547
--------------------------------------------------------------------------
________________
Acharya Shri Kailashearsuri Gyanmandir
Mahavir Jain Aradhana Kendra
www.kobatirth.org
पाश्चोरान्मारीश्चापिविशेषतःस्पयेत्मोभयेने वोच्चाटयेन्मारयेत यावश्ये तक्षणा द्देवि त्रैलोक्यमपिमन्त्रवि त॥अथ श्रीकराशाक्षरविधान मुच्यते वामदेवऋषिः पंक्ति छदः हरिदेवताभीषय भीषयईहत् वासयहंशि रः प्रमईपप्रमईयहंशिवापध्वंसयपध्मयहंकवचरमरक्ष अने अयासरन्यासःमूर्दाक्षिकर्णहृदयो दरसोरुजंघापादेहयेषुलिपिणे न्यस तस्वदेहे विषादिकाप्पुखकरोरुपदेषवर्णान् चकादिकानपिकरेष ततस्तदलानु अस्वार्थःपूर्व क्षिीत्या युक्तन्छानेषुअष्टौवर्णान् कमेणन्यस्त्वापुनर्विषादिकानि न्यस्या यमर्थःस्वह्मणेभ्योनमः तिसत्रियेभ्यो नमः ठेवेश्येभ्यो नमः श्रींशद्धेभ्योनमः इतिमखकरोरुपदेषकंचका मनमःरं शंखाय नमःखांगदाय नमःहां पद्मायनमःइतिचतुर्भुजमात्मानंध्यात्वातत्तत्करेषुन्यसेतुति यामिदीपवर्यापविलसित सुरोद्यानक सडुमायो भद्रांभोजन्मपीठो परिगतविनतार्नरनस्के दसंस्खदोभिभ दयांगसदरमथगदापंकने स्वर्णवर्णो भास्वन्मौलिविचित्राभरगपरिगतढ़ियेसोमकंदः उतिष्ठश्रीकरस्वाहा इति मन्त्रः ऐश्वर्यप्रधानोयमन्त्रः अष्ट लक्षजपःश्रीदुग्धरसोस्यसमिद्भिरजःसाज्येनदोग्धौनवसर्पिषाचमाज्येन दो धेने तिभाज्यसि केनसीरावेत्यर्थःश्रीरसंबिल्वंएतैरष्टव्यैईशांशंपरश्चरणा होमः-अथपूजा विधिःवेल
For Private And Personal
Page #548
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पसं||वपीठेसमावाह्यसमावाह्यसमर्चयेत् श्रियमत्री एलेकालेर निदिक पत्रेषसमर्चयेत् वासुदेवायसंकर्षणायप २७१ | द्युम्नाय अनिद्धाय इति कोणगेषपोषमर्चयेत् देवस्यवामदक्षिणयोः पार्श्वयोःशेख निधये पुष्पनि पये ॥तिविपक्सेनंचदेवस्यवाम पार्चे पनरिंद्रादीनसमर्चपेत् अयप्रयोगःदूर्वान्यनसिक्तांज हयादयननरस्त इतशिष्टेः आज्येश्वरमपर्यज्याद्द्यागुरवेचदक्षिणांत्यापरिभोज येच विपास्तेपदी नेषस्व शक्तितोभत्तया अप रत्करोगपापान्विजिससतदीर्घमायुराप्नोति दूर्वाभिराज्यवरुपयुंज्या द्दद्या गुरवेच दक्षिणांश नयापरिभोज येचवितांस्तेषदीनेषस्वशक्तितोभक्त्या अपरत्करोगपापान्विजित्यस्तदीर्घमायरानोति दूर्वाभिराज्य वरुणा | चहत्वातसंपातेमुपयुज्यादित्यर्थःप्रयोगांतरं अनादिनमादित्यमखःजपे दूर्वकतखेबाहसमः तस्यरहो वसम्मदिश्चिरायसंजायतेसुपुष्ट तराअथश्रीकरष्टाक्षरमनप्रसंगातश्रीकरलक्ष्मीनारायणोमनोपिलिख्यते ब्रह्मा ऋषिःगायत्री छंदालक्ष्मीनारायणो देवताश्रामादिषडंगंअथवा ॐ लपंडरी का सायपरमेश्वरायवेमह तमीसकलसुख सौ भाग्यनिधयेनमःशिरः ॐ नांवांछितसिद्दिप्रदायनमः शिखा ॐगंअखिल दुःख रामः मनायनमःकवचंयंआनंदसंरलस्मीयतयेनमःनेत्रणांलस्मीनारायणायनमः अलंध्या लक्ष्मी २१
For Private And Personal
Page #549
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
संपाद्य वराहमणजुहुयात् अष्टोज़शतसंख्यं अवशिष्टानेन बलिंदद्यान्मन्त्रेणअनेन विपिनासप्त गवारंजुहुयात् शवाभि विवारपीडानुजाय ते अनेनैवपिशाचादिनिरतिप्रयोगांतरं विलो डयतामेथ मदंचदुग्हतेखतेवाश्यतंसहस्रहिम जला देवमहीमहास्यामन्त्रिणास्सैवतनिः सपत्ना: असार्थः साध्यक्षेत्रामदंग्रहीत्वादग्धेवाएतेवाविलोज्यतेनायोत्तरसहसंजहयात् एवमंडलहमंहतेत नसा ध्यमहीम;निःसपत्नाचं अस्पैवसापकस्प वशीभवति प्रयोगांतरंरपतरुसमिधामसुतंत्रणा नेन मोहने मन्त्रीसहयात्रास्य नसीदेखे त्रादि कमपिच वई येक्रमश:रपतरुकोंणैःपयोगांतरं अष्टो शतमन्बी दिन रोयोवाज होतिशालिभिःमतवलरेणरुचरंविराज नेवी हि पूर्णग्रहः शालिक लछेनल्लमलेगानेनमर्पिर्स हूतदशशतंमंडलात् स्वसिद्धिःखाइते नांजलिंन्या अपि कसुमसहरले णवावाससांर अंजलि नीचूणावण तिवादु त्रिमधुरंलाजानांकन्य काया अपिचमएम तो होम तो वांछितायोः सिद्दीरत्तोसलानामपि मधुयुजी स्याहुतात्श्रीःसमग्राइति तत्रमधुमतांमभुमि कानामिसर्थः केवलाजाना होमनःकन्यकाया:मिहि : रक्तो। पिलशग्नै नेत्सु अयमपिहोमःसहनसंख्याकाः वराह यंत्र विधानं मन्यतेभूमि तिवराहबीजंतारेममपिलिखि,
For Private And Personal
Page #550
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. वातद्वा ह्येनल पुरंसमा पुटितं तद्वा ह्य के चतुर्द्दल मन्नं स्यात् तद्बहिस्त था टदलं वा ह्ये षोडशपं मंडलमा २७४ खंजली यमपि बाह्ये सूकर बी जेसा ध्य क्षेत्राख्यांच मन्त्रः श्रिषुचर लो संगम नून पिदलमूलेार्ण के संगणि लिखेत् अष्टावौ दलमनु सूकर मन्त्र स्पचास सन्क्रमशः अन्येवशि टम सरम याष्टप खरा इय किंजल्केव चितुवतुरपि तथाष्टमे पंचवाविलिखे तु पत्रेव्यंजन किंजल्कें त्ये हौ है। त्रयमंत्य के द्ले विलिखेत् ता रम हिकोला णैः प्रवेष्टये साध्य वर्णपरिपुटितैः तद्वा ह्येम नव णैर्विदर्भिताभिश्वसाध्यपद लिपिभिः क्ष्मायिं व | चतुष्कोणे गर्भग साध्याक्षरंचभू बीजं अष्टसु शुलेषु तथा वारा हंवा सुचेतसंष्ट तं अस्वार्थः प्रणवं विलिख्य तत्स्यो ||ट्रेभूमिति ब्रिलिखेत् पुनस्तारस्य बहिः षट्कोणंवि लिखेत् तद्व हिश्व तुर्ह लं विलिखेत् ॥ त इहिरटंत दुहिः। पोडशदलं तद्बहिर्वत चतुष्टयं तद्बहिश्वरलं विलिखेत् पुनः प्रणवां तस्तिभूम पद स्पो दरेसाध्य क्षेत्रस्य नाम एतत्सेत्र पति चं मे कुरु इति वि लिखेत् ॥ साध्य क्षेत्र स्थान हे शे भूपतित्वं मे कुरु इति विलिखेत् पुनः प कोण कोणेषु सुदर्शन वर्णान् विलिखेत् कोणद्वंद्वस्यांतराले सूरमा स्यांगानि पंच विलिखेत् पुनश्चतुर्दन रामः मूले वैष्णवाटासरा णिडौ हौ बिलिखेत् हौम ध्यै सूकरमंत्रस्या सराणि अष्ट शो विलिखेत् अवशिष्टमेकमसर २७४
For Private And Personal
Page #551
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मपिचतुर्थेदले विलिखेत् पुनरष्ट पत्रेवगणो दो हौदलमले विलि खेत् दलमध्येसूकरमन्त्राणांऋतुरोविलि खेत् अवशिष्ट मेकमतरमप्यष्टमेदले विलिखेत् पुनरंत्येषोडशपत्रे दलमूले कादिवर्णादौडौ विलिखेत्। अवशिष्टंमालिखेत् सनईलमध्ये सूकरवर्णा दोहोविलिखेत्अवशिष्टेकमसर मष्पंत्यदलमध्ये विलिखे त्॥तदहित्तचतुष्टयंविलिख्य पथमेरतेप्रणवंसाध्यनामासरदं हैः पठित्वावेष्टयेत् द्वितीये रत्तेलौं इत्य |नेन महीबीजेननसा च्याभरपुटितेन वेष्टयेत् टतीये रत्तेभूमित्यनेनकोल बीजेनसाध्या सरपुटितेन
येत्त हाह्येरतेमन्त्रवणैः साध्य क्षेत्रनामानिपटिसाविलिखेत् पुनस्तद्वाहिश्चतरसं कोणेषुग्ौमितिबीज विलिखेत् एतस्यो रेसाध्य नामविलिखेत् पुनश्चतरल कोणाग्रेअष्टशूलानि विलिखेत्। तेषां चतुर्णाम रेवा) राहंबीजं चतुर्णामदरेवासुधभू बीजविलिखेत् अथलेखनद्रव्यलेख्यपट्टविशेषश्चीच्यते लाताचंदुनकंकमल
कर्पूरैः सरोचनैर्विलिखेत् गोशक दंभोसुकैलेखिन्याहैमयादिनेषवरे अस्वार्थ:लाशादिमिलितैर्वि ] लिखेत् लाशाजतुसामाख्येशुभडकलेचेत् एतैईयैर्विलिखेत् स्वर्णोदिपट्टेचतुवर्णादिले खिन्याउक्तद्रव्य |सिक्तयालिखेत्॥अथवर्णादिपट्टीविशेषतस्मिन् लिलितफल विशेषत्रोच्यते सौ वर्णैराज्यमिहिरजनक
For Private And Personal
Page #552
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. फल के ग्राम सिद्धिंच तासा हस्र स्वर्ण सिद्धिं भुज दल लिखिनं चाशु संसारयात्राम् ॥ सौमे लाभं धनायाः पिच २०५ तरु फल के कार्यसिद्धिंनि जेष्ठां यं त्रं संजति क्लृप्तं छत हुतत संपात पातं करोति अस्पार्थः भजट्लं काकल व स त्रविशेषः पिचतरुवेंपु सौ मंत्रेणप हु । उक्तपट्ट विशेषे लिखिखाज ह्यामन्त्रेणाज्याहुतियथाशक्ति कत्ला त संपा तेनपट्टसंसिं चत् ॥ तस्मादुत फलं भवतीत्यर्थः यंत्रस्थापन प्रकार उच्यत मन्त्री समा स्काय बरा हरू पंसाध्यप्र देशे निख ने चयंत्रं हि रा पराशा व भिवा ह्यको लगंगानिदिसु सिपतांयथावत् अस्यार्थः साधकः स्वमालानं व राहरूपं ध्यात्वा साध्य क्षेत्र स्पस्द्धि र राशिस्छा ने निख ने तु तत्रा वाहनं च का यंत्र स्पदिसुविदिविदिशच मंत्र स्यांगानि कुर्याच्छीरे यथा ॥ तत्रांग चतुष्टये दिसु पंचमं विदिझुकुर्यात् अस्यै वयं त्रस्य प्रयोगात रंय ममर सा यैरो गग्रह बैकतेषजंतूनां संजय शिर सिवध्यात् सतुनि रोग स्वयत्र तौ भवति ॥ अथमन्त्र देवता प्रका शिकोक्त प्रकारेणवराहमचस्प पुरश्चरणादि विधिर्लिख्यतेवित्व र संस्ट ऐ नित्यं जपे न्यास सहस्रकं दशां जहुयाद
नेः पुरश्चरणवान् भवेत् अथ प्रयोगः ॥ विवाद क्षेत्र मासाद्य तस्य जन्म दिने हिने तत्रासीनो जपे न्यचमष्टो तर रामः सहस्रक एवं कत व ते स्वस्प भूविवा दो विनश्यति प्रयोगांतरं आत्मानं मेरुसे हरीवराहं चिंतय न् जपे अगा २०५
For Private And Personal
Page #553
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
|| खारेयः क्षेत्रं स प्रकृत्वः प्रदक्षिणकत्वाम्यदं तु संप्रास्य तस्य क्षे त्रं भविष्यति प्रयोगांत रम् ॥ नित्यं भूमिस्ट शंन्मत्रं जपे दष्ट स हलकं बिंद ने महतीं भूमि मसपत्ना मकंटकां अंकुवा रेत थानो के रविवारे विशेषतः जपे तिष्ठा काम रक्तं महती भूमिमा जुयात् नित्यमष्टसहस्त्रं तुयोज पे ह रिमर्चयन् महतीं श्रिय मानो निगुरो राजा भविष्यति ॥अ वराह मन्त्र प्रसंगात कल्पांत रो कर प्रयोगविशेषा पिलिख्यते लक्ष होमो जपाने स्याद्वव्यैश्चैव सपायसैः स प्रदीपान वा प्रोति नात्र कार्या विचारणा अस्पार्थः पंचगव्यैश्व पायसैश्व हुत्ते दितिप्रयोगांतरं दधिमध्याज्यमिता श्वचतुरंगुल संमितांगलू चीरष्ट सा हल हुने झा धिर्विनश्यति आम्रपर्णैर्हतेविं सं ज्वर शांतिर्भविष्यति एतेम हावरा होकाः प्रयोगाः ॥ अपेवरा हाष्टास र विधिः कल्पांत्तरो को वलिख्यते ब्रह्मा ऋषिः गायत्री छंदः वराहो देवताॐहत् भूशिरः बरा हायशिखानमः कवचं ॐ भूवराहायनमः अत्र सां गत्वातिनील वनंपद्म इयं स्वां कग क्षोणी शक्तिमुदारबाहु भिर यो शंखंग दामंबुजं चक्रे विश्व तमुग्र कांतिम राहं भजे भूल क्ष्मी रतिकांतिभिः परिवृतं चर्मासि संदीप्तिमिः ॐ भूवरा हायनमः इतिम काः ऐश्वर्यप्रधानो यंमन्त्रः पूजादि कं महावराहप्रोकवत् ॥ अर्थ व रा है का सर मन्त्रोपिकल्पांत रो को त्र लिख्य ते भार्गऋषिः गायत्री छंदः वराह
For Private And Personal
Page #554
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
प्र.सं. देवता हां हृत् ही शिरः साद्यंगानिहूइ तिमंत्रःहकारषष्ठस्वरविंदभिरयंमत्रःध्यानपूजादिकंपूर्ववत्॥ २७६ अपवराहमनप्रसंगात् भूलाभफलपदेवसामान्यात्से त्रस्य पति नेत्यस्पमत्रस्ययन्त्रमपिकल्पांतरोक्तम वलि
स्यते कर्गिका मांकोलग नरंमा ध्यसमन्वितं चकमचं कोणषट् के तरंगा निचसंधिषअरपत्रकेसरोद्यद सहयवर्णके चतरमनरेवर्णान्कोल मन्नस्य चामपंचचालित्यबाह्ये चपझे पोज शपत्र के क्षेत्र से सादि सत्र स्पाप्यपमर्धचांकमात् परामणसंवेश्यवाह्येमा र कयापिचभू सरात्रिभूवीजदिभूदीजमालिखेत। क्षेत्रसेत्यादि सूतस्पयत्रमेतच्छु भेदिनेताम्र पहेसमालिस्यवर्णसून्यायया विधि स्लापितं भवनेय हाक्षेत्रवाना गरेपिवा दिशेवातत्रवर्धतेदिनशःसर्वसंपदःगजावतमहिषीरपमेषस्वरादिभिः धनधान्य घराध्यक्ष सारत्न विभूषणैः आ हादयतिविभवैरन्यैश्वस्यात्मतारमाः अस्यार्थ:प्रथमषट्कोणंविलियनमध्येपणवंत ध्येभूमि तिवराहवीजें तन्मध्येसाध्यनामादिषट् सुकोणेषुसुदर्शनषतर्णकोणसंधिषसुदर्शनषडंगानित दहिरष्ठ पत्रंप विलिख्यतसकेसरेष वैष्या वाटासरस् कैकमसरंचविलिखेन पनर्दल मध्येष पागक्तमहा राग वराह मन्त्रस्पवर्गाश्चतरबतरोविलिय अवशिष्टमप्यष्टमेविलिख्य तदहिः षोर एदलंपविलियनेषता २०६
For Private And Personal
Page #555
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ये ग्लौमिति भूवीजं च क्षौमि तिन्ट सिंहबी जंच ए के क्मे कैक स्मिन् पुढे विलिख्य वज्जाट का ग्रे प्रणवं च बहिर्मूलमन्त्रे णसं वे यै तद्वहिश्व तल को पे षु श्री बी जंचत दूहिरेका दश स्वरेण से कारेणा वेष्ट्य तद्वहिः क्रोमिसं कुशचन हे नर नचतुष्टये संवेष्टयेत् एवं विलिख्य हरि द्वापिंडेनिसिप्प से पूज्य निखनेदिति ॥ इतिप्रपंच सारसार संग्र है गी वी गंद्र विरचिते द्वाविंशतिः पट लः ॥ अथदसिं हा नष्ट भोविधानमुच्यते ब्रह्माप्रजापतिर्वा नारदो वा ऋषिः अनुष्टप् छंद : श्रीन्ट सिंहोम हा विष्णु देवता हं बीजं ईश कि: उग्रं वीरं हृत् महाविसुं शिरः ज्वलं तंस र्वतोमुखं शिखा नृसिं भीषणंकवचं भई म टक्के ने नमाम्यहं अलंध्या नजान्यो रास कती क्ष्ण स्वनखरु चिलमद्वाहसंस्टष्ट के शश्व के शंखं च दोर्भ्यां दधदनल समं ज्योतिषाभग्न दैत्यं ज्वाला परी तरविशशिद हनत्रिसणंदी प्रजिव्हां दृष्ट्रा गंधूत के शंवदनमभिवहन् पातु वो नारसिंहः सा वीक ध्यानं उद्यद्भास्वत्सहस्रप्रभमश निनि मंत्री सण वी सरतं वन्हीनन्हा विद्युत्तर वितत घटा भीषणं भूषणैश्व दिव्यैरा दीप्त देहं किशित न खलस द्वाहु दं जैर सैकैः सं भिन्न भिन्न दैसे रतनुमतनुं नारसिंहं नमामि इति क्रूर घ्यानं उग्रं वीरं महाविष्णुं ज्वलंतंस र्व तोमुखंन्ट सिंहं भीषणंभ इंटक म्टत्कंन माम्यहं इतिमन्त्रः रक्षायः प्रधानोयंमन्त्रः स शिरोललाटास गम खकरप दसंधि केषु साथैषु उ दर हृदो र्गलपार्श्वे
For Private And Personal
Page #556
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प- संबपरेककदिक मान्यसे वर्णान् द्वात्रिंशत्महरूजपेराधिकारोभवतिआधिकातिःपूर्वसे वादा निभट्युतैःपुरश्चरण २०६|| भवति द्वात्रिंशल्लसंजपेसिद्धिर्भवनिदा त्रिंशस हसमाज्यसितैर्दग्धान्नै परश्चरणा होमःप्रनिपतिरस्य चोक्काम
सोनाक्रूरताविशेषणदिविधिषिसनयास्सात्सायनपूजान्ययाप्रयोगविधिः अस्यार्थ:अस्सन सिंहस्संप्रसन्नतासं भावःक्रूरनाविशेषणतत्रपूजायांपसनरूपध्यायेनिग्रहं विधौ कूररूसंध्यायेत् अथपूजापूर्वमनमापूजयेत्|| तत्कथंपणामार्घ्यपाद्याचमनगंधपुष्यधूपदीनैवेद्यनत गीतैः प्रपूजयेत्। अथवाह्य पूजा वैष्णवपीठेस मावाह्यर हरिं समर्चयेत् अगैःप्रथमारतिः गरुजायअनंतायशर्वाय कमलोद्भवाय।। प्राक्पत्यग्यमशशिनी दिक्षसमर्चयेन श्रियै हियैरसैपध्यै रत्याग्नेयादिषु समर्च येति द्वितीयारति इंद्रादि मिस्रतीयाअथ प्रयोगःविधायतबीजविशिष्टकर्णिकंचतवतुर्वर्णसेददलाष्टकंसुलक्षणं मंउलमन्य लक्षणैर्विधायतस्मिन्का लशंपपूर्यचयथोक्तार्गेणसमर्चसाधकंसहस्रसंख्यंजपेन्मनंततः त्रिरुच्चरन्मन्त्रमथाभिषेचयेद्यमेषम त्योः परिवर्ततेमुखातू अस्पार्थ न्र सिंहबीजंकर्णिका यांविलियअष्टदलेषचतरअतरोमन्चार्णान् विविख्य त राम: दहि त्रिकावणे वेष्ट्येतंदहिश्चतरश्रदयपुटितकोणेषन्टमि हबीजविलिखेत्तस्मिन् दुग्धरसंचर्मकाथि २७
For Private And Personal
Page #557
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
स्वाहादतिदिग्वधावंदेवाराहव कांबरमणिमणिमकटांविद्मश्रोत्रभूषांहारगैवेयतुंगस्तनभरनमितांपीन कौशेयवरूनांदेवींदसोर्षहस्तेमुसलमयवरंलांगलंबाकपालवामाभ्यां धारयंतींक वलयकलितांस्यामरेंदुप्रसंन्नाम्।।
ऐंग्लोंओंनमो भगवति वार्नालिवा लिवाराहिबारादि वराहमखिवराहमुखिअंधेअधिनिनमःरुघेरुधिनि | नमःजंभेजभिनिनमःमोहेमोहिनिनमःसर्वदुष्टदृष्टानीसवैषोशकचितच सुखगतिजिहासंभंकुरुकरुशीघ्र वश्यंकरकरुठठद्धंफट्स्वाहा इतिमचः नियहस्तंभनप्रधानोयमन्त्रःमध्यरात्रौलसंजपेत् पुरश्चरणार्थ अथप्रयोगार्थपूजाकोंकोधिन्यै नमःसंलंमिन्यैनमः कौंचंडोचंडायैनमः रतिपार्श्वयोःपुरतश्चसमर्चयेत्पन मन्टिभिःसमर्चयेत् अर्थप्रयोगःनालिकेर फलंहिवातन्मध्येतिलसंचयंक्षिपेत्तदारसेवंधूककुसुमानिर निक्षेप मंडलस्कृतिलोर्चेतसंस्लाप्पतदनंतरं अलमन्समचार्यपोक्षयेदलावारिगासर्वेषांतपदकत्वासाच्यनामोपर। हितमूलमन्वेसर्वेषामितिपदेसाध्यनामसंयोजयेदियर्थःमन्त्रसमुच्चरेत्सम्यगखिलासरशौमितंहलेनालयवै किंवैरिणसचेतनंमुमक्तेनसमातास्यतर्पयेनालिकांभसात्रिसप्तस्वर्द्धगवेषचैवसंतर्पिताधियेस्तंभये दचिदेव |सपत्नाना त्रसंशयःप्रयोगांतरंनालिकेरपयोभिर्वानिजयुक्तजलेनवाविसप्तरात्रसंतपतत्कोपसँभनंभवेत्।
For Private And Personal
Page #558
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सं||नमों तांयजने होमेस्वाहांतंसुरसुंदरिजपतर्पणयोःकुर्यासाधकस्तनमः पदं स्तंभनायेशदिग्भागे निग्रहायचया नाम्य केहोमायविधिवत कुर्यात कंज्तक्षनयोनि प्रयोगांवरदेवदारुतिलानराजान जुड़ यास्तंभ हेतवेत्रिसप्तख ईग त्रैषपसेकंसाष्टकंशतंह नेञ्चमा दोवैमध्येलीनारि नामर्कतरुस्तकिंकरीभूत:स्पत्लाभक्तिद्वंप्रयोगां तरसपत्नवेषसंकल्पमदावालोहे कनवासस्वाप्पयाम्कनहनेल्लाजरजःकणे: अयुतंसंजपेन्मूलंत्रिसप्तस/ पदांवप्रःलं नासरतसेदोस्लिमज्जारालानि वैरिणःोगिन्योभसयंत्याशुपंचमीपादसेवनःअअयंत्रपणवं प्रणवेनैवविपरीतं तु वेष्टयन ऐभ्यांग्सौम्पाससाध्यांम्पारकारेणचवेष्टयेत अष्टभि कलिरीविद्वान् ग्लॉकोंक्जप टहये वजाएकाग्रेतारं चलिन्मूलंचतदहि भूमंडलॅलिखेदाहोपाचकोणेषनिसिपेत् झंजोसेनसमावेश्यच तुरंकरीश्चतत् निरुद्धे तंनिशापिंटेनिक्षियांततयथासंपूज्यनिखनेदात्रीगुप्तदेशेषदेवतांवाचंकोपरिपुंग भंगमनसेनमायतें दिव्यग्रहनदी सेनासंभयेयकानपिअस्यार्थःप्रथमप्रणवंविलिख्यतहहि विपरीतलिखि तपूण वेनसंवेश्चत हिर्वाग्भवदयेनअंतःसाध्य नामसुक्तेनचत दहिभूबिंदुदयेनसाध्यनामयुक्तेनपणवंवे एमः रनोकरीत्यसंवेधनदहिरसतबीजेनसंवेष्टयेत् सहहिः परितोवजा युधार कविलिखतस्यपरत्येअंतराल/२०
For Private And Personal
Page #559
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
त्रस्प पति नेत्या दिसक स्यार्द्धमई म्टचां विलिख्य नद्वहितयं विलिख्य प्रथमेव ने ॐ हींग्लोंनमो भगवत्यै धर् ण्यै धरणिधरे स्वा हा ग्लौं श्रीं ॐ इत्यनेन धराम न्त्रेण वेष्टयेत् ॥ द्वितीयेर तेमालकयोसं बेष्ट येत् बहिश्चतुरश्र को गेषु ग्लौं बीजंदिक्षु वारा हं बीजं भूमिति विलिखे दिति।। अश्वराहमन्त्र प्रसंगान् स्वप्नचारा ही मन्त्रोपिकल्पांतरो तोत्रलिख्यते ईश्वर ऋषिः अनुष्टुप् छंदः श्री खप्रवाराही देवता में बीजं हीं शक्तिः ठठ ठ ठ खा हा कील के ऐं ह्रीं हत् न मोवारा ही शिरः अघोरे शिखा स्वप्ने कवचं उठ ठ ठ नेत्रं स्वाहा अलंए तैरेवपदैः कटिकं उगंज श्रोत्रनेत्रभू मूर्धसुन्य सेतु नीलांजनगिरि श्यामां मणिरत्नविभूषितां अश्वारूढांच वारा ही पाशांकुशधरां शिवां कामरूपांमहा देवींकर खेटक धारिणीं चतुर्भुजां तीक्ष्णदंष्टां दंष्ट्रा ग्रस्त वसुंधरां दृष्टसं हरणोद्य कांसा धा का नां चुरप्र दां चिरं नि रं नरं भच्या समुपासेसनात नीं। ऐं ह्रींनमो वारा ही अघोरे स्वप्ने ठ ठ ठ ठरखा हा ॥ इति अष्टादशार्णो मन्त्रः शृणुनार दत्त्वेन साधना यादृशी भवेत् सोपवासः शुचिर्भूलाल मस्यै कल मे ति बौपूज ये देव देवेशीनै वैद्यं च निवेदयेत ततोजपः प्रकुर्वीत अष्टोत्तर सहस्रकम् । समाहितमना भूत्वा ततः सिद्धश्वसाधयेत् भूतं भव्यं भविष्यच्च सर्वसा वक्ति तस्य चसादापय तिसाध्य स्वस्वप्रे पू का मनोगतं प्रार्थना प्रकारः न मे स्वप्न वारो दिखने कथय मेरिनाः महा
For Private And Personal
Page #560
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.स. भयंचजनयमकेमयिरूपांकरुषसह्यपी यक्षिप्रयोयथासाध्यतेमयापारावद्धनदाक्षि पंचित्तमाकर्षगांकण || २०७न दुःखं वारपखेटेनमदीयमतिदुतरंकिंपिनःसगनोरकंकथयस्खशुभाशुभंस्वयमागत्सनः साध्यःप्रणम्याजी
करौं त्वयं रतिपार्थनाश्लोकः अयप्रमोगः भूर्जेवातांबूलदले वावियामन्मत्तरसेनवपदसहि तलिखित्वा हृदये विन्यस्य पुष्यादिनाम्पचप्राणप्रतिष्ठांकलामहाज्वालाप्रयोगेनतन्मयंललावामपादेना कम्पत्रिसंध्यमहोतरशत जपेतदिनसप्तकादूश्यंभवतिलियोवापरुषोवापिपाणैरपिधनैरपियावज्जीवंसापकानांवरीमतिदास वत्म महाभस्मारुति वामपादेना कम्यसंजपेत्प्रयदस्वामकस्पेष्टे स्त्रीरत्नंगामपूर्वकंराजानं मोहनरुलावश्येदवार यन् महाभस्मारुतिसलाहदिवामांगनीजपेत् अष्टोत्तरस हवंचवप्रेतंभीषयत्यलंदास्पतिहमकसेसर्वैरपि। मनोरथ अथश्रीपाराहीमन्त्रप्रसंगात्महावाराहीमुनोपिमत्रसारोकोचलिख्यते धरणीवराहकषिः रहतीई दः वाराहीदेवता ग्लौं बीजरें शक्तिःहीकील कंऐग्लौं नमो भगवति वा तालिवा लिन्। वाराहिवारा लिव राहमुखी शिर अंपिनि नमःरुंधेरूंचिनिनमःशिखानं भेजभिनिनमःसंभेस्तंभिनमःमोहेमोहिनिनमः कव राम सर्वदुष्टप्रदुष्टानोसर्वेषांवाचितच सुर्मखगतिजिब्हास्तंभंकरकरुने।शीघ्रंवश्यकरु अस्त्रं उउउउहंफ. Rs
For Private And Personal
Page #561
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तकषायजलैः कलशंसंपूर्योटोत्तरसहसंजलाभिषिचेद्यःसम्रत्यु मुरवासमुच्यते॥इतिश्नौमितिन्रसिंहबीजं प्रयोगांतरंदुर्वाविकैरष्टसहलसंख्यैराराप्यमन्त्रीजडुयादयानुगतिप्रयत्सेक्तयापसवआपोहिशाना इति चश्रुनिस्सात् उत्पासतिमहतीम्युपद वाणां होमोयं भवतिचांति दोनराणांय हान्यनिजमनसैसितंचका मंतचाप्नोत्य खिलरणांपय छैभूयात् अयमर्थतिमासिस्रोदुःसंयोज्या टोत्तरसहसंघटस्वासुजुहुयात्।। पीजाद्युपद्रव शांत्यर्थ उत्पातशांत्यर्थ चान्यदपिमनमोमीटार्थचमस्मिन्नर्थे आपोहिशांता इतिश्रुतिःप्रमा प्रयोगांतरंडःस्वप्रेषपिहरेष्ठ वशिष्टाजाग्रतानिशानेयाजपमानमंत्रशक्त्याससमोभवेतितक्षणादेव अयम र्थः दुस्खदृष्टेन्टसिंहबीजजस्ता अवशिष्टासत्रिनेयावस्मात्सस्वदुःस्वप्नःमुख नोभव तिप्रयोगांतरंचरन्यने| एर गाहिचोरलाकुलेमन्त्रमियंजपेद्यःअसापितंसाधितमेवतस्पन बिद्यमतभिर्बहुरूप-जाना इममूल|| मन्त्रमित्यर्थःप्रयोगतिरं जलेनाष्टसहसंकलशेनापहि विषार्तमभि विवेत्।अनिविषमेणाप्पसौ विमुक्तः खीभवतिअस्वार्थःअष्टोत्तरसहस्रकलशंजलाभिषिचेदिषनश्पतिप्रयोगांतरंमूषिकलूतावाश्चिकवह पादा युत्थिनंविषेशमयेत् अष्टोत्तरशतजापान्म नुरपम भिमन्यतश्वभस्मा सशिरोक्षिकर्ण हरेलकतिरुजावरावेसा
For Private And Personal
Page #562
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसंग पनि मिहिकाः मन्त्रौपचाभिवारि कसतान्विकारानमनुः शमयेत् अयमर्थः अनेनमन्त्रणाष्टोत्तरशतंजप्नेमषिका २८०||दि विषशंतिः भने नमन्त्रेण भस्मजया एतेशिरोवेदनायुक्तरोगानस्पति प्रयोगांतरंनरहरिवपुषात्मनार हीत!
हरिणाशिशुनि जवैरिणविचिंत्यक्षिपतुगगनताःसितोसदरयमन दिनप्रतिचान्यतेस मासा त्यांचदिशंपतिम ननाक्षिप्तोसौतादिशंषयात्यचित् पत्रकलपनादीस्पत्काबपुनर्निरतयेसहसाअयमर्थ:आत्मानं नरसिंह रपंच्या त्वाश हरिणशिशु चध्यात्वाआत्मनातंग होतंचयात्वातंशवंगगनतः सिनौदूरतःसितंच नित्यशोध्य जयेत् एवंमासेर नेयस्यांदि शिक्षिप्तः तस्यामेवदिशिसपुत्रकलवादीस्यकाशवर्गति प्रयोगांतर नरहरिवपुषा मनानिजारिनेखरायसमग्र भिन्न देहंक्षणामि वनिहतं विचिंत्यखादनिवजप्तमनमेषनाश मेति असमर्थः नरह रिरूपेणान्मनानखायै निःशत्रनिहतंथ्यात्वातंभसनिवजपेत्तस्मादनगमानोंतिप्रयोगांतरंपूर्वतरेम कप टेनिआयनिजसाध्य नाममन्चितमःकरेणचतुपानंदहनियालोअपनसप्तदिनंदिनोटोसहस्रं नियते रिपरस्पनात्रसंदेहः अयम मटत्करत्कमित्यत्रपूर्वसत्कपदत्यत्का तत्रराबोर्नामयोज्य देवदत्तमत्कंनमाम्य राम: हमितिजपेत् करदृष्ट्यातंरादहंनिवमिरी स्यअशेर्धसहसंनित्यशःसप्तदिनंजपेत् तस्माछत्रुर्मनिष्पतिप्रयो २८०
For Private And Personal
Page #563
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
-
मातरंमारणकर्मनाशस्तंकियतेयद्ययुतमथजपेशंत्यप्रयोगांतरंवश्याकष्टिदेयागमोहोच्चाटादिका नियदिवांछे। ततदर्णयाप्रति पसात तत्कर्मपयाययेन्मचीपयोगांतरं दिन मनुदिनाथंपूजबादिनादौनरहरिषिसम्यकपोस मार्गेणमन्त्री तदनतदनमाभस्म नामत्रितेनप्रतिरचयत बाजेवाप्पभीशायरमाअयमर्थःपातः कालेसूर्पतदुक्त विधानेनसं पूज्या पुनर्नरहरिमपित दुल विधानेनसंयूज्य मदनंतरंनरहरेरनमत्याभस्मय ही वाजसाराशेवाइ इटायवाद द्या तुरसा करमवनिमयोगातरंन्यासोकस्पानेषपविन्यसेदलनासमार्ण अखिलोपद्रवशांसंपत्यै वांच्छिनार्थमिध्यैचअयमर्थः सिंहमंत्रासरन्यासोक्तस्थानेषसभरममवाप्न्यसेत् तस्मादुकफलंभवेत्प्रयो गांतरंअयपरराष्टजयेचोराज्ञःकर्यास्वयोगविधिमेनरहरमपिविपिनानं हिरण्यकशिप द्विर्षसमभ्यर्थतस्येपुर सादिधिवंनिधायवान्हिं विभीतकशरकारी: उज्वलितेतुज्वलनेसमूलतूतैः शरेमदशशतकैःखादंनिवोचरेन्म नमरिचभिदंनिवसिपेत्समिधा हुत्वापरराष्ट्र भ्यः पूतनांसंत्राघवपरस्पांसाः निपनंतंरिपसेनॉस्मरेंन्रसिंह परेवदितितनयात्यावन्जितारिरेषतिन्ट पतिस्तावज्जपेत्तरं देवंसेवसगसरसोयत्यानपिजयतिकाकथामन जान विभीतकंतामिअथपरराष्टजयेहोरिम्पादिग्रंथानामयमर्थःप्रथमनरहरिसमभ्यर्चतस्य परतःविभीतका
-
For Private And Personal
Page #564
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sistehsagarsuri Gyarmandie
घसंठेनगरान् संपाद्यानेशरकाष्ठेरग्निं निघायतस्मिन्नग्नौविभीतेनैवशरानटोनरस हसंसथायमरी नवा दनि वमंत्र २जवारीन् भिंदानिवहत्शरसमिधः अथवा विभीनगरेण चकाष्ठंसंपाद्यत तस्मिन्न ग्नीसमूलतूलशरान्ह
नेनरंनाणात् वंहवाशत्रोःराज्ञःसेनांसमाविश्सनालि हत्येतत्सरस्छि नरसिंहसरेत् एवं वाजपेत्॥माधक गजाय दाजयंकचाआगमिष्यतितावदेवमेवघ्यावाजपेत् एवंकते दादी नपिजयनिप्रयोगांतरंश्री कामः श्रीप्रसू.|| नर्मदाशतम यशतानाहतेतविल्वकाठैस्तसत्रैर्वापस नैःसुमतिरथसमि दिः फलैतिदीपै: अयमर्थः श्रीप्रसूनश्री तालीपष्यमेव बिल्व काउंविल्वशलेंश्रीपुष्पैर्वाविल्वका? बिल्वपत्रैर्वातत्यैर्वातत्ममि दिर्वातस्कलैर्वात्सहस्र हतेत् लभ्यर्थःपुवेःपुत्रेजीउधनलतदहनेतकलैसिहसंदूर्वामित्वायुषेन्दारभिमतमखिलंप्राप्नुयान्मन्त्र जापीपुत्रजी वम्॥पुत्रजी व मे वेअयमर्थः पुत्रार्थी पुत्रजीवेधन नाग्निसंपाद्यपत्रजीवसमिद्भिर्वातफलैर्वासह संहनेत्आयुषेचेर्वयाहुने संवत्सरंटूर्वयाहतेअभीएमर्थप्रमुयात्॥प्रयोगनरंब्राह्मीवची वाष्टशताभिजतांपा पानःसमयानाहरि विचिंत्यसंघाग्यमेधास्त वेदशास्वनिप्लानधीस्मादपिवत्सरेण असमर्थवाहीवांवापिष्ट्वाष्टोनगमः रगतसंख्यां जलापातःसम घात् संवत्सरंतस्मादुक्तंफलंभवनि।। अथ सिंह वीजविधानंयांतरोक्तप्रकारैणलि||२८१
For Private And Personal
Page #565
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ख्य ते अत्रिऋषिः जगती बंदः न्द्र सिंहोदेवता अथवाब्रह्माऋषिः गायत्री छंदः न्दसिं हो देवताओं बीजं षं शक्तिः ध्या नादिकं पूर्ववत् ।। अथवा स कारो बीजं ॐ कार शक्तिः सांहृत् श्रीं शिरःहत्याचं गानि किती टकौरक्त भो तुंग हार के यू रनूपुरैः भूषितं पुंडरीका संप्रसन्नवदनं हरिं भुजइयेना तस्छेन वैरिव क्षो विदारिणं भुजयेन चर्चेन चैलेंद्राकर्षणे रतं दोर्भिश्चतुर्भिर्लसितंमध्ये चक्रादिधारिणंचं दनागरुकर्पूरकुंकुमाद्यैर्विभूषितंवनमालादिशे भाड्यं स्फुरन्मकरकुंडलं देवस्य न स्वाचां केतु हिरण्यकशिपुंस्मरेत् खौमिनिमन्त्रः । अथन्न सिंह यंत्र प्रसंगात मन्त्र || देवना प्रकाशिको कोन्ट सिंहानुष्टुपन्यासविधि श्वप्रयोगाश्च लिख्यं ते ॥ ॐ उं उग्ररूपाय उग्रायै नमः ॐ ग्रंम हार्द अष्टायैनमः ॐ विजयायस्त्रिरायै० ॐ रं विजयाय वीरा चैनमः ॐ महाबलिष्ठायैनमः ॐ हां म होसा हायस मंगलायै ● ॐ विजयंताय अनंतायै० ॐ अपराजिताय अनंत विजयायै . ॐ ज्वं ज्वालामालि ने ज्वालिन्यैः ॐ लं दीप्रष्ट्रा यज्वलनात्मिकायै न ० ॐ ॐ ॐ नेत्राय दीप्त जिव्हायै ० ॐ मं असुरांत काय विश्वरूपायै ० ॐ वैव्योमग वीय विश्वयोन्येन• ॐ तोंवि श्वमुखायविभावर्यै नमः ॐ मुं व्योमरूपिणे विमलायै नमः ॐ खं विदा रणाय विशुद्धायै० ॐ नंन्ट केसरिणे जयायै ० ॐ सिं दिव्य सिंहासना यविजयायै ० ॐ हं भी माय त्रैलोक्य मोहिन्यै०
For Private And Personal
Page #566
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र-स. ॐभीवजनखायभीमायै ॐषंविदीर्णस्पायभीषिण्य ॐणंभीषणायश्रियै नमःभत्रिनिधयेसुखावहा २२|ये. ॐइंश्रीपतयेप्रीत्यै ॐयमांतकायाद्भादिन्यैनः अत्यंकालरूपिणेलस्पैन०मविणे कामम्मतसं
जीविन्यै ॐ विश्वभावनाय धुवायै ॐ नंमत्कंजयायपूर्णायै ॐ मांजगवीतयेपूर्णाम तायै० ॐम्यंभक्तरसाक राय काम दायिन्यै ॐ हंहरयेसं विदे नमः इत्यसरन्यासंकर्यात् पूर्वोकवर्गन्यास स्थानेषु॥अथश्रीरसिंहसा निध्य करा देशविन्यासाउच्यतें तत्रालिन्यासः कथ्यते करदयांगठादिदांगलिषप्रत्येकमायनंपर्वणोःसगुनी चत्रिंशदक्षराणिसबिंदुका निविन्यस्य अवशिष्टमक्षरद्वयं करतलयो विन्यसेत्॥अथ देअसरन्यासःमूर्जिशिरसि ललाटेभूमध्ये ने क्योःोत्रयोः कपोलयोःकर्णमूलयोश्चिके उत्तरोछे अधरोछेकंडेनासिकायां दक्षिण भुजे याम भुजेहदयेसर्वतनौनाभ्यां दक्षिणकरतलेकटिस्छानेमें डेजर्यान्विोर्जेचायांगल्फयोःपादमेध्ययोः पादांगलिस।
सीनिरोमकूपेपुरकास्छि मज्जासुन्यसेत् अयासरन्यासोन्यः पदुकजंघाजानूरुकटिनामिहादिन्यसेत् वा होकंठेच विंदके दंतेचोठेकपोलयोःकर्णस्येचतयानासापुटेनेत्रेचमूर्धनि अयपदन्यासः मुखे मूर्षित थानामाचक्षुश्रोवेव गमः विन्यसेत् आस्पेच हदये नाभौ कटि जानपदेवपि।। अथचतुरक्षरन्यासःनासाग्रेनेत्रश्रवणेनाभौहदिमूर्धिवालो:/२८२
For Private And Personal
Page #567
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
पदयोःरनेषुहानेष चतुरभूतरौवर्णान्यसेदिव्यर्थः॥जयपादन्यासःमूर्षि हृदिनाभौसर्वांगे अमापन्यासःभूादि|| हदि पर्यंतेपादादिहृदयपर्यते॥अयोग्रन्यासः मुखेशिरसिधाणयोश्रोत्रयोः केसरस्छानेहृदयेनाभौक ट्यादि पादानपर्यंतं इत्येतेषनवसुस्लानेषुउग्रमग्रनमाम्यहंविरंमनमाम्यहंत्यादिक्रमेणन्यसेत् अथैतेषेवस्काने उग्रंवीरंनमाम्यहम्॥वीरंवीरं नमाम्यहंइत्यनेन वीरन्यासःअथपनस्तेषस्थानेष जयसिंहनमाम्प हं वीर सिंहनमा म्यहंइत्यनेनकमेणन्यासः इतिविधन्यास:अयहरिन्यासःतत्रायवर्गमूलाधारे। तदादिनाभिपर्यतंवर्ण त्रयं तदादिहृदयपर्यतंवर्णचतुष्टयंतदादिभूपर्यतंवर्गपटुम्॥ ततोवर्णनयंनेत्रत्रयेततोवर्णदयंमा ततोवर्णदए कबाहृदयांगलिततोवर्णद्वयंपादयेततोवर्ण मूदिपादपर्यंतंवि न्यसेत् इत्येवंसर्वस्वानेषसर्ववर्णानंतरे विन्मेत् अपहरिन्यासस्पसासाइरिसारूप्पादिपापकस्यमाहात्म्महरिरेवजानातिमनुष्यावतनसमर्थः अयप गविशेषलिख्यतेलक्ष्मीकामस्तमन्ननःसैवंतीकसमैईनेत्॥ अयुतंमधरायुकैदरिदोनभवेत्कुलेसैवंतिवेट्ट |चि औदुंबरसमिद्धोमानान्यसिद्धिर्भविपतिअपूपल सेहोमेनपन देनसमोभवेत्कृससंत्रिपौराज्ञोजपेष्टोत्तर) शतंस पायमानौतिप्रसादंचापिगतिकदंप्रसूनहोमेनमहोदयमवाश्यतिकदलीफलहोमेनसवं विप्र ||
For Private And Personal
Page #568
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र-सं| शाम्पतितुलसीपत्रहो मेनकी तियातिनसंशयासक्त होमेन शालेस्त वशीकरमिदंभवेत् हरिद्राखंड होमे नसभा २२|| नभवति एवंमधूकपुष्प होमेनरट मिहिर्भविष्षतिमधूकंदलुप्पै पदाधिमध्वाज्यमित्रास्तगलूची चतुरंग
लाजुहयादयुतसोसौशजीवति भोगजित शनैश्वरदिनेश्वयंस्टष्ट्वाचाष्टोतरंशतम्॥जपे जिलासोपमसून शत वर्षाणिजीवतिश्रीकामःसततंध्यायेसूर्वोक्तन्टहरिसितंबामा कस्छितपालम्यालिंगितंपग्रहस्तपाविषमकर
रोगादिसर्वोपद्ववारणं अथरसिंहमाचप्रसंगातकल्पांतरोकप्रकारेणर सिंहमन्त्रेणप्रतिकारवलिपकारोलिम तेप्रथमंन्ट सिंहानष्टुभरष्य दीविन्यस्मउगंवीरंम्यहंनरसिंहमहासिंहज्वालामालोज्वलाननग्रहानशेषान् सर्वेशखादखादाश्मिलोचनखाहायदिपस्तस्मवैव्याधिरिद्रियाणांचधातुषसआदायवलिंशश्वासिंहसत्येनमुंचत इतिप्रजप्यगोमयेनछंडिलमुपलिप्पसदसभागेगणपति पूजाविधायनंजलजसाषट् कोगंवहित्रिरत्तोपेतं विधायतदहिःपाकप्रत्यक्दाक्षिणोदग्रपाणिसूत्रात्रितयानिकत्वातदोषप्रतिदिड्यूलहितयंविधायतन्मंडल स्यनित्या मेतादृशंमंडलैविधायप्राक्तन मंडलस्याग्नेयेस्वस्तिकं विधायपूर्वपाश्चात्य दसोत्तरको ठहयेयथा रामः कमंतंडलरजः रजनीरजश्नापूर्यपुनरुत्तरदिसि प्राक्प्रत्यग्दक्षिणोदक्कएकादशसूत्राण्यारवाल्याट दिक्स्छ||२४२
For Private And Personal
Page #569
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sisilashsagarsuri Gyanmandi
सूत्र-त्राणिवहिरप्रुष्याटचतुरश्रखंजानिवि पायसर्वेषामेषांमंडलानामंतारालानिपंचवर्णस्जसारेकविंशसट || लेसुदर्शनविधानेप्रोक्तनपूरयितास्वस्तिकेरक्तोदपावाणिस्छापयित्वालतस्वगुरुगणपत्यादिवंदनोन्ट सिंहासमंत्रे गतालत्रयदिग्बंधनाग्निपाकाराविधायप्रणवतनधाणायामः षडगादीनि त्यसंखंसंपूर्याग्निमानाय्यतूष्टी कच्यादाग्नी विहायप्रणवेनमध्यषट्कोणग्निनिधायाग्नितोहस्तमविश्लेषयनैवशुष्कनिक्षिप्यचितिंगलह | नहमपचपचसर्वज्ञा ज्ञापयतिखाहा इति दीपमिलादीनेसतिरतात पष्षणाग्निमध्येसमाराध्यअग्निप्रज्वलित वंदैजातवेदंह तारानं सुवर्णमनलंसमिइं विश्वतोमुखंइत्यनेनोपस्छायपरिषेचनादिकंसलादर्भणपरिस्तरणं पायवैष्णवषीठपूजांतलान्टसिंहावाह्वव्यापकत्रयषडंगमष्यादींश्चतस्मिविन्यस्यार्यपाद्यादिकं शंखजलेन कसायिखा आग्नेयादुिषहृदयादिचतस्यदिवलपरतोनेत्रसंपूज्यवैनतेयायनमःअनंतायनमः शर्वाय ब्रह्मा णे श्रियै हियैरसैपश्यपनरिद्रांदीनवजादीवपूर्वावर दिखनौजलगंधपुष्पादिभिःसंपूज्माज्यसंस्कत्यसमा ज्यवैवानरजातवेदहावहलो हिताससर्वकर्माणिसाच्चयवाहारतिपंचदशाहातिहत्वोपुनरुवीरमितिम | श्रेणयथाशक्त्याज्याहति विधायरतापरतेनहविषाअष्टोत्तरंशतंहवा निरतिस्छषट्कोणेसा ध्यंसंस्छाप्य शंख
For Private And Personal
Page #570
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyarmande
प्र.सं. जलेनसंपोस्यतालत्रदिग्बंधनाग्निप्राकारान्विघ्यायन सिंहमंत्रमादिषउंगंन्यास्त्वाभस्मनालापयेत् तद्यथाज्यवि २८४ रमहाविष्णंग्वेदात्मनेएथिव्यात्मनेनमः ज्वलंतसर्वतोमुखंयजुर्वेदात्मने भवात्मनेनमारसिं हंभीषणंभईसाम
वेदात्मनेअग्न्यात्मनेनेमःमत्कटत्कंनमाम्यहं अथर्ववेदात्मनेवाग्वात्मने नमःमंत्रसर्वमुल्कासर्ववेदामने आका शात्मनेनमःप्रपदग्रह्महदयवदनाशरस्सभस्म नासहंन्यसेत् ग्रंनमः वीरं नमःमहाविखेंनमः ज्वलंत सर्व तोमुख नरसिंहंभीषणं भ, मत्कम के नमामि नमःअनमःएतानि पदानिनमो तांनिशिरोभूमध्यद्वयव दनांसहयहृदयगुंह्यजानुपपदेषुन्यसेत् ॐ नमः ॐनमः इत्यायसराणान्यासंशिरोललाटभूमध्यग्छ। यवदनांसमजरुगुह्महग्युगवदनदोः पत्नधिहृदयगृहकगलपार्यद्वयष्ठककत्सुकर्यात्॥एवंविरतरंन्या संकबामचस्पत्रिपादांतेवग्यासुपुत्वगतमत्कनाशयमकमत्कंनमाम्यहं रतिदंपनसरन्यासस्थानेषद्वात्रिंश मुभस्मक्षिपेत् पुनस्विरसरन्यासविधायासकभानेंन्यासःपुनलिरसरसरन्यासः एवमन्यानपिविन्यसेत् त्वगर यांसमे दोस्थिमज्जा शलपाणशक्त्यात्मनोदरापान वा एवंभस्म नालापयित्वाअग्नेर्दसिणतंउतराभिमुखंकंचिडामः ह्मणस्वाययित्वावकलपत्राणिका पासवीजानिउन्मत्तवीजा निग्रहधूमसर्षपाणिनीहिखंजानिमरणभल्लातक २८५
For Private And Personal
Page #571
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मोदकलाजाःसमूलतूलापामार्गलोणपिंडानिएता निसर्वाणिसंमिश्रतस्योपर्यपरिउपस्तरणंविधायसाध्यहदिर अमन्णभस्मनासंतस्याग्रेःअसिभिः परिस्तरणकत्वापूर्वसांदिशिचतुर्षस्वस्तिके पचला रिपीगनिस्थापयिखातेप्ये कैकंकदली पर्वतेप्पे कैकमन्नतंडुलत्तापर्ये कैरक्तवसनंतदपी मालिकेरकमकनांगवल्लीपत्राणिउत्तरागाणि खङ्गाणिचनिधायपुष्पंसमभ्पर्मपरिसरणाचहिः दीर्घाणिकदलीपत्राणिस्थापयित्वातडपरिस्कैकंकदलीस्तंभनिधा यवहि:शलाकावर्तिःसंज्वाल्पासाध्यनीराज्यकदलीस्तंभेषरोपयित्वादासणहस्सेनकरवालंग हीलासंगलाकदीपर कोदक्रमकपवंसावत्यपत्रंनदपरिस्तिपिउदीपसहिवामहस्तेनभानःअमिनांगंभैरवायनमः रतिसाच्यंनी राज्यदक्षिणेनकदलीस्तंभस्थबाहिःपूर्वस्यादिशिकदली पोस्वापयेत् एवमेवरुपतिभिराज्यामादिषअसि । तांगोरुरुचंडःकोपरन्मतभैरवः कपालीभीषणश्चेतिसंहारपार भैरवाःपुनरुग्रमणमा ध्यहादिभवनासता । स्पनरसिंहमहासिंहज्यालामालोचलाननग्रहानसे पान्मर्वेशखादसा दाग्निलोचनखाहा इतिवकले पत्रादिभिः। पूर्वोकाभिःसाध्यं नीराज्य तज्जुहुयात् पुनः क्रमकपत्र पावस्करकोदेवसपत्रंतदुपरिलिंगारुति पिंतपरि चन्च लितवर्तिनिधायसाध्यंयदि यस्तस्यवैयाधिरिंद्रियाणांचधातुषसआदायवलिंशवसिंहसरसेनमंचत॥ इति नीर।
For Private And Personal
Page #572
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
घ-सं-ज्यपूर्वोक्ताशेतरशतखंजेषईशानादिस्वापयेत्तदा दक्षिणतस्विनेनविप्रेणापिकिंचिदनंस दीपयदियेतिमन्त्रणमा २५ ध्यनीराज्य स्वस्तिकस्करकोदेखेप्नपुनरुणपूर्ववत्भमनाउननारसिं हेनपूर्ववनीराज्यहोमंचपदीयत्यनेनव
लिदानंतस्पपूर्ववदनजपवर वमष्टोत्तरज पंवामहस्तेनकरवालंदपानर वंहवारतोद मिश्रावेनैवअसितांग भैरवायनमः इसादिमिर्वहिबलिरुपमन्त्रेणकरबालंसाध्यसहस्तेदना बलिदखानमंत्रणसापर सांसवारपमन्त्रे णकरवातंसाध्यहस्ते दत्ताततः प्रोधाग्निस्थं देवंहृदयकमलेसमहासाग्यादिकंचनुपयेवासा यारमरणेवापू ववदेवस्थापयित्वादिसुसर्वेभ्योभूतेभ्योनमः इति केवलानेनवलिंपिकीर्यससरसारुत्वातत्सर्वमयीत्यशी घमागछेत् एवं तिस पराविषहवातरीयदिने पायसेनाथेतरसहसंबनेन इतिप्रतिकारबलि बिपिःसमाप्तः यरसिंहपडसरीविधानमुच्यतेसयंभुषिः पंडिइंदरसिंहोदेवतालों बीजहीपतिःआहत हींशिरः नाशि खाकोंकवचं हंनेत्रत्रयंफट्मांध्या अन्यांनियांजरौद्राकतिरति विसतास्मोल्लसत्तीरगदंष्टयशंखंचपाणं कराकलिशगदांदारुणाख्यदधानारकाकारमनाभेरपा परिसिनोदिमभूषाविशेषोदेवोर्का भिंदुनेवोनिखिल गमः ॥सुख करोनारसिंहाचरंवःआंहीलों की हु फट रतिमरसाप्रधानायमत्रःलसजपःअथपूजायामंडलविधा ||२८५
For Private And Personal
Page #573
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नमुच्यते हल्लेखों तस्छसाध्यंदहनपरयुगात्रस्छमचार्गमंतःसिंहामुष्टुप्चतुर्वर्गकल सितदलायंकलाकेसरंच रत्तोद्य बंजनावेष्टितं भवनि पुराअस्कृचिंतोपलदतयंत्ररक्षःपिशाचामय विपरिपुवंसनारसिंहं अस्यार्थः पटको'विलियतमध्येभवनेशी बिलिखेत्तस्याअंतःसाध्यनामादीविलिखेषट् सुकोगेन्द्र सिंहषडक्षरी मंत्रवर्णान्विलिखेत्॥तहहिरष्टदलंविलिख्य तत्केसरेषकलाइंदविलिखेत् तन्मध्येरसिंहानुए भोवर्णाश्चतुरो विलिखेत् वाहिःकादिलिभिर्वेशयेत् तबहिश्तरप्रकोणेष चिंतामणिंसप्तविंशतिपटलेवश्यमाणं वेश्येत् असिम यंत्रमंडलेदीसाकलेशंसीरदुमचर्मकाथोदकैःसंपूर्य वैष्णवपीठंसंपूज्य तस्मिन्नावाझ्न्ह सिमर्चयेत् अंगैः प्रथमार ति:चकायशंखायपाणय अंकशायकलिशायगदायैरुपाणायखेटायरूपाणखेटौनययोः करयोः दारु गमदेतरयोःकरयोरित्यभिप्रायः इतिहितीयारतिःतनदारुणमाहिरण्यकशिपुवक्षस्व लविदावणेनसर्वतो विस्तार करयुगयोंगलयोदारुणमटेकच्युते इंदादिभिस्टतीयावजा दियतुर्थी एवंसंपूज्यप नभिषिचेटुक्तसंख्य जपेचकेवलरतेनषट्सहस्रंपरश्चरणाहोम: अयप्रयोगःखरमंजरीसमर्थजुहयादयमंजरीसतयंप्रमापंचग व्यंसप्तदिनं भूदशांतयेमन्त्रीअस्यार्थ खरमंजरीनायुरुवितस्यामंजरीपंचगव्यसिकासप्तदिनंसहस्रशो हुने तमं
For Private And Personal
Page #574
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. नजप्त पंचगव्यं प्राशयेच्चतेन पैशा चंनि रतिः प्रयोगांतरं किंनरुहांसमिधायश्चजु हो त्रिचतुर्दिनमा दुग्धयु तंत २६ चिरामानुजाना हो मविधिज्यरशांति कर स्यात् ॥ अथमर्थः कि नरू हसमित शितिल्लचतुर्दिनंनित्यशः लिस हड ग्धसितं हुनेत ॥ ज्वशांतिर्भवेत् प्रयोगां तरंर कोत्य लैः प्रतिदिनं मधुरच्या कैयौ वाजु हो तिनियमे नम हरु संख्यैः मासेन वांछित मन्त्र जापी स्पा दस्तरेण धनधान्यसम्टद्धगे ह: अयमर्थः रक्तोसलं शेनैतत् पुमधुर त्रय सिकै स्त्रिस हसं नित्य शोमा दु तें अभीष्टं तप्यसित सरमेचं हुते धनधान्य सम्टद्धो भवति प्रयोगां तरं आर कैस्तरणी सहस्रकं प्रफुल्लै रंभा जैस्त्रिमधुरसंयुतैर्ज होत लक्ष्मी स्वातिम हति महत्तथा यः संप्राप्ला सकलजगत्रियश्च भूयात् अयमर्थः । रक्तकमलैस्लिमधुर सिकै दश सह संजुहुयात् ॥ तस्मादुक्तफलं भवति प्रयोगांत ताजा भित्रि मधुर संहिता मि रोमा सार्द्ध रनि जुहुयान्मुखे सह संकन्यार्थी प्रति लभते परो य कन्यां कन्या वा भवतिवरार्थिनी बरा या अयमर्थः । अर्ध । मासमदो मुखे उदय काले नित्यशः सहस्र संख्यास्त्र मधुर सिक्का मिल जाभिः कन्यार्थी वरो वा वरार्थिनी कन्या वाहने दु भयोरपि इतरेतर सिद्धिः प्रयोगांतरं तिलैः सराजी खर मंजरी समिद्धविर्धनैश्वद्विसहस्त्रसंख्यकैः प्राजुहु तो नैव रुजेो रामः महोदवाने वाभिचार स तिरस्य जाय ते अस्पार्थः राजी क टुकु खर मंजरि नायुरुवि तिलैः सर्षपैः खरमं जयच हवि १६
For Private And Personal
Page #575
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पाट तेनच प्रत्येकं द्विसहसं हुने तूप हदोष रोगाश्वाभिन्तर व्याधयश्वन भवंति प्रयोगांतरं दशाधिकशतैः पयोयुक्तै अश्वदूर्वा येह ने दिन मुखे विभुंनर हरिविचिंत्यान ले अवासन दीर्घमायुर खि लै र्विमु लोग दैः सुखी भवति नान वो नि जकले त्र पुत्रादिभिः अयमर्थः स हस्त संख्यं पयोष्ट तयुक्तैर्दूर्वा निकै हुने दिन इतिगीर्वाणें द्र विरचितेषु पंचसारसंग्र हे त्रयोविंशतिः पटलः ॥ अथन्ट सिंह मंत्र संगान् कल्पांरो कन्द सिंह मंत्रांतर मुच्यते नरसिंहम हा सिंह ज्वाला माला नलानन रोगानशेषान्मूतेशखा देखा दाग्नि लोचन इर्तिमन्त्रः अनुष्टु वत् अंग ऋष्यादि । अथन सिंह मंत्र प्रसंगात् कल्पांत रो कंन्ट सिंहसंध्या वंदन मप्यत्र योग्य ता व शाल्लिख्य ते शिवं गुरुं गणेशं प्रणम्य पर देवतां करोमि न्द हरेः स म्यक् मन्त्राराधनपद्धतीं तत्र श्रीमान् साथ कें दो ब्राह्मे मुहूर्ते उत्थाय प्रसालित पाणिपादमुखः प्राङ्मुख उदङ्मुखोवा उ पविश्यगुर्वादि बंदन पूर्व के प्राणाना यम्य से कली हत्य देवतां ध्यात्वामान संसंपूज्य गतदिवस (सवेभगवतः पाद मूले समर्प्य ॥ तस्मिन्दिनेकरिष्यमाणस्याननां लब्ध्वान सिंह स्तोत्रप उनपुरः स रंखानार्थे वहिर्निर्वर्त्य आवश्यक शौचाच मनपूर्वकं अस्त्रेण मदेख निलाह दयेना हाय शिरसाजल गोधिते तीरे निधाय शिखया शर्करा दि क मुद्धृत्य कवचे तात्रे ||धा विभज्यने त्रेण निरौ स्य तत्रै के ने भागेन पाणिपादमुखानि प्रक्षाल्यां परेणस वगान्या लिप्य निमज्य मूलं कि तो तसं
For Private And Personal
Page #576
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रम. पायतीरमागत्यापरंपदागंजेपाविभज्यास्त्रांगमूलैरभिमन्यास्त्र जप्तं दिसुरसार्थ निसिष्यांगजनहत्याय गेप विन्यस्य १० मूलजप्तंहदयेनादायतीर्थनमस्कार पूर्वकंजले अवतीर्यतांमदंजले मूलेनालोज्यनर सिंहतीर्थरूपंतज्जलंध्यात्वा।।
निमज्यमूलमष्टरलआवर्त्ततीरमागत्यास्त्र पौसितंवासः परिपाय वैदी कसंध्यावंदनानंतरंन्र सिंहसंध्यावंदनमपास त॥ तद्यथागु दिवंदनपूर्वकासक लीकसाभात्मानंन्रसिंहरूपंज्यालामूलास्त्रमन्त्राभ्यांजलमाभिम त्र्य शिरसाधेन महापदर्यशिखा यागालिनीमुदांप्रदर्शन गालिनीमदे पूर्वसप्तमेपटले पूजासामान्यविधौषौके पुनः कवचेनावणे ज्य ने वेगनिरीश्यास्त्रेणदिगोवध्वातज्जलंहदये ना दायप्रणवेनवामहस्तेनिधाय तरंगुलिविवरनिस्तेनजतेनेसमू लेन शिरसिसप्तवारंमार्जयित्वाशेषजलंदसिणहस्सेनसंसह्य वामानासापुटमानाय्य॥ देहांतरिज्या पवेश्यास्त्रंमन्ज पन् महापातकपंचांगपातकोपांगसंमितं उपपात करोमागंकलिलं पापपूरुषंशोधयि खादक्षिणेन नासाप देनद सिणहस्तेविरेचयेत्पापपुरुषंतवसमागतकज्जलाभंच्यावापुनःकलितवजशिलायाचूर्णीकर्यादिस घमर्षणंत तोहसंप्रसासमूलजप्तजलेन त्रिवारंपाश्यप्रणवे नोंगानिसंम्राज्यांजलिनायर ही लारसिंह गायत्रीमचार्यसूर्य रामः मंडलसंस्छितायर सिं हायत्रिवारमर्यदलावर्णपदपा दमूल हस्ततिमन्नैःसलसलसंतपदशवारंगायत्रींना २०
For Private And Personal
Page #577
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
इसिंहीसं जप्य जपं समाप्य मालामन्त्रेणोपाय पूर्ववदाचम्प उपसंहरे दिति संध्यावदनविधिः॥ ॐॐन. सिंहायवि अहेवनखाय धीमहि तन्त्रः सिंहः प्रचोदयात् इति रसिंहगायत्री अस्पन्दसिंह गायत्रीमन्त्रस्य ब्रह्मा ऋषिः गायत्री कंदः न्दसिंहो देवता इदं तु संध्याचयेपिसमानं अत एवोकं परमेश्वरेणसं घ्या लोपो न कर्त्तव्यः शंभोरा शैव मे बहिदी सितः संध्याया ही ने नदी सा फलमद्भुत इति ॥ अयन्ट सिंह संध्या वंदन प्रसंगात् श्रीन्ट सिंह भस्मस्नान विधिरय त्र योग्य ताव शा ल्लिख्य ते ब्रह्मा पशेपगुरु पारंपर्य क्रमे स्वगुरु नाथपा दो बुजे यावता वस्त्र णोमि ॥ इतिगुरुंन लागण प ति दुर्गादीन पिवंदेन सुदर्शनेनवाल व यदिबंधनादीनपिकत्वा ॥ हह ह हस्तै हस्रौंः इति मन्त्रो दयंक वाॐ ह्रीं कौं हसः अयं वीरं महावित्सुं ज्वलंतं सर्वतोमुखं ॐ ह्रीं स्फुर स्फर प्रस्फुर घोर घौर तर तन रूप चटचट प्रचटचटक एक हवमवबंधबंध घातयपातय घात पहुंफट् ट सिंहं भीषणं भई टकटक नमाम्यहं ॐ सहस्सा रहुं फट् रक्ष्मजं नमः शिवाय क्षिप ओं स्वाहा सोहं कहीं ॐ इति मूल मन्चार्य ॥ दक्षिणमास्यान व वारे चकं विधाय अष्टादशवार मिज्या मूलमापूर्य षट्त्रिंशद्वारं कुंभ के रुत्वा मूलमन्त्रे गव्याप्यषोंनमः पराये त्या दीनि पंचतत्वानि पंचस्वानेषु न्यस्य । को पतले न चयाप्यवे एण व पीठ न्यासं कन्या पंचोपचारैर्मानस पूजां त्वा मूलेनेप्रा गाथामं त्वा न चैतन्यमं जल संग्ट
For Private And Personal
Page #578
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं हाम्तेनकरतलष्ट शनिव्यायानसिंहापौरसुदर्शनानांए था एथक्करन्या संकर्यान् उग्रं वीरमंग हा भ्यानमा रचाहा विलंतर्जनी-ज्वलंतंसर्वतोमुखंमध्यमारसिंहंभीषणभदंअनामिका रकमसंकनिष्ठिका नमाम्यहं
करतलंस्फरअंगुष्ठाभ्या मित्यादिआच का यखा हा अंगुष्ठाभ्यामित्यादि नाचकरन्यासंलखामू लेनस क याप्यरने वा मन्त्राणांट थक्टथक अंगानिविन्यसे तउग्रंवीरमित्यादिहींस्फरः।राहृदया।पसर।२।शिरः पोर पोर तरतन रूपशिखाबटाराचटाएकवचं । काः। उपमा। नेत्र। वंघरघाबमा। हुँफअलाच कायस्वाहेत्सादितत्त दंगांतेऋषिश्छंदोदेवतान्यसेत् ब्रह्माऋषिःअनुपछंदःश्री सिंहो देवता अघोरऋषिः त्रिष्टुपछंदःअपोररुद्रो। | देवता अहिर्वध्यकषिः अनुष्टुप छंदःसुदर्शनोमहाविमुर्दैवताजान्बोगसक्ते त्यादि कालाभाभर त्यादि अव्याद्रास्क रइत्यादिध्यात्वामूलंदादशवारंवाए कपंचाशद्वारंवाजला। अग्निरस्मिजन्मजाजातवेदारतमेचक्षररमास न अर्कलिघातजसो विमानोजसोधर्मोहविस्मिनाम ॥ इति भस्मादाय अग्निरिनिभस्म वायुरिनिभस्म जलमिति भस्मस्छलमिनिभस्मव्योमदति भस्म सर्वेहवारदंभस्म मनइत्येतानिवझू षिभस्मानि। इतिभस्माभिमंन्याशंजोदेवी रामः रितिभस्मनोदोषानपास्य पंचाक्षेरेणंपंच वारंभस्माभिमंन्यापंचासरेणभनासरूद्याय॥भस्म नापंचाक्षर
For Private And Personal
Page #579
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्याससंचतत्वस्वाने पुन्यस्य । मूलेन भस्मना सक व्याप्य ॥ उग्रं वीरं म हावि सुं ऋक् पृथि व्यात्मने नमः। ज्वलंतं सर्वतोमु खंयज्वंवामनेनमः ॥ न्दसिंहं भीषणं भसामा ग्न्यात्मने नमः। मत्य म्टत्कं नमाम्प हं अघर्वागिरसवा प्वात्मने नमः ॥ उग्रवीरं० नमाम्यहम् ॥ इति हासपुराणाभ्यांजणवाकाशात्मने नमः।। इतिपादनाभिहने व शिरः सुभस्मनाक रदयेनन्य स्य ॥ उग्रं •म्यहं दूति पादा शिरोंतं व्याप्य ॥ ॐ उग्रन्ट सिंहाय नमः ॥ ॐ रुद्ध न्द सिंहायनमः ॥ ॐ बीरन्ट सिंहाय० ॐ वि लंबन्ट सिंहाय न。 । ॐ कोपन्ट सिं हायनमः ।। इति शिरोना सिकाह ज्जा नपा देषु करद्वयेन भस्म नान्यस्य ॥ न सिंहम त्रेण केशादिव्याप्य ॥ ॐ उग्रं नः । ॐ वीरं नमः । ॐ महावितुं नमः । ॐ ज्वलं तं नः । ॐ सर्वतोमुखंनमः। ॐन्ट सिंहन मः । ॐ भीषणं नमः । ॐ भद्रंनमः । ॐ म त्कम त्कं नमः । ॐ नमामि नमः। ॐ अहंनमः ।। इति शिरोल लाटने चंद यमुख कंठहनाभिकटिजान पा देषु भस्मनापदा निन्यसेत् ॥ न्ट सिंहेन व्याप्य । ॐ ॐ ॐ नमः । इत्यादिन्य सिंहासरे णस शिरोललाट हम्मुगम रख कर पदसंधि के षु साग्र के षु ॥ उदह दौर्ग लपा र्श्वेव परे कक्कु दिक्क मान्यसे द्वर्णान् । ॐ ह्रीं स्फुर | २| ॐ नम दूत्याद्य द्यौरै का दशपदानि ॥ शिरो ललाटम ख कंठहृनाभिक ट्युरु जान जंघापदेषु न्यस् सुदर्शना सराणि शिरोवदन हृद्गुह्य जाम पदेषु न्यस्य । वाम हास्ते भस्मंनि धाय ॥ ॐ ह्रीं वो हंसः सा प्यनच्चा पा
For Private And Personal
Page #580
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.संलयपालय॥ उग्रंवी• मुखं ह्रींस्फर हुं फट् । न्रसिं हंभीष गंभद्रं ममत्वग्ग तमत्कं नाशय नाशयरत्कम कंनमाम्य २हम्।। ॐसह इंफटल्यौं नमः शिवायलिपओं स्वा हा सोलंदनों ही इतित दस्म दक्षिणहस्तेनस्रष्ट्राभिमन्म
भं अच्युतायरोगनाशाय हरयेअमतायनमः संअनंतायरोगनाशाय मताय नमः। ठं अम्नायरोग अन्रतायनमः। ऐंगोविंदायरोग तायनमः।विल वे नमः। इतिपंचांमतमन्चेणभस्मनाच्यापयेत्पनरसिंहाक्षरंन्यासंच अघोरपदं। न्यासंचासुदर्शनासरन्यासच भस्मनानिधाय॥मूलेनसायनामसहितं अस्टयातमितिभस्माभिमन्यापंचारतेनव्याप येत्॥स्वमेवमांसगतमे दोगता स्निगतमज्जागनशक्तगतसर्वगतइत्यू ह्यम्॥पंचासेणभस्य नाव्याप्पापंचाक्षराणि विन्यस्या पंचासरेणन्यायामूलेनचन्याप्या भस्म वामहस्तेनि पाय॥मूले नाभिमच्य। जले नालोड्या अग्नि रित्यादिस त्यभिर्म त्रैः। शिलोललाटहरयदरांसनामांसपएक कुत्तत्रिपुंइंसवा। अघोरर सिंह भावेनरिहला।। मूलंस कज्न खारसिंहा पोरसुदर्शनानांकरमासांगन्यासऋषिन्छ दोदेवताान्यासानिचविधाय॥तालवयदिग्गंध नाग्निप्राकारे गरमांकुर्यात्। इति भस्मनाविधिः। अघोरपदन्यासः॥कहगास्य कंठकहनाभ्यं धरुजानंजपयोः पदयोगनरसिंहपहागमः न्यासः। केफालनेत्रास्सकं उत्सुन्यसेचाना भौकरि जानपत्मारसिंहाघोरसुदर्शनानांऋषिश्छंदो देवतापडंगानियाद
For Private And Personal
Page #581
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
स्त्वा ध्यात्वा मन्त्रत्रयमपिजपेत्। अनी व रक्षा करंभवति ॥ ॥ अयलक्ष्मी नरसिंहमन्त्र विधानमन्त्रे देवता प्रकाशिकोक्त मत्र लिख्यते । ब्रह्माऋषिः अति कूं दः। लक्ष्मी नरसिहो देवता। श्रीं बीजंजींशतिः श्रां हृत् श्रीशिरः इत्याद्यंगा निवांमांक स्छ श्रियायुक्तं च शंखान्न छक्करम् । पीतांबरं सर्व भूपं प्रसन्नंन्ट हरिं भजे ॥ ॐ श्रीं ह्रीं जय जय लक्ष्मीप्रियाय नित्यप्रमुदि न चेत सेल स्मीवितार्थदे हाय स्रौं ह्रीं नमः ।। इति मंत्रः । अष्टोत्तरसहस्र जपः । मध्वक मल्लिकापुष्यैः सहस्र होमः ॥ अथ पू जा वैष्णव पीठे समा वाह्य सम र्श्वये न्॥ अंगैः प्रमा रतिः । भास्वर्ये । भास्कर्यै । चिंतायै । द्युत्यै । उन्मीलिन्यै । श्या माये । काल्यै । रु च्यै । इतिशक्तिभिर्द्वितीया। लोके शै स्टतीया । वज्जादिभिश्चतुर्थी ॥ ॥ अथसुदर्शन नारसिंहमन्त्रः तत्रैवो कोलिख्यते । जयंत: दुर्वासा वा ऋषिः । जग ती छंदःसु दर्श नन्द सिंहो देवना। लौं बीजं । स्वाहा शक्तिः । चक्रराजा यज्वा ला चक्रा यजगच्च काय अकुरांतकच कायम हासुदर्शनचक्राय । एभिः स्वाहांतैः पंचांगानि चका ब्जासन मध्य स्वंका लाग्निसदृशप्रभी चतुर्भुजं विकासास्पंचतुश्चक्रधरं हरिम् ॥ योग पट्ट पिनद्धां गं त्रिनेत्रं चोग्र विग्रहम् ॥ ध्यायेत्ममस्त दुःखघ्न मशो दुममूल | तः ॥ ॐ सहस्त्रा र ज्वाला व र्ति ने सौं हन हन हुं फट स्वाहा ॥ इति मंत्रः । द्वादश लक्ष जयः ॥ आज्येन चतुश्चत्वारिंशत्सह || सं होमः ॥ रक्षाजयप्रधानो यं मन्त्रः। अथ पूजा । पूर्वोक्तपीठे सभावाह्य समर्चयेत्। अंगेः प्रथमावृतिः । जया ये विजयायै
For Private And Personal
Page #582
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसं|| अजितायै अपराजितायैइति दिन।मोहिन्यैज्ञादिन्येमायायैमिध्य इनि विदिसापुरतःभावर्चयेत्। एतमुद्गरपा २०||शौनौकलो भौसितदंएको। इनिहितीयारनिः। इंद्रादिभिस्स्नीया। वजादिमि अतथीं। अथयन्त्रम्! दश दलंपाविर |
चयनकर्णिकायां। प्रणवोर रेहनशब्दंविलिख्यतस्योरेशनामविलिख्या दशदले मंत्रा सराणिहंदशोविलि ल्या तहा ह्येषट्कोणंविलिख्या कोणेषन्नसिं हैकासरं विलिख्यात हा ज्वालापरिरतंत्रिकोणंविलिख्या रतयंनं नपहोमादि साधितंसमस्त रात्रनिवारणसर्वरसाकरम्॥अथपयोगःब्राह्मणोजयमिछेतकशा नास्तीर्यभूतले।तस्मिन्देश ममाराप्यसुदर्शनरकेसरीम्।मन्त्रसहरमाटत्यहनेदे॒वस्पसत्रियौ।सहसंमूलमन्त्रेणअपामार्गेगसाधकःतद्ध सतिलकंरुत्वानिर्गछेनुसंनियौता दासवलरुतेशनससद्यःकिंकरोभवेत्॥अथशत्रुमनस्मत्यतर्पणं वापि कारयेत्। नजवाहोदके पट्टेरचायित्वोक्तयन्त्रकम्। तेनांगुलीयकंकबाजप होमादिसापित। अयुतंजपमानो तिना व कार्या विचारणा।अयौटुंवरपीठेत देवदेवंनिपपयेत्॥ तस्याग्रेवर्तुलेहुनै देखादिरंसमिता अयुतंगोर ताक्तैस्तमध्यक्तैर्वा जितेंद्रियेाजययाप्नोतिसंवा देनित्यंपरशुरामवत्॥ ॥अथकल्पांतरोक्त प्रकारेण लक्ष्मीनरसिंगमः हमन्त्रोलिख्यतेब्रह्मा ऋषिःअनुष्टुपछंदः। लक्ष्मीन्र सिंहो देवता।अंज्यवीरंमहाविप्लंशुक्लवणोय आनंदा २०
For Private And Personal
Page #583
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
त्मने हृत् । ॐ ॐ ज्वलं तंस र्व तोमुखं कष्णवर्णाय प्रियात्मने शिरः ॐ मंन्दसिहं भीषणं भद्रं पिंगल वर्णाय ज्योतिरात्मने शिखा । द्विवार प्रणवांते म्टत्फ म्टत्यंनमाम्य हं हेम वर्णायमायात्मनेकवचं । मूलमांत मुक्का स र्व वे दात्म कार्याविष्षु द्वर्णा य महाचका मने अस्त्रं । ध्यानम् । सत्यज्ञानसु खस्वरूपममलं क्षीराब्धिमध्यक्ति तं योगारूढ मतिप्रसन्नवदनं भूषा सहस्रो ज्वलम् ॥ असंच कपिनाकसा भय वरान्वि भ्राणम छ छवीं छत्रीभूतफणी हुमिं दुध वलक्ष्मी न्ट सिं हं भजे ॥ ॐ ई हं उग्रं वीरं महाविसुं ज्वलंतं सर्वतोमुखंन्ट सिंहं भीषणं मंद्र मक म त्यं नमाम्य है। हंई ॐ ट्स ष्टत्रिंशदर्गोमन्त्रः ॥अ यास्य पूजा वै वपी ठेस मावा ह्यकर्णिकायां प्रणवसंपुटितं नरसिं हवी जंसंभाव्यल त्रमूर्तिसंभाव्य । तत्पुरतः ईशानादि क्रमेण अका उकारम कारान्विभाव्यत त्रब्रह्म विलुमहेश्वरान् समभ्यर्च्य दक्षवा मयोः हंस इत्य सर द्वयंसंभाव्य । तत्र सूर्यचंद्र मसौ समभ्यर्च्य । एत दस वै प्रणवेन वेष्टि तंसंभाव्य । तद्बहिः षपत्रं विभावय। तब आचकाद्यं गर्म त्रैः एकविंश उत्पटले सुदर्शनवि धानोतैः समभ्यर्च्य । सुमित्यंतंमाय यात द्वेष्ट्य । त इहिरष्ट दलंविभाव्य । तत्र वासुदेवा दयो दि सुशां तिश्रीसरस्वती रत्यादयः विदिषु समम्यर्च्य । हीमिति बहिर्मायया द्वेष्ट्य । बहि र्द्वादशदलं विभाव्य ! तत्र वासुदेव द्वा दशासरी वर्ण पूर्वकाणिधा त्रादिद्दा दशा दित्यनामानि समभ्यर्च्य । ही मितित द्वेष्टयेत् । धात्रे नमः । अर्यम्णेनमः । मि
For Private And Personal
Page #584
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
घ-संत्राय नमः। वरुणायनमः।अंशयनमः भगायनमः। विवस्वतेनमाइंद्रायनमः। पूरलेनमः। पर्जन्यायनमः। खष्ट्रेन २६१ मः।विसवेनमः। तहहिः षोडशदलंविभाव्यानरकेशवादिषोडशमूर्तिःसंपूज्य॥ईकारेण द्वेषेत्।तहाहि त्रिं
राहलंसंभाव्यातेषुपणवसंपुटितउग्रमित्यादिमूलघर्णपूर्वकंब्रह्मणेश्रीन्द्रसिंहायनमः।विश्लवेश्रीन्टसिंहाय नमः महेश्वरायवीर सिंहे त्यादि। पुरुषायईश्वरायसरख त्यै त्रियैगौर्यपकत्यै विद्यायै ॐ कारायचतसभ्योऽर्धमात्राभ्योन मःवेदेभ्यःसांगेभ्यःसारखेभ्योनमः। पंचाग्निभ्यानमः।सप्तमः।दा हृतिभ्यो नमः अष्टभ्योलोकपालेभ्योनमः।अष्ट भ्योवसुभ्यानमारकादशरुद्रेभ्योनमा हादशादित्येभ्योनमः अष्टभ्योग हेभ्योनमः।पंचमहाभूतेभ्यो नमः। तत्रवि शेषणस्य बहवचनलेपिविशेषस्सन्टसिंहस्सएकवचनत्वमेवा कालायनमःामनवेनमःमत्य वेनमः यमायन माअंतकायनमः पाणाया। सूर्यायः सोमाय विराट् पुरुषाय सर्वसै। इतिहात्रिंशन्नामानिातहहि वनेश्याये योनहिर्भूपुरंसंभाव्यात त्राग्मामेप्रणवसंपटि तान ककाराद्यशैवर्णातका।अष्टभ्योवसुभ्यो नमः। इतिसंपू ज्यादसिणभागेप्तकारादिधकारातान्तारसंपटितान का द्वादशादित्येभ्यो नम इतिसंपूज्य उत्तरतःसकरादिमः सकारांतान्प्रणवसंपुटिनानका पश्चिमेनकारादिषकाएंन्तानप्रणवसंपुटिनानुका विश्वेभ्यो देवो भ्योनम २१
For Private And Personal
Page #585
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
इतिसंपूज्या देवस्य एष्ठभागेअनंतायनमः। इतिपुरोभागेपल्हादादि भोक्तेभ्यो नमः। नारदादिभ्यो नमः।सर्वेभ्यो देवे भ्मोनमाइतिरेशान्येविषको नायनमः। इतिएवंपूजाविधिः॥ अथप्रसंगात् लस्मीनसिंहमन्ना उच्चते। ब्रह्मान पिताअनुष्टपछदालनी सिंहोदेवता। हंउग्रंवीरंमहाविज्वलंतंसर्वतोमुखम्॥रसिंहंभीषणंभटक रत्नमाम्यहं हं ईकाइर्तिमन्त्राअनुए पूउक्तवहंगानिध्यानमांसन्यज्ञानसुखखरूपममलं सीमियमध्यस्छितं योगारूडमतिप्रसनवदनंभूयासहसोज्वलम्व्य संचक्रपिनाकसाभय वरान विभाणमछछवित्रीभूतफणींद मिंद अवलंलमीरसिंहभजेालक्ष्मीन्टसिंहमन्चीतरम्।लक्ष्मीनरसिंहमन्त्रस्यब्रह्माऋषिः अनुष्टुप्छदालमीर सिंह देवता। लौबीजम् खिाहाशक्तिः।ममभोगमोसाथै विनियोगः॥ॐों नमाहन्। ॐ भगवतेशिरः जलस्मीन्ट सिंह
खामिद्वाविवेकवचसकसदास्ति निवारणायनेत्रमा ॐ हंफटस्वाहाअलमासत्यं ज्ञानमिति ध्यानम्।। लमीतसिंहमांतरस्याब्रह्मा ऋषिः अतिजगती छंदः लस्मीरसिहोदेवता।ॐ सोंवीजाॐनमः शक्तिः। मम। भोगमोसार्थविनियोगः हाहताहीशिररित्यायेगानिानमःसुदर्शनायस्वाहाअस्वायफट। ॐ श्रीं ह्रींजयजयलक्ष्मी प्रियायनित्यप्रकटितचेतसेलक्ष्मीनितार्थदेहायहीं ॐनमः॥चकानशंखोन्सगदांदधानः।प्रवालरस्मिः कम्म
LEARN
For Private And Personal
Page #586
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.स लांकरेण॥आश्लषयं नामसमानवणाभूयादभूत्य दवतार सिंहः।लक्ष्मीनरसिंह मंत्रांतरस्यासंकर्षणभगवान् ऋषिः || २२||गायत्री इंदालश्मीरसिंहोविनर्देवता।साहत्। सीशिरारत्वाद्यंगानि।ॐनमःसुदर्शनायस्वाहाअलायफर
ॐ लोंकहष्ट्रारुरकं। यूंसःफोंनमः। इतिमन्त्रःविाणश्वकरांखौराणिमुसलगदापद्मपाशांश्चदोभि:लक्ष्मीम न्येनग्रहमदवि वशदर्शसव्यभागोरुसंस्छ।फल्लई)कपुष्पद्युतियुतविनतानंदनकंघसंस्छश्चिंत्योयुष्माभिरीणे | नरहरिवपुषादीर्घरक्तंत्रिनेत्रः॥ लक्ष्मीन्र सिंहषासरीमत्रस्यासंकर्षणभगवानऋषिः गायत्री छंदालक्ष्मी रसिंहोदेवता। नौवीजाफटशक्तिः। रेहतालींशिरा श्रीशिखा।ॐही कवचं सःनेत्री फट । अस्त्रार्जनमःसुदर्शनायखाहााअलम्॥रेंली हीसःफट्। इतिमन्त्रः। चक्रशंखवराभीतिदधानविरवल्लभः वेतपीतांबरपरश्चियःपुरुषकेसरी॥ ॥लक्ष्मीन्न सिंहाष्टादशासरीमत्रस्साअविर्भगवानऋषिः अतिजगती छ। दालक्ष्मीनरसिंहोदेवता। लौं बीजानमःशक्तिः। साहृतासीगिराहत्यापंगानि।ॐनमःसुदर्शनायखाहा। अखं॥ ॐअनंतगरुजस्छितायलस्मीन्टसिंहायनमःोशंखचक्रगदाखङ्गमसलान्स गिदामनी॥धनंच विभसलीवान रामः ध्येयोरक्तोन्टकेसरी॥ ॥अथलक्ष्मीनरसिंहमन्त्रांतरमच्यते॥विधिःप्रजापतिषिःभतिजगतीहंदालश्मीरसिं २६२
For Private And Personal
Page #587
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
होदेवता॥ॐहत्।क्लींशिरः। हींशिखा।श्रींक वचं। नौं नेत्र। लक्ष्मीसिंहायसवर्वात्मनेसर्वैश्वर्यप्रदायनमः अस्त्री ध्यान।। शंखचक्रधरं देवंचतुर्भुजासमान्वितीप्रसनवदनंांतंभोगासनसमन्वितायोगपट्टाभिनदाहमवजेदासिगंपदम्। दक्षिणोपरिहस्तेन दक्षिणंजानमाविशन्स व्यायस्छित हस्तेनलक्ष्मीमालिंग्यमोहयन।सर्वलक्षणसंपनांसर्वाभ रणभूषितां। चतुर्भुजांपसं नांचउर्धाभ्यांपाधारिंगी।अपराभ्यांमदंयानीमन्योन्यंवीक्ष्यमाणयोगारवंध्यावासह संतुजपेन्मन्त्रःसमाहितः।सर्वान्कामानवानीतिअंते कैवल्यमानयात् ॥ॐ क्लींहीश्री लौं लक्ष्मीनरसिंहायसर्वात्मा नेसर्वैश्वर्यप्रदायनमः। रतिमन्त्रः। उत्काःसर्वेपिमन्त्राऐवैर्यप्रधानामन्चेः॥ ॥ अमर सिंहमन्चप्रसंगात्अपोरन. सिंह मिलि तोपिमन्त्रःकल्पांतरोक्तो त्रयोग्य ना वशमल्लिख्यते॥अघोराह्मणान्टषाविषवनुष्टुभौ छंदांसि अघोरर सिंहादेवते॥ॐ ह्रीज्यवीरंमहावितुंबलं सर्वतोमुखास्फरस्फरप्रस्फरप्रस्फरपोरतरतनरूपचटचटप चटप्रचटुकहकहवमवमवंधवंषघातयघातय हुंफट्रसिंह भीषणभद्मकमकंनमाम्यहम्॥इ तिमन्त्रः। रसाप्रोयमन्त्रः॥ ॥अथरसिंहमन्त्रपसंगाज्वालान्ट सिंहमन्त्रोपिकल्पांतरोकोत्रयोग्यतावणल्लिख्यते। संकर्षण ऋषिः। गायत्रीछंदः। ज्वालान्टसिं होदेवता।लों बीजमा इंटखा हाराक्तिः। सोहतासींशिरः। इत्याचंगानिः ध्यानम्॥
For Private And Personal
Page #588
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र. स. मध्येचकं महापं ज्वलदनल शिखाग्रस्त वे ताल वर्गस्फुर्ज हो गरि जातप्रतिरसन प देव्यग्र हस्तः सुहंता ॥ ध्ये योग्माभिः स २९३ मुद्यद्दिनकर सहशस्त्रक्ष्णस्तीक्ष्णदंष्टः सं रे भोद्धतरोमाध्वनिरचित महां अधि घोषोन्ट सिंहः ॥ ॐ झौ झौ सौः ज्वाला ज्या | लाजटिलम खाय ज्वाला न्टसिंहाय ललललग द्वारा स्कट स्कट स्फो रूप स्फो टमटम टमो मो ह य लोय्य लोटयभ्र मभ्रमभ्रामम भ्रामय बलबल चल चलवद्भवद्गगलगलगलगल गर्ज गर्ज राजराजहंस ज्वलज्वल प्रज्वल प्रज्वलज ल्य जल्पम पमथ मर्दयमर्दय हुं हुं हः स सर्व दुष्ट ग्रहान् शिरो ललाटच सुर्म खोष्ठदं न तालु जिद्वा हनुंग्री ववाह कर वस स्कूल उदर नाभिगुह्य गुष्टष्ठक टयूरु जानुजं बागुल्फ पादेषु सर्वांगे बुकिंधिविधिर्मिधिभिर्धित्रास यात्रा सयमारय मारय खस हतार हुं फट् स्वाहा ॥ इतिमन्त्रः ॥ ॥ अथन्द सिंह दशासरी मन्त्र उच्यते ॥ श्रीनारद ऋषिः । बृहती छंदः॥ श्रीन्ट सिं होदेवता । श्रवीज ॐ नमः शक्तिः । सां ती मित्याद्यं गं । ॐ नमः सुदर्शनाय स्वाहा अस्त्रं ॐ श्रीं हुंफट्ट सिं हायनमः। ध्या नम् ॥ सुसितं सिहंव नंऊर्ध्वाभ्यां च कशंखिनं । अधरिकता भ्यांबाहुभ्यां छत हेतिं भजे हरिम् ॥ ॥ अथास्वन्नसिंहस्य क ल्पांतकं मत्र मौग्यता बाल्लिख्यते ॥ षट्कोण र सुदर्शनंव सुलोल्लास दृष्टश सरं । बाह्येादशवर्णपत्र कम संत रामः खोडशार्ण इंदं ॥ द्वात्रिंशमनुवर्णयत्र कमलं वृत्तोल्लसन्मा त्टकमध्योत्य ध्रुवम वीबीज वलयंचकंच कंन्ट सिंहान्मकम्॥ २३
For Private And Personal
Page #589
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अयमर्थः। प्रथमं षट्कोणं विलिख्या तेषुसदर्शनं विलिख्यातकर्णिकायांप्रगवंविलिख्माग्लौमित्यनेनपणवंसंवे यातन्मध्ये साध्यनामादीन विलिखेत।पुनरष्टदलंपाविलिख्या नेवैष्णवाटारमानद्वाददादशपन्नं विलिरख्या ॐनमोमगवतेवासुदेवायारतिविलिखेतातहिः षोडशपविलिख्या तेषानमो भगवतेमहासदर्शनायडूं फट्।तिविलिखेत्। तदहि बिंशद्दतंविलिख्यातेपुरसिंहानभंविलिख्यातद्वहिरीतविलियामालकावण श्वेतदति॥ ॥अथरेसिंहमन्चप्रसंगात्न सिंहस्पभूतावेशनकरणादिसामर्थातयसंगात्प योगसारोक्त प्रकारेणदा विधभूतावेशनपकारोलियते॥आवेशबंधनविदारणशलभेद्छेदोगदाहरममक्रमणासिवेधाः। हतापनंचद) शहंडविधाःप्रसिद्धाःसंत्रेषमन्त्रविहिनारषकेतनेन। ॐनमः पशुपतये नमोभूताधिपतयेॐ नमोरुदायनमः) ॐखगरावणविहरन्रत्य र त्यश्मशानभस्मार्चित शरीरायघंटाकपालमालाधरायायापचर्म परी पानायशशांकरुत रोखण्या कलसर्पयज्ञोपवीतिनो लला टवदन्हि वर्तितकपालिने। हनभूतावासयमंडलमध्येखन रूट्रीको नसमयंपवेशयआवेशयचंडासि धाराधिपतिरुद्राक्षापयतिस्वाहा। भूतनाथस्यमन्त्रीयमाख्या तोमंत्रनायकः आ वेशनादिकंकर्मकर्तव्यतेनमत्रिणा नमश्चंउ कोपायरुदायतुरुमुरुभूतसमयेतिष्ठस्वाहा।। तेनामन्य शिखा बंधा
For Private And Personal
Page #590
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पसं. तिर तिसमयेग्रहाः। संस्थाप्यैवंग्रहग्रसंशिखा बंधेनमन्त्रविन्॥ वहिवायु पुग्नस्छंकत्वाप्रथम पीडितम्।। मन्त्रणा
मात्रतंकवा सिपेछुद्धोदकमुखे। तेना वेशंपयात्या शुग्रहस्तो यदि ध्रुवम्॥भीतोमुह्यतिनसिपंग्रहोमचा नभावतः॥ रज्वातजप्तयास्तं भेतरौवावेशयेत्युवम्॥ तेनशताभवेद्रीतोनिय ही तश्वजायते॥ पैटींपतिलतिकत्वासाध्यमावाह्य साधकःक्षणेनदारयेदसःसणान्यातिगाकातयतिततिरुवावर्भशूलेनभेदयेतामाध्यमावाह्यमन्त्रण ततोभीनःपलायते। छेत्येवनिमारवामन्त्रेणानेनमर्मसासतजंसरतिसिप्रमुच्यतेविग्रहासिवा पतिलतिवन्ही कुंडानस्थंडिलेपिवाराजीसहसहोमेन दग्यो भवेद्वतः मन्त्रेणताइयेद्स्तं तिलैमाषसर्षपैः। जप्तयावेत्रय पानाच किनामंचतिग्रहामन्त्रेणानेनसंजप्तैःसिद्धार्थे भीमद्भशाकंदमानतदान्यस्मिन्वांछितेसंगमेद्हः भूम्या निर्मायनादिभात्यामन्त्रेणचक्षुषोवेधयेवादिकीलंतसणासीयतेरहाधूपनस्यांजनालेपलानपानानिषद्धि दुः। कर्माणिकीलशस्तानिहतापेभूतमुक्तयेनिगडीतुलसी पत्रंदेवतालीकटुत्रयम्॥ करकाला बुकाचेनि पोक्तै— पोग्रहापहः चतुर्जात क्रमकोलपंचमूलंनिभयावाकचीसहितंनस्यंगहनस्साचिवांमसा। काकांजपतिसंधौ दो शम: गोमूत्रेणीजये हशोः। दृएग्रहोपांतिस्वीस रागाज्यमयापिवा अमता पटोलाविकटु निपुलाग्निमनःशिलाविलाश६४
For Private And Personal
Page #591
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भिगृहधूमलोचनसुरदारुभिरु चरेत् । गु हान्ले पनिंबय त्रास्लि गुनी लेपः सर्वग्रहापहः। चतुष्यथोमा रहे बनवावी ध्यालयेवासरि नस्त देवा। निमील्य भूतांबुकषायमूत्रगमैरी हा खातमभिन्य जंनि । र काश्वमारं मधुकं वचं । पिशा चीमपि देवदालीम् ॥ पिवेद्द कृष्णा डर साजत्रेच्य हनिग्रहाय अयमर्थः । कटुकलाबुका पेचरै । बाक चीं। कार पो करिशी । शिव कटुकाया लोहुंवै नाति। निवासि लैआरकामधुकं अतिमधुरम् ॥ चतुर्जातं । एवंल वंकल बँक पत्री । नागष्णु। विशाला। पेरुं पशलै। धिमास पंचमलि। शितमल्लि । पेर मल्लि। शिवव तलै। कंडं । कतारि। शुद्ध ॥ ॥ अथविलुपंजरविममुच्य से लहस्ती ऋषी । अनु टु त्रिष्टुभौ बंदसी । विश्वरूप विष्णुर्देवता । ॐ बी जंगमः शक्तिः । ॐ स्का ने हृषीकेशब प्रकीयांसह हन् नमो जगत्प्रहष्यत्यनुर तेच स ह स्सारशिरः । नाएर सांसि भी नानिदि शो द वती हुं फट् शिखा । यणा सर्वेन मस्यसिद्धसंघाः ॐ कवचम् ॥ एतैः समस्तैर· स्त्र । मूलमन्त्रः । ॐ ॐ स्का नेहृषीकेशन व प्रकीय सहनमो जगत्य हु ष्यत्य नरज्ज तेच। खारना रार सांसि भीतानिदिशो द्रवंती इंफ टूयगा सर्वेन मस्पतिचसिद्धसंघाः य ॐ इतिम रसा प्रधानो मन्त्रः । अस्य मंत्रस्य जपसमये ध्यानम्र व्यते । अर्कै दु वन्हिनिल यस्फुरितत्रिमत्र शक्ति प्रबंध महसः परमस्य विष्णोः । पादारविंदगति ताट तसित गावं साध्यं स्मरे जब परिधामपि
For Private And Personal
Page #592
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
रक्ततनुंकराल वि स बेचत्रि
प्र.सं. साथ केशः । विष्णोंसानिध्यल ब्योल्लसितबल चलद्धस्तदंडोद्यतास्त्रैश्वका द्य भीषणास्येक्षणचरणव चोहास हुंका २६५ र घोरैः । उक्षिप्राप्रिकन स्फुटितवि दलितान्चूर्णित ध्वस्तशांतान् ध्याये हे तालभूत ग्रह दुरितपिशाचारिनागा दिये। मान् एतद् ह वेतालपीजा है। ध्येयः । अथवि सुयंजरपूजाविधिः प्रथमं वैष्णव पीठसंपूज्य तस्मिन् समावाह्य तस्मि नवि श्वरूपमूर्ति में वं ध्यायेत्। अग्नीषोमान्ममरिगदाशार्ड खगैः स शंखेरू बद्धा हुं हलमं सल शूलैः सद्धैः सकुंतैः। राज्या पाशांकुश कुलिश टं. काग्निमिवार्क वन्दि काधिकरसरसिज तप्तका लेखराभविश्वा काशाप्रकाशजवित तम युतीऽदित्य धनिकरधरं विश्वरूपंनमामि॥ अस्यविश्वरूपस्यमंत्रः । ॐ नमो भगवते महाविलवेवासुदेवायवि मै भविल वे नमः । अनेनर सा दौप्रयोजयेत्। एवं विश्वरूपंध्या बाप रिवारैः समर्चयेत् वासुदेवाय संकर्षणाय प्रद्युम्नाम् अनिरुद्धाय। इतिमहादिसु शांत्यैश्रियैसरस्व त्यत्रः चक्रचच कां ककिरी र मौलिंस शंख चक्रं सगदंस शार्ड । रकांन गीता एवचकमूर्तिध्यात्वा प्राग्ट्ले अनेन वक्ष्यमाणेनचकमन्त्रेण समर्चयेत्। रामः नह पीकेशन वप्रकीर्मा सहनमो जगत्प्रहष्यत्यनुरज्जते च । सारनारार सांसि भी २९५
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
Page #593
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandit
नानिदि यतिहुं फट्यणासनमनिचसिहसंघाः। पॐनमो भगवतेवासदेवायविसवेचक्रमूर्तेमारसरक्षचक मूर्तिधरायचकमूर्निचरसेनाधिपतयेमहाचकायहुंफानिपुनःपूज्यागदागदांकिंतमौलिःसगदासचक्रशंख धनुः पीतांबरानलेपापीता कुद्धाचपासूसस्वदलेएवंग दामूर्तिध्यात्वा भनेनगदामन्त्रणसमयेन्दसिणे लेविलुवे गदिनेनमः ॐॐानेहषीकेशवप्रकासहनमोमर्चरेत् दक्षिणेदले विस वेगदिनेनमःॐॐ स्वानेहषीके शतवपकीयसहनमोजगबहपत्यनज्जतेचासारनारारसा मिभीनानिदिणे वंनि टुंफट्यणासर्वेनमस्यंनिचसि संपाःयॐ नमोभगवनेवासुदेवाय विसवेगदिमूतमारसरसगदिमूर्निपरायगदिम नि धरसेनाधिपतपेमहागदा यहुंफट्रति पुनःशामंडोंकित कशा शार्दारिदरंगदाहसंरकाशकानुलेपनमाल्या दीवारुणेयजेत्यत्रेएवं प्याला गार्ड मूर्तिमनेनमन्त्रेणयजेत्पश्चिमदले विनवेशार्डिगनमः महाने सहनभोजगय चासारनार दो तिही फट्यणासर्व पाःयॐ नमोभगवायविप्लवेशाई मूर्तेमारक्षरक्षणार्ज मूर्तिधरायशार्ज मूर्ति परसेनाधिपतयेमहा |शा यहुंफटतिपुनःखसखगशिरसंखङ्गारिगदापनुष्करधूम्रमाविकतांबरान लेपटजंसमभ्यर्चयेदपत्रे स्वंध्याकअनेनखगमन्त्रेणउत्तरदलेसमर्पयेत् विलवेखगिनेंनमः। ॐअस्थानासह सादियॐ मित्यंत
For Private And Personal
Page #594
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. नो भगवते वासुदेवा यख मूर्ते मांरस रस खङ्गमूर्तिधराय खङ्ग मूर्ति धरसेनाधिपतयेम हाखङ्गाय हुं फट्इतिपुनः शंखे २६ सशंखशिरं स शंखारिगदाधन ष्करंसु सितं। सितवसनमाल्य भूषय जेन्य हा नादम ग्निसंस्दले ॥ एवं ध्यात्वाशंखमूर्तिमा अग्नेयद्ले अनेनमत्रेण समर्चयेत् ॐ विहम बेहपी केशाय नमः । ॐ ॐस्छा नह पीके शनवप्रकी सैया दियॐ इत्यंते ॐ नमो भगवते वासुदेवायविल वे शंखमूर्ते मार सर सशंखमूर्निधराया मूर्ति घर सेनाधिपतयेम हा पांचजन्यायस्वाहा इतिम त्रः पुनः हलमूर्तिमपि हलायुधधरंव शंखमूर्तेरुक्त चिन्हों पे तंचतुर्भुजं च ध्यात्वानि के सिदले अनेनम कोण हलमूर्तिसं यजेत् ॐ विल वेह्रषीकेशायनमः । ॐ स्का ने हृषीकेश इति ॐ मित्यं तं ॐ नमो भगवते वासुदेवाय विल वे हलमूर्ते मांरसर सहलमूर्ति धराय्लमूर्ति सेनाधिपत हिलांगखा हा इति पुनः मुसलमूर्तिमपिमुसलायुध घर चहलम् तैरुक्तचिन्हो पेतं चतुर्भुजं च प्यालावा में व्यद्ले अननमत्रेणसमर्चयेत् ॥ ॐ वं वि स वे हृषीकेशायनमः। ॐ ॐ खाने हृषीकेशेत्यादि नृत्यते ॐ नमो भगवते वासुदेवायवि ष्ल वेमुसलमूर्ते मार सर क्षमुसलमूर्ति घराय मुसलमूर्ति घर सेनाधिपतये महामुसलायंखा हा इतिपुनः शूलम् निमपिशूल घरं चम सलमूर्तेरुक्त चिन्होपेतं चतुर्भुजं वध्याला रामः अनेन मन्त्रेणऐशान्येद लेसमचयेत् । ॐ विलवे हैषी केशाय नमः । ॐ ॐ स्वाने हृषीकेशेत्यादि य ॐ मित्संताॐ नभोन २६
For Private And Personal
Page #595
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भगवते वासुदेवाय विष्णवैत्रिशूल मूर्ते मोरस रस त्रिशूलमूर्ति धरायत्रिशूलमूर्ति घरसेनाधिपतयेमहा त्रिशूलाय स्वादाइति पुनः दंडापरायुधावत राष्टट्ले पुत्र मेण समर्चयेत् तदुच्यते ॥ ॐ विलवे जनार्दनायनमः ॥ ॐ स्वाने ह पीकेशेत्यादिप मित्तं नमो भगवते वासुदेवाय विल वेदं जमूर्ते मारसर सदंडमूर्ति घराय जमूर्ति घर सेनाधिप नये महादं डाय नमः। इतिप्रयमेवां तर दले समर्चयेत् मुनः विप्लवेज नानाय नमः । ॐ ॐ स्वाने हृ षीकेशेत्यादि ॐ मित्यंतं ॐ नमो भगवते वासुदेवाय यवि सवे कुंतमूर्तमार सरस के नमूर्ति घराय कुंतमूर्ति घर से नाधिपतये महा कुंतायनमः। इति द्वितीयांवांत रद्द लैपुनः ॐ विलवे जनार्दनायनमः॥ ॐ ॐ स्वाने हृषीकेशेत्यादिय ॐ दूत्यं तं ॐ नमो भगवते वासुदेवाय विघ्नवेशक्तिमूर्ते मार सरस शक्तिमूर्ति घराय शक्ति मूर्ति घरसेनाधिपतयेमहाशक्तयेनमः । इति व्यतीये वातरले पुनः ॐ विल वे जनार्दनाय । ॐ ॐ स्वाने हृषीकेशे त्यादिय ॐ मित्यंत। ॐ नमो भगवते वादे वायवि
वेपाश मूर्तेमा र सरक्षा पाशमूर्ति धरायचा मूर्ति धरसेनाधिपतयेम हा पाशायनमः । इतिचतुर्थे वांतराले पुनः ।। ॐ विल वेजना ईनायममः। ॐ ॐ रहा नेहषी के शेन्यादिय ॐ मित्यंत । ॐ नमो भगवते वासुदेवाय विल वे अंकुशम् तैमार सरस अंकुश मूर्ति धराय अंकु शामूर्तिधरसेनाधिपतयेमहांकुशायनमः । इतिपंचमे वांतरद् लेषु। पुनः ॐ वि ।
For Private And Personal
Page #596
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र-स.] सवेजनार्दनायनमः। ॐ ॐ स्वानेहषीकेशेत्यादियॐ नमोभगवतेवासदेवायविलवेकलिशमूर्नेमारक्षरसकुलिश २७ मर्तिधरायकलिशमूर्ति परसेनाधिपतयेमहाकलि शायनमः। इतिषठेवांतरदले। पुनः। ॐविप्लवेजनाईनायनमः।।
ॐॐानेहषीकेशेत्यादियमित्यंत अनमोभगवतेवासुदेवायविनवे परशुमूर्नेमारतरसपरशुमूर्तिघण्यप रिशमूर्तिधरसेनाधिपतयेमहा पररावनमः। रतिसप्तमेवांतरदले।पुनः विप्लवेजनार्दनायनमः। ॐ स्लानेहषा केशेत्यादिय भोमित्यंत अनमो भगवते वासुदेवायविमवेशमखवद्धि मूर्तेमारसरमशतमुखवन्हि मूर्तिधरायशन मुखवन्हिमूर्तिघरसेनाधिपतयेमहाशतमुखवन्हयेनमः। इत्यादि अष्टमेवातरदलेसमर्चयेत्।रतातरंजायर मूर्तयोरक्ताभाश्चतुर्भुजाः।खास्वायुपपरामप्येया।पुनः।चक्रासिवाणगदादरचर्मशाह शक्याख्यकांदपने दंष्टायल यवस्थसजलांववाहापोरविषमहावराहमपस्ता ध्यात्वा अनेनमन्त्रणसमयेत्।विलवेकोउरूपिणेनमः।
स्वानेहषीकेशेत्यादियोंत्यंत।ॐनमो भगवते वसुदेवायविसवेपोत्रोतपरायवराहम तेमांस्यस्सव राहमूर्तिथरायवराहमूर्तिधरसेनाधिपतयेमहावरा हायनमः। इति।पुनः अर्कानलोवलमखंनयनैखि मिश्वव राम: हिन्यमंतमंपिघूमस टाकलाप। शुक्लाभभूषमरिशंखगदासिवाईरसिंहखस्व लेध्यात्वाअनेनवश्यमाणेनमंत्र/२०
For Private And Personal
Page #597
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
णसमर्चयेनाविन वेरसिंहाय नमः। ॐ*म्हानेहृषीकेशेलाट्रियता अनमोभगवते वासुदेवाय विश्ल वे | नखदलितरि विग्रहायन सिहमूर्तमरिसरमा रसिंहमूर्तिपरायर मिजमूर्तिपरसनाधिपतयेमहानरम हाय नमः | इति। पुनानायीसमग्रवलमग्रतेनुखपतविक्षेपविक्षतविलाविपसपसाव गगनमंत्जदंडनाथंचपसिरानमग्रे ध्याला अनेनवस्यमाणेनमन्त्रण अग्रेसमर्चयेना विलवपक्षिराजाय नमः। ॐछानेहषीकेशे सादिय मिसं!
नमो भगवतेवासुदेवायविल पसिराजायगरुत्मतेहार वाहनायाणात्मनेगरुड मूर्नेमारतरसगरुडमूर्तिधरा यगरूतमूर्तिधरसेनाधिपतयेमहागरुडायनमः। रत्यग्रेसमर्चयेतान्योसस्तक्रियनेचेस्ताव सर्व तमुक्कैम वैरुकैप्पब तत्तस्छानेष साध्या शरीरेन्यसेवातस्मादतीवरसाकरभवति।पन्ह ॥ केशवाय नारायणायामाधवायागोविंदायावित
मधुसूदनाय।विविक्रमाया दामनाया श्रीधराय॥ हृषीकेशायापद्मनाभायाहामोदगयावासुदेवायास्कर्षणाय। प्रद्युम्बायाभनिरुद्धायारतेनमूर्तिषोडश के नबहिरर्चयेनापनसहि रिंदादिभिः। तदहि र्वजादिभिरच येत्।एवंवि सपनर पूजाविषिरुक्ता पुनरनैव पूजाविधानेनसिकता प्रतिष्ठा वालपलपतिष्ठांवाचरुपनिष्ठावाकुयात्। वास्तीचा | ग्रामेबापरेवाराष्टे वातसकाउउच्यते।आग्रेयेवश्यमाणेन विधानेनसमाहितः सिक तोपतचर्वादीन माधये दयते ।
For Private And Personal
Page #598
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सं कियाः। वास्नी पुरेवाग्रा मेवाविदयाद्विषयेषियामध्येचषोडशाशतेरखनेदशादशा व टानिसादिग्रंथा नामयम यादर
यामादीनामष्टदिक्षुभावांतरदिक्षुचमध्येतसुरमायादशकंजानिनिखनेता हस्लप्रमाणेन कुंडम्यागाधंचपरितः जागा मंचारवंचतुरश्ररूपेणविखनेता अन्यस्मादन्यस्माकुंउत्।अन्यदन्य कंपतिगंतमध्यमार्गाश्वपरिकल्सयेत्पनरे नानिकंजानिगोमये नालियापुनः पाषाणं यासि कतांनाचरुंवादापनीया द्रव्यंशुष्ककमलपत्र पर्व शनिषु।रतस्लीपनी/ यद्रयविभज्यसंपायोपुनराचार्योमध्यगतकुंडस्पपुरतः उपविश्यातस्मिन्। कंडेवैष्णवपी उसे पूज्यतस्मिन् वक्ष्य |माणविन्नु पंजरयंत्रमनसालिखित्वासंस्छाप्यतस्मिन् विश्वरूपवुध्याएकंकमलपत्रम्हंमिकतादिस्छापयेत्। पुनश्च तुर्दिकस्ले पकंडेयपिअन्यत्क मनपत्रमपिसि कनादि।चक्रगदाशार्डखगवृध्याकमेणेच तर पपिदि स्थापना पुनः कोणचतएयस्छितेचपिकुंपकमलपवस्वं सिकतादि। शंखहलम्मलशलबुध्या कमेणचतुर्षपिकोणेषु स्थापयेता पुनः अवांतगटदि कम्छे यषि कंडे अकमलपत्रस्थं सिकतादि। दंडकंतशक्तिपार्शकशकलिशपरशुग तमुरव वन्हि बुध्या क्रमेणस्थापयेत् पुन: अपश्चजवसूकरध्यार हरिबुध्याचकमण कमलपत्रस्छंसिकता |रामः दिस्थापयेतोषनर्मध्य कंजस्य पुरतोय कुंड तस्मिन्गरुडघ्या कमलपत्रस्हंसिकनादिस्हायपेत् पुनःमर्ववसमा २६८
For Private And Personal
Page #599
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
स्थलीकत्यमुपलिप्य । तत्रम व्यकं डोपरितं ज्लान् प्रविकीर्य । तस्मिन्तंडु लेख र्ण पट्टे विसंपंजरयंत्रंविलिख्यनिधाय । त सुरतः प्रत्यङ्मुखो भूला तस्मिन् यंत्रे पूर्वोक्त पूजाविधा नेन संपूज्य पुनस्तत्रइटेपि तथैववाम् लम चैरे व वासमभ्यर्च्य नै वेद्यं त्वा । पुनः सपिः सि तेनानेनमूल मन्त्रेण अष्टोत्तरश् नसंख्यं हत्वा पुनः अश्वस्थ व दौदुं वर लक्षाणां सिमिधः क्रमे णच का दिमिर्मचैरे कै केन क्रमेणए कैकांस मिधमष्टोतर रातसंख्यं हुनेत्। पुनः शिखादिभिश्चतुर्भिर्मत्रैश्व दंडादिमिर ट भिर्मन्त्रैश्वसं भूष द्वादशभिर्मन्त्रैरे के के रित लंच सर्व पंचष्ट यकूटथक् षोडशसंख्यं हुनेत्। पुनश्च का दिमूर्ती नात त्रनवर की तानेनन नन्मन्त्रैर्वलिं दद्यात्रिशस्त्रिशः। पुनरु द्वाश्य पूजां परिसमाप्यत षं त्रमपि तत्रैवनि स्वन्यपि द्यायच । गुरुं द क्षिणान्दखावा ह्मणां भोजयेच्च । एवं कनेफलमाह । तत्रोपसगी नस्पति नर नारी म ही चिनाः। ग्रह सुपिचाद्याने संते तां दिशं भयात्। अश्म पाता दि का ये च भयान्न श्यं ते चिरात् । सस्यद्धि गौसम्टद्धिश्व प्रजावृद्धि श्वजाय ते । धन धान्यसम्यध्यि श्ववर्धते तत्कु लें क्रमात्। दारिघ्ररोग निर्मुक्तः सुखमास्त संप्लवं । रसो भिर क्षत बलैरसुरै श्वस वै दैत्यैः समुद्यतमहास्त्र करैः परी तः। विष्णो रक्त पंजर मिदं प्रभजंतमन्या साक्षान्म हें इमपरत्र न रे कथा का ॥ ॥ अथविष्णु पंजर यंत्रं लिख्यते। विष्णुं लिखेन्म घ्यग शक्ति विंदौ क पोलयोः सिंह वराह वी जे । तं द्विश्वरूपा हयमन्त्रवीतं । प्रवेष्टये त्यो जशवर्ण के न । यं त्रस्य वी
For Private And Personal
Page #600
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रह
प्र.सं. जेषचतुर्षु पूर्व प्राग्दक्षिण प्रत्यगु गतषु ॥ विदारक चक्र च मृदा च शार्ड खङ्गचर्म त्रैः सहितंविलिख्यान् । शंख हलमुस लशूलान्यग्याद्यत्रिष्वथाष्टवी जेष। इंजकं तंशक्ति पशांक शंकुलिश परशुरा तमु खवन्ही न। सप्रणवहुप भगवन्वि सुवाख्यान मूर्ति धर. युक्ताः । सेनापतिसहितानि जर्मन्त्रानामूत्र योत्र लिखितव्याः । त्रिष्टु भावन्दिग्रहेण पूर्व सान में दो निलये न चापिगायत्रिम बोल्लसितेन भूयः संवेष्टये दुनि ना अनुले । मविलो मगैश्व वर्णैरभिवी तं वसुधापुर ये ना नलिनंपुन र युग्मपत्रं प्रविदध्यादथमूर्तिमन्त्रयुक्तम्। तद्दहिर्म जलं सर्व ल सर भिलसितम् । तस्मिन्नावा ह्यवि धिवदिश्वरूप हरियजेत् । इति । अस्यार्थः प्रथमंस्खे ट मानेन दत्तं विलिख्या तन्मध्ये भुवनेश्वरी वीजं विलिख्य । तन्मध्येर तंविलिख्यात मध्येविन शब्द लासि तंत्र यमस्त्वका र म कारं विलिख्या सन्मध्ये तंविलिख्य । तन्मध्येषोडशवाह सहि तम्। विष्णुमूर्त्यां कार विलिख्य । तम्पो द रेसा प्यनामविलिख्य । नस्य ह स्तेषु षोडशसुदक्षिणा पो हस्तमारभ्य बामा धोहस्ता वसानं क्रमेण चक्रगदाशार्ड स्वन शंखह लमुसलशुल दंडकुंनशक्ति पाशांकुश कलिश पर राशतमुख वन्हयायुधस्व रूपलेखन पूर्व कंव पसागाषो जशा सरमन्त्र स्म । प्र थमने वम पंच मदामहि तीय एकादश षष्ठ द्वादशरतीय त्रयोदश रामः सप्तम चतुदश्चतुर्थ पंचदशाष्टमषोडशासराणि विलिखेत् । ॐ नमो भगवते वासु देवाय हंफ खा हा इनिषोडशारीम २
For Private And Personal
Page #601
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
त्रातच का द्या युधएनषोडशहस्तातांकमस्का दक्षिणापोहस्तमारभ्यवामाधोहस्तावसानं कमेणप्रपंचासारान मान पद्तीकार मनम॥ विवरणकारमतंतु।दक्षिणा धोहस्तमारभ्यपंचम पंचमे दस्ते।चक्रगदाशाखड्गचतुष्टयोद क्षिणायलनीय हम्नमारभ्यपंचमे पंचमे।शंख हलमसलभूलचतुष्टया दक्षिणाधोहिनीयहस्तमारभ्यर कैकांतरित हम्नेषु। दंला एकमाइलेवमायुधधारणक्रमः।पुनर्भवनेशीमध्यस्छि तस्सप्रथमस्वरस्मभकारस्यक पोल्योःार सिंह बीजंसों। वराहवीजहूं मितिचयं विलिखेत्। पुनःकर्णिकामध्यस्छि तायाःभुवनेश्याः कापोलयोः गरुञ्चक बीज स्यंविलिखेतारं निचक्रबीजा नोमितिगरुड वीजापुनः कर्णिकारत्ताइदितं बिलिख्या तस्मिन्टने यथापूर्व/ तविलि खितभुवनेश्वरीवीजमा वेष्टितंभवेत या। विश्वरूपमन्त्रेणसं वेश्येन। ॐ नमो भगवतेमहाविलवेवासुदेवाय विश्वरूपशरणंभवमेषभविष्णवेनमः। इति विश्वरूपमन्त्रः। चतस्त्रिंशद्वर्णाः।पुनस्त हिटतीयर तेोषोउशार्णेन वेष्टयेत्।ॐ नमोभगवते वासुदेवायहुंफटस्वाहा।इतिषोउशाक्षर
तव्याहृति भिर्वर येत। पुनस्त हाहिः पूर्वपश्चिमतोदक्षिणोतरतुश्वषट्कोण द्वितयरूपद्वादशकोणंविलिख्यातेषुकोणेषाई।इ |तिशत प्रण वंविलिख्या पूर्वादिक्रमेण द्वादशकोणा नां कपोलेषु।प्रति लोमगायत्र्याक्षराणिदंदशोविलिख्यतहि ||
For Private And Personal
Page #602
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.स. ईत्त यं बिलिख्यातयोर्मध्येषोडशदिसुविलिखितै वने शीबीजैरे कैकांतरितसंबंधैःसंदेच्या पुनस्तेषु बीजेषु।पाग
दक्षिणपत्यगुदरलेषकमेणचक्रगदाशी खङ्गा कारेणमूर्तिलिखिखातन्मस्त केषु स्वस्वमन्त्रांश्चपूर्वोक्त क्रमेणपूर्वी तषोडशाक्षरवर्गकैकपूर्वकंविलिखें।ॐ नमो भगवते वासुदेवायविप्लवेच क मूर्तः त्या दिपूर्वेपूजाविधानप्रोक्त
कमत्रः ॐ नमो भगवते वासुदेवाय विस्म वेग दिमूर्ते इत्यादिगदामन्त्रः। अवशिष्टायुपद्वयमचोप्येवमुनरीत्या पूजाविधानोकप्रकारेण लेखनीयः। पुनःआग्नेयादिकोणेषभुवनेशी बीजेषुशंखहलमुमलशुला कारेणमूर्ति विलि स्यानन्मस्तके स्वस्वमन्त्रांश्चपूर्वी तक्रमेण पूर्वो क षोडासरीमन्त्रस्य पंचमादिवर्णै कैक पूर्वकालिलिखे त्। ॐ नमो नगवनेवासुदेवायक्लिवेशखमूर्ते इत्यादि पूर्व पूजाविधानेनोका शंखादिमन्त्राः पुनरवांतगट दिग्गतभवनेशी बीजेषरमादेडकंतशक्ति पाशांकशकुलिशपरशुशनमुखवन्त यायुधरूपाणिविलिरख्यातन्मस्ल केषुखस्वमन्त्रांच, ोक पोउशा सेरीमन्त्रस्यपूर्वोक्त क्रमेणनवमादि वगै कैकपूर्वकान् विलिखेत्। ॐ नमो भगवते इत्या दिपूर्व पूजा वि पाने पोकादंड कुंतादिमन्त्रोः। पुनःषोउ शभुवनेशीवीजवेष्टतस्य पूर्वापरभागयोः। न्र सिंहवराहमूर्तीअपिलिखि गमः ॥त्वातन्मस्तकयो ईयमपिपूर्व पूजाविधानेपोनंविलिस्याशक्ति वेष्टनवारमिहस्याग्रेगरुञ्च कमूनि दयविलि||३००
For Private And Personal
Page #603
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailashsagarsun Gyanmandir
विलियाप्रथमे अनल
ख्यातमस्तकेषु तन्मन्बयंचपूर्वोविलिखेतासर्वामामायुधमूर्तीनां पूजाविधानोक्तघ्यानष कारणलेखनप्रकारःप नस्तहित्रिकोणविलिख्या तन्मध्ये जातवेदोमनःपरिमोविलिख्यातदाहिःसोममंडलात्मकंरतविलिख्यातस्मिन संबकमत्रेणसंवेष्या तबहिःसूर्यमजलात्मकंटतं विलिख्यात स्मिन् गायायसराणि लिखिला पुनस्ल हिर्ट तयं लिख्याप्रथमेअनुलोममाटकाभिहितीयेप्रतिलोममाटकाभिनवेशयेतापनवतरप्रयंपारिवावि लिख्यातस्थप |वदिचतुर्षको गेषुर सिंह बीजंसौमिति। आग्नेमादिकोणेपुरमौजमितिचिंतामणिबीजंचविलिखेत्। तदहिःषोड रादिलंप बिलिख्यातेषपूर्वलिखितक्रमेणचकाद्यायुधमूर्तिषोडशकमाल्लिख्यातन्मस्तकेषपूर्वोक्त क्रमेणपूर्वीक षोडशवगैकैकपूर्वकंचकादि मच्चांश्वविलिखेत्। पुनःपूर्वोक्तस्थानेषनरसिंहवराहगरुञ्चकमूर्तिचतुष्यविलिख्य तन्मस्तकेषतमंचांधविलिखेतापूर्वोकराकिवीजगतान्यायुधानिसमत्रकाणिततहायुधाकाराणिलिखे हा। केवलंत मचा ने बलिखेद्वाराषोडशदलस्लान्यायुधानितस्विमूर्तिसहितानिललाटलिखितमन्चकाण्येवालिखेदितिविशेषः।इ नियंत्रलेखनप्रकारो विवरणेचअनुष्ठानपत्यांचआलोयप्रदर्शितम्।।अयविष्णपंजरकस नाजपत्रकारः। थमं पूर्वोक्तवन्मूलमन्त्रस्य अंगऋष्यादीन्कबाध्यात्वावक्ष्यमाणमन्त्रानपेत्॥प्रथमंजातवेदोमन्त्र मेकवारंज खान
For Private And Personal
Page #604
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. नंतरंयंबकंततोब्रह्मगायत्रीत तस्दाने हृषीकेश इत्यादि गीतात्रिएननःपूर्वोक्तविश्वरूपमन्त्रः।ततःपूर्वोक्त पो
उशाक्षरीमंचास्तानकमेणजपेतानतारातानिकज्वाचभगव नित्सादितन्निवोधमहीपते। इत्यंतंवस्यामाणस्तोत्रंग्स सज्जा वा।पुनःपूर्ववज्जातवेदोमन्नादिषण्मवान् विचारंजपेतापनः मितिवराहगीजांने नौमितिन्र सिंह वीजमुचाये। ततेसकाररेफऔंकारवि-रूपंक्षौमितिगरुडबीजमत्का। तदंतेरमितिसविंदकरेफस्वरूपंचक वीजा न देतेपणव भुवनेशीवीजहांतदंने पूर्वोक्नषोडशासरीवण कैनरंतवस्यमाणान्मन्त्रान् कमेणजपेन।विप्नःपाचा स्वितन कीविलयनमः।पुनरपिवराहवीजादिषोजशासदितीयवर्गपर्यंतंजप्याविभु दक्षिणतोगदीविप्लवेनमः। इतिजलापन रपि पूर्ववत्।पतीयांशार्ज एम्बिलवे नमः। विस्नुःखगीममोतरेविलवेनमः। इतिजलापनःहषीकेशोवि कोणे। हपी केशायनमः। रति पूर्ववत्बीजजपांतेविकोणचतुश्ये हृषीकेशमन्त्रमेवंजखापर्ववदीजांते।तछिदेषजनार्दनः ज नार्दनायनमति तछि दाट केअष्टवारंजनार्दनमत्रःपूर्वोकबीजपुरःसरंजपेतारवंकतेषोडशासरीमन्त्रस्सएकैक वर्ण |विनियोगेनरकारतिर्भवति।पुनःषोडणकरमत्रवर्गारहितमीतरवीजपुरःसरंषोडशासरीवर्णस्छा ने वक्ष्यमाणतत्त रामः दीनपुरःसरंचा हंको रूपीहरिभूमौमहावरा हायनमइतिजपेत्।पुनरयुक्तबीजांते लौ नरसिं होअंवरेम हा नरसिं ||३०१
For Private And Personal
Page #605
--------------------------------------------------------------------------
________________
Shri Mahave Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kasagarsuri Gyanmandi
हायनः। उक्तवीजातेलौविस्मुरस्हितोगरुडःमहागरुजायनमः।उक्तमत्रांतेरविष्णुरग्रेस्कृितंचकंम हाच काय नमः। इत्येतान्चकादिविंशतिमचान वि वारंज प्ला।पुनःषोडशासरमन्त्रविश्वरूपमन्त्रंचस्लाने हृषीके रोत्सादिगी || नाविष्टुपमन्त्रंचगायत्री चन्यव कमनवजातवेदोमत्रंचत्रिवारमावर्स पुनः सुगंतमेवंतं चक्रभमसेतसुदर्शनी त्यादिविमुचकरथाहताः। इत्यंतंवस्यमाणंस्तोत्रंस लज्जाखापनः पूर्वोक्तषोजणाक्षरीमत्रच विश्वरूपमन्त्रं चगीता त्रिष्टुपमन्त्रंचगायत्रीत्र्यं वकंजातवे होमन्त्रंचर कैकमाव|पुनर्वैपरीत्येनजातवेदोमन्त्रक्रमेणत देवमन्त्र षटुं पंच वारमावर्त्या पुनः। ॐ नमोभगवतेविलवेविश्वमूर्तेमार सरसाउनमोभगवतेविलवेविश्वरूपाय।ॐ नमो भगनेवि ॥ लवे विश्वरूपमूर्तये। ॐनमोभगव विप्लवेविश्वरूपमूर्तिपराया ॐ नमो भगवतेविस वेविश्वरूपमूर्तिपरसे नाधिप तये।ॐ नमोभगवतेमहाविसवे वासुदेवाय वियरूपशरणंभवमेषभविसवेनमः। इति विश्वरूपमन्त्रःपंच वारंजलाई पुनश्रकादि विंशनिमत्रान् पंचवारमावर्तयेत्।तद्यया।वराहरसिंहगरुडचक प्रणवभुवनेशीबीजाते षोडशास|| गवणकै क पूर्वकं विस्नुपान्यांहि तश्रकी ॐनमो भगवतेविलवेचक्रमर्नेमारसरसा नमो भगवते विस वेचका यचक्रमूर्तयेवकमूर्तिधरायचकमूर्तिधरसेनापिपतयस हसारं हं फट्। इतिचंकमंत्रापुनर्वग हादि वीजां नेविस
For Private And Personal
Page #606
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसाद सिणनोगहीॐनमोभगवतेविलुवेगदिमूर्तेमार सरक्षनमोभगवतेविलवेगदि नेगदिमूर्तयेगदिमूर्निधण्य गदि ३०२ मूर्तिघरसेनाधिपतये महाग दायै हुं फटा पुनः गाडीधन्ये अवशिष्टमंत्राः।प्रतीच्यां गाईपग्निमुरिसा दिन हा गाडी
यहुं फट्। इत्या येवमुकरीत्याऔह्याः।पुनर्वैया वासरगी नात्रिष्ट पसुदर्शनमंत्राना दौसंयोज्यन द्धिःखास्पमिलादि वस्यमाणगाथात्रयंपन्येकं पंचवारमावळा पुनः। ॐनमोभगवतेसर्वविलवेविश्वरूपिणेवासुदेवायच कायासर्वा सुधरतेनमः।रत्येकवारंजलाअंगऋष्यादिकंपूर्वोक्तवलबाजपम पसंहरेत्। एवं विश्लफ्जरकल्पानाप्रकारः पूर्व सिकतापतिष्ठाविधानांतेपोतःफलवाचक श्लोकः अत्राप्य नसंधेयः अयात्रसूचितगाथापकारोलिख्यते।शतानिक उवाच॥भगवन किहीर सांसचकारहिजोतमाययानिधर्तवीर्यासौनीरसोरजनीचरः। शौनकर वाचा एकाग्रचितोगो विदेतज्जपस्तसरायणासर्वदुष्टोपशमनंपविटोविमुपंजरं। शतानिको वाचा॥विमुपंजरमिछामिओधर्मटतांवर सदासर्वभ येभ्यस्तरसा या परमाभवेत्। शौनक उवाचविपरंजनुषःपूर्वब्रह्मणा विमुपंजरं। शंकरस्य करुष्टरक्ष णायनिरूपितांबागी शेनतुशकेस्य बलंहंतुंप्रयास्पतः। तस्यस्वरूपंवक्ष्यामितनिवोधमहीयतेविसापायांछित एमः कीविलदक्षिण तोग दीपतीच्यांशार्ज एग्विसुःखगीचैवममोतरे।हषीकेशोविकोणेषुतछिद्रेषजनार्दनः। को जस ३०२
For Private And Personal
Page #607
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobirth.org
Acharya Shri Kailashsagarsuri Gyanmandie
पीहरिभूमौनसिं हों बरेममा सुगंतमेवंतंचकंभ्रमत्येतत्सुदर्शनम्।तस्पांशुमालादुषेश्या हंतुपेननिशाचरान्। गदाये यंसहसामिपावकोपमारसोभूतपिशाचानांडाकिनीनांचनाशिनी। शार्ड विमुर्जितंतदासदेवस्यमदिप नानि यमनुष्यकूभांडप्रेता दीन्हंलशेषतः।खड्गपारावलज्योत्सानि तायेममाहिताः। तेयांतुसौम्यतांस द्योगरूज ने व पत्रगाः।सर्वभवंतु तेसौम्पाः कलशंखरवाहताःचितिरनिहरायेमेयेजनाम्म तिहारकाः। वलीजसाच हत्तोरस्ला यानि अंशकाश्रये येचोपभोगहर्तारो येचरतणनाशकाः। कश्मांडास्तेपणरसंतुविसुचकरथाहताः। वराहोर सतुनलेविष मेषुचवामनः अटव्यांनारसिहंस्कसर्वतःपानकेशवः। बुडिस्वास्थ्यमनःस्वाथ्यं स्वास्थ्यमैंद्रियकंत या न मास्त देव देवस्सवासुदेवस्यकीर्तनात्। एवे पुरसान्ममदक्षिणोत्तरेविकोणतश्वास्त जनार्दनोहरिः। नमीज्य मीशानमनंतमच्यु। जनार्दनंपणिपतितोनसी दतीय थापरं ब्रह्महरिस्तयापरजगत्स्वरूपंचसरबकेशवः। ऋतेनेतनाच्युतवाम कीर्तवा खणाशमेतुविविधममाशुभम्। इति पूर्वातगापासमाप्ता॥ ॥ इतिषपंचसारमारसंबहेगीवांगोंदविरचिते। चतुर्वि शतिःपटलः। अथपासा दविधानमुच्यते॥मनःप्रसादपदत्वात्प्रासादसंज्ञा। अथशैवाचमनंजल दृष्ट्वाब्रह्मनीर्थ न ॐवं हांआत्मतत्वायस्व घावंही विद्यात त्वायस्वधा वंशिवतत्वायस्वभावामदेव ऋषिःपंक्तिछंदः ईगोदेवताही!!
For Private And Personal
Page #608
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र-स. हृत् हींशिरः इत्याद्यंगानिध्यानंभूलाहिटंकघंटासिस्टणि कुलिशपाशाग्य भीतिर्दधानं दोभिः। शीतां शुग्लंड पनि घटि ३०३|| तजटाभार मौलिं त्रिनेत्रा नानाकल्माभिरामापपनमहिमनार्थपदमपसनं पद्मस्हंचवकं स्फटिकमणिभंपार्वनीशंनमामिा | हौं।इनिमन्त्रः। हकारचतुर्थ स्वरबिंदुभिरयंमत्रा एकादशलसंजपेत्।मपुरत्रयाप्लुतैः करवीरपुष्पैर्वाज पाकुसुमै कम लैवधिवलेन पायसेनवारपनरुसमिद्रिवां दशांशं होमः। करवीरम्।अरली। जपैः। शेपर रपरक्षा को ले।अथ न्यासः हों ईशानायनमः। तत्पुरुषाय नमःाईअोरायनमः।हिवामदेवायनमः।हंसद्योजातायनमः।रत्यंगलिपंगादिष, विन्यसेन्षनरेतैरुक्तैः पंच मिर्म त्रैःमूननहट्टापा देषचन्यसेत् पुनरेतैःपंचभिर्मजर्धपारदक्षिणोदकपत्रिी मसंस्ले पन्यसेतामय पूजार्थपीठविधा नमव्यतेअष्टपत्रगुणरतराशिभिवीथिकल्पतरुभिःसमारतीमंडलंघ तिविधायशलिनं पीठमबनवशक्तिभिर्यजेत्। अस्पार्थः। प्रथमंमष्ट पत्र पाविलिख्यात दहि तवयं विलिख्यात हि!
दशराशिमंडलंविलिख्या तदहिवतरश्रयं विलिख्यातच्चतरप्रयोरंतरालं वीथिसं भवसि नसावी थ्योल ना लत्वावितिखेतानन्कसतरुसंभवति अष्टलकर्णिकामध्येपासावी जंविलिख्याअष्टदलमूलेषस्वर ईई विति रामः ख्यादलमध्येही होंनमः शिवाया इतिशैवाष्टाक्षरंविलिख्यासर्वतोवहिःकादि वर्गणवेषात दहिवतरश्रकोणेष २०३
For Private And Personal
Page #609
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पासाद्वीजविलिखेत्। इसे वंशेवपीरुं विलिख्य। तस्मिन्नवराकिभिर्यजेत्।वामायापाठोरोयौ काल्यै। कलविकवि न्यावलविक विन्ये। वलप्रमायिन्यै। सर्वभूत दमन्या मनोन्मन्यैः। इत्यष्टदलै षष्टशी:नवींकर्णिकायांसमभ्य ॐन मोभगवतेसकलगुणसएक्ति यकायअनंताय मागपीठासनेनमः। इतिकर्णिकामांसमर्थ। तस्मिन्मीठे ईशमूर्तिसमाग ह्यसमर्चयेन्।प्रथमंतसुरुषायनमः। अघोरेभ्यो नमः।सपोजानायनमःगमादेवायनमः।ईशानायनमः। एतामूर्तयश्चत रदिश। पूर्व दक्षिण पश्चिमोउतरेषाईऐशान्यनिहरीप्रतिष्ठायैाविद्यायै। इतिविदिससमर्चनीयाः। शासनीतायै स्पैशान्यै। इतिप्रथमारतिः।रतासांमूर्तीनांगेचींषिविलियं तोसयोवेदाहरिणः समालामय वरदकरः कंदमंदार गौरोवा माकाश्मीरवकोभयवरदपरश्वतमाला विलासी। असमग्वेदपाशांकशउमरुकख टांगशूलान कपालं विभाणो नरूचिरतुनीतिचापुपोरःविद्युदर्णोथवेदाभयवरदकररांदपसुरुषारयःप्रोक्ताःसर्वेत्रिणेबाविएतमुखचतुफान तुबहवश्वमुक्तागोरोभयेष्टाधिक कर कमलो घोरतः पंचवक्रःस्वीसोध्येयोंजन्मोद्भवमररिपुरुदेश्वरस्युःशिवांताः। भूता नाशक्तिवाद्याप्तत्वाज्जगति वानिरत्यायाः। तेजोरूपाःकरपदवर्णविहीनामनीषिभिःप्रोकाःपनरंगईि नीयार तिः अनं तायनसूक्ष्माय शिवोनमाया एक ने वाय-एकरुद्रायन त्रिमूर्तये। श्रीकंठायाशिवंडिनेनमारतिरतीयादतिःाएते|
For Private And Personal
Page #610
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. चामायुधरो चींषितु । शूलानि शरचाप लसितसु दोर्दी उभीषणाः सर्वपद्मासना श्वनानाविधभूषणभूषितास्त्रिने २०० स्युः । पाटलपीतसितारुणशी तिरकशीति प्रभाश्वधूम्रां ताः । को टीवि लम छ सिराकलयुताश्वमूर्तयः क्रमशः इति। पु निः । उमायै । चं जे श्वराय । नंदि ने | महाकालाय । गणेश्वराय नगर पाय न。 । भिंगिरिटये। स्कं दाय। तत्रउत्तरादिदि क्रमेण उमादयः संपूज्याः । इति चतु र्थ्यावृत्तिः। कनक विंदूरज विद्रुममरकन मुक्ता सिता छ र का भाः । पद्मासं न संस्का कमादुमा घागुहांतिकाः प्रोक्ताः । पुनरिंद्रादिभिः पंचमी। बज्जा दिभिः षष्ठी ॥ ॥ अथाष्टत्रिंशत्कलान्यासयुक्त पंच ब्रह्मन्या सोभिधीयते । तत्रा दौमूलमन्त्रस्य पंचाक्षरस्य वक्ष्यमाणस्वऋष्यादिकं विन्प स्वयं चब्रह्ममन्त्राणां ऋष्णा दीन्वि न्यस्यसेत् । तत्र ईशानः सर्वविद्यानामित्यस्य । भूईश्वर ऋषिः भूरिगनुष्टुप छंदः ईश्वरो देवता तस रुषमन्त्रस्य पुरुष ऋषिः गा यत्री छंदः । आपो देवता । अघोरमन्त्रस्य । अग्नि ऋषिः । अनुष्टुप छं दः। आयो देवता ॥ वाम देवमन्त्रस्य । वामदेव ऋषिः । प्र कती छंदः। भर्गो देवता । सद्यो जातमन्त्रस्य । हर ऋषिः । अनुष्टुप् छंदः । भर्गो देवता । पुने तेषां षडं गानि कथ्यं ते । ऐं श्रीं ह्रीं मैं सौः सर्व ज्ञशक्तिधाम्नेहन् । अम्ट त तेजोमयमा निष्टप्राय न ह्म शिरसे शिरः । ज्वलित शिविस्खे अनादिबोधाय श्रिखा। रामः वत्रिवज्रधराय स्वाहा स्वतंत्रा यकवचम् ॥ सौं चौं हैं। अलुप्त शक्तये नेत्रं । ॐ म्लीं पशुहुंफट्अनंतशकये अस्त्र। एतान्ये ३०४
For Private And Personal
Page #611
--------------------------------------------------------------------------
________________
Shri Mahave din Aradhana Kendra
www.kobabirth.org
Acharya Shri Kalastagasi Gyanmandi
वांगानिसर्वाणिकपणवपंचपूर्वकाण्ये व कुर्यात् पुनरीणनादिपंच ब्रह्ममन्त्रैः। करन्यासंकर्यात्। न थाशिगेवकह दयगुंह्यपादेषात थोर्ध्ववक पूर्वदक्षिण पश्चिमोतरेपुक्रमेणन्यसेताअनंतपूर्वोक्तांगमन्त्रैः षडंगविन्यस्याअस्त्रेणता | लत्रयेण पाशुपतेन ताल वयदिग्वंधनादीन कलापंच ब्रह्ममन्त्रान् विभज्यअष्टत्रिंश कलान्यासंकुर्यात्।त्न्यासंकुर्वाणः सर्व देवताधिष्ठानसदाशिवायब्रह्ममयशरीरेस वदामा कलादेवताःप्रतिष्ठिताःइतिभावयेत्।त नईशानकलाःम |मुश्वरानन्य स्वायतत्पुरुषकलाःसांगष्ठ तर्जन्याअघोरकलाःसांगुष्ठमध्यमायावामदेवकलाःसांगष्ठा द्योजातकलाःसांगुष्पक निष्ठि कयास चन्यास संसमल्लसति। ईशानःसर्व विद्यानांनमः। शशिन्यै नमः। ईश्वरः सर्वभूता। नांनमः अंगदायनमः।ब्राधिपतिर्वह्मणोधिपतिर्ब्रह्मानमः। इष्ट दोयैनमः।शिवोमे अस्तनमः।मरीचैनमः सदाशिव नमः।ज्जालिन्यैारताःपंच कलाःपारदक्षिणपश्चिमोदीच्यजमखेषन्यसेत्।तसुरुषायविद्महे नमः। यैनमः। महा देवाय धीमहि नमः।विद्यायैनमः।ननोरुद्रनमः। प्रतिष्ठायै नमः।प्रचोदयानमः।निरयै नमःारताश्चतस्रःस्तसुरुष कलाःपाक्पश्चिमदक्षिणोदीच्यास्पषन्यसेत्।अघोरे भ्यानमः।तामस्यैनमः।अयपोरेभ्योनमः मे पायै नमः।पोरन |मः क्षुपायै नमः। घोरेतरेभ्योनमः।निदायैनमः सर्वतःशर्वनमामत्यवेनमः।सर्वे भ्यानमः।मायायै नमस्तेअस्तनमः।
For Private And Personal
Page #612
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रस: भयायैनमारुद्ररूपेभ्योनमः। जरायेनमः।अष्टा वेताःअपोरकलाः हवं गंसहयनाभिजठरएष्ठोरसिन्यसेत्। वामदेवा ३०५ यनमःविरजायै नमः।ज्येष्ठायनमः।रक्षायैनमः।रुद्रायनारत्यै नमः।कालाया पाल्यै नमः।कलनमः।कामायै नमः।विकर
गायन कियायै नमः। वलनमः। एताःपंचकला पाक पश्चिम दक्षिणोदीच्योर्ध्वमुखेषुन्यसेत्। वृध्यैनमः।विकरणायन | मः।जनायै नमः। वलनमः। कार्यै नमः।प्रमथनायनमाधानमः।सर्वभूतदमनायनमः भामण्यै नमः।मननमःमोहि न्यै नमः। उन्मनायनमः।मोहायै नमः।एवंवामदेवकलालयोदशकलाःगुह्याडोरुयजान यजपाद्वयस्फिकद्वयक रिसंधिपार्श्वयेषुन्यसेत्। तत्रकटयोरेकंस्फिगितिजपनयासद्योजातंप्रपचामिनमः। सिध्यै नमःासद्योजातायवैनमः ऋध्यैनमः भवेनमः।दूत्यैनमः।अभेवेनमः।लक्ष्यैनाअनादिभवेनमःमेधायैनमः।भजखमांनमः कांसैनमः भवन मासुपायैनमः। उद्भवायनमः॥रसैनमः।अष्टावेताःसघोजातकलाः पादतलयहसतलयप्राणशिरोवाहहयेषुन सेत्। तत्राणमित्येकंछानांएवंप्रत्सेकम एत्रिंशत्कलान्यासंलखामूलमन्त्रपंचातरसंपटिनान पंच ब्रह्ममन्त्रान् शरीरेव्या पकलेनन्यस्यास्वात्मानंसदाशिवात्मकंध्यावास्विशरीरंचसर्वदेवनाधिष्ठितंध्यात्वागं धादिभिरभ्यर्चसदाशिवोहमि रामः तिध्यायेत्।तन्यासंकुर्वाणोयत्रदेशतिष्ठतितंदेशंयोजनमितिरीव क्षेत्रमित्याचसते।तदुक्तंचवाविन्यासःप्रतिमाल ३०५
For Private And Personal
Page #613
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandie
तोचनितरांसानिध्यकत्या दयंदे हेचापिशरीरिणोनिगदितःसान्निध्यकारीतिचआस्तेयत्रत थामुनै वदिनशोविन्यस्त देहः पुमान से वंदे शमंचयोजन मिदंशैवागमनाविडः॥ ॥अथपंचब्रह्मपूजाविधिः॥प्रागुतेरोवपी ठेसमावा ह्यसम चयेत्। थमंत सुरुषादिमिःपंचभिःकाग्भःप्रासादोकनिरत्यादियुताभिर्मध्यपाग्याम्पसौम्यापरदिशिसमर्चयेत्।निर सादयोमध्ये विदिसुचारवंप्रथमार तिः पुनरंगैःपाक्न्यासविधानोतैईितीया रतिः।पुनः अंताय समाय शिवोतमा यार कनेत्राय नारकरुद्राय त्रिमूर्तये श्री कंगय शिखंडि ने। इति टतीयारतिः पुनउमाये। चंजेवण्यगनं दिने महाकालाय नमः।गणेश्वराया र षायाभिगिरिट ये। स्कंदायका इतिउतरादिक्रमेणचतुर्थ्या वतिः। इद्रादिभि पंचमी। वज्यादिभिःषधी इथंपंचब्रह्मपूजाविधानम्॥ ॥अथप्रसिद्ध पंचाक्षरविधानसच्यते॥ वाम देव कषि:पं कि छंदः सदाशिवरुद्रोदेवता। अंबीजाआयशक्तिः। ॐ हृत्।नंशिरः।मंशिखा।शिंकवची वां नेत्रत्रया यंअस्त्रंगअ यवाणास्त्रां तरे कांगप्रकार उच्यते॥ॐॐसर्वज्ञशक्तिधाम्नेहका नंनिसटप्ति शक्तिधाम्नेशिराम अनादिवोधश् निधानेशिखा॥ॐशिंखतंत्रशक्ति धाम्नेकवचं। ॐ वांअलुप्त शक्तिधाम्ने तेत्रत्रयं यंअनंतशक्ति पाने अस्त्राय नहा कर्यात्पनः। तसुरुषाय नमः अघोरेभ्योनमःासपोताता यावामदेवाया ईशानाय नमः।स्तान्पं चमत्रान्त नीमच्या
For Private And Personal
Page #614
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Si Kailashsagarsun Gyanmandie
प-सी भानामिकांगठेप्पंगुलिषविन्यसेन।पुनःाएतानवकटुंझपारमूखपिचन्यसेता पुनरप्पे नैरवमः प्राग्यायचा ! ३०६ रुणोदीयवऋष्यापिमूर्चसुन्यसेत्।पुनः ध्यानम्॥विपदोर्भि:कठारंम्गमभयवरौसुपसनोमहेशःसर्वालंकारदीपःमरी।
मिजनिल योन्यापचत्रिवासाः।घ्ययोमुकापरगामतरमपरितादिप्रभ:पंचवकल्पसःको टीरको ट्रीपरिततहिनरोचि कलातुंगमौलिः। ॐ नमः शिवाय॥रतिमन्त्रः। मोक्षप्रधानोयंमत्राविंशतिलाजपः।शुद्धतिलै रितै दोग्यानेनया सीर हमसमिदिवाविंगतिस हसंजेला परश्चरणार्थीम थपूजा। अत्रैवपाप्रासादोकेपीठेसमा वाह्मसमर्चयेत्॥ तयु रुषायबमः।अघोरभ्योनमः सद्योजातायवमः। वामदेवायगईशानायनमः तत्पुरुषादिमूर्तीनामायधवर्णास्तीतसु रुषाद्याःमःप्रधानसंघोक्त बाहहेनियुताः।उल्लासिमुख चतुकारतजोरू पोविलसणस्वीगारतिरतामितिभिः सशक्ति |महिनाभिःप्रामा दोक्तवत्। प्रथमावतिः। अंगैहितीयारतिः।पुनःपूर्वपासादोतैरनंतादिभिरतीयार तिः।पुनरपि नवोलेरुमादिभिश्चतुर्थी।इंद्रादिभिःपंचमी।वचादिभिःषष्ठी।अमेवपूजाविधानांतरमुच्यते॥पूर्वापासादोक्त पीठं स्वहदपेविन्यस्पात स्मिन्पीछे मूलमन्त्रणाबाह्यापूर्वी कांगान्यपिविन्यस्यामूलमन्चवर्णान विन्यसेवाकया हुन्मुखामः रामः रुयुग्मेषुषड्वर्णान्कमशोन्यसेत्। कंठमूलेनथानाभौ पार्श्वयुक्टष्ठ हसुचामूस्पिनेत्र प्राणेषु दोः पन्सं घ्यग्रेषु चाम||२०६
For Private And Personal
Page #615
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
|| शिरोवक हृदयजठरोरुपदेष्वपि । हृदाननपरवेणा भी व्याख्यवरदेषुच । मुखांस हृदयेषुत्री नूपरान्या दोरुकुक्षिषु । उ वधः क्रमतः कुर्याद्रोलका न्या समुत्तमं । ए बंषङ्गणैर्श कत्लोन्यसेत् । तत्र दोर्मूल संध्यां गुलिमूलमध्या ग्रेषु । पामूल जानु संधिपाष्ट पैंगुलीमूलाग्रेण षट्सु स्वानेषु विनियोगः। ऊर्ध्वाधः क्रम इनिगोलकावत्। ऊर्ध्वक्रमत व अधः क्रमत श्वा त्रीणिण्य सराणि न्यसे त्। पुनस्तत्पुरुषा घोर वाम देवसद्यो जातसंज्ञ कान् ललाटांसंज तरह द द्वेषुक्रमान्यसे तापु नरिमंमं जपेत् । नमोरत स्वाणभूताय ज्योतिर्लिंगाच तात्मने ॥ चतुर्मूर्त्तिव पु काय भासितां गाय शंभवे । पुनर वेनैवमत्रे गनिज देहेषु पुष्यम यापुष्पांजलिंवा कुर्यात् । त्रि वारं मंच वारंवा एवमात्मपूजा रुत्वा पुनर्वा ह्यपूजामारभेत् । शैवपीठे समा बाह्य पंचासम्मूर्ति समर्चयेत्। अंगैः प्रथमायतिः तत्पुरुषाय नमः। अद्योराय नमः । स घोजाताय नमः। वामदेवा य नमः। ईशानाय नमः। निवत्यै । प्रतिष्ठायै । विद्यायै । शांत्यै। शांत्यती नायै । इतितत्रमूर्तयोदिक्षु । ईशएशान्येश कयो वि दिसु ऐशान्ये च । इति द्वितीयादतिः । कषाय । क्षेत्र पालाय । चंडेश्वराय । दुर्गायै। गुहाय । नंदिनेन । गणपा ० सैन्यपाय । इति टतीयावृतिः । इंद्रादिभिश्वतुर्थीए वंसंपूज्या अनेनस्तो त्रेणस्तोत व्योम हेम्बरः। नमो विरिंचवि अष्वीशभेदेन परमात्मने । संसंस्थितिसंहार च्या हति व्यस्तमू तैये । नमः श्वतुर्थाप्रोद्भूतभूतभी नाम ने भुवः । भूरिभारा
For Private And Personal
Page #616
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. सिंह भूतनाथाय शू लिने ।। विश्व ग्रासाय बिलसको लकूटवि वाशिने ॥ त कलां कां कितनी बनीलकंठाय ते नमः। ३०१ नमो ललाटनयन प्रोल्लसत्तष्णवर्त्मना ॥था स्तम्मर निरस्ता धियोगि ध्यातायसंभवे ॥ नमो दे हार्थ कां ताय दग्धद साध राय च। चतुर्वर्गेष्यभीष्टार्थदायिनेमायिनेणवे ॥ स्छुलायमूल भूताय शूल दारि तविद्विषे ॥ का लहंत्र्येनमश्चंद्र खंडमंड | तमौलये। विवाससे कपर्दीत भ्रांताहिसरिदिंद वे। देव दैत्यासुरेंद्राणां मौलि एष्टां प्रयेनमः। अस्माभ्यक्ताय भक्तानां भुक्ति मुक्तिप्रदायिने ।। व्यका व्यक्त स्वरूपायशंकराय च तेनमः। नमोधकांतकरि पवेषु सद्विषे नमो रक्त तेद्दि र द्वरा भेदि ने। वि | पोल्लसत्कणिकुलबद्धमूर्तये नमः सदा वर्द षवा ह नायते ॥ वियन्मरुद्धुत वहपार्वसुंधरा मखे शरव्यमतमयूख | ये । नमः स दानरकभयावभेदिने भवेह नोभवभयभंगरू द्विभो । ए वस्तवापुनरु द्वासयेत्। खे हृदयां बुजे ॥ ॥ अथ || शैव पूजा विधान प्रसंगात् पार्थिवलिंगपूजाविधिः॥म्मदाहारणसंघ दृप्रतिष्ठां ह्नानकर्म च । स्त्र पर्नपूजनं चाथ विसर्ज मतः परं । हरोम हेश्वर श्चैव शूलपाणिः पिनाकष्टक् ॥ पशोः पतिः शिवश्चै बम हा देवेति बात भिः। हरे त्यादिसप्तभिर्ना मभिर्म्य दा हरणादि सप्तकर्म कुर्यात् ॥ ॥ अथमन्त्रदेवताप्रकाशिको रुप कारण अस्य पं वा सर स्वप्र योगा लिख्यं तो रामः आरुह्यं पर्वतं पुण्यं जपेल्लक्षम तंद्रितः ल स द्वयंम हानद्यांम ह दामुष्यमाप्नुयात्। दूर्वी कुरैरित लैर्वापिग लूचीशक ३०७
For Private And Personal
Page #617
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
लैस्त था। होमातु दशसाहसंजायतेचीरजीवितः आदित्यादि मुखोभुत्वाजपेलसमनन्यधीः अग्यावएशतंनित्य जुहुया द्याधिशांतये।समस्तव्याधिशांत्यर्थजुहुयादयुतं नरः पलाशममियोवन्होनीरोगी मनुजोभवेत्।शनैश्चरतिनेच संस्ट शिंनष्टोनरंशतं। शनैश्वरकतापीजाजपतोनस्पतोखिलाानित्यमष्ट शतंजलापिवेसा थोर्कसंनिधौ। औदस्त महारो |गर्मासेनैकेनमुच्यते॥स्टष्ट्रका दशसाहसंजपन्नजलतुवा।आरोग्यंतस णात्तस्यविषमण्यमभवेत्। चंद्रसूर्यग्रहे पूर्वमुपोष्यविधिनाशुचिः यावद्भहणमोसंततावत्रयांसमाहितः।जपेत्समदगामिन्यांपी वेतन्मत्रितंतुवा।अष्टोत रसहस्रेणपिबे ब्रह्मीरसंदिजामहासारस्वतंते नसर्वशास्त्र प्रकाशन। ईसूर्यग्रेलिंगसमभ्यर्चपयाविधि।यत्किं चियार्थये हे वंजपेदयुतमादात्सर्वान्कामानवामोतिपुरुषोनात्रसंशयः॥अथास्य यंत्रमपिमन्त्रदेवताप्रकाशिको कप्रकारेणलिख्यते।तत्रादौषट्कोणमंउलंलिखित्वा तदंतःसाध्यनामयुकंपामादवीज विलिख्याषट्कोणेपुषणव सहितानपंचाप्सरवर्णान्। कोणविवरेषुषउंगमन्त्राविलिण्यातहहिःपंच दलानि विरच्या तहलेषशानादिपंच ब्रह्मनामानिप्रागादिक्रमेण चतुर्थीन मातानिविलिखेत्।तहिरपदलानिरचयित्वाातहलेषमा रकाष्टवर्गानकादिप चकंयादित्रयंइत्येवंविलिख्या नइ हिर्वतेयंबकेन वेष्टयेतारतयंत्रंजपहोमादिसाधितं पारितः।आयुरारोग्यैश्वर्य
For Private And Personal
Page #618
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. सर्वसंपदसाभुक्तिमुक्ति फलानिभवंति। अयप्रसंगात् श्रीरुम हान्यासः। अथातःपंचांगरुद्राणान्यासपूर्वकंजप ३०८ होमानविधिव्याख्यास्यामोयातेरुदेतिशिखाया अस्मिन्महत्यर्णवदतिशिरमिासहसाणीति ललाटे। हंसःशुचिष
दितिभुवोर्मध्येोयंबकं यजामहेइतिने त्रयोः नमस्तुत्सायेति कर्णयोः।मानस्तो केतिनासिकायां।अवतत्सेतिमुखे। नीलग्रीवौ होकंठे।नमस्तेअस्वायुधेति वाह्रोः यातेहेतिदित्युपवाहोतायेती नीति हस्तयोः सद्योजातमितिपंचान वाकानापंचषंगलिष।नमो वःकिरिकेभ्य इतिहरयो नमोगेणेभ्य रतिरष्ठे। नमोहिरण्यवाहवर तिपार्श्वयोः। वि ज्यं धनुरितिजठरोहिरण्यगर्भ इतिना भौ। मिदृष्टम इति कटयांयेभूतानामधिपतय इतिगो।येअनैघिसंजोई। ज्यश्वासी न्ययाने।मानोमहांतमि त्यूाः। एवरुदइनिजान्दोः।संस्ष्टनिदितिजंपयोः। विश्यंभूतमितिगुरूयोमहा येपथामितिपादयोःमध्यवोचदितिकवानमोबिल्सिनेत्यपकवचं। नमोअस्कनीलग्रीवायेतिन्ट तीयंनेत्रीप्रभुच धन्वन त्यस्त्रारतावंतश्चेतिदिग्वधनमो भगवतेरुद्धायेतिनमस्कारंन्यसेताकारंमूईि विन्यस्य नकारना |सि काग्रतामोकारंतुलला देवैभकारंमुखमध्यतःगकारं कंठंदेशे तवकारहदि विन्यसेत्। तेकारदक्षिणे हस्ते रामः ||रु कारंदामतोन्यसेत्। दाकारंनाभिदेशेनियकारंपादयोन्यसेत्।सचंचपादयोय॑स्य वामन्यस्योरुमध्य तःअघोरंह ||३०८
For Private And Personal
Page #619
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
दिविन्यस्यमुखेतत्पुरुषंन्यसेत्।ईशानंमूर्मिविन्यस्यहंसोनामसदाशिवः। हंस हंसेतियोबूयाई सोनामसदाशिव एवंन्यासविधिलखाततःसंपुटमारभेत्। त्रातारमिंद्रवन्नाअग्नेसुगन्नःपंथामसुन्वंतंतत्वायाम्यानोनियुद्भिर्वयंसोम| तमीणनमस्मेरुद्रास्पोनारथिवीत्येतत्संपुटमिंद्रादीन्दिाविन्यस्सारवमेवात्मनिरौदीकरणकत्वा। बगस्ळूि मतैःपा पैःप्रमुच्यनेसर्वभूतेषपराजितोभवति।ततोभूतप्रेतपिशाच ब्रह्मराक्षसयसयमदूताकि नीडाकिनीसर्पश्वापद तस्करा धुपद्रवायपघाताःसर्वेज्वलंतंपसंतुामानोज्योतिरवोध्यग्निरर्धामू पानमर्माणितेजातवेदार तिगृह्य नाभिहृदयकलशिरस्वभिमन्याआत्मरक्षाकर्तव्याशिवसंकल्पंदयं परुषसूक्तशिर उतरनारायणंशिखाास पतिरथंकवचं प्रतिपूरुषनेत्र। शतरुद्रियमस्त्रीरपंचांगंसलज्जेताअष्टांगप्रणम्पा हिरण्यगर्भ:यःप्राण तोवर जज्ञानंम ही द्यौरुपश्वासयाग्नेनययातेअग्नेगमप्रस्तरमा हिसीदे त्यांगपणम्याथात्मानरुद्ररूपंध्यायेत्।शुद्ध स्फटिकसंकाशं त्रिनेअंपंचवकंदराभुजसहितंसर्वाभरणभूषितं॥दशभूजेषभयवादशक्तिशूलासमालापिनाक डमरुखट्वांगनीलोत्सलबीजपूरफलयुक्तनिलग्रीवंशशांकचिन्हंनागययोषवीतिनं। नागाभरणभूषितं व्यापचों |तरीयकंज्वलंतंक पिलजटिलमशिवाविद्योतकारण। रषस्कंधसमारूढममा देहापारिणंसिर तेनाप्नुतंह.
For Private And Personal
Page #620
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.मं. दिव्य भोग समन्वितं ॥ दिग्देवत । समायुकं सुरासुरनमस्कतं । नित्यंचशाश्वतं शुद्धं शिवम सरम व्यं । सर्वव्यापिनमीशा । २०६ नंरुद्रं वैविश्वरूपिणं । एवं ध्याला द्विजः सम्यकत तो जनमारभे त् । पूर्वोका नांन्यासमंत्राणां असंताप्रति दान आदि ग्रहण क्रियते ॥ यातेरुदशिवातनू इत्यक् । अस्मिन्म हत्वर्ण वें तरि से इस क् । सहस्रा जिस हस्रशो य इस्टक्। हंसः शु विषद् सुरंतरिक्षसत् इत्यक् । त्र्यंबक मन्त्रः । अवतस धनुस्त्वं स हस्र इन्टक् । मीलग्री वाः शितिकं ठाः। चराः तेषा सह सैन्य क् । नीलग्रीवाः शितिकं वादिवं० तेषामित्यक् । नमस्ते अस्त्वायु धायेत्य का बा ते हे तिर्मि हुएमे स्टक्। ये तो श्र निप्रचरती एका सद्योजातंप्रपद्येत्य क् । वाम देवा त्यादिषं चमन्त्रः। नमो वः किरि के भ्यो देवानामि स्कू। नमोग गेभ्यः बोनमः इस्टक्। नमो हिरण्य वा हवे से ना न्ये इस्ट कूपि अत्रेषु विविध्यं तीरक् । विज्यं धनु: कपर्दिन इ. पक्। मी दुष्टम शिवतमे स्टक्। ये मूतानामधि तयो इस क्। ये अन्नेषु विविध्यं ती त्यक् । ईज्यश्वासिवंद्य श्वेत्य मानो माहांतम् नमा नोइस्टक् । एषतेरुद्र भागस्तं जुष स्वेत्य । स ंस्टष्ट जित्सोम पाबाहु इत्यक् । विश्वंभूतंभुवनं चित्रं इत्यक्। येप थाप थिर क्षय इत्यक्। अध्यवोचधिवक्ता इत्यक् । नमोविल्मिनेच कवचिने च इत्य क् । नमो अस्त नीलग्रीवाय सहखे रामः इत्यक् प्रमुं च धन्वनस्त्वमुभयोइस्टक्। यर तावंतश्च भूयास श्वेत्य क्। त्रातारमिंद्रमवि तार मिंद्र मित्यक् । त्वनोअ
१०
€
For Private And Personal
Page #621
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandit
प्र.सं. चित्र सर्वम्मेनप्रजानांत सुधारथिरश्वानि मदनपछि विशतंसहसंयज्ञगुह्यंनवनायनाज्यं ॥ दणपंचविशतंय ३१० |त्परंचतन्मे आयेपंचपंचा तगावेदाहमेतंपुरुषंगायेनकर्माणिपरतायेमनो हृदयंच देवा ॥ यस्ये रंधीराःपुननि
कवयोब्रह्माणमेदारनंतरहूंपावस्खजंगमंच पौरकाशंतः॥येन पौरुमाएथिवीचांतरि सयेपर्वताःप्रदिदिश
॥येनेदंसंर्वजगप्राप्त प्रजानांत॥अव्यतंचायंच.न।कैलासशिखरेरम्येत॥आदिवर्णतपसावलंतंपत्य | स्यसिगुहासिजायमानः॥शिवरूपंशिवमुदितंशिवालयंतायेनेदंसर्वजगतोवभूउर्येदेवाअपिम हनोजातवेदाः। तदेवाग्मितमसोज्योनिरेकंतागोभिर्जुष्टोधनेनाप-योसौसर्वेष देवेषपद्यतेह्यदईश्वरत्।अकायोनिब्रीमो । ह्यात्मातायोवेदादिषुगायत्रीसर्वथापिमहेश्वरात्॥यदुरुतंयदाज्ञेयंतायोसौसर्वेषवे देषपथतपणॐ कारंमणवंचमेहेश्वरं॥ यःसर्वपसचित्सर्वतमेायोवैवेदंमहादेवप्रणवंपुरुषोतमा कारंपामान्मानंत॥ ॐकारंचतुर्भुजंलोकनार्थनारायर्गसर्व स्थितंसर्वजगंतसर्वव्याप्तंत॥तत्परात्परतोब्रह्मातत्परात्परतोहरिप रासातरंज्ञानंतायदंशिवसत अतिविनाशपिलासर्वमिदंना स्तिषुनस्तथैवदृष्टं एवं अत्तिनास्तिहि रामः तंमध्यमं पदंत॥अस्ति नास्तिविपरीतोद्भर्वादोस्निगांवादंसर्वअस्तिनास्ति परात्परोतत्परंता नमोभा
For Private And Personal
Page #622
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ग्नेिवरुणस्पेत्यका सुगन्नःपंयामभयंरुणोतुत्यका असुन्वंतमयजमानमिछरएकातबायामि ब्रह्मणान्त्यकाआ नोनिय दिःशतिनीभिरधरत्यक्॥वायवेनमः। वयसोमवनेनवरतिरकईणनाय नमः।अस्मेरुद्रामेहना इति
जवायनमारथोनारथिवी इतिऋथि यैनमः॥ इतित्रतीयोन्यासः॥अथूगुह्यायभिमंत्राणारतसं पुटमि दादिदिसुविन्यस्सैवमेवात्मनिरौद्रीकरणंतत्वा॥ त्वगस्पिगतैःपापैःप्रमुच्यते।सर्वभूतेषपराजिनो भवति। ततोभू तप्रेतपिणचवह्मराक्षसयक्षयमहतणकिनिजाकिनीसर्पश्चापदत पद्यासुपपाताःसर्वज्वलंतंपश्यतुमारसं तरौद्रीकरणमन्त्रस्तू विशरसिपवाहणोनुभ्यःमनोज्योतिरतिस्कराह्यायनमः अवोध्यग्निःसामिपाजनाना मितिकुनाभ्यै नमामूर्धानं दिवोअरतिरति ऋक् हृदयाय नमः।मर्माणितेवर्मभिझ्या दयामिति ऋक् मुखायन मः।जातवेदायदि वापावकोसि इति शिरसे नमः॥ इत्यामरसाकर्तव्याः शिवसंकल्संहदयंपुरुषसूकंशि र उत्तरतारायणपिखाअप्रतिरयंकवचंप्रतिपुरुषनेत्रंशतरुदीयमलएपंचांगंसकज्जपेत्॥इतिपंचमोन्या सः॥शिवसंकल्पस तारजाग्रतो दूरमदैवतुदेवः दूरंगमंज्योतिरेकंतमेमनः शिवसंकल्पमस्तमयखजानमुतचे तोएतिश्च तन्मेममायेनेदंभूतंभुवनं मस्तावस्मिन्तवःसामयजू वियस्मिन्प्रतिषितारचनामावि बाराः।यस्मि
For Private And Personal
Page #623
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ततेरुद्रायशिवसंकल्प हृदयायनमः॥ह हबशीर्षापुरुषा अश्वि नोव्यातोरटंगनिषा अनमोभगवतेरुद्रा यउतरनारायण शिखायै वषट् ॥ॐआशुःशिशानोबषभोनभीमी ॐनमो भगवतेरुदायअपतीरथंकवच। महः त्वमग्नेरु द्रोअसुरीमहादिवः। वश मारुतंटाईशिषोत्वंवातैरुणैर्यामिशंगयः। लंपूषाविलतः पासिनुना ना। देवा देवेषुप्रयवंप्रथमाहितीयेपुश्रयध्वंस्त्रयःस्त्रियंशेषश्रयध्वं देवास्त्रिरेकादशास्त्रियलिशाः उत्तरवानःउतरतन्मेसम्पध्यन॥ वयणांभूर्भवःसुवःस्वाहा।।ॐ नमोभव्य शतरुद्रीयमस्त्राय फटार वपंचांगंसक जपेत्॥अशंगंप्रणम्य॥हिरण्यगर्भःसमवर्तताग्रेव्यः पाणनोनिमित्य तो ब्रह्मजज्ञानंप्रथमंगाम महीद्यौः एपिवीचन॥उपच्यासयष्टथिवी अग्नेनयसुपथा. पाते अग्नेयज्ञियातना यथा कःस्वाहा अग्नये दाशें| निपाहिःप्रजननेब्रह्मातिष्ठतुपादयोर्विल स्तिष्ठत परिवतास्तिष्ठं तु॥सर्वेषंगे तिष्ठतुमारसंतु॥अम्निमेवारिस यथास्थानानितिष्ठंतु॥अथात्मानंशिवात्मानंपंचाशंचिंतये हुधः शुद्धस्फटिकसंकाशंत्रिनेत्रपंचवककंगदापर दशभुजंस तानीलग्री तिनं॥व्याघ्रचर्मोतप्रदं।कमंडल्वसस्त्राभ्यामन्वितंशलपाणिनीज्वलंतंपिंगलज टाणि || वाविपीतकारकं॥अमते नाप्लुतेनाहएंउमादेणादिव्यासिंहासनासीनंदिव्यभोगसमन्वित।दिग्देवतासमायुकंस
For Private And Personal
Page #624
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. रा०स्कतं नित्यंच० ए०यं ॥ सर्वव्या० नंरुदं• गं ॥ एवं ध्यात्वाततः सम्पक्त तोय जनमारभेत् ॥ आरा• दिभिः ॥ आरा • ३११ श्वरः । आ त्वाब हं० मम हव्यायशर्वै ॥ एषतेरुद्र भाग स्तं जु० रूनि वासाः ॥ चत्वारि टंगा त्रयो• मं षु आविवेश ॥ सुप्रसं नों० शां तोभव अभिमुखो भव ॥ स्वामी सर्वज• नकं । ता वत्वं प्रीतिभा वे नस्था ने चास्मिन् स्थिरो भव ॥ सद्योजातमित्या | वाहनं ॥ सद्योमः इत्यासनं । भ० मां पापं । भवो० नइत्यर्थ्ये । वाम• ज्य० मःखानं ॥ आपोहिष्ठे ति० स्लावं ॥ ज्येष्टाय वस्त्रं ॥ श्रेष्टाय उपवीतं । रुद्राय अलंकार : बलामगंधं ॥ कलवि करणाय असता न्। वलविकरणाय पुष्पं । बलाय धूपं । ष लप्रमथनाय दीपं सर्वभू० नैवेद्यं । मनो० तांबूलं । रुद्रायद क्षिणां । त्र्यं यं वक्मितिमन्त्र पुष्पं ॥ मंत्र नाततय याम्ट तस्नानं ॥ अथ तर्पणं । भवाय देवा ० महते देवायनमः भवस्य देवस्यप त्यै • एतैर्नामभिपत्त्रींस्तर्पयेत् ॥ भवं देवतर्पया मि। ततए कां दशवारंरुद्र गायत्री जपेत् ॥ तत्पुरुषा० त् ॥ सुप्रंसं नो भव सुमुखो भव० शांतो भव अभिमुखो भव । स्वामी सर्वजगना बेगुरु नमस्कारः । ततो भैरवाष्टक पूजा ॥ असितांगरुरु को ध० उन्मत • कपाल० भी षण० संहार इति न्यास समाप्तः । अथ श्री रुद्रन्यासप्रसंगा छ्रीरुदयं त्रमपि लिख्यते ॥ त्रिपंच शूलं चतुरस्रकं तथा बहिः शतारं हुतभु कस रामः अन्वितं ॥ मध्येच साध्यंपरितश्च शंकरं श्रीरुद्र यंत्रमुनयो वदंति ।। अस्पार्थः ॥ प्रथमं चतुरस्त्रं विलिख्यत कोणेषु अष्ट५ ३११
For Private And Personal
Page #625
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
लानियथाभवंतितथाबिलियत दहिःप्रण वंविलिख्य ताहहतरर मितिविलिखेत्॥अथवातारस्पवहिलिको णंविलिखेत्॥चतुरसमध्येसाध्यनामानिबिलिखेत्॥पुनःनमस्तारायनमःशंभ शिवतण्यचइत्यने वेष्टयेत्।। एवंविलिरव्यातेरसाकरभवति॥अथपंचासरादिमत्रप्रसंगात् चिदंवरपंचासरमन्लोपिलिख्यते।सदाशिवकर षिःमहाविराट्छंदः चिदंतरनटेणेदेवसााहंबीजंसःशक्तिःसोह कीलकंहीं हत् शिवापनमःशिरःमःशिवायन | मःशिखा नमःशिवायकवचायनमःनेत्रावायनमः शिवायअलं॥ध्यानंप्रथमं वन्हि हस्संचद्वितीयंचरणौतथाट तीयंलंबहस्तंचतुर्थडमरूंस्मरेत्।अभयंपंचमंत्वित्यंतांडवंभावयेरुपीःएवंक्रमशःअक्षरात्वयवेष विनि युज्यभावयेदित्यर्थः॥ॐ ह्रीं श्रींनमः शिवायश्री हींॐ॥इतिमचःमोक्षप्रधानोर्थमन्त्रः॥चतुर्दशसहस्रवाल सवाजपेत्। अस्यैवध्यानांतरं॥रकमलसुंदरंसदसिकांचनंन्त्सतःसदंचितमु दंचितंकिमपिकुंचितंनी विचिंतयचिदंबरेहदयपंकजेशाचतंविरचिकरकंदुकंचरण मिंदुचूडामणेः॥ यानांतरं।। वामे हस्ते य वन्दि! नयतमथकरेदक्षिणे शिस्वरूपंशब्दखी कनिष्ठंडमरुकमभयंयंचकारंच वामे। हस्ते श्रीदक्षिणेनम्न पदम || रसिजे नात्ममोहंमयात्माका कम्या वस्थितत्वां भजनिहिनिटिलेनिग्रहानग्रहाभ्यो। हामी नमः शिवाय
For Private And Personal
Page #626
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प.सं इनिहितीयमूलमन्त्राअथध्वनिमन्त्रः॥शिवशिव चरण शिवानंदं शिवाशिवाशिवाशिवाय नमः। यो विशानिया ३९२||र्णात्माध्वनिमन्त्रउदाहृतः॥भूमध्ये दीपवत्संस्थतांड वंस्वस्पचिंसतु॥ स दाजपेरिममंत्रसर्वरोगहरंपरा
हीशिवायनमदत्याकर्षणारख्यमन्त्रायंनमःशिवास्तंभनमन मंशीवायनमोहनमंत्राशिवायनमःशिनिस हारमन्त्रः॥नमःशिवायउच्चाटनमन्त्रः आकर्षणाद्यामनबोलसमंन्त्रेण सिहिदः।। श्रीमतांबुवचरणासदार णमहंपपपेइति॥ नांज्वमन्त्रः॥आकर्षणयंत्रंठ कारमध्येशिनमयवाइतिर तिलिखेत्॥स्तंभनयंत्रचतुरसं विलियकोने पचतुर्षलकारं विलिरुममध्येने कारंलिखेत्॥मोहनयंअर्पचंदाकरदिलिख्यमध्येम कारंलिखे त्॥संहारयंत्रंत्रिकोणं विलिख्य तन्मध्येशिकारंलिखेत्॥उच्चाटनयंत्रंषड्रोणंविलिख्यतन्मध्ये वायर त्यसरह यलिखेत्॥स्तानियंत्राणि तेनतेनमंत्रणजपेत्॥मःवाय नरिइतिगोरसमन्चः॥क्लीएहिर हिजगकंसर्वार्थ सर्वशोभित।सवैश्चर्यजगदाधारंभस्मिन् चक्रपाणप्रतिष्ठांकुरुवाहा॥रतिचक्रपाणप्रतिष्ठामन्त्रः॥अयचिदं वरसभानटमन्त्रः॥सदाशिवऋषिःरविदायत्री इंःमहादेवचिदंबरसभान टो देवता।ॐवीजशक्तिःमं रामः || कीलकंही परंज्योतिर्ह सहसहत्।व्योमयोमगोम्माराक्तिशिरः शिवज्योतिरानंददेतशिखापरप्रकाशानंद || ३१२
For Private And Personal
Page #627
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नाथक बचतक्त पादुकां पूजयामि नेत्रम् ॥ ह्रींशिवायै नमः अस्लं अंग मन्त्र एवमूलमन्त्रः ॥ सप्तार्ण व परिक्षे प । इसा दिध्यानम् ॥ अथ रक्षा कर प्रधान चिदंबर मन्त्रांतरमपि लिख्यते ॥ सदाशिव ऋषिः विराट् छंद: चिदंवरन देशो देव ताश्रीं बीजं हीरा किः चित् कीलकं । पंचमाक्षर र हि तेनेकादिवर्गपंचकेन यादिचतुष्टयेनचे षडंगानि कुर्यात् ॥ ध्यानं सुर्वर्णरत्नघुतिमि श्ररूपंविनिग्र हे धः पुनरूर्ध्व भोगे । अनुग्रहे श्यामलकल व र्ण श्रीमन्त्ररूपं परमार्थ दायि ।। ॐ ह्रीं श्रीं नमः शिवाय शिवशिवचरणं शिवनानंतंशिव शिव शिवाय र हिमवानस्पवानस्यविषं शून्यमिवैरं दुंशा कस्वा हा ।। अथचिदंबर पं वा सर मन्त्रप्रसंगात् गरुड पंचा सर मन्त्रोपिलिख्य ते। काश्यय ऋषिः पंक्ति छंदः श्री गरुडो दे बिना। अंबी जंखा हा शक्तिः सां हृत् सी शिरः इत्याद्यं गानि । ध्यानं ॥ अग्टतकलशहस्तकांतिसंपूर्ण देहं संक लवि बुधवं घं वेदशास्त्रैर चिंत्यं ॥ विविध सुलभ पधूयमानांडगोलं सकलविषविनाशं वितंयेत्यक्षिराजं ॥ क्षि ॐ स्वाहा॥ इतिमन्त्रः ॥ अनेन मन्त्रेण जल से चना दिनाविषनाशोभवति ॥ अव गरुडपं चा सरमन्त्रयप्रसंगात् गारुड पंचाक्षर मंत्र म पिमन्त्रसारो कंलिख्यते ॥ मध्येतारंसा ध्ययु कंलिखेल कोणे पुपं चसु। साद्य र्णान्पं च तदा ह्येचसुपत्रो द्रे तत: प्रोटनः बं हंसः सोहं इति वर्णान् क मालिखेत् ॥ तद्वा ह्येतत्वगरुडंमन्त्रेणा वेश्य त टू हिमा
For Private And Personal
Page #628
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
घ-संन्टकावर्णैश्वसंवेष्यभूपराश्रिषचकमा।आग्नेये नित्यागयौहंसःशिवेततःपथावकाशंकरर हेय द्यनंत २१३|महामनं । इत्येवगारुडयंत्र॥पोतंसर्व विषापह। ताम्रपसमालित्यस्यापितनिज वेभनि।।सोनचारयेदार
देशादेशांतरक्षणात्॥ययनंतकदूतोसिइत्यादिगारुजेपनिषडकअष्ट नागविषयोयपनंतमंत्रातबगरू उमन्त्रः॥ॐ नमोभगवतेतबगरुजायअसतकलशोद्भवायविसु बरवाह नायवालखिल्यानुजायहंससहचरा यवास वोपानसंहननोमवजननांजवनंपसारुतरारीरापविनतान् दनाय दुरसर्पगर्व विषहननायेनाग तकायअसुरांत काययौ म्यादृष्टविषंतिंहितआवेशयावेण्यदुष्टग्रहहिंतळिंतआवेशय असुरग हंबी यसग्रहं वायसनग्रहंवागाहारंखलग्रंह वा पातिग्रहंवापथ्यग्रहें ताशैत्यग्रहं वास्कंदग्रहंवाविनायकग्रह वासोमग्रहवासूर्यग्रहंवारेकाहिकग्रहंवा प्राहिकग्रहंवा चांतुर्थिकग्रहंवावरग्रहंवायदिरुद्रलोक महंगी सीप्रमावेशयावेशयहनरदहरमथरविधसयर घरपरपचटरहूंखरुद्आतापमखाहा॥इतिअवशिष्ट स्पष्टार्थः अस्यैवगरुड पंचाक्षरमंचस्यजपपूजादिकंप्रकारांतरेणलिख्यते॥दक्षाषि:पंडिञ्छंदः लक्ष्मी राम: शसहितंश्रीगरुडोदेवता॥ॐसिंहृत्पं ॐ शिरः ॐ ॐ ॐ शिखाऊ खां कवचंहांनेजति ||३१३
For Private And Personal
Page #629
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पोस्वाहाअस्त्रं।मुस्यिहृदयेनाभीपादयोरसरामसेत्नाभिपादशिरोव कहृदयेष स्थिति न्यसेत्॥ पादा दिमूर्धपर्यतंसंहारन्यास लसणगारुडकल्पेउक्तंसंहारपूर्वस्टट्यं तोवर्णिनामुपवर्यते॥संहारपूर्वस्थि त्यंतोरहस्थानामहाकता।वानप्रस्थाश्रमादीनांयतीनांयतचेतसांगड्योरन्यंतरस्यांतेसंहारसमुदाहृतः॥ गरु | उपचासरस्पांगमलांतरज्वलरमहात्मनेस्वाहा हत्। गरुडचूडामणेखा हाशिरः।। गरुडशिखायै स्वाहाशिख) गरुडप्रभंजनरप्रभेदनरवित्रासयरविमर्दयरवा हाकवचं उग्ररूपधारकसर्वसर्पभयंकरभीषयरसर्प द हरभा स्मीकुरुरवा हाने त्र।अप्रनिहतशासनहुंफट्वा हाअस्त्रंगरुडपंचासरस्पद्वादशलसंजपः॥रतेनवाएता सिक्तशालिपि रेनवादशांश होमः॥अथपूजाविधिः॥ वैष्णवपी ठेसमा वाह्य अंग:प्रथमारतिः सुसुपर्णा | यनमः। ॐगंगरुजायनमः ॐवैवनैतेयायनमः। ॐतांनास्यामि नमः। इनिदिग्दलेषॐलस्मै नमः। ॐकी कीयै नमः। ॐजंजयायनॐनांमायायै नमः। इतिविदिग्द लेष॥इतिहितीयारतिः॥ॐ कंकमदाय कुंक मुदाक्षायनमः पुंडरीकासायावांवाम देवाय॥संसन कायसंसनत्कुमाराय। ॐशंशंककर्णाय। ॐ संसर्वनेत्रायासुसुमुखायसुसुप्रतिष्ठायद त्यै तैर्दशभिःरूटतीयारतिः।। इंद्रादिभिश्चतुर्थी हिस्सौतु
For Private And Personal
Page #630
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. विमुखोकलापथपिलाकनिष्ठिके॥तर्जन्यौपस तेश्लिष्टेलिशवंगुष्ठ कौ नाथा॥मध्यमानामि के हौतु दोपक्षावि ३१४|| वतियत्।एषागरुडमुद्रास्या दशेषविषनाशिनि॥अथगरुडपंचाक्षरस्यफलमाहाभूतपिशाचपैयगरल
रोगोन्मादज्वरापस्यतिग्रंथि छेदादिमे हो दराच॥पवनने त्रादिरोगापहां अयगरुउमंत्रप्रसंगात्कल्पांतरोतम कारेणआशुगरुडमन्त्रोपिलिख्यते।।शंकरऋषिःजगती छंदःआशुतायो हता। गंवीजंस्वाहाशक्तिःसर्व विषह रणेविनियोगः।गांगी मित्या पं गानि।घ्या नं।आजानोस्तप्त हेमप्रभमल हिमपरय माना भितस्मिन् आकंठं कुंकमा भमरकुलमिवश्याममामूलकेशं।। ब्रह्मांज्याप्त देहंहिभजमहि वरैर्भूषणेभूषितांगं ।पिंगा संती दणदंष्ट्रवर दम भयदंताटुननमामि ॥१॥ॐ श्रीश्रीगरुडायम हागरुडायसमस्तांडांउ बहिःस्लैलोक्यनायकाय नागशोणित्तदि ग्यांगायॐ पसिगजायविलुवाहनायसर्वससानसं हरमटरमईयरमोठयरलोट यर त्रोटयरभामयरमंचरा कर्षयरआग छआग आवेशयरसिद्धयरशी सुतरघरसमस्तभूतवेता लाना शयनाशयमर्वग्रहान्नाशयनाशय सर्वशत्रून्विनाशयरसर्वसानसं हरस्वाहा॥ इतिमन्त्रः॥षट्सप्तशतासरोयमंत्रः॥विषहरणभूतनी ग्रहप्रधा गमः नोयमन्त्रः। द्वादशसहसंजपः॥नागरुपविष्टेन तिललाजपायस एतगुडेश्वशतांशहोमः।। पूर्वोक्तवसूज|३१४
For Private And Personal
Page #631
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
थयत्रं॥षट कोणंतरिताग्नि वायलिखित्वामामाचसप्तार्णकम्॥ कोणेषत्रिषुसाध्यवाहिसहि तंतनपचिनामणि, पाशंशक्तिसबिंदुकंचविलसद्वाह्ये कुरोनारतम्॥तारेणार.तमिदनादसहितंसर्पग्रहादीन हरेत्अथवाषट् कोणांतरिताग्निवायुमनयुकमध्याक्षरद्वादशंकोणेषितिपाठविशेषः॥रतच संपूज्य जपेदष्टोतरंशतम्॥प्रयो गकालेसंप्राप्तेात्वा भूतं विलोकयत्॥तवालोकनमात्रेणसिप्रसिद्धिर्भविष्यति। अस्पार्थः। प्रथमंषटकोण लिख्या तन्मध्यरमित्यग्निवीजंचयमितिवायबीजंचहीं मितिमायावीच अंतरेंत विलि विवाहनाय तिसप्तार्णकेन वेष्टयेत्॥अथवाकर्णिकामारमित्यग्नि वीजंविलिख्यतर्वायबीजंविलिखेत्॥तहि पक्षिराजायाविवाह नायेति द्वादशाक्षरेणवेष्टयेत्।। इतिपुनःषट्कोणेषुसाध्यसहितंवन्हिबीजंविलिरव्यातरूपोलेपरवाजमिति चिंतामणि वीजलिखेत्॥पुनःआमिनिपाशा सरेणवेश्यत्॥पुनः हीमिति शक्तिबीजेनवेष्टयेतातहि कोमित्यं कशवीजेनवेशयेतातहिर्बिदनादसहितेनतारेणवेष्टयेतातार:प्रणवः बिंदरनवाखानादमितिप्रणवरेख प्रकंजलीसवांतःप्रविष्टरूपमिति॥यंत्रांतरम्॥दिरष्ट कोष्टमालित्यप्रसेका दशवर्णकम्॥विशिखंचतुरेखाग्रे| तदेखायेतुनामकम्॥भास्मैपांसुनिसं लित्यप्राणानावासातवतु॥शत्रोस्तु दिंडमखो भूबाजपे दृष्टोत्तरंशतम्।।
For Private And Personal
Page #632
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.. तद्भस्म दर्शना देवरिपंप्रतिसगक्ति॥अस्यार्थः।। षोडशकोष्टानिलिख्य प्रति कोष्टं मूलमन्बवर्णान् एकादशवर्णो|| |विभज्य विखेसारखाग्रेषशलान्विलिस्यएला ग्रेषसाध्य नाम विलिखेत्॥ यंत्रांतरः शि विऋतु केतु कोणंचाष्टप
भवंचक्रतशत णशिसाग्निर्भास्करंब्योमकंच॥सकलमनलवायुस्तदहिःसाध्य शक्ति एतमतसुतवंध्यागर्भदं| तार्यमेतत्॥अस्यार्थः॥प्रथमत्रिकोणंतद्वहिःषटकोणतदहिरएकोगंतवहिरष्टदलंतहहिचतरअंचविलि खेत्॥तत्रत्रिकोणेषबीज लमि तिलिखेत्॥षट्कोणेषुचंद्रबीजंविलिख्य अष्टकोणेषरमित्यग्निबीजंविलिया अष्टदलेषसूर्य बीजंधीमिति विलिख्याभूपुरकोणेषचतुरस्त्रेषुआकाश बीजं हमितिविलिख्य॥पुनस्त्रिकोणषट् कोणाष्टकोणाटदलभूपरेषुअग्निवीजवायबीजंसर्वत्रविलिखेत्।अस्पत्तोपदेशः॥प्रथममनलंविलिख्यतदंत
युबीजंविलिख्यततस्तत्रोतोसराणिलिखेत्। तहहि तदनभवनेशीपटितसाध्यनाम वर्णैर्वेष्टयेदिति॥यंत्रां तरम्॥षटकोणंविलिखेत्सूर्वतदशलमादिशेत॥वर्तुलंवर्तुलंचैवतन्मध्ये वायंविलिख्यत॥षटकोणेषुलि खेहन्हिंशलाप्रेषयनामो कम्। अभिमन्यचतुरित तोयेनाभिषेचयेत्॥तोयदर्शनमात्रेणधावतिर वर्मविकेय राम! त्रांत।।अर्धचंद्रालतिरूलामध्येवारुणमालिखेत्ा कोण हयेतजुसंचसं कोरेणंतु वेश्येत्॥एत यंत्रमहा वीर्य ||३१५
For Private And Personal
Page #633
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
दर्शनाप्लावनं परम् ॥यंत्रकीलालमंत्राग्निःपट ज्यति नसंशयः॥ तत्रवमिति वारुण बीजम्॥ अथविषहरगरुडमं| त्रप्रसंगाविषहरनीलकंरत्यक्षरी मन्त्रोपिलिख्यते॥हरऋषिः अनुष्टुप छंदः नीलकंठरु द्रोदेवता ।घों बीज ठःशक्तिःवोंकीलकं॥ हर हरस्वाहाहत्। कपर्दिनेस्वाहाशिरः नीलकंगयस्वाहाशिरखा। कालकूरविषमसणाय |वा हाकवचीनीलकंठिनेस्वाहाअस्त्रं ॥ध्यान।। बालार्कायुत तेजसंरतजटाजरेंदुखंडोज्वलनागेंदौलतभूषणे जपवटींगलंक पालंकरैः।खटवांर्गदपतंत्रिनेत्रविलसप्तं चाननंसुंदरा। व्यापलपरिधानमन्जनिलयंधी/ नीलकंठभजे॥१॥ॉनीट: इतिमंत्रः।अथनीलकंठमन्त्रंपसगाइक्षाप्रधान आपदुद्धारणमहाबटकभैरवमन्त्रो पिशिवकिंकरत्वेनमचदेवताप्रकाशिकोकप्रकारेण लिख्यतेरहदारण्यक ऋषिःअनुष्टुपछंदाआपदभारगम दाबरकभैरवोदेवताहांवां ह्रींवींइत्याधंगानिहावाबीजह्रींवीशक्तिःहूंबंकीलीभतप्रेत पिशाचायजाटना
विनियोगः॥ध्यानं । करकलितकपाल कंजली इंडपणिस्तरुणमितिरनीलाव्यालयज्ञोपवीनि॥कतुसमयसपर्या |विघ्नविधस हेतुर्जयतिवटकनाथः सिद्धिदःसाधकानां श्रीं ह्रीं क्लींवीजंबटुकाय आपदुधारणायकुरुबटुका यहींइतिमन्त्रः।। पंचविंशति वर्णः। तावले सजपः॥त्रिमधुरसि कैर्दशंशपरमारणहोमः।।अस्पै वयंत्री श्री
For Private And Personal
Page #634
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. माया स्मरकूट मन्त्र विलिखेत् मध्येदले अष्टसिद्धिः प्रोकं वटुकाय शब्दमपरा न्मन्त्रस्य वर्णान् बहिः । अष्टइंईलेषु त ३१६ हिरनः स्तत्संख्य पत्रेष्वथोत्रिंशद्दल कादिसांतसहितंयं त्रं लिखेद्रपरे ।। अस्यार्थः । प्रथममष्ट प त्रविलिख्यतत्क र्णिकायां प्रण वंविलिख्य तन्मध्ये श्रीं ह्रीं क्रीमों जं मितिचतसृषदिसु विलिख्य तन्मध्ये साध्य नामादीन् विलिखेत पुनरष्ट दलेषु बटुकाय बटुकाय इतिद्विरुकयस्यै कै कम सरं लिखेत् ॥ तद्बहिः षोडशदलपद्मं विलिख्ये तेषु आप दुद्धारणाय कुरु कुरु बटुकाय ह्रीं । एतान् वर्णा नैकैकं विलिख्यत द्वहिषोडशदलेषु षोडश स्वरा विलिख्य नइ हि त्रिंशद्दलपद्मंविलिख्य तेषु कादि सांतानेकै क मसरंविलिख्य न दहि श्वतुर संविलिखेत् ॥ एतद्यं न्रक्षाकरं भवति ॥ अथ पूजा ॥ व्योमप झांकि तत्रिकोणषटकोण र ताष्ट दलचतुरखान्म कंच कं विलिख्यश्रीं ह्रीं नमइत्यच्चार्य पुष्पाज लिं विकीर्य । तस्मिन भैरवमू लेनावा ह्यमूले नईशाना दि पंचम त्रैश्च आवाहनादिन दाप्रदर्श देवतात नौष जंगा निवि न्यस्य पाद्यादी मंगम चै वा ईशानादिपंच मत्रैवाह नादिरूर्ध्व पूर्वादिपंच वक्त्रेषु अभ्यर्च्चष जंगम त्रै र्हदयादि । षु ॥ संपूज्य परिवारानर्चयेत् ॥ तद्यथा ॥ श्रीं ह्रीं ईशान बटुक भैरवपादुके भ्यो ह्रीं श्रीं नमः ॥ श्री हीं वामदेव बटु रामः कभैरवपादुकेभ्यो श्रीं ह्रीं नमः ॥ इत्यादिपं चमत्रान्मध्याग्र दक्षिणोत्तर पश्चिमेषु कर्णिकायामेवंप्रथमावरणं ॥ ३१६
For Private And Personal
Page #635
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भग्नीशमुखायुकोणेषपरतोदिअसुषउंगैर्दितीयावरणं॥श्री ही असितांगभैरवपादुकेभ्योहीनीनमः॥रंवमवरुरु भैरवचंडभैरवको भैरव उन्मतभैरवकपालभैरव भीषणभैरवसंहारभैरवइतिव्योमपद्माष्टदले पूर्वा दीशांत मसितांगभैरवायट केनरतीयावरणायामपद्ममितिकर्णिकारतविशिष्टपद्ममित्यर्थः श्री हीडाकिनीपुत्रपा दुकेभ्यो हीश्रीनमः। एवमेवाकि नीला किनी शाकि नीहाकिनी काकिनीपूर्वादिषटकोणेषुजाकिनीपुत्रादिषटके केनचतुर्थावरणम्॥ततस्तदहिःकर्णिकारतेश्रीहीशाकिनी पत्रषाद केभ्योहीश्रीनमः। रत्सादिमालिनीप त्रमत्रपत्र उमापुत्ररुद्रपुत्रउर्वमुखीपूत्रशक्ति पुत्रपादुकेभ्योहीश्रीनम इति शाकिन्यादिसप्तकंषट्कोण वाह्य कर्णिकारतेऐशान्यादिअग्निपर्यतंत्रीहीगणपति पादुकेभ्योही श्रीनमः। एवमेवक्षेत्रपालमहाशास्त्रंव एकनाथ तिगणपत्यादिकमारचतुर्फतत्कणीकारतेआग्नेयादिनैऋत्यंतंत्रीहीदेवीपुत्रपादकेभ्यो ही श्री नमः। इत्यादिमाटकापत्रकपर तत्स्थानाधिपतिरतद्वामाधिपतिरतद्देशाधिपति देवीपुत्रादिष तकर्णिकार तेनैऋत्यादिवायव्यांतंत्रीहीमेघनादपादुकेभ्योहीनीनमः॥ इत्यादिपचंडगंभ कालदूतमेपनादादिपुत्रत्रिकंत ॥त्कर्णिकारतेवायव्यादीगतंइतिशाकिन्यादिवालसप्तकसहितंगणपसादिकमारचंतकं देवीप त्राद्यपिपनि ||
For Private And Personal
Page #636
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
प्र.सं. षटकंमेघनादादिपुत्रत्रिकंइत्से तैःसर्वैर्मि लिखाविंशतिदेवताभि:पंचमावरणम्।।ततस हाहोत्री ही मंगला ३१०|| पत्रपाद केभ्योहीं श्रीनमः। एवमेवचर्चिकापत्रयोगेनपुवहरिसिद्धीपत्रकिलिकिलापत्रकालरात्रीपत्र विभीषिका
पुत्र तिपूर्वाद्यष्टदल केसरेषमंगलपत्रकायष्टके नषष्ठावरणम्॥ ततस्तर ोभी होंब्रह्माणीपुत्रपाद केभ्योहीश्री नमःारवमेवमाहेश्वरीपुत्र कौमारीपुत्रवैष्णवीपुत्रवाराहीपुत्ररंद्राणीपुत्रचामुंजापत्रम हालक्ष्मीपुत्रइति पूर्वायष्ट दलेषुब्रह्मण्यादिमार पुत्रैःस्प्तमावरणम्॥पनस्तदाढेत्री ही इंदबटुक पादुकेभ्योहीश्रीनम रसादिवस बटुकांतंच तरमाभ्यंतरपाकोरपरितःप्रागादि इंद वटुकादिदशकेनअष्टमा। वरणम्॥पनस्तदा ही श्रीही हेतु भैरवपाडले |भ्योहीश्रीनमत्यादिनी पुरांतभैरव अग्नि भैरव वेताल भैरवअम्मिजिव्हा भैरव कराल भैरव भीमरूपभैरव अचलभै| रखश्री ही हाटकेश्वर भैरव पाद केभ्योहीश्रीनमा इतिचतुरसस्यमध्यप्राकारेषागादि हेतु कादिदशकेननवमावरणम् श्रीहीवजिणीपुत्रपादुकेभ्योहीश्रीनमा इत्यादिपद्मिन्यंतचतुरस्त्रस्यवाह्य प्राकारलो केशायु पक्जीणीपुत्र दश केनपूर्वादिदि सदशमावरणाम्।।एवं भैरवंसंपूज्यवलिंदयात्॥शाल्पपललंसर्पिलाजचूर्णानिएर्कराः॥गडमि रामः सुरसापूपोमध्यकैःपरिमिश्रितैःकित्वाकवलमाराध्यदेवप्रागुकवर्मनापरतंचंदपुष्पानिमितमैवलिंहरेत्। ३११
For Private And Personal
Page #637
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ततः सिध्यंति कार्याणि बलिना ने नमन्त्रिणाम् ॥ तत्र पललमितिनिभंद्यथा स्पनित्यवलिः॥ भोजनवेलायां छतगुज व्यंजनादिसहितंसि कथं निर्व समूलविद्या त्रिवारं जप्ता रु प्लाय शुने दद्यात् । अयप्रयोगः । जुहुयात्सर्पिषा मंत्री महती श्रियमाप्नुयात् । वश्याय जुहुया दिसु शकलैर्वशयेज्जनात् ॥ इखुशक लेख अंश करैर्जुहुयात्। पुत्रलाभाय च तथा लैकर्वैः सुधीः। धनधान्यादि संपं से ज हस्ति लतंडुलैः।। वित्वप्रस्नैर्ज हुयाम हतीविंदे ती श्रियम् ।। लौणैर्मुधुर संमिश्रै र्वशये इनिताजनान् ॥ लोणं लवणम् ॥ दृष्टि कामेन होतव्यं वे नसस्य स मिद्धरैः।। वे तसं तीर सं ती खंची ।। अन्ने नजुहुया नि त्यंधन धान्यादिसंपदे । वश्या यजुहुयान्मंत्री मधुना दिवस त्रयम् ॥ रोगो कौ षध होमे नयोगो न स्यति तत्क्षणान् ॥ सत्वा दोहे ग्रह दो हो भूता परमारसंभवे ॥ व्याघ्रासने समासीनो जुहुयादयुतंतिलैः। भूताद्यः पलायंते ने सं ते नांदिशंभ्या त्॥ जुहुयात्केवलैर्लोरियुतं स्तंभ नेच्छया ॥ निगजादिविमोक्षाय प्रयोगायमुदाहृतः । व चाचूर्णपि लंजप्तंगव्येनाज्येन लोलितंविभज्य भक्षमे मंत्रीमंडलंघुत्रकांक्षया ॥ विनीतंपुत्र माप्नोतिम धारोग्य बलान्वितम् ॥ बचाव [॥ बचाचू र्णेपलप्रमाणेग व्याज्यं विसृज्यप्रति दिनमष्टोत्तर सहस्रं जतामंडलं प्राशयेत् ॥ अथ भस्मप्रयोगः॥ साधयेन्मनुना ने भस्मसर्वार्थ सिद्धिदं ॥ ॐ शीरं चंदनं कुष्टघनसारंसकुं कुमं ॥ श्वेतार्क मूलं वाराही लक्ष्मी रम हीरु हाम्॥ त्व चोविल्व तरोर्मू
For Private And Personal
Page #638
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र- संशोपयित्वासुचूर्पयत्। चूर्ण योनिग्रहीतेनगोमपेनविमिश्रितम्॥लबानिपिनिसंसोष्णसंलते हव्यवाहने ३१८ लेनदायातद्भाशुद्ध पाने विनिक्षिपेत्। केतकीमालती एयवसियेद्भस्म शोधितम्॥अयुतंप्रजपेन्म त्रीस्टष्टाभ||
स्मसुपूजितम्। सनवादि नशापाती संबंकरोतियः। तस्यरोगाःप्रणश्यतिसत्यादोहमहामहाः||अस्यर्थष जिवंश || यस्लेजपोरममावधान वक्ष्यामः अथस्वर्णाकर्षणभैरव मन्त्रोपिलिख्यते॥ दुर्वासाभगवान्टषिः देवीगायत्री छंदः स्वर्णाकर्षणभैरदोदेवताहांबीजवाहाशक्तिःसंकल्पसिध्यर्थेजपे विनियोगः।।हामहाभैरवाय नमः हता। होआपणस्थायसिसाहू अजामलबंशस्यायशिखा।। हैलोकेश्वरायकवचम्॥ॐ हौस्वणायनेन्चम्॥ॐह: मम दारिद्यापहरणायास्त्रम्॥ध्यानम्॥कोटिसूर्यप्रतीकाशंकबेरनिलयमहः। नेत्रत्रयंचतुर्बाहुं पाशांकुशवराभ यम्॥शशिखंडजटाजूटंखाभरणभूषितम्।सर्वाभरणसंपूर्ण शोभितंवर्णभैरवम्॥ सिद्धविया धरैः सेव्यं ध्याये कनकभैरवम्॥ॐवंआंढूंहींद्रांमहाभैरवायआपणछायाजामिलबंधनायलोके वरायस्वर्णाकर्षणायममदा रिहरणायहांहीं हं आवंॐ स्वाहा इझममन्त्रंदाविंशदबोत्वोजपिअथमशंतिपंचासरी विधानम्। वामदेव एमः ऋषिःपंक्ति छंदःसदीशिवोदेवताॐबीजहीशक्तिः।।हीहत् ह्रींशिरःरत्यादिपवासरवर्णैः॥अथ ध्यानम् २१०
For Private And Personal
Page #639
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobirth.org
Acharya Shri Kailashsagarsun Gyanmandi
बंदेहरंवरदशलकपालहसंखाभीतिमदिसुनयोजलदेहकांनि॥ वामोरुपी उगतयानिजवामहस्तन्यस्तारुणो सल सजापरिरवदेहम्॥१॥ हींॐ नमःशिवायहीर निमंत्रणा एश्वर्यफलप्रधानाचतुर्दूशलक्षजपावावत्सहस्रंमपुर सिका भिरपतरुसमिद्भिःपुरश्चरणहोमः अयपूजाप्रसादोकेपीठे शिवसमावाह्मसमर्चयेत्॥अंगैःप्रथमार तिः ह लेखायै गगनार काकरालिकामहो छुष्मा रतिकोणेषुअग्रेवेतिहितीयार तिरषापक्षेत्रपालायचंडेश्वण्य दुर्गापैग हायानंदिनेगणपायसैन्यपाय निरतीयार तिः॥मालमिश्चतुर्थी । रंदापैःपंचमीगमयशेषाष्टाक्षरविधानंजय ते॥वामदेवऋषिःपंकिछदासदाशिवो देवतापंचाक्षरब दंगानि अव हामादियोगोविवरणतन्मतम्॥ॐ बीज ही शक्तिः॥ध्यान॥ रामाकंन्यास्त वामेतर करकमलायास्तथावामबानन्यस्तारकोसलस्थास्त नविएतलसद्दामचाहः। प्रियायाः॥सर्वाकल्पाभिरामोटतपरशुम्गेष्ट करैःकांचनाभोध्येयः पद्मासनस्थःस्मरललितवपुःसंपदेपार्वतीश: ॐहीं हौं।नमः शिवायइति मन्त्रः।।अष्टलकजपाएम्वर्यःप्रपान:असहसंन्टपतरुसमिदिर्जहुयात् पासा दांतेप्रोकपंचवाह्मोकवसूजा॥ ॥ इतिप्रपंचसारसंग्रहे गीर्वाणेदविरचिनेपंच विशःपटलः ॥ ॥अथदक्षिणामू निविधानमुच्यते॥श्रीशुक पि:अनुष्ट पछंद:श्रीदक्षिणामूर्तिदेवता बीजहीशक्तिःॐ ह्रींदक्षिणामूर्तये हाइ।
For Private And Personal
Page #640
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandit
प्र-सत् ॐ ह्रीं तुभ्यंहींशिरः। ॐ ह्रींवटमूलनिवासि नेदंशिखााहींच्या नैकनिरतांगा .य हैं कवचं। ॐ ह्रीं नमोरुद्रा ३१|यहोंनेत्र। ॐ ह्रीशंभवेहःअखं॥ध्यान।।महाभदार्थदात्रींसपरशुहरिणांबाह मिहिमेकंजान्चासतंदधानो
भुजगवरसमावह कसोपताः आसीनश्चंद्रखंडप्रतिघटितजराझीरगौरविनेत्रोदयादायैःशुकायेर्मनि भिरभिरतोमावशुद्धिभवोवः॥१॥जहीदक्षिणामूर्तयेतुभ्यंकटमूलनिवासिनेध्यानै कनिरतांगायनमोरुदा । यशंभवे ह्रीं ॥रतिमन्त्री ज्ञानप्रधानोयंमत्रः॥अथासरन्यासः॥कालिकतिहगांड पनामास्स के दशदोःसं पिकग्स्तन हनाभिक टपंचषकमात्ायसंधिषपुनर्वाभ्यांमन्त्रविद्यापकंन्यसेदिति॥षरात्रिंशदसरासः। विलसोतरविरातिसहसंजपा दुग्धाततैतिलैःसाज्येनपर्योपसाबाहयेनापिवादणंगहोमः॥अथपूजापू) ोकपंचाक्षरविधिनापूजयेत्॥जपत्वेवमन्त्रमेनं दिनमनुगिरिशंपूजयित्वाचहवास्तत्वानखामनोवाक्तन भिरवहितःपाष्यकामानशेषान॥ व्याख्याताचागमानांभुविकविषवरःसाधुवेदांतवेदीवादीचाद्वैतविद्या फेलम मलतरंयातिशैवंपदेत अथसंहारदक्षिणामतिमामध्येलिंगंलिखिखात परिपरितोभूपरतूंद्रमौशलान्य रामः टांसदि सदवलरिपुगणैधार्यपस्मारनौ स्वमस्मथचमातमध्येतियामःकरतलविलंससुस्तकासनगग्निं ३१६
For Private And Personal
Page #641
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
व्याख्यंसंहारसंशंसकलसुरगुरुंदक्षिणामूर्तिमीशम्॥ॐकारसंहाररक्षिणामूर्तयेनमःॐ कारसंहारदक्षिणामू नये आदिभैरवभूतप्रेतपिशाचतवल्लगसब्रह्मराससदानवदानवीसुद्रक्षुद्री अशून्यं शून्य अवेशयर उरज र उसल उरुलएररयेशयेशमोरियोकरला हादिति पिशाचनिरनिप्रपानोयमंत्र॥अयनवासरी दाक्षिणामूर्ति | मन्त्रः। अनमःशिवाय अॐ इतिमा अज्ञानेंपनीलायज्ञानाग्निज्वालरूपिणे ।आनंदाज्यहविःपी नसम्म ज्ञानप्रयछमेइतिलकटी दक्षिणामूर्तिमन्चःउभयोरपनष्टु कवदंगानितत्र मूलमन्त्र वर्णस्थानेनवा सरीमत्रस्यहितीपवर्णा दिक्रमेणयोजयेदितिविशेषः। तत्रलकटीध्यानंतुन्यग्रोध क्तरोरथःशुकमुखेसुभ्रू अभिःसंरतंव्याख्यातत्सरमष्ट भोगिविलसद्धषशि वंदंडिनावांगखजयमलेंदु शकलं वीरास्नाध्यासित। व्या प्रत्यकपटलंविपन्नगतनन्यस्ताव संभने। वामेतन्यस्त द---सिह हेदक्षिणेज्ञानमुद्राम्।। कुर्वतंचास्य सनेखकनकमणिमयेसुस्थमं भोजनेवम्॥मूलेन्यग्रोधदारोरमरमुनीगणैः पूज्यमानंदरूपंच्यायेदंसा मिधानंपर ममुदयतंदसिणाम निमीसम्॥अथनवासरीन्यासः॥ब्रह्माद्यशेयगर्वादिवंदनंसखापाशुपतास्त्रेणांगलिन्यास करशुदितालत्रयदि गवंचनाग्निप्रकारानाविधायहहह इतिमूलाधारहृदयभूमध्यगतसुषुम्नानाडीपर्वत्रयंभ
For Private And Personal
Page #642
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र-स मिनिमूना पारगतं ते जोहादशांतंनीवास्लैमिति द्वादशंतगर्नतेजोमूलाधारंनयेत्॥ हादीतस्थितसू पामलास्ट ३२० नविंदुरूसेगमूलमन्त्रा सराणि घ्यावामवंसक दचार्यशुद्दोंयमबउलान इति ध्यात्वा प्रणवे नषट्वाणानायम्यम् ।
लेन के शादिपादपर्यतंत्रिर्याप्पपीठन्यासंकर्यात्। तद्यथाऐगुरुभ्योनमः सथिव्यै कैलासादये वटदसाय-स्फाटिका मड पाय रत्नसिंहासनायनमइतिभूलाधारादारभ्यह दयपर्यतंन्यस्वायनर्धर्मादीसप्तदशपटपटलेगीपालकी | ॥ पानेंतप्रकारेणन्यास्य वामापै जेष्ठायै रोष काल्यै कलविकरण्यै बलबिकरण्यै० बलप्रमथिन्यै सर्वभूतदमन्यैः ||मनोन्मन्यै ॐ नमोभगवतेसर्वगुणात्मशक्ति युतायअनंताययोगपीटरमनेनमइति हृदयेटरले विन्यस्यमूल मन्त्रोच्चारणपूर्वकं श्रीदक्षिणामूर्तयेनमइतिपीठे मूर्लिन्यस्पतवपंचोपचारान्समर्थ सायमिदंअर्थमिदं।आचम| नीयकमिदं इसेवानिसमर्षमूलमनसद्वादशवाजपेन कंभककर्यानामतः पातितंतेज दक्षिणनासिकायाद | सिणकरतले निपात्यनकरतलएपार्चमाप्य अंगमरंगलिषडंगन्यासौकत्वावयादिस्मरणापूर्वकमूलमन्त्रण वियंप्यमूलमचासरंन्यासंकर्यात्॥ तद्यथा॥नेवड्यश्रोत्रदयनासिका यास्पलिंगाग्रगृह्येषशिरोललाटनेवय रामः गआस्पकंठ हज्जानपादेवाहपदिसंध्यंगुलीष्ठ क्षरात्न्यसेदेषाष्टि:पंजार.त्या।ततोमूलेन निर्याप्प॥पाये।
For Private And Personal
Page #643
--------------------------------------------------------------------------
________________
Shri Mah
Acharya Shri Kailashsagar
www.kobatirth.org
Jain Aradhana Kendra
Gyanmandir
यष्टनामिहत्कंठ दक्षिणांसककद्दामांसेषशिरोललारनेत्रहयोवदयनासिकायास्पेषुवाहदयमूलसंयो गल्येषदक्षिणहस्ततर्जन्यंगरपर्वहंदमयमानामिकापर्व इयवामतर्जेन्यंगुष्ठपर्वइंदपुवाममध्यमानामिका पर्वईबवामकनिष्टिकापर्वत्रयदक्षिणक निष्टिकापर्वत्रयेपन्यासंकर्यात्॥ एवंकतेमूलमन्त्रसपारतयोभवंती त्येषास्थितिः॥ ततोमूलमन्त्रणेविाप्यवामपादतलतदुपरितत्यार्चद्वयसमस्तपातत्याद्वयजरुतसापेर येषरवंदंक्षिणपादवामहस्तदक्षिणहस्सेष वामदत्यर्थः पादोकरी त्यानाभ्यादिहृदयपर्वतंकटयादितत्तनांत हृदादिमस्तकांतमस्तकादीचतदीसुमूर्षनिचमूलमत्रपंचार त्यान्यसेत् एवंपंचाटत्यासंहारन्यासः।।मूले नविर्याप्पपुनःसष्टिस्थिताविन्यस्यपनलिाप्य ईशानायमूर्द्धनमःतत्सुरुषायवायनमःअघोरायहर) यायः वामदेवाययुगुह्याय सद्योजातायपयांनमइतिअंगष्ठावगुलिन्यासकमेणशिरोवदनहरह्मपादेष सूचन्यासकवादशावानायजर्ववकायनमःतसुरुषायपूर्ववकायअपोरायक्षिणवकाय वामदेवायउ तरवकायमपोजातायपश्चिमवाय इतिवर्क कन्यासंलखामूलेनबिर्याप्यमूलेनप्रणावेनवासंपदितमात्र कान्यासक त्या मूनेमवियायषडंगऋषि छंदोदेवतोशविन्यन्यप्राणप्रतिष्ठांकर्यात्।।अबदक्षिणामूर्ति देवस
For Private And Personal
Page #644
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रस प्राणाट्त्यारि विशेषारवंकबापुनावाजपेत॥अथमेषादक्षिणामूर्तिमन्त्रावलाऋषिःगायावीछंदामे २२१/ पादक्षिणामूर्तिदेवताामेपाबीजखाहाशक्तिममदक्षिणामूर्निप्रीत्यर्थेविनियोगः॥आहत ईशिरःजंशिखारेक ||
वचंऔनेत्रं असाध्यानी भस्माच्यापांडणंगःशशिशकलघरोज्ञानमुद्राक्षमालावीणापुस्खैर्विराज करतलकमलो योगपीमदिरामःव्याख्यापीठनिषष्णोमुनिवरनिकरैःसेवितःमप्रसवः। सव्यालः सतिवासाःसततमवतनोद | क्षिणामूर्तिरीयः॥ॐनमोभगवतेदक्षिणामूर्तयेमामेभांप्रज्ञापस छन् स्वाहा।।इतिमन्त्राप्रज्ञापदरहितोवा यमन्त्रः।। ज्ञानप्रधानोर्यमन्त्रः। कसष्टमीमारभ्यकलचतुर्दशीपर्यंतचत्वारिंशत्सहसंजपि बाज्येनदशांशेन पुरश्चरण होमः॥ लसंवाजपेत्॥विणालयेवापश्रिमद्वारशिवालये वाऽस्मिसेमारनुतशुद्ध तिलैराज्येनपाय सानेनवादशांशंपुरश्चरणहोमः। अथपूजाप्रासादोक्लेसमावाह्मसमर्चयेत्॥अमैःप्रथमारतितास्वरदंडाष्टके नहितीया।कचटतपशलादि वगैरष्ट धाविभक्तैस्ट तीयासरख ये ब्रह्मणेसनकायसनंदनाय सनातनाया सनत्कुमारय शुकाय वेदव्यासाय नारायइतिचतुर्थी पावत्यैशुभगाये०भदाये क्रीडायै० गत्यै रौ होः || रामः काल्यै विजं भायै इतिपंचमी॥इंदाद्यैषष्ठी हस्तस्यपुस्तकाःस्वस्था:प्रोकाः स्युवर्णभूषणाएवघ्यात्वाचनी ३२१
For Private And Personal
Page #645
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
याइति शेषः॥अस्यमत्रस्यन्यासः॥प्रथमगुंर्वादिवंदनंकवामन्त्रांगषशस्त्रेपाशुपतास्लेणवातालत्रयादिदिबंधनं || कत्वा॥हकारत्रयोचारणेनमूलाधारहदयभ्रमध्यगतपर्वत्रयभंजनरुत्वाहौमितिमूलाधारगतंतेजोद्वादशातं नीवास्नैमितिहाशांतगतंतेजोमूलाधारंनीबाहादशांतंस्थितसुधामंडलविगलितामतविंदरूपेणशुडानिम वाक्षराणिघ्यावामूलमेकवारंसंजप्यशुद्धमन्त्रउसनर तिघ्यावायमितिवायुवीजेन षोडशवारंमनसापरिते नरेचकंस्थूलसू स्मीकारणशरीरात्रयशोषणं रुलारमित्य ग्नि वीजेनहात्रिंशद्वारमनसापठितेनपूर्वक्ति शरीर त्रयदहनकरकवावगीत्यम्मत वीजेनचतुषष्ठि वारंमनसापठितेनकंभक॥पूर्वोक्तशरीरत्रयप्लावनकरंशरीर मसन्त्रमितिध्यात्वामुलेनके शादि पादांतंत्रिशोव्याप्यपीठंन्यासंकर्यात् ॥ तरकारसप्तदश पटलेउक्तः। तब नवशकप स्तप्रासादविधानेपोक्तान्यस्तव्याः पुनःश्री दक्षिणामूर्तये नमइति कर्णिकायांमूर्तिविन्यस्पमानसपूजांकलाआस नखागतषाद्याधुपचारान दबादात्रिंशद्वारमूलंजलाकंभकंसलामूतमलंतेजोरूपतयाध्यात्वा दक्षिण नासि कयादक्षिण करेनिपात्यमूलेनततेजः करतलकरष्ट छेवव्याप्य अंगमन्त्रैरंगुलिन्यासंकत्वामलेन त्रिशोव्याप्या सरानन्यसेत्।मूर्षिपश्चालला ठेचचक्षुषोः प्रवणयोनासापुट इयेषश्चाइँड यॉईतयोरपि। जिव्हाग्रेनासिका
For Private And Personal
Page #646
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसंचवोष्ठ योर्यगलेगले॥हृदयोरोजयुग्मेचनाभौएष्ठेगुह्यके।जोर्जान्वोचजंघार्यापार्चयोपादयुगेतया॥सर्वपा २ टांगसंधिषपरन्मसे हिदान तंदिताअस्मिन्यसे मूलमन्त्रेप्रज्ञापदंत्यजेत्।स्वमक्षरान्यस्यपुनर्योगंन्यासंकर्या
ततिसकारता आपोरतचतुष्यवेषणवंकर्षि कोपरिणपत्रेषुचतुरःपश्चाहत्येष्टदलांबजे। कर्णिकायांन्यसे हीज पवेषामविन्यसेत्। अष्टोचहिदलेपश्याकर्णिकायांन्यसेच्छिवं॥शिवोहहाराहे दयेचत तःपश्चात्सहस्त्रारेशिण
जेकिर्णिकासन्यसे छक्ति वालोर्क शतरूपिणीम्।बीजशातीवक्ष्यमाणे॥सप्तासराणिशिष्यानिसहस्रारेशिऐवजे विन्य पैचम्।। इत्यतप्रकारेणमूलमन्त्रावोगन्यासंकबामूलेनएकवारंव्याप्यमूर्तिपंजरन्यासंकर्यात्॥ॐअंही होनमःशिवायमहादेवाय धानमः झींहोंनमःशिवायशिवायार्य म्णेनमः। ॐहीही नमःशिवायरुदाय मित्रायनमः। ॐ ह्रीं होशंकरायवरुणायनमः। ॐउहीनमःशिवायलोलरहितापेशायनमः ॐही नमः शिवाय ईशानायभगोयनमा रहींहोंनमः शिवायक्जियायविवस्वतेन ऐ ही होममःशिवायभीमायइंद्राया ॐ ओंद्री हीनमःशिवायकपर्दि नेपूणेनमः। ॐऔंहींहोंनमःशिवायहरयपर्जन्यायनमः। ॐ अंही ह्रौं नमःय रामः स्छाणवेलट्रेनेमः॥ॐअहीही नमःयनीलकंगविलवनमः इतिललारनामिहरुदक्षिणपार्श्वतदंशसत ३२२
For Private And Personal
Page #647
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
दलवाममार्श्वतदंमतलएठककुत्सुन्यसेत्॥पुनःकाननर तेत्यादिस्थानेषमालकान्यसंरुत्वामुलेनत्रिशोव्या प्य॥ॐआंहृदयाय ॐ ॐ शिरः इत्यादि षउंगकला।यादिविन्यस्य॥ॐवीजवाहारानीगुांपादयोर्यस्य प्राणप्रतिष्ठामन्त्रेण देवतात्मकोभूत्वाघ्यावामानस पूजांरुत्वाषंगादि कंदत्वामूलेनपुष्पांजलीसभान्य ॥ॐतत्सदितः पूर्वमितिमंत्रेण ब्रह्मार्पणंदल्याशि को दाताशिवोभोक्ताशिवः सर्वमिदंजगत्॥शिवजाग्रतिभूतानियः शिवः सोह मे वसः॥ त्वमेवाहमहंचत्वंसंविन्मात्रक्पुर्धरः॥आवयोरंतरंभ्रांतिर्नश्पेवाज्ञावशतवात्यानुसंधान पूर्वकंमूल मन्त्र जपेत्॥अयप्रयोगाय लाशपुष्पैरस्नहोमाद्विद्यानिधिर्भवेत्॥प्रयोगांत।कंठ मावेजलेस्थि वाजपेन्मन्न सहस्रकम्॥प्रत्यहंमंडलार्वाकवीनामग्रणीभवेत्॥प्रयोगांतरम्॥ जानःप्रततोमन्त्रीगोमूत्रेपकमोदनम्।।मि सानमथवामन्त्रमयुत हितयंजपेत्॥अश्यनं वेदशास्त्रादिव्याचष्टे नात्रसंशयः॥प्रयोगांतरंगास्वहस्तेजलमादा मप्रातःकालेतमा धकापंचविंशतिनारंवातदोवामिमन्नयेत्॥तज्जलंपारायेन्नित्यंषण्मासात्माधकोतमाम हावाग्मीभवेनि त्यगंगासोतःप्रवाहयत्॥अथसांबदक्षिणामूर्तिमन्ना आनंदवामदेवऋषिः।भोगपंक्ति इंदः सांबदक्षिणामूर्तिवतारें हत्नमः क्लींशिरः॥शिवायसौःशिखा ऐकवचानमःली ने त्राशिवायसौः अस्त्र
For Private And Personal
Page #648
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. ॐ वीजमितिना भौऐं शक्ति रिति दक्षिणांसे । क्लीं कीलक मिति वा मांसे न्यसेत् ॥ ध्यानं । वाभो रोरू परिस्थितांगिरिसुता ३२३|| मन्योन्यमालिंगि तं श्यामामुसलधारिणींश शिंनिभंचा लोकयं तीं शिबम् ॥ आश्लेषेण करेणपुस्तक मयोकुंभं सुधापुर
तम्॥ मुद्रां ज्ञानमयी धानमय मुक्काक्षमालां भजे ॥ १ ॥ ॐ ऐं नमः क्लीं शिवायसौः सांब श्री दक्षिणामूर्तेः पूजनं चपुरस क्रिया ॥ मेधादि दक्षिणामूर्ते श्वो तरी त्या भवेदुमे ॥ इतियमले ॥ इतिमन्त्रः विद्याफल प्रधानः॥ अथ दक्षिणामूर्तिप्रसं गाद्विघाप्रद त्वसाम्पेन हयग्रीवैका क्षर मन्त्रोपिलिख्य ते ॥ ब्रह्मा ऋषिः त्रिष्टुप् छंदः हयग्री बोदे वता । हकारोबी अंजकार शक्तिः वागैश्वर्य सिध्यर्थे जपे विनियोगः ॥ ह्रां हृत् ह्मीं शिरः इत्या धंगानिध्यानं ॥ धवलन लिननि शंसी र गौरं कराये अर्ज पवलय सोरोजेषु स्तका भीष्टदाने ॥ दधतम मलवस्त्राकल्प जाला भिरामं तुरगबदनविष्णु नौम्य विद्याग्रति सिलुम् ॥ हकार सकारचतुर्दशखरषष्ठ स्वरान्यात रयुक्तविंद्वात्मकः॥ ह्नौं इंनिमन्त्रः। अथवा ह्यंमितिमं त्रः अथमन्त्रां तरं ऋष्या दिपूर्ववत्॥ जीयात्स रोजजप दामसुधाकरी र लेख्या निपाणिकमलैः सकलैर्दधानम् ॥ मं दार कुंहिने दु समा न देहोमा ल्यांगराग वसनाभरणोश्ववऋः।। हयशिरसे नमः॥ इतिमन्त्रः ॥ पूजादिकं व क्ष्यमाणवत् ॥ अथैकाद रामः शाक्षरः । व्रह्माऋषिः त्रिष्टुप् छंदः हयग्रीवो दे वता । वीजे नांगानि। पूर्ववत् ध्यानादि । ह्रीं क्रीं ह्रीं हयशिरः ह्रीं क्रौं २२३
For Private And Personal
Page #649
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
फर्ति मन्त्रः । विद्याफल प्रधानः ।। अथद्धि भक्तहयग्रीवमन्त्रः ॥ ब्रह्माऋपिः अति छंदः हमग्री वोनि लुर्देव ता। अंगन्यासादिपूर्ववत्त् ॥ सव्येन हस्तेन सुधाकरी र मन्येनध्यो दनमादधानः ॥ शशांकमध्ये सितपद्य संस्था या पायात्मिता भरतरगानमोनः ॥ ॐ नमो भगवते ह य शिरसे अनाधिपतये अन्न ट्रायअ क्रूराय अक्रूर कर्म भगव जन्मक्ष्यभोज्जा बदानमा वहाव हवा हा ॥ अयहयग्रीवमन्त्री वरम् ॥ हंसः विश्वोतीर्णस्वरूपा यचिन्मयानं दुरूपिणे । तुभ्यं नमो हयग्रीवचि धाराजाय वि स वेखाहा ॥ सोहं हां ॐ ॥ पूजादिकमनुपदं वक्ष्यते ।। अथैका सरः । ब्रह्मा ऋषिः गायत्रीं दः हयग्रीवोदेवता। हं बीजंसः शक्तिः ह्मां ह्ममित्या यंगानि ध्यानं ॥ पद्मासमा लालिख तेष्टदानिधानम भोरुह संपुटस्थम् ॥ कर्पूरचंद्राधिकगौरकांतिं हयाननं सौम्पमि हस्मरामि ॥ तूं मितिमन्त्रः ॥ लक्ष चातु कंजपः ॥ श्वे त्यसैर्दशो शंपुर धरण होमः ॥ विद्या वा मेनबाव- भवेनसौरित्य नेनच संपुटीक त्यानशव्यः॥ अथपूजा ॥ वैष्णपीठे अर्च ये तू वगीश्वराय विद्महे हयग्रीवाय धीमति मंत्रोहंसः प्रचोदयात् ॥ अँगैः प्रथमारतिः ततोष्टद्ले पुप्रागादिक मे उण० मे पाये。 सरखत्यै० पुष्यै • विजयचै• अपराजितायै • तुष्टपै० श्रद्धायै. इसभ्यर्च्य लाग्रेषुकुमुदाद्यान्· कुमुदाय कुमुदा साय। पुंडरीकाय वामनाय० शंकु क र्णायस बने त्राय • सुमुखाय • सुप्रतिष्टिताय । पिंग लाय• हरि से वाय• इति
For Private And Personal
Page #650
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagari Gyanmandir
प्र.सं. ततो लोकपालान् पूजयेत्॥ ततः पद्माय० अथमालायै० पुस्तकाय वर दाय इति पूजयेत् ॥ प्रयोगरक्त ॥ शशिमंडलमध्य ३२४ स्पंकरमन्त्रशशिप्रभम् ॥ ध्यात्वातु विन्यसेवकेंसश्रे ष्ठशेवाग्मिनां भवेत् ॥ चंदमंडलमध्यस्थंलगर्भमन्त्रनायकम् प्र निवा दिमुखे ध्यातंस्तंभयेत्येव तन्मुखम् ॥ प्रणवद्वयमध्यस्थमकार द्वयमध्यगम् ॥ बीजं हयग्रीव क्यैव तद्गर्भगंशं लिखेन्दू जे हरीद्रव्या ॥ यंत्रप्रतिष्ठितप्राणं एका त्रिकोणद्वयंर इयसं पुटेनि धाय । वेष्टयेप्ती तस्त्रैः सर्जेन धूपितंप्रयुक्तं वैरिणायेनमूकलंकुरुते चिरात् ॥ टंगा टमेटमध्येस्थरेफाक्रांतुंतु कारयेत् ।। ज्वालामालाकुलं ध्यायेत्तंभनंपरम्म तम् ॥ चंगाट मे कारः । हयग्रीव मुष्टुप् ॥ ब्रह्मा संकर्षणो ऋषिः अनुष्टुप् छंदः हयग्रीवो देवता । ऋ बीजं नमः शक्तिः । ज्ञानार्थे जपे विनियोगः॥मन्त्रपादैः समस्तैश्च पंचांगानि ॥ ध्यानम्॥ व्याख्या मुद्रा करसरसिजैः पुस्तक शंख च के विवा द्विन्नस्फरि कर चि ते पुंडरी के निषण्णः । अम्लानश्री इम्टत विश दैरं शुभिः प्लावय् न्मामा विशेष दमित महिमामा नसे वाग् । धीराः।। ध्यानांतरम् ॥ वंदेपूरित चंद्र मंडलगतश्वे तार वि दस नं मंदाकिन्यमुता न्ज कुंदकुमुद सीरें दुहासंहारिः॥ मुद्रा पुस्तक शंखचक्रविलस श्रीमद्भुजा मंडितंनि निर्मल भारती परि मलंविश्वे शमश्वाननम् ॥ ध्या रामः नांतरम् ॥ तुषारादिसम कार्य तुलसी दामशूषणं ॥ तुरतं वदनंवंदे तुंगंसारख तंत्रम् ॥ ऋग्यजुः सामरूपायवे ३२४
For Private And Personal
Page #651
--------------------------------------------------------------------------
________________
Shri Mahe
Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarpuri Gyanmandir
दाहरणकर्मणे॥प्रणवोद्रीयवचसेमहाश्वशिरसेनमः॥इतिमचमयुतंजपेत्॥विद्यापपानोयमाअथपूजा केवलंपद्मपीठंसंभाव्यतत्कर्णिकायांमध्येसोममंडलंविचिंत्यतन्मध्येवान्हिमंडलंविचिंत्यतमध्येदेवसभावाह्य तत्रदिक्षसनंदनायसनकायाश्रियैष्टथिव्यैनमः॥ तिसमयेत्। नहिःषफोणंविचिंत्यपटसुकोनेषनिरु कज्योनिराधंगयुकान्वेदानसमर्चयेत्॥अख्य नोपदेशमादिसुवेदामटमकोणेषंगानिसमयेदिति। तत्र निरुक्तज्योतियाकरणकेसरी साछंदास्यंगानितिहाहिरष्टदलेघाह्मीमाहेश्वरी कौमारीवैष्णवीवाराहीइंदा णीचामुंडामहालक्ष्मीरताःपागादिक्रमेणार्चयेत्॥ दलमध्येष: वक्रतुंगय एकदंताय महोदण्य गजानना य लंबोदसय विकाय विघ्नराजाप.धूमवक्रीयोस्वानर्चयेत्॥द लागेष अमिनांगायरवे॥भीषणाय रक्तनेत्रायबरका कालमर्दनाय दंतुण्य विकटाय स्तानयेत्॥पुनस्सदिहिषोडशपत्रेषु दशावतारा दशसुपत्रेषअवशिष्ट पत्रषट्के शंखचक्रगदापद्मनंदकणगाण्यर्च येत्॥तदहिश्चतुरश्रेइंदादिकपाला न्यजेत्॥सनःपूर्वादिचतुरेष महागणपति दुर्गा क्षेत्रपालबटुकान कमेणैकेकसमर्चयेत्॥तहहिःसम् | ॥सप्रकटादनवयोगिानीःसप्तनदीनवग्रहांश्चअष्टपर्वताश्क्षत्रा सप्तविशति चावयेत्॥त्रिपुरावषया
For Private And Personal
Page #652
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. पटलेसमतप्रकादियागिन्याप्रोक्ताः॥अथप्रयोगः॥ अष्टोत्तरसहसंतशुदंवाह्यभिमंत्र्यवापिबेडापायये द्वापी ३२५ मात्रयतेंद्रियः॥जन्ममूकस्सापिकस्यापिवाक् सिद्धिर्भवतिरवम् अभप्रयोगांतरम्॥पारम्पवेलामारभ्यसूर्या च )
दमसोर्गोपाबेरुकामयेदुग्वचामिअंपपूरयेत्॥यावन्मोचनकालंतयावस्थिलोदकांतरे। कंठमा नेवाजा निधिमौनीम-जपेत्॥पिवेतत्सर्वमचिएतस्पसारखतंभवेत्॥प्रयोगातरंज्योतिष्मतीलनाबीजंदिनेकैकवार्षि लगअष्टोतरशतंयावदक्ष येदभिमत्रितम्॥सरखत्यवतारोयंसत्संस्सा। गौरिमानवः॥पयोगांतरम् कलशंपूर्णमदकैः। स्थापयित्वानवपुन तत्राबाह्यत्यग्रीवंपरिवारैः समन्विनाम्॥ पूजयेदपपुष्पाद्यैरुपचारैर्यथाविधि।सहसंप्रजपे । मंत्रकलशंसंस्टशनुपः। तेनांभसामिमिकायेदं प्यायत्रेवतीभवेत्॥षण्मासमेनकार्यस्यादि नशोविजितेंटियः॥ पुत्रलाभोभवत्येवसत्संस संवाम्यहम्॥प्रयोगांतरं।सोमसूर्यग्रहेतिष्ठन्जलमध्येनुसापकः॥यावन्मो संजपेदेवं तावन्मत्रमनन्य धीः॥ कपिलागोरतंपाश्यमचसिद्धमयौषधमातस्यसंवत्सरेनैवमूकस्वचवाग्भवेत्॥बाह्मीरसेन पक्केनकपिलागोएतेनचाअतीवसंरूंनावाणीपातःपीनेनमत्रिणः॥ज्योतिभतीफलाव्यस्तमन्त्रि तानिचभक्षयेत्॥ एमः निन्यमारोग्यमायुषंनस्यबहिश्श्रवर्षत।अथा,मन्त्रांतरम्॥ ब्रह्माकषि अनुष्टप्छंदः॥ हयग्रीवो देवता। तारपू ३२५
For Private And Personal
Page #653
--------------------------------------------------------------------------
________________
Shri Maha Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsaga
Gyanmandir
वैर्मचस्प पादैर्व्यस्तैः समस्तै पंचांगानि गच्छशांकप्रभमञ्चवक्रमुकामयैराभरणैरुपेतंम्॥रयांगशंखान्वित वाहयुग्म जानड्यन्य तकरंभजामः॥ॐउदीइतिमाः।।दात्रिंशलम जपः।मधुरसि तैकुंदपुष्पैर्दशांशहोमः॥पूर्ववत्स ज्य॥ वेदान दिस।अंगानिविदिक्षा इतिहास पराणांदीश्यसमर्पयेत्।तदाहिरिंद्रादीस्तंहिचादीश्रार्चयेत्॥अथ| प्रयोगः।मननानेनसंजप्तरतंबालारसेसतम्॥ कवित्वमावहे संसांमंतर्गल विन भिणी प्रयोगातरंम्॥वचामनेन संजप्पमस्येसातरन्वहांसर्षवेदागमादीनांव्याख्याताजायेतचिरात्अयापोरमंत्र विधानमाअ पोरऋषिःअनुष्ट प्छंदःअघोररु दो देवता॥ हंबीजंहींगतिःहींफरफरहत्।प्रस्फुररशिरः पोरपोरतनरूपशिखाचटरपरक वचं। कहरवमरनेत्रत्रयं। बंपरपानयरहंफट् अस्त्रम्॥ध्याकालाभाभःकराग्रैः परशुदमर कौरखगखेयैच बाणे|| पासौगलंकपालंदपतिभयदोभीषणास्यस्ति नेत्ररकाकारांबरोहिपवरयटितगात्रओरिग्रहादीनखाद निष्ठा दापीभवदनभिमतस्थितये सादपोरसा हीसर२ प्रस्फरपोररतरतनुरूपचटप्रवर २कह रवमरबंध२ घा तयरहं फटारक्षापंधानः।।अपपदन्यासः कहगास्टकंठहर्नाभ्यंधरुषजानुजंघयोः पादयो एकादश पानिनैर्मत्राणैन्यसतविग्रहेमन्त्री॥एकादशपाविभागपकारउच्यते॥पंचभिरयोसषनिमामप्यष्टभिवतु |
For Private And Personal
Page #654
--------------------------------------------------------------------------
________________
Shri Mahaviain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarwi Gyanmandir
पसंमिश्च॥षभिश्चतस्त्रयेणाभ्यांचमेदितः।। कमणाचतस्त्रयेणेतिकहादिचतफंवमादिचनकंबंधादिचतु | ३२९ | कंचरतैत्रिभि रित्यर्थः सर्वपदादीप्रणवशक्तियोजनीये।लसंजपः।।स्वस्थोमसोकभवेरपोरः काम्पक्रियाया
मथरक वर्णः॥ सप्लोभिचारेयह वैसतेचपोकोजपःस्यादपिलसमानारताबसितैःसतिलैसंड्लैार ताप्लतही। विविदिशांशंपरश्चरण होमः॥अथपूजापीउविधानार्थमन्त्रालेखास्थितसाध्यासरविलसितकर्णिककलावीताबा र्गाष्टकांत केसरमंत्येसहलमय सरोल्लसितम्।मन्नासरत्रयोद्यद्दलमध्यदलायकंचतदाद्येवान्हि पटालिसमाश्रितका वनास्त्रंपतिविलिख्ययंत्रमिदं।अस्पार्थः॥अष्टदलस्य कर्णि कार्याभुवनेशों विलिख्यतन्मध्येसा प्यादीविलियत |स्पस्वरैःसविकेटनं.कर्यातापनःटलमलेकाटीन्मांतानपंचवर्गानपंचमहलमूलेषविलिखतलिखित्वाषष्ठेया दिवयंसप्तमेवादिनयंअष्टमेसोदिचतुष्टयंलिखेत्पनरघोरमन्त्राक्षराणिविदलमध्येविलिखेताअवशिष्टानित्रि णि त्रीणि दलाओषलिखेत्ातदाह्मर्षट्कोणस्सविलिख्यतेषपाग्रसोनिलकोणेषुहंइति॥विलिखेत्पन प्रत्समीर कोणेषफडितिलिखेत्॥अत्रमंडलेपोसा दोक्तपीठेपंचगयाक्कायोकेनवापुरश्चरणकलशंसं पूर्यअघोरमूर्तिी एम. समावाह्यसमर्च त्॥अंगैःप्रथमार तिः परशवेडमरुकायखङ्गापखेटायवाणायाधनुषेमूलायकपालाय ||३२६
For Private And Personal
Page #655
--------------------------------------------------------------------------
________________
Shri Maha Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarri Gyanmandir
निद्वितीयामा टभिस्टतीया। इंद्राधैश्वतुर्थी । अथवापूर्वोकपंचाक्षरवत्पूजा ॥ अथप्रयोगः । आज्यापामार्ग समितित स र्ष पपायसाज्य के अष्टकू ॥रात्रोस हल हो माद्भूताप स्मारदिशांतिरुद्दिष्टा । अयमर्थ ।। आज्यांतं एकैकेन सहस्रसंख्यं रात्रौक्रमेणषद्भिर्दिनैर्जयाप्ति शाचादिनिवृतिः ॥ प्रयोगां• ॥ सितकिंशुकनिर्गुडीक न कापामार्ग जन्मनां समिधां । ष्टथ गपिसह हो माग्निग्रहमोसोचिरा हांस्यात् ॥ एतैः ष्टषष्टथक् सहस्रहोमाद् हणां निग्रहमोक्षौ भवतः । प्रयो नाग व्याकैर्जहुयास्टथगद्यशतं मंत्रीम न्यूरेभकै भूपत्तैश्चतुरंगुलैश्वशिवप चम्यांनिशायांह नेत् ॥ इति मयूरमपार्मार्गः। चतुरंगुलंराजदक्षः । शिवपंचमी शुक्ल पंचमी ॥ उत्तरार्धोक फलमेवात्रापि व्यम्॥ प्रयोगां । सार्पिर्मार्ग सपंचगव्य चतुभिः सर्पिः स संपातकं हत्वा तख ति भोजयेखति शमंयांत्येव सर्वेग्रहाः ॥ अयमर्थः।। मार्गेमपामार्ग । सर्पिषा अपा मार्गेण पंचगव्यपाचितेनचरुणाच पुनरपिसर्पिषाएतैः पृथक् ष्ट यक्स हस् तुहुलासंपात हीत्वा साध्यंति || भोजपेद्रहपीडानश्यति ॥ अथयंत्रांतरम्॥ षठकोणेक र्णि कायांरकरयुग लचतांसा ध्यगभ च शक्तिं कोणाख्ये प्र ||स्फुरदं इक मयविलिखेकान्त्रवर्णान् लेषु। षट्टेद्द्वंद्वषट्टेहरुचतुर्युगषट्संख्यकान्नाह्मष वर्मा वार्णत ह गद्भयहृद्यं त्रमा घोरमाहः । अस्यार्थः॥ प्रथमं षष्कोणं विलिख्या तत्कर्णिका यांश्व नेशीं विलिखे त् ततः सा
For Private And Personal
Page #656
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प-संध्यनामादीविलिस्याकरकरेतिचतुर्भिरतरेवनेणवेष्टयेत्॥पुनःषट्कोणेषकोणसुप्रस्फरपस्करेत्ये कै कमसरं ३२७ |लिखेत् पुनः॥अवशिष्टमंवान्पढ़ेदवेदपवेदवेदवेदर्तुसंख्यपादतपुलिखेत्॥पूर्वदलेषज्स्राणिपनुश्नत्वा
रिपुनश्चलारपुनःषट्पनःखारिपुनापिचवारि पुनःपड़ेवकमेणदलेषविलिख्यपन ह्येषरकोणकवातवमा यसोनिलकोणेषहमितिवर्माक्षरप्रत्यगनीशकोणेषुफडित्यलार्णविलिखेदिति अघोरमन्त्रजपपूजादेफलर, तिनतरिपवोनचरोमानग्रहपीडानशस्त्रबाधाच॥नस्सेलरुजामास्ट शंत्यघोरास्त्रमन्त्रजपरतान॥अथाचो रभस्मविधिः।उशिरचंदनंकष्टं घनसारंसकंकमावतार्कमूलंबाराहीलरमासीरमहीरुहाम् ।। त्वचोविल्वतरौ || मलंसोषयित्वासुचूर्णयेत्॥चूर्णयोनिग्रहीतेनगोमयेन विमिश्रितंकवापिंडानिसंसोष्यसंस्कनेहव्यवाहन मूलेनंदयातदस्मशुद्धपात्रे विनिक्षिपेत्। केतकीमालतीपुथैसियेदरमशोषित भयुनंजपेन्मस्टष्टाभस्म । सुपूजितम्॥एतदाहायदिनशःपातःपुंकरोतियः। तसरोगाःप्रणश्रांतिसत्यारोहमहामहाः॥रतसारंकर्ष रम्॥वारा ही लक्ष्मीश्रीतावि॥अथपाशुपतास्त्रमन्त्रावामदेवऋषिमपंक्ति छंदः पशुपनिर्देवता। सीबीनंहंशनि गमः प्रणेवादिमबासरैःपडंगन्यामः॥ध्यानापंचवक्रमहाबाहंत्रिलोचनंभीषणंभासुरंरुइंपिगंभश्रमूर्धजम्।।ख २२१
For Private And Personal
Page #657
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ङ्गखेटक नाराचधनुः शरकमंडलून् ॥ शकिं शुलंच परयंत्र लंड कराग्रकैः।। भीषनं स्फटिकं दाभंनामाभरणभूषि नम् ॥ सर्वास्त्रे शंपशुपतिंस र्वर क्षा करं स्मरेत् ।। ॐ श्लीप शुहुंफट् ॥ इतिमन्त्रः रक्षाप्रधानः।। अक्षरल संजयः॥पा यसेन दशांश होमः। अपूजाप्रासादोक पी ठेवी ॥ तत्पुरुषादिपं चब्रह्मनामभिः प्रथमावर णम्॥ अंगैर्द्वितीया व तिः प्रा साविधानो कैरनंतादि मिस्टतीया। उमादिभिश्चतुर्थी । ध्यानोकायु पैपंचमी । इंद्रायैः षष्टी ॥ प्र योगां ॥ ध्यानपू ||र्वकमंत्रजपः सर्वभीतिनिछतिकरः । एतन्मंन्त्रा भिमन्त्रितौषधप्रयोगः । सर्वविषरोगहरः । एतम्न को होम संप तजपसमेत शस्त्रप्रयोगः सर्वशत्रु सेनाविध्वंस को विजय कंञ्च भवति । अनेनशतसं जपं जलग्रहमुखेशियेत् ॥ सघस्तंमुंचतिकंदनग्र हो मन्त्र प्रभावतः ॥ अथख रावणमन्त्रः ॥ भैरवऋषिः अनुष्टुप् छंदः खङ्ग एवनरुडो देवता। खां हृ०वीं शिरः इत्या यंगानि सैंबीं जंहीं शक्तिः । ध्यान ॥ घंटा कपालस्ट णिमुंडक पाणखे ट खड्रांग शूल || डमरुन्यभयं दधानम्॥ रक्तांगमिं दुशकला भरणं त्रिनेत्रं पंचाननान्न मरुणांशु कमीशमी डे ॥ ॐ नमः पशुपये नमो भूताधिपतये ॐ नमो रुद्राय ल ल खराव गा वि हरर सररन्टत्य २ श्मशान भस्मार्चित शरी राय पंठा कपाला मालाधराय व्याघ्रचर्म परिधानाय शशांकक तशेखराय कत्मसर्पयज्ञोपवीति ने चलर बला २ अभि वर्ति कपालि
For Private And Personal
Page #658
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रन्स नेहनरभूतान् त्रासयरमंडलमध्येकद्ररुर्दाकुरोनसमयंप्रवेशय आवेशयरचंडासि पाराधिपतिरुट्आज्ञाप || १७|| यतिस्वाहा। खगरावणमन्त्रोपंसप्तत्यूशनासरः।अयुतहितयंजपेत्॥रतसि लेन पायसनर णशंपुरश्चरणहो,
माअयपूजाविधिषासादविपिनोकशेवपीठेखमितिबीजेनमूर्तिसंभाव्यमलेनबाह्यायेत्॥अंगेर्दलमलेप्रथभार निःचुलकुंडायै प्रसवलंस समपिंगलायै फलाण्यै चिरिमलायै मत्तमालिकायै खिंकि पै-वजांकितअटायै इ निद्वितीयामात्र भिस्ततीया।रौद्रायपिंगलायश्मशानांकांय भीषणाय हडकर्णाय० सँगिरिटये आमामाय-महाका लाय एतेष्टौ द्वारपाला:॥ दौदीपूर्वादि दिन:पुनःऊंभकर्णाय. अशोकाय भल्लाताय जातहारकाय रतिकोणे] कैकम्॥इति द्वारपालेश्चतुर्थी॥हंद्रावैपंचमी इत्यंसंपूजयेतभूतनिग्रहप्रधानोमन्न अयशरभसालवमल वामदेवऋषिःरतिजगती छंदःकालाग्निरुदो देवता॥अथवाकालाग्नेरुदऋषि:जगतीछंदः शरभो देवताखं वीनं स्वाहाशक्तिः ॐखेंखांफरहताप्राणग्रहासिरहंफर शिरःसर्वशत्रसंहारणाय शिखा शरभसालवायकवापक्षिरा ॥ जायहुंफट्वा हाइ त्यस्त्रम्।। मितिदिग्वंघः॥ध्यानम्॥चंदाकामिविदृष्टिः कुलिशवरनखचंचलात्कग्रजिन्दः रामः कालीदुर्गाचपसोहदय जठरगोभैरवोबाड गाग्निः।। जरुस्याव्याधिमत्कशरभरखमथंड वाताविवेगःसंह सर्व ३१६
For Private And Personal
Page #659
--------------------------------------------------------------------------
________________
Shri
Jan Aradhana Kendra
Acharya Shri Kalashsa
Gyanmandir
शत्रून्मजयतिशरभःसालुवःपसिराजः भगवर्षशरीरेणपक्षाभ्यांचनाईिजः अधोवक्रश्चतुष्यादजवक्रश्चत र्भुजः। कालांतदहनप्रख्यो नीलजीमूतनिस्वनः।।अरिस्सहर्शनादेवविनष्ट बलविकमासटाछटोग्ररूपायपसवि प्रभूरते॥अष्टपादायरुदायनमः शरभमूर्तये॥ॐ खांखें फट्याणग्रहायिप्पणनहामि टुंफसर्वशत्रुसंहारणा यशरभसाल वायपहिराजाय हुंफट्स्वाहा॥ निमन्त्रः ॥ॐ नमोष्टपादायस हल बाद वेदिरसेनिने बायदिपसाव ग्निवर्णायसगविहंगरूपायवीरशरभेश्वराय॥ इतिचमनांतरम्॥त्रयोदशाएचतुःपंचाश्नवर्णी विरंगानिऋष्यादि || पूर्ववत्॥रसाकराविभौमंत्रौदि चत्वारिंशदर्णसहसंजपेत्॥ध्यानांतरम्॥अष्टांविश्वसहसबाहरनलः।परयःशिरो ॥युग्मभहित्यसोजवेहिपछादितःसासायसिंहासह अनापिमगारुतिःपनरथपैनपस्याकति:/श्रीवीरःश रभासपातसुचिरंनीत्वासदामा हदि। सीरोदनदणशंपुरमरणहोमः॥अथयन्त्रम्॥रंकारपूर्वमालिख्यतबाह्येवा तलंलि लिखेत्। नबाह्यचतुरसंचतहाटेटदलंभवेत्॥तहह्मपोजगारंचतदरतमालिखेत्॥ तहग्रेपंचकोणं चरंकारेंसाप्यनामकम्।। वर्तुलेमूलमालिख्यचतुरसेदांदीही अथतत्रकवर्गसद्वितीयंकोणतोभवेत्॥दलाष्टकेसंग शंषवयंसंहंतथैवच॥लोकेशवीजान्येतानिलिखिबाषोडशेषनषोडशाख्यान खरान्रत्तेसाप्यकारयांसमंततः
For Private And Personal
Page #660
--------------------------------------------------------------------------
________________
Shri Mah
Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagar
Gyanmandir
प्र.सं. पंचकोणेषदीक्लीनसः इत्यादि विन्यसेत्॥यंत्रमेवंसमालिख्य तालपत्रेप्रयत्नतः।मुहीसीरेणनल्लिप्यतनयत्रंच ३२६ || निसिपेत्॥चूल्यापरिघटेस्पाप्येतापयेत्सर्वशत्रवः ।।ग्रहेस्थितांपलायंतेप्रमाहात्साल वस्पच।साधकःसर्वमाप्नोति
| देशांतरगतोपिवा॥असाथैः। प्रथमंसबिंदकरेफेत्तदंतःसाध्य नामादित हिर्टतन्मूलमंत्रणावश्पतहिश्चत रिसंतहि सुद्रांद्रोही मुदत्यस्यैकैकमक्षरंविलिख्यखखतिविदि सलिखेत् ।नहहिरष्टदलंविलियरलेषपरंतर्व शंघसंहंइतिप्रागग्निईशनितिजलेराकायसोमपेतेशदिवे कैयथाययंलिखेत्॥तहिषोडशदलेंविलिख्य || तेषुदलेषुषोउशस्वरान विलियतहहिरीतरुत्वा परितःसाध्यवर्णैर्वेश्येत्। तदहिपंचमोणंतत्कोणेषदांदी क्लींजूंसः। त्यस्पेकैकमतरंलिखेत्॥रवंताल पत्रेविलियतयंत्रसहि तीरेणविलिपपरेलुहीक्षारंविसरचूल्युप रिसूर्योदयानंतरसंस्थाथतापयेत्।।उचाटनंभवनि।यन्त्रांतरम्॥त्रिकोणविलिखेपूर्वत हा ह्येतदलयम्॥हादशा रंतनबाह्येनहा तनवासकम्॥सप्तासंचापिपंचासंभपरंचक्रमाल्लिखेत्॥पावकादिराधियंतंलिखेन्मंवययाक मम्॥नदहिः कोणषटकेषषागारम्पमनंशिवाखटफजहितयालिलिभिपिहंनियथाक्रमात्॥पदमफइत्या रामः अकारादितकारांतवेष्टयेदिंदुसंयुतम्॥महायंत्रमिदंपण्यंसप्तावरणकंपरम्॥सर्वभूतवीकारसर्वशत्रुजयंस ३२
For Private And Personal
Page #661
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२३
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
खम्॥ नानाज्वरहरं यंत्रं नानासुद्रनिवारणं अथप्रयोग: ॥ आजं माहिषकंचैव नवनीतंतुयो नरः ॥ हुने तत्रतुमूलेनसा ध्यनामपुरःसरम् ॥ साध्योवशोभवेत्सि प्रंसत्यंसत्यंन संशयः॥ नारीच दासी भवतिशि वे नपरिभाषितम् ॥ प्रयोगांतरम् ॥ व कुश ग्टताखं जैग धूमैश्व विशेषतः। तितला जै सर्वपैश्च मिश्रिकत्यु हुनेत तः॥ त्रि दिनां ते सुसंघाताः पलायंतेनसँग | यः । प्रयोगा० ॥ द्विषंतुमदिस सहस्त्रवारं जता घतं तज्जुहुयाडुताशे ॥ दिन वसा नासुर तोरि पूणां शरीर नाशाय सि
मन्त्री ॥ पायानो देवः शरभस्वपाया व्स हारिरोगा डिपिनो गाभ्याम् ॥वैश्वानराखुकरीक सकेभ्यः परे भ्याभूते भ्योरुषः कतांना दिति श्रभमन्त्रः । आधर्वणमिदंयत्रम पोरंदुरिता पहम् ॥ सर्व संर क्षणंश्रेष्ठं सर्वसौभाग्यदाय कम् ॥ प्रयोगा• मधुमधुकम थुकं दशाहं सहस्रमे कैकदि नं वोष्यं ।। होमं प्रकु र्याखयतो मनीषीसमस्त दुर्वार भयादि मुक्त्यैः ॥ लवंग | मेलं मधुकंच कोष्ठति लंष्टतं चंप ककुद्मलंच ॥ दिनंसह संप्रय तोद शाहंउन्माद तापज्वर भूत शांत्यै ॥ श्री भार्ग भीर्न वरात्र होमः प्रयांति शांतिंकु । पिता श्रदेवाः । उडे बरा श्वत्य समि सहसै कुर्या चतुर्थ वर भूशां त्यै ॥ पलाश शाखा भिर मी टसि च्यै रक्षा हि कुर्यादथखारो त्यैः कुर्या सुनयैवहुमित्र कामस्त्य नंतरायामश् मी समिद्धिः । युत्राय कुर्या | दयदीपिका भिः प्रसाद सिध्यैः करपुष्यैः । वश्यायकुर्यामधुसि रूप भैराकर्ष णायस्मरपंच बाणैः। अरवि दंग शोकं
For Private And Personal
Page #662
--------------------------------------------------------------------------
________________
Shri Mah
Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsi Gyanmandir
प्रसंचचूतंचनवमंलिकानीलोत्पलंचपंचतेपंचबाणस्यसाय विद्वेषगायाभविषाधिपोत्यैःस्तंभकियायै दविजामसूनैः।उच्चा ३३० टनायस्क हि वालपत्रैःसंहारणांयाकटूसहीभीत लभूरशास्वाफलपत्रपुष्यरुबादनायास्यशिफांबिमुक्तरे। कक्षान्यहो
मंहतमखसीवंततान्यसोखनतेविर सींगदामिकसुमजालकैनराःमन्यथत्वमुपयांनिसुभवाम्॥एवमेवनियु। तरवेर्दिनेकापेदखिलकाम्यसिधये।अबेनचापयसाययनपतेनभाग्यमधुनाचनादातैलेनसारंदधिभिश्चय विंचूतपपवारभिरूपसिडिमात्रिकटुसर्षपहिंग्रजमोदातरममौलिससैर्धवजीरकम्सएतपारदटंकणयुक्त
शरभहोमपरिसयमेतत्साध्यसरक्षणविनिर्मिनाकनौवायंसमुत्पाद्यमनोःशतेनावताकैदुग्नततोश्चूर्ण पिधासमालिप्पवितायवन्हौलेपपताप्याथपनापलियप्रतापलिखानिखनेत्स्मशानदवावलिमन्त्रमयत्रिवार। जलानतःस्मानमथाचरित्वाजपेसहसंशरभेश्वरारयंजपावसानेनिखिलैरवेद्यः॥शरीर पिंडं तर साविहायसद्यो । रिपः कालपुर्णप्रयानि।तत्र होमव्याणांनामानिामुपसौद्रंमपर्कमधुकपुष्यमामधषष्ठी।मधाश्रीभार्गवीश्वे।। तदुर्वा। दीपिकापुत्रजीवंदीपकारंपंचवाणाः।अरविमोंकोचूतंचंपका नीलोसलंदविज कविकटुाशिफेति गमः मूली उरगमौलिः तमाशमेवाअष्टचूर्ण त्रिकटुजीरकसैधवहिबजमोदमिति॥प्रयोगांतरम्॥संग्रह्यतत्सा३३०
For Private And Personal
Page #663
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ध्यविहंगमार्गसूत्रेगकोदंडामिवायवधासाथ्यांगजैईसपदांगम दिकबाथरुतिप्रति कल्यवायंगमां लिष्टमा लिप्यमखेचकंटेखलानचूर्णय शेषदेहे। तदस्थिशेषेणकरेणकंठेमन्नंसमचार्यविमुन्यचैवम्॥शतप्रयोगा सरि पुस्खदेहायमातियाम्यंपुरमाराचोरमा कलासाध्यचतुष्पदोस्थिनिचयेषूलएकांततिकांतिस्याःपाण कवलभूषणमुमालेपांजनैश्चंदनैः आभूष्यास्पकरेणमनिनिकटेस्टष्टाशत्तंमारुतम्।।जसामन्त्रसाहलकं । चविधिवत्खङ्गेनतांपीजयेत्यस्मिन्पीडितमत्रशस्तनपक्षिततस्मिन्स्थ लेपीजांकर्वतिनूनमग्नितपनादा विज्वेरागोभवेत्।अकेसीरकत्र येणसहितांवन्होपदावासदाशत्रुःकालपरंपयातितरसानीमालवाजावणता निंबलाजसाध्यमितिम चिततरो:सीरमालियतस्यावासंस्थाप्यनवामनमयशतकसारतोयेनत्वातम्।।कर्यानिहि समयपचनकरणैःशवलोकातदानींपायःसंतापपूर्वज्वरवरसहिताःसाम्प्रगाळभवंति।माध्यतमनोज्ञादिवि पहतियतांतंतनै कील तांताम्॥ वासस्थाप्यतस्यासिरमिननयम्त मावेशइलाानासेगौपल्लीनामनींचकंठे न || मायगमयोजाठरेलास्वमनमाजवामजनमत्रीदिशतमयसनेरिणीशायकोटे। अथवंध्याचिकित्सा कंबदाम्पहावीर्यवतींवशुद्धाम्तमानदिनादितः। दशहंजमवध्यारपांद्यारिकंकाकवंप्यकाम्मत
For Private And Personal
Page #664
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
बंधांपोडणहंतदंतेतविशेषतः॥ तंतित्राचा शतकाराभिमंत्रितमाअभिषिच्यतत:पश्चादनांकीत्व ३||द्विमान्ासीसंपण्मासवीर्यंततामंवत्सरवीर्यकम्॥त्रिलोहंवत्मातरजतंतत्रिवर्षकम्॥भूर्जपत्रंचतर्वर्षपंचाई। पंचलोहकम्॥दशवर्षचकामारंकनकंयावदायषम्। तस्माद्विरदेवनाः पूजाविधानेवस्य ते॥इसे कंशतवारंतुशणम
जपेदुपः॥षोडशापपत्तारंत ऊर्यासर्व यथाक्रमम॥मूतेनवमहसंतपसहप्रजपे भेअभिषेकायमानेतु लं |बजलेगवध्वात्यंत्रिकांके ठेपनादस्थापयेहिवे।अयमा शुद्धचिताख्यशुद्धांगारा वामसीततस्तदादिषयमाझे । निम्नागांनातिलंघयेत्॥गवारेतसंस्मानंतदापत्रस्पधूपकम्॥ बाह्मणंभोजयेद्देवं ऋतुझानंदिने दिने। तदापतको मानंऋतानापियवामिलातदएकंपिंपलेपितभूतते॥निसिप्पचकासालातोयेनपरिपिष्चाका/ शभूतलेखगैचारिणो देवताः स्वयम्॥ इहागसमहाकालंवरंबाशुतपिंडकम्॥दशवारमिरंजनासोदयंकरपुनः ततः पचासदेशस्थो जपेन्मन्त्र पुनःपुनःप्रथमंकाकआगत्यभक्षयेचंतुपिंडकन्। तहसिणादियुग्मंचेसूतीभवनि निश्चितम्॥पवस्त्वयुग्मकंनूनंपिंचेत्स्याद्विशेषतःप्रथमपथमेमासिदितीयादितथाक्रमम्॥उक्तलक्षणकालत गमः सानार्मिणीभवेत्॥रतहिपानकंग वसवणवोतमोतमम्॥इत्यं ज्ञावली मन्त्रीसर्वकार्याणिकारयेत्॥ तलायर ३१
For Private And Personal
Page #665
--------------------------------------------------------------------------
________________
Shri Mah
Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsaga pri Gyanmandir
पभेसिंहेमीनेकंभेचरश्चिक रसाभिषेकीकर्तमौजाग्यमासिशुभेशुभ।अयमेवसर्वरक्षाबंधनन्यायः॥अथसर्वमन्त्र | माधारणचतुरंगविधिः॥जपंचतर्पणं होमवालणारापाबंतयागचतुरंगमि तिख्यातंतस्मायलेनकारयेत्॥स्वात्मना यस खाम्मत्रंशश्रूवेविधियत्यहा।तदासिभिपर्यनंगर्भस्थामन्त्रदेवता॥जपेपूर्णेततःस्वांतेजायतेमन्त्रदेवता॥तन्य नोदर्शनंयतस्रथमांगमुदाहृतम्॥नतश्वतर्पणासूर्वमंत्रदेवोनवर्षते॥वरेण्येतर्पणंतम्मापनेनपिसमाचरेत् ।। वध | मानोभवेदेवसर्पणारंभणादितः समाप्तीवर्धतैयताहिनीयांगमुदाहृतम्॥विधिनोक्तेनहोमेनमन्त्र देवभवेत्॥म वधि कंप्रभुत्वंयरतीयांगमरोहतम्॥ ब्राह्मणारा धनाद्देवोट्यावान्वरदोभवत्॥ तेनलप्रसादायतचतुर्थमुदाहृत्॥ मन्त्रिणांमन्त्र सिध्यर्थच तरंगमदाहृतम्॥इनिचूतरंमविधिअथफनिशेषापयेत्रविशेषाराय पेक्षा तत्समीपेजपेदिमाम्।कैतएवंयचंमत्रीशनोतरस हलकम्॥स्वयमेवसंतुष्टस्तरमेसर्वदहातिच॥सपनसन सालम्वासुखीभवतिनिश्चिता विजनेकाननेपोरेराज चेरि।दिसंको।अभिव्ययस्वेतिकचंजपेतहीतिर्यातयेसंग्राम मेनुमुलेपाप्नेवलंधेहिस्वयंजपेनासंकंदनवलंपायसहसाविजयीभवेतासंग्रामेचतथा शत्रूणांमाययारते॥ वयःसुपर्णेतिकचंजपेत्॥महायोग्राहयनांपोरांनीं तीर्खासुखीव्रजेत्॥विजिहीर्षेनिसकेनशनवाराभिमंत्रित
For Private And Personal
Page #666
--------------------------------------------------------------------------
________________
Shri Mah
Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagar
Gyanmandir
पसंततैलंपाययेदेविमानारसूपतेर्नम्। प्रथमपंचमेनामिटतीयेसक्षमेनथायरापीतंतदानारीनापादेवस्यते॥व्यती ३२ तकालेसंपाप्नेविपिनेनिवसेयदि अयमस्मातिसूक्जलाशय्यानिवेशने॥वत्रेवकाननाधीशोरसत्यनिशमंक्किा
तस्मात्सर्वप्रयत्नेनजपेसौख्यंजपेत्सदा। विभुरियादिसूक्तेननारीणापुत्रासियामहलबारसमंयतदाज्यंपाशचि विएवंदिनत्रयंकर्यान्भासासत्रफलं लभेत्॥तदादिरक्षाकर्तव्यानारीणांगर्भरहये।गणानांखेसचमन्त्रीजपेडि पतिरत्तये॥ तस्यविघभयनास्तिजाग्रस्वासषषष रिहलामेत्रचामरसांसंमज्य पार्वतीतिसापारगंकर्याज गमांगेवरानने।तथाविधसमालोक्ययक्षगंधर्वरसमावहशोभीतिमाशंकासंनिकर्षनयांतिते॥भूतप्रेतपिशाचा नाकिससर्वग्रहादिनाम्॥ नराणामितराणांचजंगमानांवएनन। अथरारभसालवपूजाविधिः॥ त्रिकोणविलिखेंत्यू || वैतहिर्दत्तमालिखेत्॥तदहिवाष्टयंतदादशारंततःपरम्॥षोडणरंततः पश्चात्ततोभूपरयुग्मकम्॥त्रिकोणम| ध्येदेवेशंशरभंसालवेश्वरम्॥भमन्येतदिलिख्यावाह्यास्मिन्मंडलेपरिवारैःसमर्चयेत्॥सूर्याय चंद्राय वन्हेये इति त्रिकोणेषु भैरवाय वाज वाग्नये. दुर्गायै काल्ले तिकोणमध्येचतर्दिक्षाअष्टदलेषिदादीन।व्यापये सत्य के इति||रामः कोणपार्श्वये।मदनायै सुचामंज्यै मोहिन्यै दाविण्ये राहाकार्षिकायै पायैःरमायै मायायै पलिंदिव्यै शल्यै सो ३३२
For Private And Personal
Page #667
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अभिष्यै० ज्येष्ठायै • एता द्वादशदलेषु समर्चयेत् । ब्रह्मणे पराय० शतौ० विल वे० मा या मायै० वराहाय • एथिव्यै० विधयं० शिवायै ० अश्विनौहो० वीरभद्राय० भारत्यै शिवाय शंकराय । रुद्राय • कालरु दायेति षोडशदलेषु क्रमेणषोडशखपूर्व कास्त देवाः समर्चयेम् ॥ तइत्रियमभू पुरेण हादि सुगणेशाय• यमाय • स्कंदाय • भैरवाशांना तानित्यर्थः य० इनिवरि तायै वीरभद्राय • बडवानल भैरवाय महामायै इति वाम व्याहि विदि खर्चर्येत् ॥ तद्वाह्यभूपुरोष्ट दिसु अष्टमात वर्ष्याः नत्परितः पुनः ब्रह्मणे - जान्ह मै० गणेशाय० भैरवाय • कालाय नमः भद्रकाल्यै० भीमका यै जान वे दसे० अर्प नीरीश्वराय. परमात्मने० एथिव्यै० चंद्राय• मुकाम - विवेन्वलभद्राय० धनदाय• परा रा तौ• दुर्गायै० धर्माय निर्वि कल्याम० अग्रखे० भैरवाय • अश्विन्यां० भार्गवाय ईश्वराय • वायवे कशानवे• शक्रांय० वर णाय• शंकरीय- द्वादशादि त्येभ्यो • भारत्यै • सदाशिवाय• एथिव्यैः नरसिंहाय नम इत्यंक कारादि हां तावर्ण देवताः प्रोक्ताभिस्वर्णपूर्वका दिप जयेत् ॥ ऐ वंभस्म नियय कां विलिख्य संपूजयेत् ॥ त स्पफलमा ह ॥ तद्भ सागमनं टला कंपंत्येविन हाय हा कि नदर्शनादार्ये भूतप्रेतादिराक्षसाः॥ अयोवरण देवता मन्त्राश्वके चिल्लिख्यते ॥ अघोर ऋषिः बिराट् छंद : भैरवो देव | तादी जंफट् शकिः भामित्यादिनावंडं गानि ॥ कालांवुश्यामल मानता स्पंकरालगव्याहृतमप्रमेयम् ॥ लो लालका
For Private And Personal
Page #668
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसं-लांकविनाशहेतंलुरादिषनौमिएतादृहासम्॥ ॐनमोभगवतेज्यभैरवायसर्वविघ्ननाशापठठखाहा॥ चतर्विर ११३ सहस्रजपः।अनलभवनमध्येशक्तिबीजंफर्णहरिहरजयहफाष्ट कोगेससाध्यम्॥बहिरपिचसपमूल)
मित्रंत्रिवर्णान्॥भवमयलिपिवीतंभैरवंवैरिवजम्॥अस्पार्थःपथमंत्रिकोणतन्मध्येहीफलितितदहिरएको णितकोणेषहरिहरजयहफरि तिलिखित सहहिरष्टदलेषमलमचंत्रिवर्ण तहहिचतुरसमादकयावेषभैरबंवा ॥न्हिकोणेयेत्॥अष्टकोणेष भैरव्यैःअपोरायगणेशाय-कंदायविष्णवे दक्षिणामूर्तयः चंडोइंगणेशाय | पदभारणाय यथाक्रममार्चयेत्॥दलातेभष्टभैरवा पूज्यादानरांतकाय-भीमाय विजयामरकभैरवाय इतिष तीच्यादिदि खर्च येदिति भैरवपूजाविधिः असिभैरवमन्त्रः। शंकरऋषिःलतिथंदा सिद्धभैरखादेवता भिबीजंत्रीशक्तिमोहने विनियोगध माहापित्यादिषडंगानिकरन्यास ॥प्यानम्॥जलपटल नीलंदीप्यमानो ॥ शकेरात्रिशिरक्जमहतंचंटलेखावतंसं॥विमलपनिरूचित्रशालवासंक्जियमनिशमीजेविक मोहंउच। जमानमोभगवतेविनयभैरवायप्रसमानकायमहाभैरव्यैमहाभैरवायसर्वविघनिवारणामशक्तिपण्यच राम कपाणयेपटमूलपाणिपण्णायअखिलगणनायकायआप सारणामाकर्पयर भावेशपर मोहरमामय२॥३४
For Private And Personal
Page #669
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
भीषयशीघ्रभाषय हाहीत्रिपुरतांड वायअष्टोभैरवायभाषयस्वाहा॥णतंमुखमालिख्यतेनेसंवेश्यसंर्वतः॥ पोसूलंद्विपार्श्वचयन द्विजलिपिा विजयमद्धतम्॥स्तयंत्रलिखित्वानमन्त्रेणानेनमयतत्॥भस्म दर्शन । मात्रेणक्षणादावेशमानुयादिति॥ त्रिबिंदुयुकंपकारंविलियअंतिमबिंदुरेखाग्रेणपरितःसंवेष्यतस्सपायो । शुलद्वयंविलियतपत्रंभस्म निविलिय भैरवमंत्रजवाभस्मक्षिपेदावेशोभवति।अथवडवानलमत्रःभा, स्करऋषिःरतिछंदःवजवानलोदेवताारंबीजवाहाराक्ति अभिष्ट सिध्यर्थेगमित्यादिनाषडंग।। त्रिनयनमरुणला बदमौलिंसुशुक्लांशुक मरुणमने काकल्पमंभोजसंस्थम्॥अभिमतवर शक्तिस्वस्तिकाभीति हसनमत कनक मालालंक तांगंकशानम्॥त्वमम्मेद्युमिस्त्वमाशुशुसणिस्वमयस्त्वामश्मनसरिरावनेभ्यस्वमोषभ्यस्त्वं न गांप तेजायसेशचिः॥रतिमन्त्रःपंचाष्टकोणेषयथाक्रमेणवैम्यानरंमत्रमथोलिखिबारेखाग्रेशलेचतद असाध्यंतागरनेवाउववन्हियंत्र॥रतयंत्रंसमालिस्यलोहेतामेचसीसके|अबाह्यपूजयेद्वन्हेिंआग्नेयाभिमुखांवि के॥पंचाष्टकोणंचवारिंशत्कोष्टम्॥स्वमग्नेय भिरितादिचवारिंशदस्सिसंख्यको टेषयवाक्रम लिखेदिति।एचव सूसंहराग्नेलंतहहंदह रहसखरंफट्साहारतिमन्त्रः अनेनैनयंत्रतमपल्लवंजपेचूनमष्टोत्तरसहरूकम्॥द ।
For Private And Personal
Page #670
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र-स. योगेखनेरौत्रीश्मशानेबलिपूर्वकम्॥ततःस्नात्वाजपेमन्त्रअष्टोतरसहस्रकम्॥पत्य साद्वैरिवेश्मानिनिर्दग्धानिभ ३३४ वंतिहिमन्त्रांतेहंफडंदिततःतनियोचितपदयोजनपल्लवटकच्यते।तत्पश्चादुपसंहारः कर्तव्यश्वनराननेत
दर्थमन्चः॥सविताऋषिरत्यष्टीइंदः अग्निर्देवताहीं बीजखाहाशक्तिः उपसंहारेविनियोगः॥मनपादैः पूर्वोत्तरार्दै
षडंगानि॥ध्यानम्॥सशरायसशां यशक्ति हस्तायवन्हये।कपालिनेनमस्तभ्यंमत्पादहमंचताम्॥ॐ भूभ वःस्व अग्निरश्मीजन्मनाजातवेदारतमेचसुरमतआसन्॥अर्कत्रिपातरजसोविमानोजस्रोधर्मोहविरश्मीना|| मभूर्भुवःस्वरोंमसापंरहमुंचतंखाहा॥जपेदष्टोत्तरंशतंबामणाओजयेत्तत्तः॥अथाम्मेयालमन्त्रः॥परब्रह्म ऋषिः देवीगायत्रीछंदः वज्वामुखाग्निर्देवता।ॐबीजंव्याहृतिशक्तिःप्रणव पूर्विकाभिरन लोमभिः पादशोगायत्री भि: करन्यासांगन्यासौ ॥वाणाप्रकोणस्थितमेधमानपगरहनस्वमरीचिकोणैः॥शोणांवरेचंदकलावतंसंनमामि देवं, वंज्वामुखाम्निम्॥णेचिकेशायविद्महेवड्वामुखाय धीमहिननःशुक्रः प्रचोदयात् तिमन्त्रः॥त्रिकोणवन्हिवीज चवसुकोणेस्त्रमन्त्रकम्॥पदशोबाह्य के पायंपणमाबाह्यपावकम्॥मनसातरसासाध्यंपश्चादलमनुंजपेत्॥वस एमः कोणअष्टकोणम्॥अथव्याधिमत्रः वीरभदऋषिःअनुष्टुप्हंतःशिवोदेवतान्यांबीजहंशतिः व्यामित्यादिषडं ||३३४
For Private And Personal
Page #671
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandi
गम्॥त्रिपादंत्रिभुजंभीमंत्रिमूर्धानंत्रिलोचनम्॥त्रिशुलाहिकपालादयंज्वालास्संवक्रदंष्टकम्॥सप्तरंगंवसामानं मची बरधारिणम्॥अशेषाग्रेवणोडून किभिजालसमाकुलम्॥वकनासंरहत्कंधशुदयापीडितोदरम्॥ वैरिणां देह मालिंग्यभक्षयंविकर्णकम्॥कलायकसुमानीलमहाव्याधिकरंशिवम्॥चिरंध्यालाजपेन्मन्नंस हरि पदिङमुखः।। ॐ नमोभगवतेरुद्रायम हान्याधिकराय देवदत्तंपीज्यहुंफट्स्वाहा॥इति मन्त्रः॥तीर्यगू वंगचतुर्दशरेखामध्यतो विलिखे दथमन्त्रम्॥ब्राह्मशलतदनकसाध्यंरोगचक्रमिदं रिपुनाशम्॥यन्त्रमालिरव्यसीसेवासाध्यरक्षेयवांबिके।।
आराध्यचाष्टचूर्णेनलिप्लाजवाखनेनिशी॥श्मशानेबलिपूर्वतपनःस्रावाजपेतथा॥जपमेवंअहंकर्याछत्रूणांच्या पिरहये।अहेत कंमहारोगंरिपःसंपापनश्यति।यत्साध्येलिख्यतेयास्ततद्यापि विष्पति तरोगरिपराश्रिय सुभगोनभवेषुवम् अपमर्थः॥तिर्यगूर्धचतुर्दशरेखाविलिख्यसर्वतोममेकोभेमचंविलिख्यरेखाग्रेषशलानि | बिलिखेत्॥अयमत्कमनः॥नारायणऋषिः उशिकछंदःमत्कवताझं. बीजहाँशक्तिःजीवसंहारेविनियोगः।जा मित्लादिषडंगम्॥ध्यागारकासंभीमरप्रकटितवदनंबकनासंकराजैः शूलंपाशंकपालंफणिमुसलहलंबजने टंवहंतम्॥भीमंकालाभ नीलंभकटितनपनंसौरभस्कंधरूपम्॥नानाभूतैःकराले परिरतमखिलप्राणकाली
For Private And Personal
Page #672
--------------------------------------------------------------------------
________________
Shi
avi Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gynmandir
घसं भजामिनमोभगवतेमत्यवेयमायसर्वजीवहरणायउग्रायदंडहसायचं हेंदेवदत्तंरण्हसर्वतोकभयंकण्यना १५ शयनाशय हैं हुँ फट् स्वाहागयकालमन्त्रस्य निशामध्येयुतंपनःजनांततोजपेन्मन्वंसहस्रनामपूर्वकम्॥तन्न
पस्यावसानेतसरिधर्मरणलक्षेत्॥अथरतचामुंडीमत्रः॥शंकरऋषिःअनुष्टुपछंदःरक्तचामंडीदेवता श्री वीजही शक्तिः श्री हत्ाहींशिरःश्रीशिखाहीकवचम्॥श्रीनेनंहीअस्त्रम्॥तेनैवकरन्यासःरिताभांपीतवस्त्रांस्मितम खकमलामिंदरेखावतंसाम्॥दिव्यैर्माणिक्यमुक्तामणिगणखचितैभूषणैर्दीप्यमानाम्॥पंड्रंक्षिप्वापवाणारिज लजसुभुजांफ़ल्लपयायताझींचामुंडीस्ततुंडरिएकलमथिनींशाकिनी भावयामि॥ श्रीं ह्रीक ट्रक्तचामुंडीवरिशत्र जीवविनाशिनिरोहिशीदष्टानाकर्षयाकर्षयसाहा॥अक्षरस हांजपः॥अथमोहिनीमन्त्रः ईशानऋषिः जगतीइंटमोहिनी देवतारंबीजहीशक्ति: क्लीं कीलकमोहजेविनियोगः॥ रेंहीहात्रेहीशिरः सादिषडंगम्।। भवनविजयदशा-पुष्यवाणेक्षुचापाजगतिविविधरूपादर्शयंतीजनानाम्॥तरुणतरणिशोभाश्वेतवासोवसाना जयतिनिखिललोकान् जीवनीमोहनीयम्॥रंहीली नमो भगवतिमहामोहिनिमहामायेसर्वलोकवशंकरदे रामः वदत्तस वाक्वसःश्चित्तंमोहयरनानारूपालतीःशीअंदर्शयहीं स्वाहा।। ॥पंचसहजपःपंचकोणंलि ३३५
For Private And Personal
Page #673
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
खेच्छक्तिमध्येबीजेनवेरएयेत्॥पंचकोणेलिखेच्छक्तिवाह्यसाप्पसमन्वितम्॥देवदत्तमुखेयदर्शयनजपेन्मन! जंगमाजगमानांचदेवभूतादिरसमाम् ॥पुरतोविविधरूपदर्शयन्विस्मयोभवेत्॥अथलस्मीमन्नः॥ वामेशऋषिः | रहतीछंदःश्रीर्देवतानांहत्नीशिरः इत्यादिषडंगम्॥यासापद्मासनस्थाविपुलकटितटीपद्मपत्रायताप्तीगंभी रावर्तनाभीस्तमभरनमिताशुभवरलोत्तरीया॥ लक्ष्मीदिव्यैर्गजेंद्रमणिगणखचितैःस्थापिताहेमकंभर्नित्यंसापद्म हस्लाममवसतगुहेसर्वमांगल्ययुक्ता॥ॐ श्रीं क्लीं महालस्लिमहालतिरोहिसर्वसौभाग्यं देहिमेस्वाहा। शंतिसहसंजयः॥ त्रिकोणेषुत्रिबीजंस्या द्वसंकोणेपरंलिखेत्॥त्रयोदशदलेशेषबाह्यपंचाशदा कम्॥लस्मी बीजारतंयंत्रसर्वसौभाग्यदायकम्॥पंचाशदर्णमालका॥अथमायामन्त्रः॥मंकणऋषिःउथिाक्छेदःमाया देवता हीवीजा हींशतिःमायाकरणेविनियोगः॥हीहत हींशिरः॥ इत्याद्यंगानि।मोयापटेनजगतांविवशंचमोहंमायाक तूलमनोरथमाकरोति॥नाण्यणप्रियतमासुसमालतीलाशलायुधाविजयतेतरगाधिरूद्राहीमा हामारोजगन्मे |हिनिसर्वजनवाजमनःकायचतु:श्रोत्रघाणपाणान्मोहपरखेछाकमूहलंमदर्शपरपर हीस्वामपंचाश सहस्रजपः।दर्शनादर्शनंचैवतादर्शनम्॥मंत्रस्मरणमात्रेणभवेदेवनसंशयः। अयपलिंदिनीमन्त्रः॥शेक
For Private And Personal
Page #674
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसंरऋषिः अनुष्टुप्छंदःपलिंदिनीदेवताई बीजखाहाशक्तिःपसा दे विनियोगः।।ई इत्यनेनषडंगः॥ बर्दा पीडकचाभिए ३३६ मचिकरांविवोज्वलचंद्रिकांगंजाहारलतांशुजालविलसद्दीवामधीरेक्षणाम्।।माकंददुमपल्लवारणपटांगन्धेदुर्वि
वाननांदेवींदिव्यमांयीप्रसंभवदनांच्यायोकिरातीस तां॥ई नमो भगवति श्रीशारदादेवसंतातुल भोज्यं देहिरहा। गछागलागंतुकं हृदिस्थंकार्यसत्यंबूहिह्यत्यंबूहिपुलिंदिनीस्वाहा॥पंचाशङ्तमानंजयः।कार्याकार्यविवेकाभ्यानि समष्टोत्तरशतम्॥जवास्वपितियस्तस्यस्वप्रेवदतिसांवि के।साधकस्त इचःखातथैवोक्तंसमाचरेत्।।तस्य नास्तिभयंकापिसर्वकालंमुखीभवेत्॥अथशास्टमन्त्रः।।अर्धनारीश्वर ऋषिःअनुष्टुप्छंदःमहाशास्ता देवता हीवीजंत्रीशक्तिः इष्ट सिध्यर्थे विनियोगः।मन्नपदैः षडंगानि॥आस्पामकोमल विशालतनं विचित्रवा सोक्सानमरुणोत्पल दान हस्तम्॥उतुंगरत्नमुकटंकुटिलाई केशंशास्तारमिष्टवरदंशरणंप पये॥हीहरिहर पत्रआयपत्रलाभायरानाणयमदमजवाहनाममहारास्तायनमः॥ त्रयत्रिंशसहसंजपः॥अथसंक्षोभणमन्त्रः। गस्स ऋषिःपंक्ति छदःसंसोभिणीदेवतासंबीजहीशतिःसर्वसंसोभणेविनियोगः।।सामित्यादिनापडंगम्॥पूर्वाप एमः चमुखारूढापरिपासिकरबुजाममरिहत्यसोभकारिणीपातुसर्वदा॥ सांअनमोमगवतिअपवादहरेमहाकूरे राई
For Private And Personal
Page #675
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सर्वाशत्रुविनर्दिनिदेवदतमनः क्षोमकरस्वाहा।।असरसहसंजपामन्त्रावसानवैदि नाममिश्रितपल्लवम्।म हलंपजपेमन्त्रभष्टचिचोभवेदिपः॥शतामिमानितंभमनिसनेहादिसमःभवनंपरितोमचीरक्षणायखकीय, कम्।। शत्रुनश्चापिपीडाचनंतभूतादिपीजनांखप्रकालेपिनैवासवरेग्ये नात्रसंशयः॥तवपल्लवमन्त्रातेहंफन इत्यादितत्तकियोचितपरपोजन वैरिनाममिश्रितमिति वटमनः क्षोभकर्बतीत्यर्थः॥अथधूमावतीमन्त्रः सिंहऋषि:पंक्तिईदःज्येष्ठादेवी देवतााधुंबीजवाहाशक्तिःनिग्रहेविनियोगः॥पामित्यादिनांषडंगम्॥यायेकालान नीलांविकासितवदनांकाकनासाक्षिकर्णामसंमाय॑कक्तसपैर्यतमसलकरांवकदंतांविषास्यां ज्येष्ठांनिर्वाणवे षांभकटिलनयनांमुक्तकेशामुदारांशुष्कोद्गातिर्यकस्तनभरयुगलांनिःसत्तांशत्रहंत्रीम्॥धूंधूमावतीस्वाहा।सप्त। सहसंजपः॥ऋतुकोणपरत्तांताबीजकोणेमनंलिखेत्॥कोणाग्रएलकेशणग्रंसाध्यज्येायंत्रमिहोयते॥सं| पूज्यविधिवयंर्जपित्वातसहस्रकम्॥प्रशानेतुनिशामध्ये निखने हलिपूर्वकम्॥रि पुगेहेयवाकुर्यात्खननंव लिवर्जितम्।भूयोजपेचिरावंचतकालोचितदिरमखास्तंभनोचाटने चैवनिग्रहे वितविभ्रमे।सद्मसयेचति ।। षेप्रकूर्यात्सावधानतः॥अनात्मा भिमुखीध्यात्वागच्छंतीवैरिगंप्रति॥ोजपेनिशिख हसंतस्परावर्बिनखति॥ता)
For Private And Personal
Page #676
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri emandir
घ- संयतीमहावेगंसर्पणरिपुवक्षामि।।ध्याबाजपेसहसंतनष्टचिनःभवेदिपु॥मार्जयंतिसणाङ्के बोर्धन धान्यादिक १७ चिरं॥ध्यावाष्टोत्तरसाहस्संतुजपेद्भाग्यतयायवादीप्यमानोल्कुकेनैवदहंतीचापि वैरिणम्॥ध्याबाजपेतयाम
संभनायांविकेवधः॥त्रिकोणलिखेपूर्वतन्मध्ये वीजमालिखेत्।कोणाग्रेतलिखेल्लूलंतछूलांतर्लिखेन्मनं. तदनेबिलिखेसा यज्येष्ठावरानने॥संपूज्पपिपिवयंत्रंनिशामध्येश्मशानके॥बलिपूर्वखनिलातपनःस्लाज || नं पेन्सनं अष्टोत्तराष्ट्र साहलंदनचित्तेरिटिभखःविरिणरक्षणादेवयांतिवैवस्वतंपदम्॥विद्वेषणेतथादेबिजपे देकायमानसः॥अन्योन्यकलहंसिपंशत्रूणांजायतेधुवम्॥विलोमेनजपेनैवनिरतिःस्मात्सहस्रशः।।नानामन्ने निरतिःस्मात्रयोपिकतेंवीकेअथप्रसंगाकल्पांतरोक्तोधूमावतीमन्नोप्यवशालिन्यते॥क्षपणकत्राषिः। आगछदःमशानवासिनी देवता।यबीजरंशतिःमारणोच्चाटविद्वेषनार्थेजपे विनियोगः।यामि त्या दिषडंगाम्॥हि। भनांकमवर्गाचत्रिनेत्रीसर्पषणाम्॥कपालशूलदपतींचितयेचिंतिवासिनीम्॥ॐपौंधूंधूमावतिउरुचट्ले || विरिविरिभषलअपलविनेनेकोंडेण्कलंनरपिनल्लेअषणुअषणतर्ततकटु ककरविणिविरिगयो एमः कस्वाहा॥तिमन्त्रःजपेतुअयतम्॥सर्षपमिश्रितचरुणादशांशहोमः।अयप्रयोगावस्यते॥प्रेतवासासश, ३३७
यो मता
For Private And Personal
Page #677
--------------------------------------------------------------------------
________________
Shriyahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri framandir
ओरारूनिविलिख्यधूमेअग्निधूमेखाहा पादधूमेकालधूमेवाहा॥पादधूमेखा हालिंग धूमेस्वाहा ज्वालाघूमेस्वाहा नेत्रधूमेखा हा एक धूमेस्वाहाज्वालापूमेस्वाहाश्रवणधूमेस्वाहा असिधूमेवाहानासिकाधूमेखा हा हस्तयो) स्वाहाअंत मेस्वाहा धूमे धूमावतीस्वाहा।। एतान्मंत्रान्हद्रयेविलिख्यतीक्ष्णाग्रेःकंटकैःपुनर्वैपयत्।ले पयत्।अष्टविषै। पश्चात्तापयेत्।संस्थाप्याथचवल्मी केनिखने शवमारणम्॥भवेन्मंडलतापूर्वउपतेमोक्षएवं हि॥तीक्ष्णकंटकनिवरुभल्लासहधूमवन्हि सूरणलवणोषणहेमवारिमिर्मिलितैः विषमति भीषणमुक्त अहि ताहि तनिय हेष हितम्॥सीसपहेलिखेद्यत्रंचतःपष्टिपदंततःचतःकोणेषहुं शेषानमन्त्रेणानेनपूरपेत्शली किनमहायंत्रविषेणतविलप येत्॥ कारस्करमयेपत्रेनिधायनिशिसाधकः॥शानेनि खंने यंत्रंशत्रूणां कुलनाशनम्॥पयोगांतर॥ कार स्करस्यपत्रेणौविशेषेणैवचोररूपंहिरूलातुमत्रमेनं विलिखेत्॥गावेष काकपक्षेणकारस्करंतुरूपंरुलाहदिनिसिपेचयंत्रमिदम्॥पयाडूमोनिख नेतदुपर्ययावन्हिनाआशुसंपू ज्या कारस्करस्पसमिपोजुहयात्समनिसाहरूभूयात्।।शत्रुविनाशेस्तेनतथाचोएतेमोसः॥ यंत्रातरम्॥ चतुःपथाचवल्मीकाऊंभकाराचम्मतिकाम्॥निर्गडीचतयाचारविषमादायवधिमान्॥कनस्पकरसे सम्म
For Private And Personal
Page #678
--------------------------------------------------------------------------
________________
Shri thavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri
anmandir
प्र.सं. पेषयवकर्पटोपत्रविरचयमंत्री त्रिकोणमप्यत सुपीत हिदशदलंबहिर्वायपुर त्रयमातदहि २३. श्चतेरसंचअष्टशलान्समालिखेत्ात्रिकोणेचलिखेनोरंमारणंकर कर्वि ति॥स्वाहांतषसकोगेषतथाधूमाव
तीहिदी। दलहादश केमूलमत्रार्णान शरसंख्यया। विभज्यविलिखेडूयोबायगेहेहताशनमाचतुकोणेषुहं कार |शलातुफजीलपी॥लिखवैवंयंत्रमिदंमाजस्वासहलकम्कवास्तुमंदाशेग्मशाननिखनेरूधी चौरा गांमारणंचा शुभवेन्मोतस्तदुएतौ प्रयोगातरम्॥कारस्करमयंकीलंसप्तांगलमनुत्तमम्॥अयुतंसाधितंरवाशा
नामविदर्भितम्॥शत्रूणागहमध्येनिस नेतकलिकोदये।उजाटनंभवेत्तेषांकलंचैवविनश्यति॥सप्तांगल! मितंकीलंउन्मत्तस्सतसापयेत्।।अष्टोत्तरसहसंतशत्रूनाम विदर्भितम्॥शत्रूणांदक्षिणेपादेखनेन्मत्तोभविष्य ति।अश्विभेचितिकीलंतुसप्तांगल मितंस्टशन्॥जपन्सहलंशोधनिखनेन्मंदिरेसचीः॥राशी नामष्टमंज्ञासा भवउच्चाटनंपरम्॥आश्लेषायांतपत्रागकीलंसप्तांगुलंजपेत्॥वल्मीकेनिखनेत्तेनसर्पबाधाभविष्यति।स्वाति भेनालंकीस्वसप्तांगुलमानतः॥अष्टोत्तरशनरशतंजपारानीयःधूलिमिश्रितम्॥अशानेनिखनेशनोरए रामः मेराशिकेयदि।मासेनमत्कतस्पस्यापदिनोद्रियतेततः वैकंकतविशाखायांकीलकंतदशांगुलम्दिशाभिम १
For Private And Personal
Page #679
--------------------------------------------------------------------------
________________
Shrahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri yanmandir
| त्रितं त्वा शत्रु मूत्रे खनेद्यदि । मूत्र स्तंभो भवेत्तद्वन्ना स्तिना स्तिप्रति किया ॥ अथ नदी तरणयन्त्रम् ॥ भूपुर द्वंद्व मालि यमध्ये पार्थिवमक्षरम् ॥ चतुः को णेतु लं का रम र दिक्षु उमालिखेत् ॥ परि तो वायु बीजं च नैरं तपें तुसं स खम्॥ प्रति । ष्ठाप्पानिलं यंत्रे तो यमंतर णेबुधः॥ रुवाय चंज ले देवि तत्परं निम्न गांतरेत् ।। यंत्रोप दिखयंस्थित्वा देव दतं प्रकल्प च॥त्रिवारंमनसामन्त्र जपेदेकाग्रमानसः॥ निम्नः गांतर सातीर्वा सुखग इंति मानवः । अस्यार्थ ॥ प्रथमम टकोणम | लंकारं वहिश्चतुष्कोणे लंकारं अष्ट कोणे टंकारम् ॥ ॐ नमः शरभसाल पक्षिरा जायसर्व भूतमरूपायसर्वमूर्त ये रस रक्षशीघ्रताग्यनारय ॐ श्रीं ह्रीं संलंटलंयंप्रतरणाय स्वाहा । ॐ नमो भगवतेम हा शरभ साल पक्षिरा जायवर बरद | अष्टमूर्तये अखिलमयायपालय पालय भ क बत्सलायप्रणता र्निविनाशनाय उत्तारय उत्तारयशीघ्रमनार ह ||देवदेवाय उत्तारणाय स्वाहा ॥ पंच वारं जपेनैव साल वे शो जगन्मयः ॥ तस्यहस्तं समय नसणारे जलान् ॥ ॥ अथचित्रविद्यामन्त्रः॥ संवर्तक ऋषिः शक्करी तूं दे : चित्रविद्या देवता ॥ तं वीजं ज्जूं शक्ति: इष्ट सिध्यर्थेज • बीजश [क्तिभ्यां करंन्यासः मन्त्रत्रया है। षडंगानि ध्यान ॥ अमलकमलमध्येचंद्र पीठे निषेदण्याम म्टतकलश वीणा भी तिस || द्राग्र हस्ताम् ॥ प्रगत शिरसिपूरं संल दंती सुधायाः शरणम हम पैनी । श्रीवां चित्रवि घाम् ॥ १॥ वं संज्यं रुं श्रीं हीं ॐ भगवति । 藝
For Private And Personal
Page #680
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. चित्रविद्येमहामापेभरतेश्वरिरहिह्येवरेवरदेप्रसन्नवदनेअमतंप्लावर प्लावयअटतंशातलं कुरुकुरुसर्व विर्षना। ३३१|शयनाशयसर्वनापज्वरहनहनसर्वपैत्योन्मारमोचयमोचयआज्योष्टांशमयशमयसर्वजनंमोहय मोहयमा
लपपालयत्रीहीठंजुजंजुसंवंसाहा।।अयुतंसहस्रंवाजपेत्॥रत्तमालिख्यतन्मयेबीजपषं लिखेत्ततः॥माय। याचश्रियावेज्यमनसासाध्यमूर्षनि॥ताधासेवितंध्यात्वादेशिके मूर्भिचिंतयेत्॥विशस्ट रोरेसेचे चित्र विद्यामनंस्मरेत्॥कारयेदाखिलं चान्यः षैत्योन्मादेतुसुंदरि॥रतद्वयंसमालिस्यवहिःपूलाष्टकं लिखेन। रत्तमध्ये रवीजचमन्वंतस्पांतगलकम्॥शलाग्रेविलिखेत्साध्यमटवीजयंतथास्टरोन्मत्रंद्विधाजतावा हेनाद्युप चारकान्॥कत्वातच्छतवारंचमन्त्रीसंश्चित्रविद्ययातपत्रांगुलमध्यस्पंखादपिनाप्रवेशयत्।पुष्पवसुध रिजंपविष्टंहव्यवाहनः अश्वीजयंप्रतिलोमानुलोमिताम्॥अष्टवीजानितमंन्चादा एक्कानि॥अथम ब्रह्मण्यमः।। काश्यपऋषिःत्रिष्टुप्वंदःसुब्रह्मण्योदेवतासंबीजसांश तिःसासुब्रह्मण्यायसाहाहृता सीमि
लसदितैरंगन्यासः॥शकिहस्तं विरूपासंशिरवीवाहंषजाननम्॥दारुणंरिपुरोगनंभावयेक कट रामः ध्वजम्॥सुसुब्रह्मण्यायस्वाहा॥त्रिसहसंजपः।अयशरभमंत्रप्रंसगाहीरभदमचोपिमन्त्रसारोक्तोत्रयोग्यता ||
For Private And Personal
Page #681
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वशालित्पने॥बह्मा ऋषिः अनुष्टुप्छंदः वीरभद्रोदेवता हौंवीरभदायहत अतिक्रूरायशिरःरुदको पसंभवाय, शिखासर्वदुष्ट कवचं निबर्हणायनेत्रहुं फट् स्वाहाअस्त्रम्॥गोसाराभंदधानंपरशउसरुकौरसङ्गख टोकपालशूल चाभीतिदाने त्रिनयनलसितंव्यापचीवर दयम्।। वेतालारूहमुग्रंकपिशतरजटाबद्ध सीतांशुध्यायेद्भोगी। निजगणसहितंसंततंवीरभद्रम्॥ॐ हां वीरभदायअनिकरायरूको पसंभवायसर्वदुष्टनिबर्हणा यह फ। स्वाहा॥हात्रिंशदसरोयंमत्ररक्षाप्रधानोयमन्त्रः॥दादशलसंजपः॥रक्तहयारिषष्यैर्वात्रिमधरसितैः कमले। वी॥ दशांशपुरश्चरण होमः हयारि: करवीरम्॥अथ पूजाप्रसादोक्तपीठे।तसरुषायासद्योजाताया वाम देवा याईशनायानम इतिपारदक्षिणोतरपश्चिमदिक्षुईशमैशान्यैच पूजयेत्॥निरतै प्रतिष्ठायै विद्यायै शो से शांत्यतीतायै इतितच्छक्तयभाग्नेयादिकोणेषशांत्यतीतामैशान्य एवंप्रथमारति:अंगैहि तीया। परवेज मरुकायास्वगाय खेटाय. कपालाय. शूलाय अभयायवरदायारतिस्टतीया।रंदादी तत्वजाः पंच मीअथष योगः।सपूज्य देवमेवंजुद्रयादियौपंचगव्याकैः खरमंजरिसमित्यैःत्रिशतंकत्यादिशीतयेरा।। नौगवरमंजरीअपामार्गः। अमंदीरभदंहरि दाभमग्रंगदामाथि हस्तंकरालाहहासम्॥समावा झवन्ही रिज
For Private And Personal
Page #682
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं.||स्तंभनार्य हरिदारजोभिः सहसंजहोत॥प्रयोगांतरे।भुजंगगणभूषणंभुजगत त्रिशलाहतस्वशत्रुरुधिरोक्षितम ३४० दभालनेत्रा नलम्॥दिगंबरम-स्मरन्जपतुवीरभद्मनं निशीथसमयेशनशितमनिनिहतंरिपं॥अथवीरभद्र
बलिपकारः।।अतःपरंप्रवरसतेमनोरमयष्यसंग्रहात्।बलिकमोविपा नतोहितायमन्त्रजापितम्॥रुत्वागोभयस! लिलैःस्थंडिलम स्मिन्निलिख्ययंत्रवरम्॥ वीरेश्वरस्यभूयोरजो भिरापूरयेक्रमान्मन्त्री॥पीतेममध्यमरूणेनचको गषठकस्सामेनसंधिमरुणेनदलाष्टकेचासलनसंधिमसितेनकगेहरंघसीताःसीतेनसकलाःपरिपूर्यप श्वात्। अस्यार्थः।अत्रयंत्रलेखनप्रकारोपि॥पीतेनमध्यमित्यादिनादतः।तत्रकर्णिकादिस्थानेषमन्चने कैकंदले त्रिशस्त्रिशः।तत्रपीतादिद्याणिएवविंशति पटलेसुदर्शनविधानेउक्तानि॥पुनः बलिमंज्लम स्यचदक्षिणतःविधायचतर्पतषष्ठि पम्॥सितपाटलपीतरजोभिरयोपरिपूर्यचनहौंदतितलिखेत्॥ तत्रसितादिद्रव्यंखंड क्रमेणेत्यर्थः॥ अस्योत्तरेपंकजमएपविलिख्यतत्परितोदिसापद्यानिशालीःप्रणि पायतेषुपीटादिकंत त्रनिघायतस्मिन्॥अरुणांशुकतंदुलाहिपत्रक्रमकासिप्रतीनिधायभूयः॥विधिना | रामः चरमामुपास्यसंध्यामथसर्वधगुरूनगणाधिपंच॥अस्लेणतालत्रितयंचरुलावायादिवीजैरपि देहराडिम्॥म २४०
For Private And Personal
Page #683
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Genmandir
बंधदेवंपरिवारमुक्तमावाह्यसंपूज्य हृदंबुजेखो मंत्रांतरस्थापोशैवपीठं पूज्येकलशमपि।न्यस्यचन्मयम स्मिन्मल यजपुष्यासतानि कर्वश्वानिक्षिप्य कुशमुष्टिरकताये पूर्यचूतादिपल्लवानग्यस्यतंडलपुष्याक्षतान् विनि क्षिप्य।। चक्रिकांतदुर्वचारक्ततोयमितिहरिदाचूर्णतंडलपुण्यासतान विनिक्षिप्पाचक्रिकांतदुर्वचारकतो यमितिहरिद्राचूर्णमिद्धम्॥चूर्णलोलितंतोय मित्यर्थः॥ चकिकेतिपत्रपटस्था क्षतम्॥ पुन्हारकांशुकेनकं भंसंच्छाद्यावाह्यवीरभद्रमिहष्टाजवाचमनं वसुसंव्यापकंततोगच॥रुत्वारसांपश्चात्पाशुपतास्त्रेणमन्त्रविष्यल पत्रेरक्ताः प्रतिपदमन्येतत्कल्पिताम् द्राः।। अस्पार्थः। विष्यलोधस्यः।।मद्रापिंजानित्यर्थःप्रतिपदप्रतिकोष्टंपुनर्ब लिंमंडलेनिषा यक्रमेणंपूज्यमूलमन्त्रेणपूर्वादितेषुषीठेषाबाह्यततःसुरक्तपुष्यायैः।। ईशादि पूजनीयात्रा | स्यायामातरःकमादष्टौ। तदनयंत्रवरेविधिनानलंप्रतिनिधायपरि स्तरणादिकंसकलमग्निमुखंचकरोतुतत्व चरणोदितवन्मन वितमः॥आहयाविषौ द्वौद्धौतयोरेकं नियोज्यचामाध्यसंरक्षणायान्यामपि नीराजनायच॥ नतःसुरक्तचायवस्त्रेजलैःसमाचम्यविशुद्धदेहभाख ःपरिसार्यनिशात पारेव्यैरमीमिर्जुद्याक्रमेणागतिल सर्षपंपचगव्य दूर्वावर दुग्धानमयूरकासतैश्च ।।अस्यार्थ।।पंचगव्यंमितिमिलित्वाएकंदव्यंपुनःमयूरमपामा
For Private And Personal
Page #684
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
घ-सेर्गम्। वनुसंन्यमयोपथग्यताक्तैरपिपूर्णाहुतिमंतरांतराच॥मुद्राः चतःषष्ठि मिता: परेकाःसुधामया दीपिकयास ३४१. मेताः। दीपिकादिदीपवर्तिः। नीराज्यनीराज्यहुतांतरीताःस्थाप्यास्तथे शादिपुरोवदेवम्॥अयमर्थः। एकैकेनद्र।
व्येणर कै काहुत्यनंतरम्।। स कैकमद्यासाध्यंनीराज्यनीराज्य॥ईशादिकोणेषेवसंस्थापनी याइति । पुनः प्रतिहा तमनुजपकतासुमनोगंधात्रसंयुतंदीपम्॥साध्यंनीसज्यततोमूलेनविनिक्षिपञ्चत कोदे अस्यार्थःगर कैक इत्या होमानंतरमनजपकर्तागंधपुष्यधूपदीपय केनान्येन पिंडेनसाध्यम्॥ नाराज्यरमूलेमन्चेणहरिदाचूर्ण सिद्धचूर्णमिलि तरक्कमयोदके विनिक्षिपेदिति।मूलेनाष्टौहत्या परिवारव्याहृतिभिरेकै कम्।हबार तैनभूयः । समापयद्धोमकर्म विशदमतिःसंपूज्यभूयःपरिवारयुक्तंगंधादिदीपांतमसंप्रसन्नम्॥आराध्यपुष्यैर्निजवांच्छि तानिसंप्रार्थचो हास्सयथोपदेशम्॥मातुःसमदास्यशिवंचभूयःपूरोनिधायान्नसतंसुरतम्॥तारेणसंपूज्य सदी) पिकांनीराज्यकुंभस्यमुखेविधिज्ञः।अपांमुखोरक्तजलैर्यतस्य दीपोचलेनापिचतेनेमचीनीराज्यमूलेना |पुरोवदेवनिक्षिप्यसंसाल्यकरौजलेन॥गत्वाप्रांगण देशेगोमयसलिलेसमाक्षिपेत् पश्चात्। कदलीकाननब एमः ध्यास दलांकलीनिखन्यफलसहिताम्॥तस्पांमूले पीठनिघायचावाह्यतत्रवीरेशं॥संपूज्यपूर्वक्लप्सात्वादय ३५१
For Private And Personal
Page #685
--------------------------------------------------------------------------
________________
Shri Maravir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarri Gyanmandir
चपुत्तलीं तयोसाध्य ॥ तत्र अन्नेनसनाव पुत्तलीः । पुनः । नीराज्यपी ठिकायां संस्थाप्यसमुज्वलैस्तथा दीपैः ॥ समलंकृत्य चकदली रक्तो दकमग्र तोनिधाय ततः सुरभिसमाख्यां यु द्वांसंदर्श्य सुधामयं विचिंत्यज लम् ॥ संतर्पयेत्पुरस्तादे कैकं पीठमन्त्रप रिवारैः।। मूलेना शेर्ध्व शतं पंचशतं वास हा संख्यंवा। संतर्प्यसु प्रसन्नं संचिंत्य देवंप्रपूज्यगं धाद्यैः!! ततः शंखतोयै: सनभ्युदयसाध्यंभु द्वास्य देवंग हा भ्यंतरे च ॥ प्र वेश्याय साध्यस्परसांच रुत्वाचं टाग्यादि सर्वर ही । त्वा सशिष्यः । गृहाद्विनिष्कम्पचचत्वरे योग त्वासमभ्युक्ष्पच तत्र कुंभम् ॥ संस्थाप्य तस्यापिच दक्षिणेग्निनिं धायव उन्हीं परितश्चदर्भैः सम्यकपरिस्तीर्य चभूता कूरयु के नं चान्येन बलिं च कुर्यात् ॥ अनेन मन्त्रेणस पुष्प तोयं प्रीत्यगणानांप रितोष्ट दिसु ॥ ॐ नमो रुद्रगणेभ्यः सर्व शांति करेभ्यः प्रतिग्ट व्हविं मं बलिं स्वाहा ॥ बलि मन्त्रो य मुद्दिष्टोभूतानां प्रीति वर्धतः। पललं रजनी चूर्णला लो दद्धिसक्तवश्च ॥ पंचैतैर्मिलिनास्तु भूतकरं भूतानांप्रीति दंबु धाः ।। प्रादुः । पल लंति लं। विसृज्य वन्हिं निजरक्षणाय पं चा सरंमन्त्र वरं प्रज ॥ तत्सर्वमग्नाद्य निरीक्ष्यमाणः शिष्यैः समंमंदिरमाशुपायात्॥ त्रिरात्रमेवंनियमेन कुर्या लिंस होमं विधिनायथावत् ॥ रुत्याज्वरामस्य निरोगना शपिशाच भूतायदितन्निर त्यौ ॥ ततः स्थंडिलं भून लेगे मया द्भिः समालिप्य शुद्धेषगे वन्हिमचं ॥ प्रगेप्रातः का ले। निधायाज्यसंस्कारमारभ्य
For Private And Personal
Page #686
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र. सं. रुत्वा स्वग्ट ह्योकमार्गेण वन्हेर्मुखं च ।। बन्हे दक्षिणभागे वसुप त्रं कम लमार चय्यात्र कलशं कषायादि जलैः प्रपूर्य १४२ चूनादिपल्लवान्यस्य । काषायज लं सीरह चर्मक्कषि तनों आवा ह्यास्मि न्देवंप्रपूज्य ।। वसन द्वयेन सं बेस । संर स्पास्त्रे पण ते तो तेन वाष्टोत्तरंश तह वा दुश्वाने नवता व वाशिष्टेन भोजयेद्विशान् द्वादश संख्यानपिवा वसु संख्यान लज अधिपरिमितान थवासमा प्यहोमंक लशस्यतोयैः संसिन्यसंपातममुष्य दवासाध्यससोपि प्रतिपूज्यविप्रान्त वर्णगोधा || न्यधरांबरायैः ततो यथाशक्ति मही सुबर्ण धेन्वंबरा पान् गुर ने वितीर्य । तेनप्रसन्नेन समीरिताभिराशीभि रिद्धः सुचिरंस | जीवेत् ॥ इत्थं वीर भवलिप्रकारः समाप्तः ॥ अथम्टत्युंजयविधानम च्यते । क हो लऋषिः देवी गायत्री छंदः म्टत्युंजय रुद्रो देवता । जंबीजं। सः शक्तिः सांहृत्। सीशिर इसांद्यानि । नामि हृत् भ्रूमध्येषु अक्षरान्यसेत् ॥ ध्यानंस्फुटि ननलि नसंस्कं मौलि व दुरे खागलितम्मन जलाई चंद्र व न्ह्यर्कने त्रस्व करके लितमुद्रा पाश वेदा क्षमाल स्फुटि कर जतमुक्ता गौरमीशनमा मी ॥ तन्त्र वेदोहरिण शिशुः।। ॐॐॐस्ः । इतिमन्त्रः। खसप्तमःर्णप्रत्तोर्द्धचंद्रवान् कुपंच मोद्धां दुख तो ध्रुवा कोमनः म्रत्युंजय व्हयः ॥ इतिमचोद्धारः नंदि के श्वर मते रिति । तारंप्रणयः । त्वतीय वर्गस्य तृतीयजकारः । आद्य वर्ग रामः प्यपष्ठऊकारः तद्युक्तं द्वितीयम्। उपात्यस्वरोऽनुस्वारः अष्टमस्य तीयकंसकारः । आद्यांतच र्णेवि सर्गस्तु कमि। ३४२
For Private And Personal
Page #687
--------------------------------------------------------------------------
________________
Shriftehavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsu framandir
निविलसजपागलूच्यादुग्पमिताज्यसिकपादशांशंजुहुयात्पुरश्चरणहोमःप्रायःप्रधानोयमन्त्रःअथपूजापा सादोक्तशैक्पीठेसमावाह्मसमर्पयेता अंगःप्रथमारतिः इंद्रादिभिर्दितीयाक्चादिभिरूटतीयाअस्संयंत्रमाहाआदौ तारंविलिखतुससाध्याब्दयंकर्णिकायांपियनेषयपरमपरंचापिनकोण के भूयोभूमेः पुरमनुमगांकंतश्रेषदांत जसत्वाबदय हगदविषध सियंत्रंतदेतताभस्वार्थःप्रथममरपनपविलिस्यतकर्णिकायांपणवंविलिख्यानदं तःसाध्यनामा दीन बिलिखेतापनःपूर्वादिदिकात्रचतुष्टयेनजंदतिविलिखेत्॥पुन:अग्नेयादिकोणपत्रचतुष्टयेस इतिविलिखेत्॥पुनस्साहितुरश्रविलिम नहिराव तिरूपेणठरतिबिलिख्यचतुरकोगेषु चतुर्षषीरति विलिखेत्॥रवंविलियजवाधारयेत्॥ ग्रहगदादिपवंसनमायुकरंचा अस्मिन्मंडलेशैवपीठंसंपूज्यकलशंसंपू र्यमूर्ति संपूज्य जवाअभिषिचेत्साध्यश्रीवश्य करंग्रहाभिचारहरं।प्रयोगांतराततच्छिन्नोद्वानांतसमिद्भिशाद रंगलैः दुग्धसिक्तैःसमिअमौषट्स हसदयंह नेत्॥यस्तु वन्हीजहोसेवंपावत्सस्पेनसाधकः तावत्संरयैःस पार्कभरमिःप्रीणातिशंकरम्॥आप्यापितोम्निनाशर्वःसाधकसेक्षितोचनापत्यादापुरापांश्च दुरंताय लयांसि । कान्।विनोदशीलाचतुरंगलंको पारम्बधशतरंगलतिवचनात्॥उभाभ्यांसंभूयद्वादशहसमित्यर्थः
For Private And Personal
Page #688
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
असं जसःइत्यनंतरंपालयपदयुगल युक्तंसाध्यनामेचोका पुनरयिसःजुमितिप्रतिलोमेनयोजयेत्। इदमपिमर ३४३ जयमत्रांतरम्।अथपूक्तिमन्त्रस्यप्रयोगांतरम्।अस्तावसतिलंदर्वाःपयोएतंपायसंक्तमेणेतिसप्तद्रव्याग्येकान्ये,
तैहयातायकसहलला तीज्वरेघोरतरेमि चारेसोन्मादकेदाहगदेचमोहे।तसोतिशांतिनाचिरेण होमःसं जीवनंचान्दशतममाणमासयोजयेत्सोमदिनेषविप्रान्सप्ताधिका-स्वाद भिरबोजातैःसतर्णगांश्चहतावसाने दद्याहिजे || भ्योहतकर्मः ।अयमर्थः।उक्तायतादिसप्तद्व्याणि क्रमेणनित्यशःए कैकंसप्तदिनंसहस्त्रसंध्यं हुनेत्।दि। नशःसप्तगणितत्वेनसंभोजयेच्चसापत्यांगांचामवंदयात्। तस्मादुक्तफलंभवति प्रयोगांतरां चतुरंगलपरिम गैरमाकांडैरथार्कसहसंजहचाच्चदम्पत्विक्तैमापुरारोग्यायुपुषचलक्ष्म्यै चामसहसंद्वादशहलें।प्रयोगांती रम्।निजजन्मदिनेशतशतपोजहयाद्व्यवरैश्वसप्तसंख्यैःमधुरैःप्रतिभोजयेचविप्रान अभिवांच्छान येमे दीर्घमाया असमर्थःप्रतिमार्सजन्मानुजन्मत्रिजन्मदिनेअमताफक्तसप्तदव्याणिसर्वाण्यै कै कंशतसंख्ययाजुहुयात्।मधुरा
वाह्मणान् भोजपच्चदीर्घमायुरमिकाक्षन्।प्रयोगांतरंअथवासप्तभिरेतैईयरेके नवासहसतयांजन्मर्स होममात्रा गमः |निरुपद्वमुत्तमंबजेदाय॥अयमर्थः।जन्मानजन्मत्रिजन्मदिने पूर्वोक्तसप्तद्व्यैःसर्वैःसंभूयसहसं हनेत्।म||३४३
For Private And Personal
Page #689
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsun farmandie
www.kobaith.org
वास्तैर्दव्यैरेकै के नैन्यसहस्रसंख्यकमेणप्रतिजन्मसंजुयात् निरुपद्रव्येगदीर्घ मायर्भवति।प्रयोगांतरादर्वान्नि तयैःपयस्यजुहुयात् एकादशाहतीकमशः जित्वापरत्युरोगान्प्रयात्मसावायुषश्चदैर्यमपि दूर्वा त्रितयंपयःसिक्तं चजुहुयात्।प्रयोसांतरे।जन्मणिंत्रितयेच्छिनाकाश्मर्यवकरियः कमशोहनेसहस्रनश्यंत्यसंस्करोगदुरिता नि।अयमर्थः अश्विनीमपामूलमित्यादिजन्मानजन्मविजन्मनसचेषएकैकमेकस्मिन्दिनेसंख्यंहनेदिति।छिना शादिल। कारमर्यपेरुंकुमुशवकुलंमेकि पाप्रयोगांतरासितसिद्धार्थसहाला हत्यानस सुपट्बोज्वरजःनहद पामा गहु तान्मयोर्जयमय्यरोगतालभतेोसितमि हाथवेणकड़कोअपामार्गनापुरिवी।प्रयोगांतराएतदेवसप्तकतोडा नेदितिमत्कंजय विषयेकल्पांतरेउकत्वाचविकारानुगुणंमन्त्रीवईमेद्धोमवासरादितिचं शारदातिलकेसप्तव्यय कंजय विषये वैकंकत उक्तत्वाच्चारतैरमतादिसप्तदयैः सप्तकत्वःस्केनपंचारादिर्दिनैईनेत्। तत्रसपदव्यरें कवारहोमेजाते तस्यनमत्यर्भवति। इतिप्रसिद्धि व लाप्राण वाचावस्थायामेकवारंसप्तद्रव्याणि कमेण हत्यापन रपिक्रमेणारभ्यपुनर पिसमापयेत्।एवंसप्त सलो हुनेत्।अन्यथातस्वस्थावस्थायांचेतप्तपान दव्यमेवसप्तदिनै ईवापुनःद्वितायव्यंचसप्तदिनै ईनेत्।एवंप्रकारेणसप्तदव्याण्पायसमापयेत् एतन्महाम्रत्यंजपसंभवति
For Private And Personal
Page #690
--------------------------------------------------------------------------
________________
Shri Maravir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyomandir
३४४ामन्त्रहामा
प्र-सं, इतिपपंचसारसंग्रहेगीर्वाणेदविरचितेषविंशतिः पटलः॥अंधशारदातिलकोक्तमत्युंजय यसरी विधानमुच्यते।
व्यंचपूर्व वदेवतेन हेतुनाविस्तरेण नोकमन्त्रोदारउच्चतातारस्थिरासकर्णेगुसर्गविभूषितः। व्यतरात्मानिगदितोमन्चोमत्युंजयाव्हयः॥ऋषिःकहोलोदेव्यादिगायत्रीईदईस्तिः।मत्युंजयोमहादेवीदेवतास्सम हामनो:प्रणवोवीजमिन्युक्तंसःशक्ति:रिति कीर्तिता॥ गुणादीयुकेनषडंगानिसमाचरेताआधारहन्दिरःस्ववं न्यसेवर्णत्रयंपुनः। ध्यानं। चंदाकोग्निविलोचनंस्मितमुखपदयांतस्थितंमुदापाशम्यगासमूत्रविलसत्याणिं हिमांशुपभोकोटीरेंदंगलसपालनतनहारादिभूषोज्वलंकांत्या विश्वविमोहनंपशुपतिमत्कंजयंभावयेगुणलक्ष जपेमन्त्रंतदशांशंप्रसन्नधीजहुयादमताकारैःसुद्धदुग्धाज्यलोलिभैः। शैवेसंपूजितेापीठेमूर्तिमूलेन कल्पये त्।अंगावरणमाराध्यपात्लोकेश्वरान्यजेत्।। तदनाणित तोबा ह्ये पूजयेत्सापकोतमः। जप पूजादिभिःसिद्धेम स्मिन्मनुनामुना।कुर्यात्ययोगान्कसोक्तान भीष्टफलसियोदुग्धसिक्तैःसुभाखंडैमन्त्री मासंसहस्रकोआराधि तेग्नोविधिवतजहयाद्विजितेंद्रियःसिइष्टःशंकरस्तेनसुपालाविग्रहःआयुरोग्यसंपतियशःपुत्रासावईये सुधावतिलादूर्गःपन्यः मर्पिः पयोहविः इसकैः सप्तभिर्दयैर्जुहयासप्तवासरं। कमादशशतंनि संमष्टोत्तरमतं १४४
For Private And Personal
Page #691
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
हितः॥सप्ताधिक हिजानित्यंभोजपेन्मधुरान्चितम्॥विकारानगुणमन्त्रीवई येडोमवासगन्। होनभ्यो दक्षिणा द यातरुणागाःपपस्विनीः॥गुरुंसंपीणयेत्ये वादनायै देवताधिया।भनेनविधिनासाथ्यःकृत्यारोगग्रहादिभिःनि मुक्त सुचिरंजीवेच्छरदाशतमंजसा॥आभिचार ज्वरेतीके गोन्मादेशिरोगदे॥असाध्यरोगे वेलामो हे दोन तथा मये॥होमोदंशांतिदप्रोक्तंसर्वसंपखादायकाद्रव्यैरेतैःप्रजुहुयात्रिजन्मसुयथाविधिभोजयेमघरे ज्ये ब्राह्मणान्वे दपारगान। दीर्घमायुरवापोति वांच्छितांविंदतिश्रियारकादशाहतीनित्यंजहयामापुपूर्वयाअ परतफ जितेतस्सा यायुरारोग्यवईनोविजन्मसुसुपावल्लीकाश्मीरमधुरोद्भवासमिरैः रुतो होमःसर्वमत्युगदापरः। काश्मीरंक मांसधरमतिमधुरांसिद्धार्थ विहितोहोमोमहाज्वरविनाशनः।अपामार्गसमिद्धोमःसर्वामयनिषूदनः। प्रणवरचि! तनालमत्रमध्यापचम्॥ गु विलसितमध्यं पद्मयुग्मंत दंतरितवसतिममेशंवर्णतिय सुधौकलस्तादति) नित्यंसर्वदुःखप्रांत्यै॥ यंत्रा डयेकलशेसौम्ये कलशपोकचाना नवरत्नसमारतंदु कूलाभ्यामलं तम्॥आ पू सलिलैःशुद्धेस्तस्मिन्दे वंप्रपूजयेत्॥ उपाचारैःषोडशभिर्विधानेन विधान वित्।अभिषि चेयि यंमाध्यविनीतं हत दक्षिणम्॥आधिव्याधिमहारोगरुत्सादोहनिरुतनम्।अभीषेकोयमाख्यातःकांतिश्रीविनयपदःमध्यसाध्या
For Private And Personal
Page #692
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
प्र-संसरायंप्रतावमपिलिखेन्मध्यमंदिग्दलस्थंकोणेष्यत्यंमनोनक्षितिभवनमयोदि सुचंद्रवि दिलातांतंयंत्रंत टुक्तं ॥ ३४५ सकलविर पुस्वेलभुतापरकाव्याधिव्यामोहदुःखप्रशमनंमदितं श्रीपदंकामदंचा अयमर्थ मन्त्रस्यमध्य
मासरंदिशुअंत्यासरंकोणलेषचतरलस्य दिसएमिति विदिशरकारमिति। अथकल्पांतरोक्तंयन्त्रं लिख्यतेमध्ये साप्यविदर्भितंप्रफुटितंमसंनयंअसरैः॥सांतस्थंनिजसाध्यनामविलिरखे किंजल्कंसस्थानस्वरान्॥पत्रेषष्टाना मवर्णपुटितंवर्गस्ति दग्रेषथोयंत्रंपापुटीकतं निगदितमत्कंजयारबंपरम्।। कर्णिकामध्यस्थजीवस्यपरितःमं
पुटितमात्कार्णान्वि लिख्यतस्यसकारस्पांतःसाध्यनामविलिखेत्॥अष्टदलेषसाध्यनाम पुटितं असरंकादिवर्ग दलग्रेधिसर्थः॥ इदमपिटकंजयकल्पःममाप्तः। अथमकंजयकत्सप्रसंगान्मन्नसासेक्तरोगांतिकरपतरि|| मन्त्रोपिलिख्यते।अपांतरसमाऋषित्रिष्टुप् छंदोधचंतरिवता बीजंस्खा हारातिः सर्वरोगविनाशनार्थेविनि योगः। ॐनमोभगवतेहत् धन्वंतरये शिरःअमतकलशहस्तायशिखासर्वामर्यापनाशायकवचा विलोकनाथा यनेत्रविष्टा वेस्वाहाअस्त्राम्॥ध्यानम्॥शंखंचकंजलूकांदपदमतप्पांचा पिदोभिश्चतुर्भिःसूक्ष्मास्वाहातिह एमः द्यांशुकपरि विलसन्मौलिमभोजनेत्रम्॥कालांभोदोज्वलांगंकटितरविलसच्चारुपीतांबरायंवंरेयन्तरीतंनिखि२४५
For Private And Personal
Page #693
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
लगद्वन पौदावाग्नि लीलम् ॥ ॐ नमो भगवते पन्वंतरये अम्मन कलराह स्तांयसर्वामय विमाराय त्रिलोक नाथायवि || ष्टण वेस्वाहा ॥ इत्येकचत्वारिंशदसरी मन्त्रः ॥ अक्षरन्यासउच्यते ।। शीर्षालिकभ्टतिवि लोचनघोणगंड दंतोष्ठपाणि शिनधी न्यस्तु क्रमेण ॥ एवमष्ठा सरन्या सरुत्वा लक्षं जपेत् ॥ आज्य सिक्तैः पायसैर्वा पर्यःशिकाभिदूर्वाभिर्वादशांशं पुरश्चरण होमः।। रोगनिवलिप्रधानोरांमन्त्रः ॥ अथ पूजाविधिः। पूर्वम शक्षरवि धानोक्त वैष्णवपी ठेसमा वाह्यसम चयेत्॥ अंगैः प्रथमावति ॥ केशवा दिभिर्द्धा दशनामभिर्द्विती या वृत्तिः इंद्रादिभिस्तृतीया। वज्रादिद्भिश्चतुर्थी । अथ प्रयोग विधेः चतुरंगुल प्रमाणैर म्टताकां जैर्जु हो तियो वन्हौ रोगैर्विमुकदै होविहरदेव दांश तंमुखे नासैौ । अम्मता काउंल सतिल तंडुलि ॥ प्रयोगां तरम् ॥ अरक्कमा नै रयुतं धनाकैः साभिदिना वथ काम राणाम्॥ अरोगमिष्यैप्रज होनिमन्त्री ॥ दीर्घायुषैरो गवि षग्रहादि विमुक्त पेस र्व सम्म ए च । वर भूरू हे मंबद मिश्रम्भरितिज्ञायैरित्यर्थ प्रयो । समितेन चपायसे न दूर्वा त्रिकयुक्तेन चबोधिय त्रमेन ॥ अयुतं जुहुयात्तसर्पिषायौ दुरितीपप्रशमापरोग | शांत्यै ॥ अयमर्थः । शितेतिशेकरा ।। वोधिष त्रं अश्वस्य पच्चम् ॥ सितामिलि ॥ स र्वरुद्धये नकाश्री पेरंकमु प्रयोगांत ॥ प्रादेशमात्रेर्वटभूरु है द्यौः जुहोतुवन्हो वयुर्त सयंमैः।। दीर्घायुष ३ ति लेनय से नचरा हग्गृहीत दूर्व
For Private And Personal
Page #694
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र-स.] विकेनबोधिपत्रगतेनसाज्यनचापतंजुहपात्॥तस्मादुक्तफलंस्यादिति।प्रयोगां हवनकर्मकरोतुफलैर्न वैस्य। ३४६ || तमामलकीतरुसंभवैः॥दुरितरोगविषग्रहविभमप्रशमनायचसर्वसम्मध्ये॥इतिआमलकम्॥पयोगांतरम्॥देखें।
रवि विंचस्थमनोहरांगंप्रसंनमुखकमलम्॥अमतपटसजलौकंकरयगलेनादयानममलमतिः॥ध्यावससंख्यग मुंजवात्मानंदशानिरीसतम्॥म्मत्वा षोडशसंख्यंजवातसांतिकसमारभ्य।स्वांगावापिसोपानरूप्यमयंप्रतिविधि समन्चममम्॥ द्वात्रिंशसंख्यमयोजत्वासंचिंत्यतेनमार्गेण॥अवतीर्याग्रेस्थित्वा निजरोगगणंतदाजलूकीकथास|| केलमपिचोपयिखानीरोगस्यान्मरोगमतजलैरमिषेचयंतमैनंध्यात्वाधन्वंतरिंजपेन्मन्त्राअष्टोतरसहलंस्थेय पिचयौवनस्यवश्याय।आरोग्यायसरध्येकात्य दीर्घायुषेविस क्यचतिवसुसंख्यमष्टसंख्मोअन्यत्सर्वस्पटा। प्रयोगांतरम्।
मिश्रेणानेनसंजताभोज्यजानंदिने दिने।भुक्तयोसौनरोगैर्विमुक्तःसखभाग्भवेत्॥प्रयोगा । औष धादिकम नेनजापितं नित्यमेवजपतांतथाटणाम्॥आमयग्रहविषस्पतिश्रमाद्यापदोंनतुभवंतिजातचित् इति। अथथंयंत्रं वक्ष्ये।ससघ्याख्यंमध्येवणवमपिषष्टोनविवरेसुधार्गकिंचल्कंस्वरयुगलमष्टछमनम्॥लिखेन्मन्त्र रामः स्मार्गानपिशरमितान्यंजनरतम्।कगेहोत् पटांत भिषगपिपर्यत्रमुदितम्।।एतहिलिख्यपत्रहैमे पीठेसुवणले १४९
For Private And Personal
Page #695
--------------------------------------------------------------------------
________________
Shri Mar
Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagar
Gyanmandir
10 खन्या॥शोभनतरेमुहूर्तेरुचकादिषभुषणेषुसंयोज्यासंधारयन्सुसंजप्तंकतार्चनाद्यंचसिक्तसपातम्॥आरोग्यायुःकां निश्रीपनपान्यैसमंचिरंजीवेत्॥इदमे वविलियसाधयंत्रनवनीतेप्रतिजप्पमचमेनम्॥लिहतांविलयंप्रयातिस योनिखिलाऐगपरंपरानराणाम् अस्यार्थः प्रयमेषट्कोणंविलिख्यतकर्णिकायांप्रणवंविलियमध्यसाध्यनामा दियंत्रन्यायान्विलिखेत्॥पुनःषट्कोणेषु ठमित्यमतवीजलिखेत्॥पुनस्तदहिरष्ट दलंपनविलिख्यातहलेष कसरस्थानेषवाक्षरद इंक्रमेणविलियनलमध्येषमूलमन्चवर्णन्धवंविहायद्वितीयासगद्यान्।पंचशःर्ष
तहाहरतालखेत्॥तस्मिन्कादिवर्णेनेष्यत्॥पुनस्तदहिश्चतरसंविलियतकोणेषठमिस्स सतबीजलिखेतारवंवर्णादिपदेवर्णा दिलेखन्याविलियजखासम→पुनस्तेनेवमन्त्रेणआज्याहुतिरुवातत्संया तमग्निकरस्थेबेनिसिप्पसायंधारयेत्॥ तस्मादुक्तफलंस्थात्॥अथवानवनीतेविलिउक्तप्रकारेणकर्यानात थारुतस्पोक्तफलंस्पात्॥अथैतदेतयंवंतंडुलेविलिख्यतस्मिन्कं संस्थाप्य मयसीरेणकलशंसंपूरयेत्॥आ गग्वार्थविमुक्त्यर्थचांतत्रकलशपूरणविधिसकलकलशपूजासाध्यारण्येनवस्येअथकथयामिसमासात्रिकाल पूजाविधिविधानेनाभारोग्यायसमप्यैकांस्यै दीर्घायुषेविमुक्तयेचा आलिप्यगोमयजलैःस्थंडिलमस्मिनविलिख्य
For Private And Personal
Page #696
--------------------------------------------------------------------------
________________
Shri Maha
Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagars
Gyanmandir
प्र में पत्रमिदमातत्कर्णिकांतरमथो पीतेनचकोणषदमरणेनाअमितेनरकवयत्र विस्वपकर्णिकामध्येोविन्यस्यांश ३४७ || कम हतस्मिन् शालिःसतंदुलविधिवदाच्छाद्यम्मुकशेपेणास्मिन्निन्यस्यसासतंकूच अहतेनाथचएलावा
सोयुगलेननूतनेनततः आचम्यशुद्धदेहापोजमुखउपविश्पपिएरेमन्त्रीयन्त्रोपरिस्थकूर्वएवेणविन्यस्य चान लौहं वााराजतमथवापापयसागव्येनपूरयित्वास्मिन्।संस्थाप्पमत्रजापीशालग्रामंयथाशिलानिन्यम्। अधिवसति यन्त्रवितुःसर्वान्माशाश्वतःसदानंदः। अश्वत्था यैस्लबकैरुज्वलामावेषववसनयुगले नापूर्ववदभिवात्यास्मिन्प रिवारैस्तंप्रपूज्यगंधाद्यैः॥अथकथयामीत्यादीनांप्रपूज्य गंपाचैरिन्यं तानांग्रंथानामयमर्थः॥प्रथमेगोमयजलैः मिड संविलियतस्मिन्तंडुलचूर्णविकीर्यतस्मिन्। पन्चंतरियन्वंदर्भाग्रेणपविलियतकर्णिकामध्यपीतव र्णनएकविंशतिपटलेपाक्सुदर्शनविधानोक्तद्रोणकोणषटूमरुगेनापिशगुक्त वोकद्रत्येणअष्टदलमध्यंतुस सवर्णेनपाकतवैवोतव्येणापिसंपूर्यतदहिरक्तवर्णेनपूर्वोक्तद्रव्येणैवतस्ययन्त्रस्यकर्णिकामध्ये अखंड वस्खाग्रंप सायी तस्पवस्त्रस्योपरि दोणादिप्रमाणेन शाली:प्रकीर्यतदुपरिप्रस्थादिप्रयाणेनतंड्लान् प्रविकीर्यतपरितस्यैका ; खंडवरूनस्यतरानेणाछाबत दुपरिसासर्तकू,विन्यस्यपुनराचार्या स्वयमखंडवस्त्रेणपरिचायनथैवन्हत
For Private And Personal
Page #697
--------------------------------------------------------------------------
________________
Shri Mahegir Jain Aradhana Kendra
१४
www.kobatirth.org
Acharya Shri Kailashsagarguri Gyanmandir
यैवनू तानाखंडक स्त्रेणोत्तरीयं चरुत्वाचा यासने प्राङ्मुख उपविश्यलं हुल वस्त्रा देरुपरि स्थित कुर्चापरिवज्जलो ह मयं पात्रं वारजतमयुंपात्रं वातंतु ना संवेष्टितं धूपितंचाधोमुखेन प्रण के चारणपूर्वकंनिधाय वैल व पीठं तदुपरि संपूज्यपश्चादूर्ध्वमुखेननि घायल रिमन्याने सासतं कुचैनि धायगव्य सीरेण मायकाप्रति लोम जपावसानेमूलममंत्र त्रिवारंज खानमा पूरयेत् ॥ सर्वत्रैव मे वकल शपूरणविधिः । तदुक्तं चक्रम दीपिकायाम् ॥ अथक्का थतोयैः स कारादिवर्णैर कारावास निसमा पूरयेत येतंस्तम मंत्रि जापावसाने इति । तत्र प्रथमंयत्रय भयेन येन शुद्ध जलादिद्र व्येणकलशः पूर्यते तेनतेन जलादिनाप्रथमंशख मा पूर्य तस्मिचष्टगंधान्वि लो ज्यनस्मिन् चतुर्नवति कलाः समा बा ह्यतेनशं स्वस्थ लंजलेज प्रथमं कुंभमापूर्य पश्चाच्छुद्धोदकादिना पूरयेत् ॥ तत्रप्रथमं वैष्णव देवताविषयकलपु ||जाविधानंचेत्तद्विषपाटगंध विलोडितेन कपायो दकादिना शंखमा पूर्यगंधादिभिः समर्थ्यर्च्य कलादि चतु र्न वनि देवता समा बाह्य तज्जलं कलशेविनिक्षिपेत् ।। शैवदे बता विषयं चेत् । तद्विषयाष्टगं धनैव कुर्यात्। दौर्गचेतद्विषया ||ष्टगंधेनैवकुर्यात् ॥ चतुर्नवतिक लाट्यः सर्वविषमेपिसमानाए बतत्र त्रिविधा न्यष्टंगद्रव्याण्युच्यते ॥ चंदन कर्पूरागरुकुंकुम कपिमां सिरो चना चारोः॥ गं घाष्टकं चशतेः सान्निध्यकरंच लोकर जनकपुनः ।। चंदन ड्रीवेरा
For Private And Personal
Page #698
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. गरु कुष्टास्टगु शीरमां सिम रम परम् ॥ एवंवैष्णवंगंधाष्टकम् ॥ पुनः श्चंदनक पूरा गरु दलरुधिरकुशी तरोगजल ३४८ म परम् ॥ इतिशैवगंधाष्टकम् ॥ अस्यार्थः॥ उशी वाला रोगं कुठं जनंसुगंधिवा लामांसीप्र• मुरंग नाकंचोरक चोर०
कस्तूरी। हरी द्वारोच नागा• अस्टक्कुंकुभं । लतमालपत्रम्। कुशीत रक्त चंदनं। हीवेरं का लकम् । रुधिरं कपि पिल्ली कुंकुम के सर । इतितत्र चतुर्नवतीकलादि मन्त्राः कथ्यते ॥ सृष्ट्यै ऋध्यैस्म्म त्यै मे धायै कां त्यैलक्ष्यैद्य सैस्थिराये स्थित्यै सिध्यैरती: अकारो स्यादशकलाः।। हंस० शु विषदिस्टक् पूर्विकाः समावा ह्येत् ॥ पुनः जरायै पालिन्यै० शां त्यै एश्वर्यै० र त्यै • कामिकामै ० वरदायै ॥ आहादिन्यै० प्रीत्यै दीर्घायै • माउकारजः कलाः प्रत विष्णुरित्यपूर्वि काः समावाहयेत् ॥ पुनस्ती रणायै रौदायै० भयायै निद्रायै. तं द्रये सुधायै • कोधिन्यै क्रियायै • उत्कायें• मृत्यवे इमा कारजाः कलाः । न्यैव क्रू मित्यक् पूर्विकाः समावाहयेत् । पुन्हा पीतायै •पेतायै• अरुणायै• असिनायै• श्माबिंदु कला श्चतस्रः । तत्सवितुर्वरेण्यमित्ट पूर्विकाः समावाहयेत् ॥ पुनः निवृत्तात्यै० प्रतिष्ठायै० विद्यायै० शांत्यै. इंधिका पै० दी | पिकायै०रे चिकायै• मोचिकायै० परायै० सुक्षायै: सूक्ष्मा ग्टतायै० ज्ञवायै० ज्ञानाम्टतायै आप्यायिन्यै० व्यापिन्यै • व्योमरूपा, राम ये अनंतायै • इमाना दजाः कलाः विसुर्योनिं कल्पयतु इत्टक् पूर्विकाः समावाहयेत् । तत्रताव प्रथमं तयातयाऋ ३
For Private And Personal
Page #699
--------------------------------------------------------------------------
________________
Shri Mahay Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarri Gyanmandir
चासनावाह्यपुनससंबंधिनी कला कमेणसमावाहयेत्॥अस्थनोपदेशः॥प्रयमंषोडशस्वरवर्णैःएकै कच्चान् रणेननादकलाःषोडएकमेणसप्तावाहपश्चार कारादिदशवर्णोच्चारणपूर्वकमकारकलादशसमावाह्यापनः -कारादिदशवर्णपूर्वकंउकारकलादशकसमावाहयकारादिरशवर्णपूर्वकंमकारकसरामावाह्यपकारादिचत वर्षापूर्वकेविंडकलाश्चतस्रःसमावाह्यपुनःसकारपूर्वक अंत्यखरोक्तांअनंतायै रत्येकांकलांसमावाहयेत एवंसतेएकपंचारावर्णाश्वतावत्यःप्रणवकलाश्रविनियुक्ताभवतिमात्र कावर्णपाधान्या देवंकमः॥तवकलाय प्यचतुर्थतेलेनलिखिलाः। तथाप्यावाहनसमयेदितीयांतबेनैवकलाःसमावाहपेत्॥पुनरशत्रिंशत लाःतयकारकथ्यते॥धूमार्चिषेनमःउभायै चलिन्य ज्वालिन्यै विस्सल्लिंगापै मुश्रियेसुरूपायै कपिलाय व्यवाहायै कव्यवाहाय इत्यम्यात्मिकाः दशकलामकारादिलकाररहितसांतवर्णदशकपूर्तिका:समावाहये तापुनःसूर्यकलाकंभंतपिन्यै नमःखंबंतापिन्य धूम्रायमरीच्यै ज्वालिन्यै रुयैय सुषुम्नायैःभोगदामो श्वायै बोधिन्य धारिण्यैःक्षमायैनमः इतिहादशसूर्यकलाभिःप्रथमवर्गप्रथमाक्षराये कैकेनसहपंचमवर्ग, चतुर्थासरावैकैकंप्रतिलोमैनादौसंयोज्यमावाहयेत्॥पुनःरिदकलाः षोडशाअम्तायै आमानदाय,
TEAM
For Private And Personal
Page #700
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
घसंपूपायैतुल्यै पष्टये रत्यै ए त्यै शशिन्यैः चंद्रिकायै कात्यै जोत्सनायै श्रिये की अंमदाय पूर्णायै पूर्णा ना ।। ३४६ || दतिसोमात्मिकाभिःषोड़शकलाभिःस्वर वर्ग:रकैकाभिःसमाबाहयेत्॥ इत्यंभवाहन विधौभष्टत्रिंशललामा
यद्यपिचतुर्थतवेनलिखितथापिआवाहन विधौद्वितीयांतलेनैवसमावाहयेत्। दर्थकचः॥पंचषण व कलाः एक पंचाशत्अष्टविंशकलाश्वसंभूयचतर्नरवनिसंख्याकाः कलादयः एतारिखजलेसमावावमूलमन्त्रणाममावा ह्यता नलकंभेनिसिपअवशिष्टेनापिकषायोदकेनकुंभमापूर्यतत्रतत्रकलशवि धौयायासाध्यदेवता हास्याःप्राणप|| तिष्ठांचतस्मिन्कुंभोदके कुर्यात्।एवंसर्वत्रकलशपूरणविधिरत्रतपुनः तस्मिन् सीरमप्येद्वादशसंरत्ययंथालय वाशालग्रामंनिघायपुनस्तसावमखेमंगलार्थअश्वस्थचूतपनसरक्षाणांस्तवकानपूर्वमुखेनानिधायतटुपरि) पुष्यफलतंडुलांश्चनिधायशतमखवल्याकंभमाकलयेत्॥पुननववस्त्रयगलेनन्दपरि पिघायपुनरावाह येत्।शालग्रामस्थापनानंतरोक्ताःसर्वाःक्रियाःसर्वकलशविधानेपिसमानाः तदुक्तंचकदीपिकायाम्।सह कारखोपियनसस्तववकैःशतमत्सवल्लिकलितैः कलशापिधात फष्यफलतंदुलकैःद्यभिपूर्णावापिशभत्र एमः ||क्रियया।चक्रिकापत्रअभिवेश्येत्।तदनुकंभमुखनवनिर्मलांशुकयुगेनवपति॥पनरत्रपन्चंतरिमू/२४९
For Private And Personal
Page #701
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsu Gyanmandir
रा
र्तितस्मिन्सीर से मावा ह्यप्रागुक्त विधानेना वरणैः सहसमर्चयेदिति । एवमथकथयामिसमासादित्यादिग्रंथा नामर्थयुक्तः । धन्वतरिं प्रसनं पुष्पैरा ध्यसंस्थितं सीरे । एवंध्या वाप्रजपेन्मत्रं कूर्चेन साधुसंस्पृश्य इति ॥ धन्वंतरि ||मित्यादिग्रंथस्यायनमर्थः ॥ इत्यमुक्तप्रकारेणधन्वं तरिसमभ्यर्च्य तस्मिन् क्षीरे कू चग्रसंस्थाप्यत कूर्च एवं बहुभिब्री ह्मणैः स्टष्ट्राव स्य मामेन ध्यामनध्यात्वा धन्वंरिमन्नं यथाशक्ति कार्य गौर वा नुसारेणच जपेत् ॥ इति ध्यानमुच्यते ॥ पयोधर्मध्यस्थंद शरतभुजाड विलसत् घटौ घास्यानिर्यत्सु विमल सुधासार सलिलैः॥ सदा स्त्रातंसा ध्यंसुरुचिरमु मंचिंत्यजपता भवेदायुदीर्घ दुरि त विषरोगविरहितम् ॥ एवंध्यानं पुनरेवंय जे हिना दौ दिन मध्ये य्येवमेवसायं || चप्रजपेत्री कालभेवंरक्षां कुर्यास्त या स्त्रमंत्रेण । अपरेद्युरथम थित्वाप्रातः संग्टह्य साधुनवनीतुम् ॥ आलिख्ययं नमस्मिन्प्रजेष्णमन्त्रसमाहूय साध्यं तम्मैद्यात् । अभक्षयेपित्सु धातु ध्या॥ साध्यस्य नाभिदेशेस्टष्ट्रामंन्त्र जपेत्। गुरुःसम्यगष्टोत्तरशतं सख्या र क्षां कुर्यात् ॥ ततोत्रमन्त्रेणएवंत्र पंचस प्रद्वादशदिवसानि बाजपे इक्क्याइति ॥ एवंय जेहिनादौ इसादियजे दिसं तानाग्रंथा नामयमर्थः । एमुक्तप्रकारेणतस्मिन्सीरेधन्वंतरि ध्यात्वा प्रजय त्रिकालमप्यै वतत्रैव संपूज्य । पूजानं तसं ब्राह्मणैः कूर्चाग्रंस्टा धन्वंतरि मन्त्र कार्यगौरवे न यथाशक्ति जपेत् ।
For Private And Personal
Page #702
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun yanmandir
प.सं. अथपरेयुःप्रातःउदास्यरततीरमथिन्यानवनीतंसंग्रह्मतत्कदतीपत्रेविलिप्यतस्मिन्यागक्तधन्वंतरिमंत्रवि ३५० लिख्यस्पष्टवायथाशतिजपित्तासाध्यायद्यात्॥सोपितंनवनीतमम्रतबघ्यावीकुर्यात्॥पुनराचार्य:माध्यम
नाभिदेशेस्टष्ट्रामूलमंत्रमष्टोत्तरशतंजपेत्ापनःसुदर्शनेनसाप्यस्यरसांकुर्यात्॥इसंविदिनपंचदिनवासप्त। दादशादिनानिवाकार्यगोरवानुसारेणनित्यशःएवमेवसंपूज्यपरेयःप्रातर्मथिबाउक्तप्रकारेणगुरुःसाध्यायनित्य शोदयात्॥एवंत्रिपंचसप्तदिनेजानेतदनंतरेदिनेकर्तव्यविशेषमाहाअपरेयर्यन्त्रमिदंदक्षिणवामनमेणसं || लिख्यापूर्ववदभिपूर्यततोरजोभिरकावलंविधायतयोः विन्यस्सयाम्यसंस्थितशालितंडलतिलानिराजीवानूत नवसनेनएयक्रमेणसंच्छा यतत्रकूर्चमिदंविन्यस्यकुंभमस्मिन् विधायधूपादिवासितंमन्त्री। सीरचर्मसिद्धका थेरापूर्यशुद्ध तोयैवां अश्वसचूतपनसस्तवकैर्वसनद्येनचावेषाआवा ह्यास्मिन् देवंविधिवत्संपूज्यगंधपुष्पा यैःस्टष्टा जप्यमन्नंसंरस्यास्त्रणमचवित्भूयः इतिअपरेद्युत्रमिदमित्यादीनांमंत्रवियर्सतानांग्रंथा नामयमर्थःविपचसप्तादिदि नमानेनपूर्वोक्तसारजपेजातेततःपरेपुःइदमेवपन्वतरियंत्रउभयवदक्षिणवा रामः मत:पागुतप्रकारेणैवविलिख्यतथैववर्णेगपूर्यचंतउाअनाहत नूतनवस्त्रागंपूर्ववदेवप्रसार्यतस्मिन् शालि ३५०
For Private And Personal
Page #703
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
लीतं जुलां अनिलांबराजीवपूर्वपूर्वोपरिवस्त्रेणादादनपूर्वमपर्य पर्येतानिद्रव्याणिनिधायतदुपरि कूर्चनिभायात्रा स्मिन्धूप पूरितंतननावेष्टिनकंभमधोमखेननिपायन्दपरिवैष्णवपीठसंपूज्यपुनरूर्वमुखेनतंभतारजापी निधायनरंतःसासतंकूर्चे निधायपुनरवसवटोदुंबरप्लसाणांत्वचःकायापलातज्जलै शुद्धजलैर्वाकुंभपूर्ववत्। अरगंधचतुर्नवत्तिकलाद्यालाहनपूर्वकंमारकाप्रतिलोमपूर्वकंमूलमन्त्रेणसंपूरयेत्॥पूनस्तस्मिन्सारलादिनिधी यअम्प स्थचूत पनसनरकानापूर्ववलंभमुखेनिधायशतमखंवल्यासंवेष्ट्यतदुपरिनतनाहनवलदोवसंच्छा द्यतस्मिन्कंभोदके धन्वंतरिमूर्तिमावाह्यआवरणैःसमभ्यर्यनैवेयंकत्वापसंभपूजांचतत्वातंभस्रष्ट्रामूलम
जखापुनरावरणदेवताःसर्वाअपिमूलदेवतायां विलाप्यपुनःस्तांमूलदेवतांतत्रैवपरतेजोरूपेणस्मरेतापन सत्रपूजामंडलमंजपकुंडवितानादिगतंयसंसर्गवशात्॥ देवतासान्निध्यंतदपितस्मिनेवकलशेअभियोज्य कसमैरभ्यर्चपुनरष्टोत्तरशतंमजखापुनःसुदर्शनेनरसांसवापनस्तत्रैवसंरसयेत्॥अवतुसानाध्ययोजना || दिपकाऐपन्वंतरिविधानअनुक्कोपिसर्वत्रकलराविधानेएवमेवन्यायः॥तडकंचकम दीपिकायाम्॥ वप यथोदितिजजितःसमारतीविलाप्यतातपिसनयेत्सदात्मताम्॥धजतोरणादिकलशादिगतामपिमंउपमें
For Private And Personal
Page #704
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसं| उलकंडगताम्॥अभियोज्यर्चितंकलशेकुसुमैःपरिपुज्य जपेत्सुनरएशतंति॥पनःसौम्यभागस्वेपन्चेकर्न । २५|| व्यसाह॥अथयन्ने सौम्यस्थेनि पायवन्हिंनिधानतोमन्त्री अग्निमुखादिकमखिलंखचरणविहितक्रमणकया
ग्नौ।आवाह्यवैद्यनाथंपरिकरयुतंप्ररुज्यगंधायैःअष्टोत्तरंसहहसंसर्पिषापायसेनहखाच॥विधिवत्समाप्य हो । मंसपूज्याग्निं विस्टज्यनिशितमतिः। अभिविन्यकलशतोयैःसाध्यं दबाचतस्पसंपातम्।नवनीतंसुजप्तंसुधापि यासोधिभक्षयित्वातम्॥तमटैर्भूर्यना पैविप्रासंतपदेशिकस्यापि॥धनधान्य पेजवासोलरूतिभूषासुरल शय्याद्यान्॥दखातेनचहर्षाशिषउतादिनैश्वसंहृष्टः शिरसोपरयककत्वाप्रसादयेदेशिकंमरारिधिया।प्रोक कमेणविधिवत्परिपूजयेद्योभयात्रिकालमखिलामयधूमकेत्॥पन्वंतरिसतुचिरायविमुकऐगोजी वेपरवचप रंपदमेतिविटोद ति॥अथयंत्रसौम्यस्थेत्त्यादीनांपदमे निविमोरित्यंतानाग्रंथानामयमर्थः।।रवकुंभंसंपूज्य नाकंभस्योत्तरभागेपिपूर्वोतकभासनयंत्रव देवयंविलियतस्मिन्यत्र निंनिघायचार्यःस्वचरणविधोनेना । निमुखादिकबाइग्नौवैलवेपीटंसंपूज्मास्मिन् धन्वंतरिमावाह्यपूर्वोक्तकमेणावरणैःसहसंपूजयतत्रात्येनाराम: चपथगष्टोतरसहसूसंपातग्रहणपूर्वकंहत्वापुनःप्रसनपूज्यं वसला अग्निविरूज्यपुनराचार्यःसाध्यमा ३५१
For Private And Personal
Page #705
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagar
Gyanmandir
हूयतंशुवास्त्रादिधारयित्वाशुद्धामनंप्राणायामांदीश्चकारयित्वा तमंतिक निधायतस्पदे हेगुरू प्राणापामभू तशुधिमालकान्यासादीन्रुत्वापुनःपीठंन्यासंबलत्वातस्यास्यशिर सिमूलमन्वेगजलगंधादिभिरभ्यर्च गंधयुता | भनकुसुमदूर्वातस्य सिरमिनिधायपनराशीर्वाद वादि वादिभिःमहतंकलशंगरुरुदत्यतेनरलमन्त्रौषधादि|| युकेनचअसतीलतेनचपरतेजोरूपेणजलेनशिष्यतनौगुरुःमारकापतिलोमजपांतेत्रिवारमूलमन्त्रजप ॥ परःसरंअभिविच्यतत्र शिष्यदे हे अंगऋयादींचकर्माता तत्रअभिषेचनसमयेशिष्य देहे प्राणायामपी उन्यासादिविधिरनुक्कोपिसर्वत्रकलशाभिषेचनसमयेएवमेवकार्यः। तदुक्तंचक्रमदीपिकायां। अथ शिष |उपोषितःप्रभातेकतानित्यःमुसितांबरःसुवेषः।धरणीधनधान्यगोदुकूलैपिनुपाद्विपवरान्हरैः। प्रसत्य। भूपःपरित्यपणीपत्यदोशिकंतस्मैपरस्मैपरुषायदेहिने।तं वित्तशाश्यपरिहत्यदक्षिणा दबात-खांचसमर्प । येत्सुधीः। अथाभिषेकमंडपेसुखोपविष्टमासने गुरु विशोधये पुरेवशोषणादिभिः पीउन्यासंबपुषि विमलपीयुस्यनस्याधि कार्य मन्त्रणाभ्यर्यदूर्वा सतकुसुमयुतांरोचनांके निधाय।आशिदीदेरिजानां विरा दिपटरवेलियादिवघोषैांगल्यैरानयत्तंकलेशमभिरतंतत्समीपंव्यतीतः। तेनामितीनमणिमवर
For Private And Personal
Page #706
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. पद्येन चामा परेणपरमाम्य तप भाजा ॥ संपूरयन् वसुरमुष्य ततो वितन्वन् । तामरस्य मभिषेचयताप था ३५२ वत् । क्षांतरां तैर गैरभिपूर्णतनुः त्रिरुक्तमन्त्रां तैः इति तंत्र समुचये तुशिष्य दे हे पीठसमभ्यर्च्य समावादापा पाद्यादीन् ॥ दद्यात् खान स्था ने कलशैरभिषिच्या। पुनर व शिष्टो पचाशद्यात् । नवनिवेघ स्थानेसर्व रसम पम दद्यान् ॥ इति प्रोक्ताः । एवमभिषेकंक बापुनस्तस्मै साध्यायसं पातंच पूर्वदिने पूजितं सारं मथि त्वात नवनीतंचल मंत्रेण जवा दद्यात्पुनः सोपि साध्यस्तदाज्य द्वयंसुधाधियामं लिह्यपुन मिष्टान्नैर्ब्राह्मणान्मी जयेत् ॥ गुरुदक्षिण चद्याद्युक्तप्रकारेणनस्माद्युक्फलं स्यात् । तत्र यत्रयत्र त्रिपन्च सप्तादिनैः कल शनि धौहौम विधौबा कलशंबाभ अग्निं वा संरक्षा एवम जलाग्निरूपेणवा अजस्रकलारूपेणवाक्रियते तत्र सर्वत्र दिनेत्रि का लेपी उपूजावाहनाव रणपूजा दयः। सर्वपि कर्तव्याः चैतव्यस्कृत्य यै उदासनं तु असा बवसान दिने नित्य शोनि फलभावनैव । कलशे तुका दापिने कर्त्तव्यम् ॥ अयं न्याय: ॥ सर्वत्र समान एव । तवा वाहन मितिच अभिमुखीकरणमिति चद्विविधम् ॥ त विपथमावा हनमेवा होह नसंज्ञां । द्वितीया वाहनंतु अभिमुखी कर णमिति विशेषः । अयंतु नवनीतप्रयोगोऽतिरह। रामः स्परवा व स्पमु क्तफलश्च ॥ अथप्रयोगांतरम्। एकातुषार मंडलमध्यसंस्थं धन्वंतरि प्रतिविचिंसय यो करूप ३५२
For Private And Personal
Page #707
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| अष्टोत्तरं दश शतंमन वर्यमे नंजप्यादिशुद्धचरितः सरोगशांत्यै ॥ अस्या थपौर्णमास्यांचं दमं जलमध्यस्थधन्तं तरिं पूर्वो क्यानन ध्यात्वा अष्टोत्तर सहस्रं धन्वंतरि मन्त्रं नियमस्यो जपेत् इति ॥ प्रयोगांतरम्॥ यश्वाविचि स्वनिजमूर्ध्निमनोहरां गम् ।। दोई इस तघटवगलत्त चांई ॥ स्वात्मांगयष्टिमनवापरिषिच्यमानं ध्यात्वाजपेदु परि रोग विश्वा दिशां त्यै ॥ अ स्यार्थः। साधकः स्वमूर्धिउक्तविशेषणविशिष्टं धन्वंतरि ध्यात्वा तद्यत्तघटस्य सुधायासाधकस्य स्वस्वात्मानं परि षिच्यमानं ध्यात्वा टोत्तरसहस्रं जपेदिति ।। अस्थम कास्य फलमाह ॥ एवंजपाद्वा हवनादिभिर्वाधन्वीत रिंयो भजतेन रोसौ रोगैर्विमुक्तश्विर कालमस्मिन्विहृत्यचां तपेरमेतिधाम ॥ इतिमन्त्रसा रोक्तं धन्वंतरि विधानं समाप्तम् ॥ अथ धन्वंतरिमन्त्र प्रसंगात् द्रोगनिवृत्ति फलप्रदसामान्यात्कल्मांतरी कश्रीपंचाम्टतमन्त्रोपिलिख्यते ॥ रोग नाश्नऋषिः पंक्ति छंद : अग्टतात्माम हा विश्सुर्दे बता हरये हत् अम्टताय शिरः अनंताय शिखा हरयेक बचं अम्रताय ने अनं नायअस्त्र ॐ अं अच्युताय नमः ॐ सं अनंताय नमः ॐ अम्टतायनमः ॐ गोविंदाय नमः ॐ नंविरल वेनमः र् तिपंचाम्टतमन्त्रः॥ पंचलसंजपेत् ॥ रोगनिर तिमोक्षप्रधानो मन्त्रः ॥ अथास्पन्यास उच्यते ॥ प्राङ्मुखउपविश्य गर्वादीन्स वंद्य सौमित्यनेनन्द सिहं बीजेन दिग्बंधनं रुत्वा व मिन्यनेन सलिल बी जे नरे चकं रुत्वा । ठमि स्पेने ।
मत
For Private And Personal
Page #708
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रस-नामतवीजेन पूरकंकत्वाउभाभ्याकंभरुत्वापुनःग्लौंमिभूवीजस्लगलेस्मत्वाकाठिण्यंसंभाव्यापुन्हाहसोविद | ३५३ पंतंविसुंधागेत्॥ सीरोदन्वयदेशेशुचिमणिविलसन्सैकतेमौक्तिनांमालाक्लप्सासनस्थःस्फटिकमणिनिभोमौक्तिकै
मैडितांगः। शुभैरभैरद रुपरिविरचितैर्मुक्तपीयूषवर्परानंहीन:पुनीयादौरेनलिनगदाशंखपाणिर्मुकंदः। एवंध्या.... त्वावश्यमाणक्रमेणउक्तैरन्यतादिभिपंचभिर्मचैर्दशकलोन्यसेत्ान्यासस्थानमुच्यते॥शिखाशिरोगंजसपोणगंड घाणेष हग्वाचिबकोष्टयुग्मे।संन्यादिकर्णासिसचिल्लिनेत्रछिल्लोषभालेरस नेचमनी। हाल्मिस्तुकोसभुजापर
शिष्टार्पयुग्मैककुदिस्वष्टष्टे॥कटयांचपार्चयजन्नवसाकोडेषनाभौचनितंवदे।।स्तनद्वयोरुहयोग देश स्फिग्जानजंघायुगपदयेष।गुल्फोसपाटयधिकपार्श्वपाणिपादद्दयेचन्यसतुक्रमेणाअवोदिष्ट शिखास्थानेव प्रणवः॥सर्ववाचकरतिशिखास्कानेपणकपूर्वमंत्रंन्यसेदित्यर्थः। एवंपंचंभिर्मूलमर्द णरत्यासर्वेषुक्तस्था नेषन्यस्वाविवारतथाविन्यसेत्॥पुनःप्रणवमचार्यपश्चांन्मात्रकायाःप्रथमवर्णमचार्यततःपश्चात्॥प्रथममत्रंन्य सेत।पुनःप्रणवंचमात काहितीयवर्णचनदंतेद्वितीयमन्त्रंन्यसेत्।एवंत्रि वारंवान्यसेत्॥एवंक्रमणपूर्वोक्त |रामः स्यानेटोव विन्यसेत्।तत्रषोडशवरस्थानेपाप्लेषणवंषोडशस्वरांते पूर्णाम् तात्मने नमसचार्यतदंतेत वोचि ३५३
For Private And Personal
Page #709
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपंचामरतमन्नपदंन्यसेत् एवंत्रिवारंविन्यसेत्॥रवंसहसवारंविन्यस्तचेत् पापादोगाचमुच्यतेपुनः प्रणवेन करतलंसंमज्यप्रणवेनैवांगलिन्यासंचरुतापूर्वोक्तपउंगंचरुत्वापणवेनमविकेहदिचन्यसेत्॥पुनरपि । ऋष्यादीन्यूर्ववत्लत्वापनरपिध्यायेत्॥मकटकनकमालाहारकेयूरकांचीकनकमणिविचित्रचंद्र कोदिप्रकार ललितललितमालामरहासेंदुभासामुदितमुनिचकोरंचिंतयेर्दवजासम्॥रत्याराग्यार्थचसमध्यर्थेअंत रावश्यमाणकमेनध्यायेत्॥नयकारस्तुग्रंथवाहल्यभयमूलग्रंथै विनाकेवलमर्यतोविलियते॥अथारोग्य समध्यर्थमंतराचिंतयेसुधी इत्यादिग्रंथादीनामयमर्थः।मूलाधारेचतरबंध्यात्वातमध्येचतईलप घ्या लातकर्णिकायांषटकोणंध्यात्वातन्मध्य दीपाकारेगपंचामतविसुंध्यायेतापन भाव चंद्राकारमंदा । |बंध्यात्वातन्मध्येअष्टदलंपाध्यात्वातकर्णिकायांचिद्रूपंसर्वशतिकरंशिवपंचामनविसुंध्यायेत्॥पनई. दिद्वादशदपद्मभानकराकारं विचित्यतमध्येभानरूपलोकानरंजणेपंचारतविष्णुध्यायेत्।पुनर्भूमध्येहि दलंयंबंध्यात्वातमध्येजलवुद्धदसंनिभंबीजंध्यात्वातमध्येसर्वपापहरंशिवपंचारतविलंध्यायेत्॥पुन दिगंतेर्थचंद्राकारंसलिलपिवघ्यालातन्मध्येधवलमाराप्रपमार्गदेहेभरतधारयावर्षतमायःप्रदगि
For Private And Personal
Page #710
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसं. वपंचामतविलंध्यायेत्॥ एवंमांतरिकप्यानेनेथ्यालापनमशंखंजलूकामित्यादिसाधन्वंत रिविधानात ३५४ कमेणयात्वासहसंमूलमन्त्रजपेतारवंदिनशःलतेभायमान्मवेत्॥ध्यानावरमुच्यते॥हादशांनेचंद्र विषम स्म
रत्ताकारंध्यावातमध्येपंचारतविलुंध्यात्वा तस्यगल्फे पीयूषधारया माईरूपंचपसनंभक्तवत्सलंचच्याये | त्॥तस्माछिोरोगज्वरोन्मादपिकादिभिःपितार्तिसुप्तिपासाभ्यश्चविमुचतेनात्र संशयः॥प्रयोगांतरम|सित कमलनिषण्णं काशकुंटेंटुगौरंस्थचरणदराश्यंभावयेहासदेवा सितगरूस्करोयकुंमपीयूषसिक्तंसकल डरितशखेडसत्यार्तिणत्या रति अस्पार्थः।।कमलेस्थितंपवलदेहंशंखचक्रधरंचशुभगुरुजस्पकरा भ्यांपियूषमाभिषेचयिष्यमाणपंचारतविलुंध्यायेदितिाअयहीसाकलशपूजाविधिः।खविष्टरेसुखासीनो गरुपंदनपूर्वकंतालपत्रपचदिग्बंधसत्वाचपाणसंयमम्॥पूर्वोकन्यासमंगचरुत्वाध्यात्वाच्युतंप्रभम्॥असे णपात्रंसंशोध्यपुरतःस्थापयेदुधः।गंधयुष्यासतादीस्तूसितारेणवाग्यतःमूलेनपूरयेकंभंकवचनाव गुंठयेत्।जपेद्दादशवारणेमूलमन्त्रंतमंत्र वित्॥अस्त्रेणरतपेयोदयाण्यात्मानमेवच पंद्रस्थानेषुसर्वेषु || एमः ||ज्यादादशमूर्तयः गंधपुष्यादिभिमाभवासुदेवंपुनर्यजेतहतिास्वविष्टरेसुखासीनत्यादिग्रंथानाम ||३५४
For Private And Personal
Page #711
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
यमर्थः। गुरुःसम्यगासनेउपविश्य पूर्वादीन्सवंद्यसुदर्शनततालत्रयदिग्बंधनाग्निपाकाराविधायपपावेनपा णायामरुत्वापूर्वोक्तप्रकारेणमूलमन्त्रंन्यासंरुत्वांगष्यादीवरुवाजलासुदर्शनास्त्रंमन्त्रेणकुंभसंपोस्यसंशो व्यपरतःवस्तिकमंडलेचान्यादिपरि कीर्णेनिधाय तस्मिनगंपपुष्पाक्षतादीनपणवेननिसिप्पकलादिचतुर्नव तिदेवतावाहनपूर्वकंशुद्धोदकैर्मूलमन्त्रजपपूर्वकंतंकुंभपरिपूर्ववस्त्रेणसंवेश्यचूतादिस्तवकान्तन्मुखे निधा यहाबारमूलमन्तत्स्टष्टाजपेत्॥पुनःसुदर्शनेनतंकं संरक्ष्यतथैवपूजोपकरणात्मानचेसंरक्ष्यपुनः भालोदरहृद्गलकूपतलेवामेतरपार्श्वभुजादिगलेवामत्रपटष्ठककुत्सतभामूर्धन्यपिइत्येवमुक्तस्थानेसशरी|| रिकेशवादिद्वादशनामभिर्जलगंपैःसमाम्प→पुनःस्वमूर्षिवासदेवजलगंपैःसमर्चयेत्।इतिपुनःतस्मिकै भेन्चै ||
एणवपीठसंपूज्यपंचामतमूर्तिसपरिवाशंसमावाह्यांगन्यासा दीन्विधायपीतवर्णस्वरूपंदेवध्यालामा दिभूषणांतमूलंदेवतायाःस्नानादिभूषणांतंआवरण देवतानामपचारान्दतापनःसर्वतलगंधादिभिःसमर्च यित्॥थमंकशुवादिद्वादशनामाभिर्देवस्पोर्ध्वपंद्रस्थानेषसमर्चयेत्॥वासुदेवायनमतिमूर्धिसमर्चयेत्। विजयंत्यमालायैनमश्रीवत्सायनमः कौस्तभायनमःरत्यतान्देवसततत्स्थानेषजरुःकंगदिषसमयला
For Private And Personal
Page #712
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. नरगैःप्रथमार तिः।पुनःअनंताय गोविंदायनमः विप्लवेअरताय इनि पूर्वादिदि सुकात्ये लक्ष्यो- तुष्टाए । २५५ छौ इत्याम्नेयादिकोणे एवं द्वितीयारति।चकाय शंखायनःगदाय यायचापायनमः अररो मुमलाय हला
यनमः इतितितीयारतिः॥ध्वजाय-पक्षीदाय चंद्राय आदित्याय तिपूर्वादिक्षुविनाय आर्णय दुर्गायै वि चक्त्से नायनमदत्याग्नेयादि विदिक्षारवंचतुर्या रनिःइंद्रादिभि:पंचमी। बजादिभिःषष्टीारवंकल रोसमन्वय पायसंच निवेद्यग्नौ वैश्रदेवंचहत्वापार्षदि म्यौवलिंदत्वा देवंचनत्यासम्पदे वसंनिधौगवान वेद्यविस नी । तापनापोशनंदत्वानिर्माल्व विषक्सेनायममर्ययेता पुनर्जलगंधपुष्पधूपदिपैःममभ्यर्च। पुष्याजलिं दलापुनर्मूलग नेणजलगंपारिभिः शिष्यदेहे वंविशोध्यनंकलशेनाभिषिनेत्॥पुनःसशिष्यः शुकवस्त्र यसंधार्यगुरुमुपसर्पनत्वाउपसनायतमेशिष्यायगरुःश्रीपंचामतमचमुपदिशेतापुन्हःपंचलक्षजवा तिलेईशांशंदापंचसहसं वाहुतेर वरणार्थम्॥अथप्रयोमवि॥जुहुयात्संचसाहसंसीरेणज्वलितेऽनलेव रित्यादि कंकथीला शांतियुष्टिमवाप्नुयात्।प्रयोगा एतेनधनधान्याप्सैपायसेनसम्रदये दीर्घायुषेचदुर्वाभिः शिना रामः येशत्रुशांतये।यद्यदिच्छतित्वत्मर्वजपमात्रेणासिध्यतिर सिद्धार्थकटुक॥कलशविधा नेअत्रानुक्तंसर्वप ३५५
For Private And Personal
Page #713
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वोक्तधन्वंतरिविधानारप्पाहर्तर्यमा तिपंचामतमन्त्र विधि:समाप्त॥अथअर्धनारीश्वरचिंतामणिमन्नविधान मच्यते॥काश्यायऋषिःअनुष्टुपछंदः उमेशोदेवता।अईनारीश्वरोबा देवता।वीज ॐशक्ति: हृदयंकंशिरःषांश खामंकवचंरनेत्रं यंअस्त्रं ॥ध्यान।अहिशशिधरगंगावडतुंगाप्तमौलिस्त्रिदशगणनतांधिस्वीक्ष्यास्त्री विलासः || जगपरशुशलानखगंवन्हीकपालेशरमपिधनरीशीविभ्रव्याधिरंवः। उमेशपक्षेदध्यानम्॥अर्धनारीश्वर ॥ पसेततध्यानांतरम्॥हावभाव ललिताना रिकंभीषणार्समयवामहेश्वरम।पाशसोत्यलकपाता लिनंचिंतये | जपविधीविभूतये॥ध्यानांतरम्॥अथवाषोउशशुलाग्रभुजात्रिनयाहि नडागी॥अरुणांशुकालेपनवान, रणाचभगवतीध्येयाइतक्रूरप्रयोगेध्यानम्॥रसमें इतिमन्चः अनलकषमरेफप्राणसवातवाम श्रुतिहिम रुनिखंडैमजितोमत्रराजः॥रतिमत्रोसारः॥२॥कषामाराया जाएतेषांवर्णानांसंयोगेनवीजानष्यतिः। सर्वकामफलफलप्रदोमन्त्रः॥मूकानांवासिद्दिपसलसंजपेत्॥त्रिमधुरा स्तिलतंडुलैशायुतंदुतत्पुर श्वर णहोमः। अथपूजाप्रासादोक्तपीठेसमावा ह्यसमर्चयेत्॥पूजाविपिस्तद्वेधातिवप्रथमो विधिः। अंगे:प्रथमार| निःाररपायनमःसंक्षेवपालायनमःचंचंडेश्वराय इंदुर्गायैनमःममाहाकालायन नंनंदिनेन गंगणेश्वराया
For Private And Personal
Page #714
--------------------------------------------------------------------------
________________
Sh Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gypnmandir
प्र.सं. सैं सैन्यपालाय न• इतिद्विती रतिः ॥ मात्यभिस्तृतीय। लोके शैश्च तुर्थी । द्विती योविधिरुच्यते ॥ रंनमः कॅनमः पंन ३५६ मःमंनमः नमः यं नमः औं नमः ॐ नमः ऐते मन्त्र वर्णैरष्ट दिसु प्रथमा रतिमा टभिर्द्वितीया। लोकेशैस्टतीया । अथ
मन्त्रस्य प्रयोगविशेषः ॥ कात्पूर्वेह स लिपिसंंयुतं जपादौ जस्ट गांप्रवरमिति ह के चि दाहः। अयमर्थः ।। ककारा सू सर्वप्रथम रेषं त्यत्कात स्यस्थाने होर एम्पों इति जपोज स्टणां पर मिति केषांचिन्मं तं । प्रयोगांतर म् ॥ प्रासादाद्य युतजे पेनमं कुर्यादा वेशादिकमपिनीरु जी चंमन्त्री ॥ अयमर्थः॥ प्रथमरेफत्पत्वात स्प स्थाने हैं। सम्मों इत्येवं जपादिना तीरोगिणां स्वस्था वेशं कुर्यात् ॥ प्रयोगांतर म्॥ शिर सोबत र त्रिशेशविंव स्थित मज्जित मागलंमु धारै ॥ अपम्टत्य हरं विषमज्वरापस्म् तिविश्रांति शिरोरुजापहांचा अयमर्थः । शिर सस्तावचंद्रमंडलं मवतरंध्या बात स्मिन्मंड लेखा त्माने । स्थितमिति ध्यायेत् ॥ अजिः घ तंच आगलंसुधा या अर्धिकतंच ध्यायेत्॥ अपम तक हर गादिफलं भवति ॥ प्रयो गां । निजवर्ण विकीर्ण कोण वैश्वानर गेहद्वितयारत्त त्रिकोणे। विगत स्वरवी तमुत्तमांगेस्टतमेतत्सपयेत्क्षणाग्र हार्ति ॥ अयमर्थः ॥ प्रथमं षड्रोणं विलिख्य व कोणेषु मन्त्रस्परे फादिषर्णान्विलिख्यपुनः ष णमध्ये त्रिकोणं रामः विलिख्य ॥ तन्मध्येषोडशस्व रन्सिबिंदु का न्प्रतिलोम गतान्रत्ताकारे गवि लिखे त् ॥ एवंखस्योत्तमांगे स्मरेत् ॥ ३५६
For Private And Personal
Page #715
--------------------------------------------------------------------------
________________
Soy Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri G
ग्रहपीडानश्पनि।पयोगांतरम्॥वन्हे विवेवन्हिवत्यज्वलंतंन्यस्त्वाबीजमस्तकेग्रस्तनंतोः।। ध्यावावेशंकारये ५ जीवंतज्जतंवासम्यगाघाणनेन।अयमर्थः भूतग्रस्तस्यपुरुषस्यमस्तकेत्रिकोणं लिखित्वातदंत:भग्निवस ज्वलंतंमन्त्र बीजंलिखित्वाताहशंध्यायेत्॥एतंरुतेआविस्पसकल मुकागछं निभूतमंचाः।। अथवारतदीज मन्त्रजप्तंबंधजीवमाघाययेत्तेनाय्यावेशोभवनि।पयोगाला शुक्लादिः शुक्लभाः पौष्टिकशमनावमा कारन सय रकोरक्तादिक्षोभसंस्त भनविषिष हकारादिकोहेमवर्णः॥धूम्रोगामर्दनोचाटनधिषुसमीरारि कोलोनादियो। पीताभस्तंभनादौमनरतिविमलोमुक्तिभाजामखादि कलाभपाणगेहस्थितमथनग्नध्यातमाध्यविधतेवा। विर्यकर्णरंधैर्दितमपिवदनेक्षिमंगुलमाशुमर्म स्थानेसमीरंसपदिशिरमिवादःसहंशीर्षरोगम॥ वाग्गोपी उनालेवनिरतिरत्तमथतन्मंजलेबीजमेतत्॥पार्थ पविषिचस्वरारतमिदं ने वेस्मतंतह जम्। योनौवामद शालवःस्ततिमथोकुसौचशुलंजपेत्॥ विस्फोटेसविषेज्वरेटपितथारक्तामयेविहादेशीर्षगटेस्मोहि पिमिमंसंसप्तयेमन्त्रविद॥ शुक्लादिशुक्लभाइ त्यागथानामयर्थः । शुक्लःसकार:मन्त्रवर्ग गमयमरेफंसकर तस्यस्थानेस कारःसूक्ष्म्यौदत्यवंसंयोज्यात्रिंतामणिमन्त्रशुक्लस्वरूपेणध्यायेन्मसकेपौरिकमलेशमन
For Private And Personal
Page #716
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. लेचर इत्येवंरकपदवाच्यरेफादिसंयोज्य चिंतामणिमन्चरक वर्ण ध्यायेास्तके आकर्षण व श्यादिषु ॥ दक्ष्य ३५७ इत्ये वह कारपूर्वक हेमवर्णी ध्यायेन्मस्तके ॥ सं सोभ संस्तंभनादिषु ॥ य क्ष्यों इत्ये वं वायु पुरःसरं धूम्रव ध्यायेन्मस्तेक अंगमा टनकर्मणि ।। लक्ष्यों इत्ये वैष्टथिवीपुरःसरं पीता भंगस्त के ध्याये क्तं भनकर्मणि । व् स्म्यै इत्येवं वरुणपुरः स्मर मंबंध व लंगस्त के ध्यायेन्मो सार्थ । रक्ष्म इत्येवंम मनलपुरः सरंप को णस्पंक साभ नयने ध्यायेद नयनयोरोध्यं भवति ॥ सत दीजं कर्णरं घेध्यायेत वा धैर्य भवति ॥ एवमे वदने ध्यातमर्दितं भव अति॥ अर्दितंमुख रोग विशेषः ॥ एत्र मे वकुक्षौ ध्यातं शूलंश् मयेत् ॥ एवंमर्मणिध्यातं वायुनाशयेत् ॥ एवमव शिर सिध्या तंशीर्षरोगं राम यति ॥ एवमेव स्त्री योनाव स्टक् तिरंत खावं शमयति ॥ एवमेवकर्ण नाले चतुरखे भू बीजर तं ध्यातं वाग्रोधं करोति । नेत्रे ठकारमध्ये खरावतमिदंवीजं ध्यातंनय नरोगंशमयति ॥ कुक्षौ ध्यातं चेत शूलंशमयेत् । एवमेवविस्फोटेस विषेज्वरे त्यषितथारकमयेविभ्रमे ।। दा हे शीर्षगदेस्मरे नान शमयेत् ।। प्रयोगां उत्तरम्॥ निजनामगर्भमथवीजमिदं विचित्ययोनिविवर सुदृशः। वश्यैत्क्षणाच्छितत पामनसः लव यच रामः क्रम थवा रुधिरम् ॥ निजशिवशिरसि श्रितमेतदीजंसर वाप्रवेशये द्योनोमस्या स्त संपर्कात्तां चत्रवाणेन ३५
For Private And Personal
Page #717
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
शयेच॥भयमर्थः।साधकनामगर्भमिदंवीजयोनिसुषिरेयामेहशगाभवति॥निजलिंगशिरसिवीजमन्त्रस्य त्वायोनौप्रवेशयेत्॥नाःयोनिंदावयेतांस्त्रीयंवरायेच॥प्रयोगालामधरत्रपसंयतेनालीरजमापुत्तलिकां विधा यतेनमन नाजुद्यानिधाविभज्यत्रिदिनंयस्यसतेवशीभवेत्सः अयमार्थः पत्नलिकेतिसाध्यस्यप्रतिक निः।। शालिचूर्णनपुतलिकांसंपाद्यतांत्रिधाविभज्यतां त्रिदिनैयस्यहनेत्॥अनेनचिंतामणिमन्त्रेण॥प्रयोगांतरम्। |विषयावकोद्यदभिधानगरंगतंककोणर तलांगलिकम्॥अहियत्रजप्तपरिक समिदंशिरसोरुग्रंशमय ददानाम्॥भयमर्यः॥पूर्वम कारंविलिख्यततःअग्निबीजविलिख्यततःवीजविलियतदंतःसाध्य ना मेविलिखे तातहहिश्चतरांविलिख्यतकोणेषटकारंविलिखेत्॥एवंतांबलपत्र लिाखवाजवादद शिरोरोगादीनशमयेत्॥प्रयोगांतारुत्वावन्हेःपुरमनमनबंपनीवेनतस्मिन्नाधायाग्निविधिवदपिस । पूज्य चाज्यैःशताख्याम्॥ त्रैलोहारयेप्रतिषिहितर तसंपातमोतरुनलाजतंदुरितविष वेतातभूतादि|| हारी। अयमर्थ त्रिकोणस्यांत:मन्त्रबीजंब-जीवरसेनविलिख्यतस्मिन्नग्निसमाधायसंपूज्या-ज्यैःश्तवा रिहत्वापाक्माटकाविधानोक्त त्रिलोश्वानिर्मितांगुलीहयके संपातंसंग्रह्मरतोतंजलाधारयेतो दुरितवेता ||
For Private And Personal
Page #718
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. लादिशां तिर्भवति ॥ प्रयोगां• ॥ साध्याख्यागर्भमेनं लिखतुशिखिपुरे कर्णिकायांपडलं बाह्यस्त्रि संगमन्नान्दलम ३५८ न परितो मन्त्र वर्णान्विभज्य ॥ भूयोवः कादिया दी स्त्रि पुळ विषु कुगे हास के नारसिहं तस्मिका ययथावत्कलश विधि रखं सर्वरक्षा करः स्यात् ॥ अयमर्थः॥ त्रिकोणंविलिख्य तदनश्चिंतामणि वीजं साध्य नामगर्भलिखे त् ॥ पुनर्बहिः। षोणंविलिख्यष कोणेष्वंगमं त्रा न्वि लिख्य बहिरट दुलंविलिख्य तेषद लेषु चिंतामणिमन्त्र स्वाष्टौ वर्णान्पूजावि धानोतन्विलिख्यपुनर्वत्तत्रयंविलिख्य स्वरैः प्रथमंवेष्टयेत् । कादिभिर्हि ती पं वेष्टयेत् । यादिभिस्ट तीयं वेष्टये । न्। पुनश्वतुर संविलिख्यत कोणेषु न्ट सिद्धबीजं लिखेत् इति प्रयोगांतरम् ॥ बेलिख्या। त्कताभिः परिदत मनल बासयुग्मेन वन्हि खोत कोणेन वाह्यस्तदनु सविटविवेन का वर्ण भाजा । तद्वाह्य क्ष्मा पुराभ्यां लिखि तन्ट हरियुकाकाभ्यां तदेतद्यच्चर सकस्याग्रह भयविषम स्पेऽजुर्व्याट्रि रोगान् ॥ अयमर्थः।। ष द्वोर्णविलिख्यत । कर्णिकार्याठ इनिविलिख्य तन्मध्येचिंतामणिमणिमन्त्रं स्वरैद्वा दतं विलिख्यष कोणेष्वन लवीजै विलिख्य वा परत्तंविलिख्यकादिद्भिर्वेष्टयेत्। पुनः चतुरस्त्र द्वयं विलिख्य तत्कोणेषु न्ट सिद्धं बीजंलिखे दि ति ॥ प्रयोगांत्तरम्॥ रामः विद्वेदे कशा वोर्विलिखतुमणि मे नंससाध्यं तदखि वग्न्यादीन् व्यंजनार्णा न्सरयुगलम बोसंधित रोग यावत्॥ ३५
For Private And Personal
Page #719
--------------------------------------------------------------------------
________________
Sh Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रो
ताराबीचं चबा ह्येकु गृहमरि व तंगोमयागो चनाभ्यांल्ला साबद्धं निबध्याज्जयंमहितमिदं साधुसाध्योतमांगे ॥ लक्ष्या यः पुष्टिकरं परं च सौभाग्यवश्य सत्तन त तम् ॥ चोर न्यालम हो रंग भूतां पस्मार हारि यंत्र मिदं ।। अयमर्थः । पङ्कोणंवि विलिख्य तत्कर्णिकायांस साध्यं चिंतामणि बीजं विलिख्यष कोणेषु चिंतामणिमन्त्रे याणिव्यंजना क्षरा सिरे फक कार चकारम कार रेफपकाराणि तानिषडू व लिखेत् । पुन्हा कोण द्वानांसं धौ अभिनः मन्त्राक्षरे शिष्ठ चतुर्दश् स्वरपष्ठम्बरयुगलमालिखेत्। न इहिषु वेन वेष्टयेत् ॥ तद्ब्रूहिश्चतु र संविलिखे त् ॥ एतयंत्रेष दादौ गोमयां बुगोरे चनाभ्यां विलिख्यला क्षयावि भीतं कुर्यात् ॥ लाक्षा जतुः पदेवेत्।। लेखन्यासं लिख्यपश्वा दे तैर्जलै र्वि लिखेत् ॥ तस्मा दुक्तफलं भवति ॥ प्रयोगां तरम् ॥ साध्याख्या कर्मयुक्तं दहनपुर युगेमन्त्र मे नंतदविंग ज्वाला चना विष रुविटपे साग्र शाखे लिखित्वा ।। जलाष्टो र्ध्वसहस्रन्ट हरिकृत धिया स्थापयेतत्र शत्रु व्याघ्राहिकोज चौरादिभि रपिवा पिशाचा योन ब्रजेति ॥ अयमर्थः।। ष होणं विलिख्यतत्कर्णिकार्यास साध्यचिंतामणि वीजं विलिख्यषसे कोणेषु अंगमूलमन्त्रस्यावयवं स बिंदु करे फं विलिख्य बाह्यत्तं विलिख्यष ष्कोण देशद्व तरेखां स्पृष्ट्रा अग्नि. ज्वालाकारास्त्रि भंगी रूपरेखाः कुर्यात् ॥ एतद्यंत्रं साग्रशाखकारस्कर र सेफ लकी रुतलिखित्वान् हरिबुध्या
For Private And Personal
Page #720
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. स्थापयेदिति ॥ विषतरुः पदी ॥ अर्धनारीश्वर मन्त्र प्रसंगादर्धनारीश्वर देवत्यो व्याख्याम बोलिख्यते ॥ अंग ऋष्यादि २५ ध्यानानि अर्धनारीश्वर चिंतामणिमन्त्रोक्तान्येव ॥ ॐ हीं हीं हीं जो विद्याराशिलवन्मेद्युस्कूर दूर्मिग गोल्वणउ मा सार्द्ध शरीराय नमस्ते परमात्म नेत्रों ह्रीं ह्रीं ह्रीं इतिमन्त्र: ।। अनेन मन्त्रजपे न व्याख्यान साम ी भवति ॥ अथ चंडेश्व || रविधानमुच्यते ॥ त्रितऋषि . अनुष्टुप् छंदः चंडेश्वरो देवता चंची जंफट् शक्तिः । दीप्तफत् ज्वलफ शिरः ज्वा लिनीफट् शिखा तर्फ ट्क कवच हन फट्ने त्रं सर्वज्वालिनी फट् अस्त्रं । ध्यानं ॥ आव्याकपर्दक लिने दुकला करान लास सूत्र कमंडले टंकई राः। रक्ता भवर्णव सनौऋणपंकजस्था नेत्रत्रयोल्लसितवर [रु हो वः ॥ उर्ध्व फ । इर्तिमन्त्रः । वश्यै श्वर्य फलफद्ः ॥ त्रिल संजपेत् ॥ त्रिमधुमि के सिलनडुलै दशांशं पुरश्चरण होमः । माद्या वी॥ अर्थ पूजाप्रासादोक्त शैव पीठे समावाह्यसमर्चयेत् ॥ अंअंगैः प्रथमारत्तिः॥माल मिर्द्वितीया ।। लोकशै स्टनीं या । अथप्रयोगः ।। कलापिष्ठेन शाल्यः प्रतिक तिंचे बाम पादा दारभ्य पुंसश्चेत्। दक्षिणांगुष्ठादारभ्य छित्वा हुनेदित्य र्थः॥प्रयोगांतरम्॥ अनु दिनमष्टशतयोजुहुयात्पुष्यैरने न मं त्रेणसप्तदिनैः सतु लभते वासस्तद्वर्णसंसंकाशम् रामः चंडचंडायविद्महे चंडेश्वराय धीमहि तं च श्चंड : प्रचोदयात् । दयं चंडे श्वरगायं त्री । च मिति वीनं अयचंडेश्व ३५६
For Private And Personal
Page #721
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रमं त्रप्रसंगा क्षेत्र पाक मन्त्रोपिलिख्यते ॥ ऋप्यादयोः प्रसिद्धाः ॥ ॐ नमो भगवते क्षेत्रपालव्यग्राय सर्प भूष गायक पा लडमरु कख द्वांगत्रिशुल धारिणे हीं हीं दुं फट् स्वाहा।। अनेनम त्रेणभूतभविष्यदानं भविष्यति । अथातीता दिजा नप्रदक्षेत्रपालमंत्र प्रसंगात् अतीतादिज्ञानप्रे कर्णविद्याम त्रोपिलिख्य ते ॥ ऋष्यादयोप्रसिद्धाः हां मिनिष गम् ॥ ध्यानं ॥ कनकै र्वज्ञ वै पूर्व र बैर्वै मौति कैरपि ॥ लत के दुकहाराद्यै भूषितांनि त्यशोभजेत् ॥ ह्रीं हे कर्णवि ये ममा कर्णविवरमनुप्रविश्य अतीतानागत्व वर्त्तमानं मे कर्णे व दब देखा हा ॥ इतिप्रपंचसार संग्र हे गीर्वाणे दविरचिते सप्तविंशतिः परलः। अथगायत्री विधान ॥ पूर्वी गायत्री न्यास प्रकार उच्यते ॥ तत्राणिपूर्वत्र णवस्थ ऋष्या दीन कुर्यात् ॥ प्रजापति ऋषिः देवी गायत्री छंदः परमात्मा देवताप्रणवंयथाशक्ति जखापुन र्व्याहृते ऋष्पा दी। न्यसेत् ॥ जमदग्नि भरद्वाज भ्भ्रमगौतम का श्य पनि श्वामित्रवसिष्ट ऋषयः ॥ गायत्र्युष्टिष्ण मनुष्टुप्ष्ट हुतीपंक्ति त्रिष्टुपूजगत्यः छंदांवि ॥ सप्तार्चिर नीलसूर्यो वाक्य विवरुणोद पाविश्वे देवदेवताः। ॐ भूः ओं भवेः ॐ खः म ॐ तपः असत्संइतिसप्तव्याहृतयः एताभिर्व्याति हमि ई न्मुखांसोरुयुग्मेषु सो दषक मान्यसेन् ॥ एवं व्याहृतिभिर्न्यस्त्वाथ था शक्तिज स्वापुनः विश्वामित्रऋषिः गायत्री छंदः सविता देवखा एवं गायन्यायादीन
ॐ जनः
For Private And Personal
Page #722
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
देवीगाय वीछंदः परमात्मादेवनाआपःज्योतिरसःअम्रतंबह्मभूभवः स्वः॥१ असं न्यस्त्वा।पुनर्गायत्रीसिरसः ब्रह्माऋषि इतिगायत्रीशिरःअस्पक्ष्यादीनन्यस्त्वापनरपिहमुखांसोरुयुग्मेषसोदा १६रिषसतारव्याहतीन्यसेत्॥ भूः मुवःत्यादिएनःसप्तध्याहृतीरुचार्यततःप्रणवंततोगायत्रींततःशिरएको
क्रमेण त्रिवारजवापुनर्पाहति मियापयेत्॥पुनःशिरोयतयागायत्र्याच्यायेत्॥पुनरर्थसंस्मतिपुरःसरंगाय | |त्रींसप्तव्याहृतिप्रणवपूर्विकांजवापुनाहतयोगायत्रीतच्छिरश्चरतचयमपित्रिवारंरुजुकायोनन्य धीःनि रुच्छासःमनप्राणानायम्यःपुनःपोउशपटलेमहागणपतिविधाने उकेनप्रकारेगमहागणपतिमंगऋष्यादि। पुरःसरंध्याबागंर त्येवबीजंचभुश्वारिंशद्वारंजपित्लागणानांवेत्यचमेकवारंजखामालामनपुरःसरं ।। मनूचतुर्वारंजपेतमालामन्त्रीमहागणपतिमन्नामनुरिति श्रीं ह्रीं क्लींग्नीगंमहाविभूतंबरेवरदेसर्वज नमेवशमानयस्वाहा। इतिमनः॥पुनटिकाविधानोक्तांगऋष्यादिपरःसरंमा टकान्यासंत्रिवारंन्यसेत्।। पनःसप्तयाहान्वि न्यसेत्॥अर्कायनमः लोहितायनमःशुक्राय वृधायनमःरहस्पतयेनमः शनैश्चरायन माशीनाशवेनमः॥वदनेचवाहपादितयेजठरेचवससिचन्यसेत्॥स्वंग्रहन्यासंकबापुनर्गायत्यामरामः सरन्यासंकर्यात्।।पादसंधिचतुष्कांधुनामिहरदलदोईयोसंध्यास्यनासागंडाक्षिकर्णभूमध्यमस्तकावा||३ई.
For Private And Personal
Page #723
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वापंचगव्ययोजयेत्॥भयंपंचगव्ययोजनाप्रकारांतरमुच्यते।गोमयोदकपयोदधिरतांशकरः। कमा। होकारकार्डधानुसत्वाद्यैकेमर्वाणि वासमानिस्पः। अथप्रकारोलाच्यते॥तारभवाभिःऋग्भिःकमेणस्योजेयेच | गव्यानिाहमःसुचिषदिककाप्रतदीनस्तवतइत्यावियंवकमित्य कातत्सवितुवरेण्य मिसका विस्मोनि कल्पयतुरत्यक्॥मास्तारभवाच:एताभिसंयोजयेत्।।अथवाभात्साटासरमोजयेत्॥ॐहीहंसमो हंसाहागरतेअष्टाक्षरमंत्रीपदशःपंचरतैःपंचभिर्वागव्यानियोजयेत्।उक्तेप्तेषविपिषरकेनविषि नासर्वत्रपंचगव्यं योजयेत्॥अथपंचगव्ययोजप्रसंगात्॥पंचगव्यरतपकारोपत्रकसातरोक्तोभूतबहा दिशांतिकरःपुत्रादिपदयोग्यतावरणलिख्यते।मौलाग्निविलंगयष्टिस्जनीमांनिष्टापागवचाशोंडिरोहि का फल त्रयरषामदीकदावीयुतम्॥गयेषप्रतिसाचितमिदंकांतिप्रदंपावनम्॥पुवामष्यकरमहाग्रहहरं श्वेता मयनंपरम्॥अयमर्थः॥रतत्सर्वपंचगव्ये नसाकंएतेनसंयोज्यकथपीलातदाज्यंसाप्राश्येत्।उक्तफलंग वति॥॥इतिप्रपंचसारसंग्रहेगीर्वाणविचितेऽष्टाविंशतिःपटलः॥अयात्रिष्टुभोरिधानमुच्यतेमारीवःका श्यपषिःविष्टप्रदःजातवेदोग्निर्देवतादंबीजंहींशतिःरंकीलकम्॥ जातवेट्सेसनवामहताहोम
%ELHI
For Private And Personal
Page #724
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri G
असं|मरातीयतःशिरा निदहातिवेदःशिरवासनःपर्षदतिकवचीदुर्गाणिविश्वानावेव नेत्रंसिंधुंदुरिताग्निः अस्त्र ३६३ अथासरंन्यासः॥अंगुष्ठ गुल्फजंघासुजानूरुकटिगृह्मोसनाभिहदयोरोज पार्थयुक्टर केषुच॥स्कंध
योरुभयोर्मध्येवागुमूलोपबाहुषु॥प्रकूपरप्रकोष्ठमणिबंधतलपच॥मुखनासासिकंठेषमतमस्तिष्फमूर्षसुवि। न्यसेदारान्मन्बीक्रमामन्त्रसमुद्भवान्। पदस्पांसःशिखाललाटहर्णयुग्मोष्ठरसनासुच॥सकंटबाहहस लक्षिकदिग ह्योरुजानपापाचरणयोस्पेसदानित्रिष्टभासुधीः॥ध्यानम्॥उद्दियुकरालाकुलहरिगलसं स्थारिशंखासिखे टेस्लायत्रिशलानरियणभपदातर्जनीचांदधाना॥चर्मासिद्धूर्णदोभिःप्रहरणनिपुणामि। ताकन्यकाकामिः। दपाकाानपीष्टांत्रिनयनलसिताचापिकात्यायनीवः॥जातवेदेसे त्यादिमन्त्राअभीए | ||फलपधानमंत्रः॥विशेषतोरसावधानश्च॥ पंचगयैवोपासप्तमेपटलेमाटकानेपोकवर्गोषधीकथिज लैपिशोर्मू वेणवासीरेण वाजलनैववादीक्षाकलशंसंपूर्यसमर्चयेत्॥अथपूजार्थ पीठविधानमुच्यते॥पूर्व भुवनेशीअथवाईनीजबिलिख्यतदंत दीप्तकस्यनामसलियतहहिर्नवमेपरलेभवनेशीविधानोक्तषणिनिः तयंविलिख्यतकोणेषसः इतिवर्णविलिखेत्॥ बहिरष्टदलंपद्मविलियतस्मिन्मंज लेनवशक्तिभिर्यजेन २६१
For Private And Personal
Page #725
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पिन्यै विमलाये. इनिचतुर्गरतिः तमोपहारिण्यै सूरमायै विश्व योन्यै जयाच हायै पद्मायायै पपीचे शोभागी भद्ररूपायै इतिपंचमारति अरुणायनमइत्यंता भिरिभिःपटी आदित्यादिनवन है:सहसप्तमी।इंद्रदिशा रष्टमी व न्यादि भिनवमीमार वंगुक्तपीठे पंचगव्यसिीरहमादिच कथितमले:दीक्षाकलशंसं पूर्व स्वमुक्तप्रकारे। गमंपूज्यममाभिषिच्चचतुर्विशतिलसंजपिसापायसतिलएतदूर्वाधारद्रुमसमिद्भिरेकैकं त्रिसहसंसख्यं हुनेत्॥५॥ रश्चरणा होमः ॥ अथप्रयोगः॥असरसहस्त्रसंरत्यंमुख्यतः कैवलैतिले हयात्॥दुरितच्छेदन विधयेमन्त्री दी। युषेचविशद मतिः॥प्रयोगांतरं।आयुःकामोजुहुयात्सायस हविराज्यकेवलाज्यै च दूर्वाभि:सतिलाभिस्सलि सहमसंख्यकमन्त्री भयमर्थः॥पायसे नचाज्यसिक्तेनहविषाचकेवलाज्यैश्च दूर्वा भिश्नतिलैश्वस्यकटयक विसहसंसंख्यंहनेत्॥पयोगा ॥अथविमभरसितैररुणैर्जुहयान्सरोरुहरयतम्॥नष्ट श्रीरपिभूयोभवतिम नोशंसमंदिरंलक्ष्म्याः ॥प्रयोगा-अनायर्यनैपिपालाशेर्बह्मवर्चसेजुहुयोत्सर्वैरयुतंजुहुयात्।सर्वफलाझै || दिजेश्वरोमतिमान्॥अथगायत्रीमत्रप्रसंगात तुरीय्याष्टाक्षरमन्त्री पिगायत्र्याश्चतुर्यपारफलातरोक्तयोग्यतावशा लिरयते॥ब्रह्माऋषिःविमलरुषिर्वागायबीईदःपरमहंसोदेवतार्फबीजंपरशक्तिःचंकीलकम्॥मोसाथै विनि
For Private And Personal
Page #726
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं योगः॥परोहृन्। रजसे शिरः सावत् शिखा ॐ कव चं। परो जसे नेत्रं । सावदों अस्त्रं ॥ ध्यानं ॥ यद्देवासुरपूजिते मणि ३६२ भंसोमार्क तारांगणैः। पुन्नागां बजनागपुष्य नकुलैव्याप्तैः सुरैर चिंतम्॥ नित्संध्यान समस्त दीप्त किरणं काला अग्निरुद्रोपमम् ॥त्सिंहार करं नमामि सततंपाता लपटंम खम्॥ परो रजसे सा वहीं इतिमन्त्रः अस्मै बतुरीयस्वयं
माह ॥ तारं सुदत्त ज्वलन इयाष्टं कोणेषुता रंचक्राकारयुक्तम् ॥ पद्मं चपत्रेचमनुनिवेशपत्रीण्य सराण्येवत रीय यंत्रम् ॥ ज्वलन द्वयंषटकोणम् ॥ त्रीण्य क्षाराणीति वा लाबी जत्रयं दलमध्य इत्यर्थः ॥ अथगायत्री दी साकल शेपंचग गैरा पूर्यो यं तं किल तत्र संगा संचगव्ययोजनास्कारः॥ कल्पांत रोक्तोत्र योग्यता व शाल्लिख्यते ॥ प्रस्थ पादं छतंचे व प्रस्थार्धद्धि चोच्यते ॥ त्रिपादं क्षीर मित्फ क्तं गोमयं तु चतुष्यदं । गोमूत्रपट पदं चैव पंचगव्य मिति स्मृतम् ॥ अत्र तु पंचगव्य योजना मन्त्राः । उच्यंते ॥ गायच्या हाय गोमूत्रं गंधद्वारे तिगोमयम् ॥ आप्यायस्वेति च क्षीरं ॥ दधि काणेति वैदधि ॥ ते जोसिशुक्रमित्याज्यंदेव स्पेति कुशोदकं ॥ गंध द्वाराधर्षमित्यक् ॥ आय्यायस्वसमेवते इत्युक् । दैधिका वृण्णे] अकारिषमित्यक् । शुक्र म सि ज्योतिर सिते जो सी ति यज देवस्य त्वे वितिचयजःपंचग रामः व्ययोजना प्रकारांत रम् ॥ गोमयाद्विगुणंमूत्रमूत्रात्सर्पिश्वतुर्गुणम्॥ दधिपंचगुणंप्रो कंसीरमष्टगुणंत यथा ॥स ३६२
For Private And Personal
Page #727
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रुणदेवयाम्पपागू गेषमुखेषुचाक्रमेणवर्णविन्यस्सेद्गायत्र्यांमचिवित्तमः॥एवमशरन्यासंरूत्वापदंन्यास कुर्यात्॥शिरोभूमध्यनयनक्क्रोटेष वैकमात्॥हनामियाजावारव्य पादेषपिपदान्न्यसेत्॥पुनमायच्या अंगन्यासंकर्यात्॥ब्रह्मणेनमहत् विलवेनम:शिरःरुद्राय नमःशिखाश्चराय नमकवचंसदाशिवाय नम नंत्रसर्वात्मने नेमःअस्त्रंभियगायत्रीयंत्रमपिद्ददिभावनार्थकत्सांतरोतमन्नयोग्यतावशालिख्यते॥शक्ते यिकाशान कोणविलसत्भूरादिसकर्णिकंवतन्जेकरयुग्मकेसरदलेवर्गस्त्रिवणमनोचूगमन्त्रतरीयवे |हितमिदंश्मा कोणतारांकित गायच्याः कथितंमहःप्रतिभिर्यत्रंदिवंकित्तम्॥ अस्पार्थः प्रथम त्रिकोणंविलियतकर्णिकायांभुवनेशी विलिख्य विषकोगेषभूर्भुवःस्वःइत्येतसदवयंलिख्यत हिरष्टदलंप गंविलिख्यतस्यकेसरेपवरहंबंलिख्यातद्दलमध्येकादिपंचवर्गान्यशलादित्रिवर्गानविलिख्यदलाए गायत्रीवर्णान् त्रिशस्त्रि शोविलिख्यातहहिर्दत दयवितिख्यपथमे॥ॐमापोज्योतिरित्यादिरांमन्वेणवेष्ट येत्॥हितीयेरत्तेपरोस्जसेवाटितरीयगायच्यावश्यमाणयावेटयेतातहिचतुरस्त्रवि
चतरसंबिलिखतको णेषप्रणवंविलिख्यादिसुमन्य जन तपाससंरसेतानिपदानि विलिखेदिति।भियंध्यानम्॥मंदागद्रूप
For Private And Personal
Page #728
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. लोचनांजनजपाच्छा भैमुखैरिदंमदलोपन्मुकुटांगसंगत चतुर्विंशांर्णचित्रा तनः। अं भजेर ट्रायोगणक पाला ३६१ ||ख्येच पाशांकुशेशभी दधीनी भवेद्भवदोंष्टोत्तारणी तारणी ॥ गुण इति विशलम् ॥ एवं प्यावा निवास व्याहती भ्यः अस्य गायत्री शिरश्वत्रिवारमभ्यस्य पुनर्व्वा हनि त्रयमु तां गायत्रीं यथा शक्तिसमभ्यसेत् ॥ नित्यशः अयता ये पीठ विधानमुच्यते ॥ शब्याविः साध्यमिद्रनिल निर्ऋनिग की जाभि बद्धं पुरेग्नेस्त को गोल्लासमा हरिहरविल सइंजमेभिः समायैः। वर्णिश्वावेष्टितं तत्रिगु मिति विख्यातमेतड़ियंत्र स्थादाय यं ववश्यं धनकरममिल श्री पदं कीर्ति दं च ॥ इतिप्राक् न वमेपट ले भ वने शी विधाने उक्तम् ॥ अस्मिन् प्रिगुणितयं सौर पीठं प्राकू चतुर्दश टले पूर्वोक्तक्रमे णसमर्चयेत् । अस्मिन् सौर पीठे गाय श्री मूर्ति स मावा ह्यसम ययेत् ॥ गायत्र्यै ॥ सावित्र्यै ॥ सरख | त्यै ।। इतिप्राग्र सोवा यदि सुपुनर्ब्रह्मणेविष्म वेरुद्राय इति वन्हि वारुणे शम र्चयेत् ॥ इति प्रथमा वृत्तिः । पुनः आ दिव्या येतिमध्ये। रवयेभान वे भारक राय सूर्यय इति दिसु उषायेप्रजाये - प्रभायै० सं ध्यायै • इति विदि सुद्वितीया वृत्तिः ॥ अग्न्यादिषु अंगैर्द्वितीयांट निरितिमंत्र को रौ ॥ प्रल्हा दिन्यै • प्रभायै • नित्यायै • विश्वरायै • विलासिन्यै० रामः प्रमात्र त्यै •जयायै • शांतायै • इति त्यती या वृत्तिः कांताय• दुर्गायै • सरस्वत्यै० विद्युदुपायें. विशालायै०ई शायै० व्या ३६१
For Private And Personal
Page #729
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
जयायै विजयायै भंद्रायै भदकाल्यै सुमरव्यै दुर्मस्यै न्यापमुख्यै सिंहमुरौ दर्गायै अस्मिन्पीठेकलशंसंपूर्यजा तवे दोम्निमूर्तिसमावाहासमर्चयेत्।अंगैःप्रथमार तिम्निःसतारिदनमः सिववेनानमःख विणिर्गादनमःनि दुर्षपनःसनमःादःवेतिहादनिनमः।तोयतिराममनमः।सोमवानसुनमः।सेदवेतजानमारतेःप्रतिलोमग तैवर्णैद्वितीया।रति जातवेदसेसप्तजिकाय हव्यवाहनायनमःचादरजाय वैचानण्य. कौमारतेजसे न म:विश्वमुखाय देवमुखाय इतिटतीयारतिः॥रवे नमःअयःअनिलाय आकाशायेतिमहारिवर्चयेत्॥ निर से प्रतिष्ठायै विद्यायै शात्य इतिकोणपर्चयेत्॥जगताये तपन्य वेदगा ये दहनरूपिण्यै सें देखें डायै जहं नभचारि म्ये वागीश्च मदवहाय सोमरूपायै मनोजवायेर त्यैकादशशक्ती:पूर्वदिशिम
येत् देगाये गये तीवकोपायै यशोवत्यै तौयात्मकायै नित्यै दयावत्यै हारिण्यै तिरस्क्रियाये वेदमावे। दमनप्रियायै रतिदसिणहिस्पयेत्॥समाराध्यै नंदिन्यै परायै रिपुमर्दिन्यै षष्ठये दंडिन्य तिग्मायै दुर्ग ये गायत्री निरवद्यायै विशालाक्ष्य इति पश्चिमदिशिश्वासोहाहायै नादिन्यै वेदनायै वन्दिगर्भायै मि हवाहायैः-धुर्यायै दुर्विमहायै रिरंसाय तापहारिण्ये त्यक्तदोषायै निःसपलाय इसतरदिस्य येन
---
-
:
For Private And Personal
Page #730
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobotirth.org
Acharya Shri Kailashsagarsur Gyanmandie
प्र-स. एताभिवर्णशक्तिभिःपंचमारतिः॥ लोकेशैःषष्ठीः। तदायुःसप्तमी।एवंदीसाकलशंसंपूज्य॥समभिषिच्य॥ ३६ पीठ विधानोक्तेयंउपविश्यजपेसन्निधौ अक्षरसहसंपुरश्चरणजपः॥ तन्नत्रिष्टुभोवन्ह्यासकलात
यांत्यर्थद्विगुणसंख्यांगायत्रींजपेत्॥तिलेनसर्षपेनअननसारदुमसमिद्भिश्चहविषाचाज्येनचर तैःस पिःसिक्तैःबैश्चतुश्चत्वारींशदुतरंचत:शतसमन्वितंचतुःसहसंयंह नेत्॥पुरश्चरणहोमः पूजावीधि स्तपूर्वमेवकलशविघाउलाः॥अग्निः त्यतारिदु सिंवचेनाश्वाविणिर्गादुनिदषरिपनःसदरवेतिहादभितोमती |गममसोमवानमुसेवेतजारवंजातवेदोमवेजप्नुकामः।रतानटोपदान्एवंप्रतिलोमेनजपेत्॥अनेनमं ऋष्टद रिक्षात्यलोमन्त्रदोषास्तकादिमतेपंचविशयकाराः कथिताः॥दयःषकर्णे-गोमन्त्रःत्रस्तःस्याद |धिकै पात्॥गर्वितस्त्वविषिषाप्तःशत्रवो वैरिकोएगा।वालामसरपायारद्भागुदसन्विताः॥निर्जिताः कर्मवाहल्यादहसासववर्जिताः॥अपूर्णरूपाच्छिन्नाःयुस्तंभिताःसानुनासिकाः॥अकालविनियोगेनमूर्छिताः स्वाषगाजयात्।।मत्ताःपत्रेषुषपठनादन्यवफ्रू कीलिताः॥रुद्धाविसंधिकापातदुखावैरिसमन्विताः।।खीएमः भूतास्त्वंशजपादंगही नास्वसंदताः॥अपूर्णेनोपदिष्टायेसीणवीर्यास्ततेमताः॥सदाप्रयोगाकुंठसंक्लिष्ट ताति ११४
For Private And Personal
Page #731
--------------------------------------------------------------------------
________________
ShyMahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsunfyanmandir
| विलंबनात्।। रुग्णाः प्रलपनैर्जापाद्न्यमन्त्रैःसहाविलाः। उपेसानास्पयाजा पाट्टैषम्यादवमानिताः॥ पंचविंशति रुद्दिष्टादो पास्तान्शमयेगुरुः॥पुनःअमलो मेनजपेअन लोमे ने उक्तेनप्रकारेण षडंगानि। प्रतिलोमजअनलो मोक्तवर्णसंख्ययाप्रतिलोमेनपांगानिपुनःप्रतिलोम विधानेषुआवरण पूजादिक मपिपातिलाम्येन कर्तव्य तिलोमजपादिकंपसंख्मुखेनकर्तव्यम्।।उभयविषजपा दे नक्षत्रवारा दि नियमश्वमूलेग्रंथेउक्तः।।स्तत्सर्वकल्पा नरेग्युतंजपसंख्याग्नेयास्त्र पदलादितिकथम्।।मत्रवर्णसहस्राणिज पेन्मन्नं विणलपीः आग्नेयास्वमिदं पोक्तं विलोमाभिहिहिनोमनः॥प्रतिलोमकमादस्पेषडंगानिपकल्सयेत्॥ वर्णन्यास्पदन्यासौविद्यासति लोमतः।। ध्यानभेदान्विजानीया दुर्वा देशान्यचान्यथा।पूर्ववज्जपक्लप्तिःस्पाजदयापूर्वसंख्ययो।पंचग से सुकेनचरुणातस्यसिद्धये॥अर्चनंपूर्ववकूर्याक्तीस्तप्रतिलोमतः। सर्ववदेशिक कर्यानायच्यादिग गंजपम्।।क्रूरकर्माणिकतिप्रतिलोमविधानतः॥शक्तिकंपौष्टिकंकर्म कर्त्तव्यमनुलोमतः अष्टानापा दानांविलोममिति॥ग्न्याधःपंचासरःपादोज्ञेयोन्दानेंदियायात्मकः॥धुमाधोन्यःपंचवर्णःसरतःकमेंद्रियात्मा कः॥चाद्यरूटतीयःपंचार्णपंचभूतमयस्ततः।।आद्यःस सासरः पादःश्वतधातुरूपकः।।दःपूर्व:पंचमः
For Private And Personal
Page #732
--------------------------------------------------------------------------
________________
Shri thavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri
प. पादःअभिरूपःपडसरः। तोवर्णादिपर्णोन्यः षटकोशिकमयोमतः॥मोपूर्वः पंचवर्णोन्यः शब्दादिमयईरि ३६तः॥सवर्णाद्योष्टमाः पादःपंचार्गावचनादिकः।। इति।अयप्रयोगः।पीतायोमुष्टिगदाहस्तामहिषाज्यसंयुक्त
मुलाकैः॥ वैभीतारिष्टसमित्कोद्रव कैसंभयेजूदन विधिना। अयमर्थः॥पीतां अयोमुष्टिगदाहस्तांध्यात्वामहिषाज्या सिक्तपुलाकैःश्ववैभीतकसमिद्विश्वभरिटेश्चकोदवकैश्वसहन हुनेत्रावस्तंभनंभवति।प्रयोगांतरम्।मुसि तापाशांकुशयुकविगलद्वारिप्रवाहसं भिन्नावेतसमिदाहत्यामधुस्सुतामसवश्येदुर्गा अयमर्थः।।सुसित्येत्या दिविशिष्टां दुर्गाध्यात्वावेतससमिधंत्रिमपुरसिक्तांसंख्या नुक्तेसहस्त्रमितिन्या पात्सहसंजुहयादृष्ट्यर्थ वित संनिरवंजि।प्रयोगांतरंगरक्तापागांकशि शिफलिनी के गरोद्भवैः कसमै॥चंदनरससंसिक्ते होमात दुर्गावरी करोनिजगत्वं ध्यात्वाराबावुक्तकसुमेहनेत्सहसंवशीकरणंभवति।प्रयोगांगालवणेस्लिमपुरसितैमान तयावाजहोतपत्तत्या। आसुतरूकानक्तंसप्ताहारपतिमपिवशीकुरुते॥अयमर्यः।उतरुणकलात्रि मधुरसिक्कैलवणैर्वालवणरुतसाप्पप्रतिरुत्सावाभासप्ताहंपूर्ववघ्यात्वारा बौसहसंजुहुयात्॥सप्ताहाह रामः करणंभवति॥रतमधुगडसमिश्रविमपुरसंभवति।पयोर्गातरम्॥सकपालशुलपाशांकुश हतारुणत १६५
For Private And Personal
Page #733
--------------------------------------------------------------------------
________________
Sh Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsurianmandir
रात या दुर्गा आकर्षयतेलावणपुतल्या त्रिम धुरा तथा होमात् ॥ एवं ध्यात्वालवणलतसाध्यप्रतिमा होमात्साध्य माकर्षयेदित्यर्थः । प्रयोगांत रम् ॥ ध्यात्वाधूनांमुसलं त्रिशिखक राम स्थिभिश्च तीक्ष्णा तैः कार्पासा नांतिवन मे षष्टतैर्हताञ्चविद्वेषः । धूम्रवर्णात्रिशिखं शूलं कार्पासवर्ति अस्थि बीजंए तैई क्ष्यैरेवं ध्यात्वा सहस्त्रं हनेद्विद्वेषोभू वति ॥ प्रयोगांतरम् ॥ धूम्रा तर्जनि शूलाहि नह स्ताविष दलैः समहिषाज्यैः । होमाञ्चमरिचसर्षप चरुभिरजारुि रसेचितैरटयेत्॥विषदलंविषपत्रेणमहिषाज्यसिक्के नमरीच सर्षपचरूभि: अजारुधिराकैश्व स हरु हो मादुच्चारयेत् ॥ प्रयोगां तरम् ॥ शिखि शूल करा ग्निनि भासर्षपतैल्प करत बीजै ॥ मरिचैव राजयुक्तै होमा दे हितान् विमोहमेदुर्गा ॥ शिखी अग्निः मत वीजं औन्मतै र्वी जैर्म रिवं राजिकटु अयमर्थः॥ मत्त बीजैः सर्षप तैल सि कैर्वा ॥ रा जियत मरीचैर्वा सहस्र हो मा छत्र न्वीमोहयति । प्रयोग्रा• ॥ कुला भूलासिक रारिप्रदिन र सोद्रवैः समि खवरैः । वृणक ट्टतसं सिकै हौमान्मा से नमारये दुर्गा ॥ ब्रणक इतकं जि वैद्ये ॥ । अयमर्थः । क लवर्णा शलासि हस्तां दुर्गा ध्यात्वा शत्रुन सत्ररस समिद्धिः व्रणतट्टत संसिकाभिः सहसंजुहुयादे वंमासे ह तेश नोर्मरणम् ।। ||प्रयोगांतरम्॥नक्षत्रं संमि धोन्मरिचानि च ती क्षीणहिंगु शकलानि ॥ मारणं कर्मणि विहितान्यार करते है
For Private And Personal
Page #734
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. सिक्कानि॥तोरणंकटुका हिंगुशकलं परिंगायर लिकैः॥अरुफरलेहंशंगटैतैतम्॥अयमर्थः। शत्रुन क्षत्र
रससमिद्विशमरिचैप्रतीक्ष्णैश्चहिंगभिप्रआरुफरुतैलसिले रेतैःसहस्रसंख्यंहनेतशत्रोमतिभवतिप्रियांगां तरम्॥ नसबरससमिधांविलिखितसाध्यामिध्यानकर्मर्वताम्॥चतुश्चत्वारिंशत्तवपूजां होमकर्ममरणक, रमभयमर्थः॥शत्रुनक्षत्र समित्तसाध्यनामविलियमूलमंत्रस्यचतुश्चत्वारिंशद्वर्णाश्चविलिख्यतावसं ख्यंजहयान्मरणंभवति।पयोगां-मरिचसोइसमेतंप्रत्यकपष्पिवराहसनिभम्॥उएगांभ:परिललितंप्रसि चयेत्रमपुत्तल्या हदयेक्दनेचरियोःसंमुखतःसंप्रतिष्ठि तेरापाः॥जूळूमि भूतोरि स्यात्तकथनात्पक्ष । मात्रकाभियते॥सत्संप्रदायसर्वस्वाभिपानेयाख्याने उक्त। कोतुंपैर तिकेचित्। वराहनीलपन्नाअयमर्थः। शत्रुनक्षत्ररक्षेणपनिकतिसंपाद्यपायापतिथंच सत्वातस्साहरयेवदनेमरीयामुक्तद्रव्यंजनोदकेन विनिः पीडयौनजलेनरिपुदिमुखतःपसेचनंकर्यात्॥तस्मादार्तियाध्याभिभूतोभवति॥शःअथवाऐवमवे| संपाघकाथयेत्। एकपक्षमात्रेकाथितंरिपर्मियते॥प्रयोगांतरम्॥सैबपतिरसरुयतिष्तिसमीरणा चविरामः शदाधियागस्तीक्ष्णनेहालिप्ताविलोमनायेततापनीयाग्नौ विधिनावरविदास्यादप पतहोमेनहानिरंगस्य २६६
For Private And Personal
Page #735
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
साहसामरणंपासोतिरिपुर्नसंदेहाअपमर्थः॥रिएनसवरसपतिरुतिसंपाद्यप्राणप्रतिशंचबहणेजप्ता तीक्ष्णतैलेनतांप्रतिरुतिविलिप्पनातावेदोमन्नप्रतिलोमेनजस्खाग्नीतापयेत्।तेनराबुज्वरग्रस्तःस्यात्॥
वपातकतिहित्वावल्यमनेनमगहतेनहानिर्भवति।सर्वायवैतेशनोर्मरणंभवतिपयोगांत रम्॥ उन्मत्तखेलनेत्रहमभवसमियांसप्तसाहस्रकंतपसेकराजतैलामलितमहनेतमाहिषाज्यप्लुतम्। सलाष्टम्पद्यमेवासनियतचरितःसप्तरात्रंनिशायांनिःसंदेहास्परावास्यजतिकिलनिजदेहमाविष्ट होमः। उन्मत्तौन्मतैखेलेपहिातयोनेत्रहमा नेत्रमितिमूलंजयते॥तयोर्मूलभवसमिद्धिरित्यर्पः।राजितैलंकदि किणै॥अयमर्थः।उक्तैरेतैःसमित्यवरैःसर्षपतैलाप्लव माहिपाज्यसतैरिजावेकैकंसप्तसहस्रसंरयंस समाष्टमिमारभ्यहनेत्॥शत्रोरीतिः प्रयोगांतरंगसामदेचसहिंगतीरकविषेमध्यर्सबमारुतिस ला घोवरनांजलेपटकटाहादिसुतेकापयेता सप्ताहंजलनंजपनीषतरोर्यध्यासिताइनकुर्वन्नाप्रदिनांतरे यमपाकीजापरस्साहरिः।। हिंगजीरकप विषवसननागाहादापटलेसरिताविधानेप्रो नाभयमयः। सामदेजलेपटादित्रितेउकदव्याणिपक्षियासौसंस्थाप्यतस्मिन्नलेसाध्यस्य नक्षत्ररक्षेनप्रतिमांसंपाय
For Private And Personal
Page #736
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Si Kailashsagarsun Gyanmandie
प्रसं ताम्॥प्रतिमांपंचायोवदनतयातस्मिन्तलेपक्षिप्यजातवेदोमन्त्रजप्लाविषतरोयल्याप्रतिमांशिरसिताउपेन्।।।। ३६५ सप्तदिनं काथपेतस्मात्सप्तदिनांतरेशत्रुर्म रिष्यति॥प्रयोगांतरं।आर्दीशुकोग्निमनुनावपसप्तरात्रंसिद्धार्थ
ललुलि तैमरिचैर्जुहोतभारभ्यविष्टी दिबसेरिनरःपलायैमूहवितेनविषयीकियतेवरेणा मिलार्थकद कु भग्निमन रितिजातवेदोमत्र-अपमर्थः॥ विष्पापकालेआरभ्पसप्तदिनेषरात्रावावरूनःसिधार्यतैलसितैमें रिचर्जावेदोमणसहसंजहोत।शत्रुर्जरमू दियस्तोभवति॥प्रयोगीत।।तालस्यपत्रभुजपत्रके वामध्येलि | खेसाध्यनरारभिधानं॥अथाभितोमत्रमिमंविलोमविलोमविलिण्यभूमोविलिरव्यन्य तत्र आपायपैश्वानरमा दरेणसम→समम्पभरिचर्ज होताती बोज्वरस्तस्मभवेत्सुनस्तत्तोयोसिपेदस्यतासभूयात्।। भयमर्थः।ता लयत्रेवाभूर्जपत्रे वामध्येसाध्य नामलिखिलातत्पार्धमोर्जातवेदोमत्रप्रतिलोमेनलिखिलाभूमौविनिखन्यत | स्योपयोग्निसंस्थाप्पसमर्चमरीचैर्जुहुयात्॥साप्पकवरग्रस्तोभवति॥पुनस्तयंत्रमुरत्यजले क्षिपेत् तेन सऐवसाध्योवशीकतोभवति।पयोगांतरसिंहस्थाशरनिकरैःकरणानुवर्णावंतीरिपुपावमोन।संचिंस गमः क्षिपातुजलदिनेशविंवेजखामुंमनमपिचाटनायशीभयमर्थः॥सिहस्वोपरिस्थिताअग्निसरशःश १६१
For Private And Personal
Page #737
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रिः रिपंपावयंतीध्यायेत्॥तयाधावमा रियायेत्॥एवंरूपेणध्याबाजातवेदोमन्त्रजखाजलमादिसमंजलेक्षि पेत्।राचारनं भवति।प्रयोगांतरंगकलास्वडिलमंगणे भव वतींन्यासक्रमादर्चये पाये पतरंधसाचविकिरेती मचीनियांबलिंगअप्लामन्त्रममंचरोगसहितान्रुत्सानिरुतासांतानभूतपिशोचवैरिवि हितान खानसी । नाशयेत्।अयमर्थः।असरन्यासस्था नेनन्यायेनैवरात्रौगंपायैःसमभ्यर्चपायमे नवलिंच दत्वापुनस्तविकटे स्थिलाजपेत्। तस्मादोगरत्याभूतपिशाच वैरिविहिता पीडानस्पति॥प्रयोगांना कसमरसाललितलोणैर्वात णवद नोजुहोतासंध्यासुामन्त्रार्णसंख्यमग्नेस्कोनदावयेदरीनचिरातकुसुमरसमान लोणंउयुवारुणवदनःप विमुख इत्यर्थःमन्यार्णसंख्यं चतुश्चत्वारिंशत्सख्यम्॥एवंहुतेशवनचाटयति॥प्रयोगांतारादेवतंद।। लैरथरुर्विनिपापपांचगव्यमापसरतेनतेनजुहयादष्टसहलसमेतंसंपातम्॥पाशितसंपातस्पस्याईसा। सर्वथैवसाध्यस्य॥ प्रांगणमंदिरयोरपि निख नेद्वारेचशिष्टसंपातं। तत्यानश्यतितस्मिन्वीसितेन ग्रहा दयोभीत्या। कर्तारमेव कपितारुत्यासर्वात्मनाशयति।अयमर्थः॥पंचगव्येचरुंसंपाद्याज्ययुक्तेनतेनच रुणाष्टोतरसहसंजुहुयात्॥संपातंचगहीत्वासाध्यंप्राशयेत्॥द्वारेचांगणेचअंतःपुरेचनिखनेते
For Private And Personal
Page #738
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri G
पसं निकत्यादयोनयंतिपयोगात्।। ब्रह्मदमफलकांतेमंत्रितमासप्तसप्तकोष्यते।कोणोदराणिहिलामायापीजी
सकर्ममध्यगटेविलिखे कमेणमन्त्रासांवशिष्टेषुकोटेषातत्रमरुनःप्रतिष्ठविधामनिधायवन्हिमपिज हयादाज्यनाटसाहसम्॥ फलकोपरिसम्यगातसंपातम्॥विप्रतिपतिपरायानिखनेत्रश्परूपद्रवाःमयः बामपालाराअयमर्थः। ब्रह्मामफलकांतःपूर्वपश्चिमतमोरेखाविलेख्याःतवदक्षिणतोतरतअष्टो रिखाचिलिरख्याः॥एवंविलिखितेएकोनपंचाशतकोठानिजायेषन्चि॥तवसर्वेभ्योमध्यगतकोष्ठेसाध्य क्षेत्री नामयतंरभवनेशी विलिखेत्॥पुनश्चतकोना कोष्टानिवर्जपित्वााअन्येषतःचखारिशकोशेषजानवे होमत्रवर्णान्विलिखेतारवंविलिस्यफलकेप्राणपविष्ठांचजखापनरन्यत्रभूमावग्निसस्थाप्य के वलाज्येना शतरंसहसंहलातत्संपानंफलकस्ययंत्रोपरिविलिप्याविवादभूमीफलकनिख नेतस्ताइविवादोनस्यति॥ योगांतरंगसिकताचगव्या भकम्दांप्रतिष्ठाविधीयतेसिध्या प्रस्थारपामानान्ट हेयरविषयाभिग प्तयेमिकताः॥मध्याष्टातेषुचकुंडानामाचरप्पनरकमपि। विपिनानिवयेक्रमशःसिंहपनः लागयायि मः निदिनेशेगतिथिषतकालाष्टम्या भेष विशाखादिमूलभाग्यष॥वारेषमंदावारुपतिवर्जाःसर्वेषशस्संतेहि ई
For Private And Personal
Page #739
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
स्तश्रवणमप्यामुपाजापसे कर्मकर्वीताद्वादशहस्तसरयंप्रजपोगायत्रमपियथाप्रोक्तम्॥मध्यंचमूलमनु नानदायुधै रष्टदिसुचक्रायैः सकपालांतैःएयगपिसंस्थापनकर्मनिगदितं विधिवत्॥तास्ताश्वदेवताअपिपरिपूज्यय था कमेणमचितमः कुर्याइलिदिनग्रहकरणेभ्योलोकपालराशिभ्यःमयमर्थः।यहरक्षणार्थचेस्रस्थंसिकताःपर रक्षणार्थ चेनआडकंचतुःप्रस्थंसिकताः विषयसीमारक्षणार्थचेत्पट प्रमाणंद्रोणप्रमाणसिकताःरवंसंपापुम ग्रहस्पवापरस्पवासीमायावाराष्टदिसमध्येचनवकंजानिविधायमेषसिंहधानरियायुक्तमासतिपिनसत्रवा। रयत दिनेषुसिकताउतपरिभाणेननवपासंपाद्यतेषकंजेषसंस्थाप्यादादशमहलंगायच्याभिमंत्रितासिक ताःक्रमेणजपेत्॥पनमध्यकंउस्थ सिकवायांमूलदेवताप्राणप्रतिष्ठांविधाय।अन्येषकंडेषमनमानो कचकादायघसप्तकस्यप्राणप्रतिष्ठांच तत्रअष्ट वायुपतर्जनीस्थानेकपालायुपस्यप्राणप्रतिष्चक्रमेणरु दायुनर्मध्यकॅडस्थित सिकतास्थितांदेवतामूलमन्त्रेणसंपुज्याएकंजस्थिताअध्यायुधदेवतानकायन महत्यादि भिस्तत्तमंचैः कर्मणपरिपूज्याः॥पनसत्रतत्रयस्मिन्दिनेकऐतितदिननसत्र देवतायैचनवय ॥हतहिनकरणलोकपाल बादशशिभ्यः बलिंदयात्॥असतेचिरुमिरिचलतेभषिकतरंरक्षाकर||
For Private And Personal
Page #740
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Glenmandir
असं भवति॥एवमेवररुमपंचगभश्मनावामदाबाग्रहपुरमीमादिरशंपकीनाप्रयोगांतरं। सिकताः षोडश
कनवंबपद्मभाजनेतुगव्यानिवपतियदिविपिनातंदेशंयामकरोतिचतुरहताब्रह्मपलाशम्॥अयमर्थः। पूर्ववसाध्यप्रदेशेअरदिसमध्येचनवकंजनिखनिवातेषऊंडेषुब्रह्महमेणवपात्राणिसंपायारकैकस्मिन्मा विषोडशकडवपरिमाणेनसिकताःपंचगयसिताःसंपायनवकंजेषसंस्थाप्यपूर्ववदेवप्राणपाणतियाकरणज|| पपूजावलिहरणादीकुर्यात्॥स्वंयस्मिन्टेरोनिवपतिनिखनतितदेशेवर्षचतुष्यासूर्वग्रामं करोति।प्रयोगात रम्॥अर्केजस्थभिगायामपरिमितजलायांसमादायशुभाःसंम्यक्संगोषयित्वातपमनसिकताःसर्पकोणेवि शोध्यासंसिद्दे पंचगयेसुमतिरयविनिसिप्यताःकुंभसंस्था मन्त्राग्नी मन्त्रजापीदिजतरुसमिधमर्जये कार्य हेतोः॥रवंम दफलचरवःसंसासष्यंतेसपंचगयास्तेवसुधाविप्रतिपतिसगंभूपरिकर्वते क्रमशः अय मर्थः।सूर्यमेषस्थेसंपूर्णजलयुक्तायांनद्यांगतासिकताःसंग्रह्यसूर्यकिरणेसंगोषयित्वासूर्येणविशोध्यपूर्व स्मिन्पटलेगायत्री विधानेप्रोक्तपंचगव्ययोजनासामान्यवियुक्तप्रकारेगयोजितेपंचगव्येविनिक्षिप्यपुनः रामः पंचगव्यमिश्रिताःसिकता कभेविनिक्षिप्यपुनरग्निजन्नविषिरूपेगसंस्कृताग्नीसंस्थाप्यजातवे रोमन्चजस्खा ३६
For Private And Personal
Page #741
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
हिजतरुसमिभिर्जयेत्॥ए वंसिकताचलंसंपायस पंचगव्यास्तेचरवःभूविवारस्थलेसंस्थापनीयाः। तस्माडू विवाहंशमयति अपिचकालेनपुष्टिकर्वति।हिजतरुपलाशःशमत्तरम्॥प्रयोगांतरमारथचरणदरगद उजह स्तानिशदाशातभनिभामरतपयोहोमात्महतलस्मीसमावहेदुर्गा अस्साःरवंरूपांदीध्या खारतसितपायसंहनेत्॥तस्मादतफलंसात् प्रयोगांतरम्॥त्रीहि भिरनैःसमिद्रिपिदग्वीरुधामाज्यैः मधुरत्रयमधरतरैमहती लिंकरोतिहतविधिना। अयम समिद्धिरितिदुग्धवीरुधामितिषष्यवीरुभन । सादिसी रो च तुश्येत्तपांसमिद्धिरित्यर्थः॥मपरवयंआज्यागुडमधुमिश्रितदमधुरतरैरितिमधुरतरं । ख्यानुक्तेसहसमितिभ्यायात्रतैर्दशभिर्दव्यैः एथग्यासंभूपवासहरसंव्यंजातवेदोमन्त्रणह नेत्॥ऐश्वर्य || रद्धिर्भवति।पुंसाकेनकियहामन्त्रस्थाचक्षतेअथास्यसामर्थ्यमित्यादिनामन्चप्रशंसारुता॥अपारदातिल कोकप्रकारेणदिनास्त्र सत्यास्त्रमत्रयोःप्रयोगानियंते॥अथोदिनासंकत्यारंवक्षोश निमर्दनम्॥ति दुर्गामनपाहर्दिनावमन्त्रवितमाम्॥अतिदुर्गेयमासाधापडतलिष्टुवारिता गतिलोममि मम शत्यासंघ तिचसते॥दिनास्त्रस्पषडंगादीन् प्रतिलोमादिकानविदः।मूलमत्रप्रतिलोमक्रमेोत्यर्थः।। पूर्वोक्तार वस।
For Private And Personal
Page #742
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र-संन्याद्यामचस्यास्यप्रकीर्तिताः॥ वर्णन्यासपदन्यासौविदयाप्रतिलोमतः॥ध्यानभेदान विजानीयाही देशान्या २७०| चान्य था। पूर्ववजपनुप्तिस्याज्जुहुयापूर्वसंख्यया।पंचगन्यसपक्केनचरुणातस्यसिद्धये। भर्चनंपूर्ववत्कूर्यात्।।
तिस्तप्रतिलोमतः सर्वत्रदेशिकःकर्याद्वायत्र्यादिगुणंजपम्॥अथप्रयोगः भानुदिवगतंशत्रुमधोवकं विषांह। तम्।।मूला स्थितयाग्रस्त कल्याभावयेत्सुधाः।।मूलाधारेक्षिपेत्सद्यःप्रस्फुरत्कालपावके॥दिनत्रयाचराकांतोरि पाषाणान्विसंचति॥दिनास्त्रेण सिद्धांगवाधिष्ठानगतंरिपं॥पंचवायसमिद्देभर्वन्हिनादम्पविग्रहम्॥ध्या मन्मनंजपेत्मद्य:सभवेद्यमवल्लभमणिपूरर्गतंशत्रुमग्निनादीप्तवियह ध्यायदिनालंपजपेत्सरत्फव गतांजे त्॥अनाहिताहितःशनिर्दग्धोमंत्रवाहि नागपाशेनववाशीप्रेणानियेतेयम किंकरैः॥वि ॥ शुद्धिस्थानगोवैरीदिनवाणेन दीयितः।अपोमुखस्यतस्तूर्णपरासुःसादिनत्रयात्॥आज्ञायांनिहतंशवदहे। त्ज्ञानाग्निनापियागपुत्रमित्रकल वादीन हित्वामत्कमुपाश्रयेत॥नाभिमा त्रोदकस्थित्वाध्यायंन्निवादिनषि तः।।वैरिगंदग्धसागंमन्त्रमष्टोतरंशतम्।।जपेत्सप्तदिनाग्यिमलोकंसगति भारवारंसमारभ्यम् रामः पाहंप्रजपेन्मनम्॥सूर्योदि पंसमारभ्ययावहतमयोभयोभवेत्॥सत्रिपाठवणविशेयमग्रस्तोभवेदरिः।। ३७०
For Private And Personal
Page #743
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
स्थितादुर्गालयमन्त्रीविसर्ववर्जिताशनः॥दिनबाणेनविदांगवैरिणंपरिचिंतयेत्॥जपेन्मनमिमं शत्रुचरितो मरणंत्रजेत्॥स्टष्ट्वा दुर्गाजपेन्मन्त्रमननंदिदिनस्मरन्।।शुलपोतांनिजरिऍदिनास्त्रेणपदीपितेविरेण महताविटोजायतेश्यमातिथिः॥रविमंडलगंशत्रंदृष्टंतव्यपन्न गैः॥विषाग्निदग्पसौगंध्यायन्नष्टोन वारिणाातर्पयेदिनवाणेनस्सार सौयम वल्लभः॥रविवादागतयाज्वालयाग्रस्तविग्रहरिपंध्यावाजपेन्म त्रसकी उतियमांतिकेाग्रहयुक्तार्कविवस्थंविईमन्त्रमणैः शरैः॥प्रतिपद्यनिजंशुजपेहयुतमलविता रिमयतिशीघेणयमदूतोयमालयम्॥प्रलयानलसंकाशांकालरात्रिमिवापराम्॥शलपाशधरांघोगसि हस्थ घनिषेदुषीम्॥सवितुर्मजलांतस्यारत्कनेत्रत्रयोस्थिता विस्फ़लिंगनिर्दहंतीरिपमाकुल विग्रहम्।। स्पष्टदृष्टाधरांन्ट त्यत्भकटीभूषणाननाम्।। दर्शयंतीनिशवंतर्जन्याभीमरूपाया॥दंष्ट्रामयूख जालेन। स्वातयंतीदिगंतरंम्।।शलैनवैरिणोंवशोदायरेतीभयंकरींम्॥जयेदिनत्रयंमत्रीभारयेदिपमात्मनः। अस्त्र मन्त्ररुतंन्यासःप्रलयाग्निसमप्रभम्॥रक्तवस्त्रपरी पोरांवरत्ननेत्रत्रयान्विताम्॥सिंहाधिरूदांधावं ।। धावमानंरिपंप्रतिमखन्ननछिरःछिलासणायोमस्थलगताम्॥ध्यालायुतंजपेन्मंत्री दिनंवर्जिताश
For Private And Personal
Page #744
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. नः ॥ अनेनैव विधानेनरिपुर्मूत् प्रियोभवे त् ॥ कर्माण्येतानि कुर्वी तदिवसे नतु रात्रिषु ॥ पश्चिमामुख लिंग ३७१ सजीवमहिषंपुनः । निखाय तस्प शिर सिकंडं कत्वात्रिकोणकं ॥ तस्मिन् समे पीते वन्हौ कार रुक र समुद्भवा न् ॥ स त्रिकोणास मंन्त्रार्णान्साध्य नाम समन्वितान् ॥ अजर तेन संसिकान्कारस्कर समिद्धरान्। सह लांज्जुहुया हेवी ध्यात्वासविन्द मंडले ॥ प्रलयाग्निसमां घोरां द्वात्रिंशद्भुज शोभिताम् ॥ उद्यदायुधसं दाशान्टसंती सिंहराम स्तके ॥ म हा दंष्ट्रांम हाभीमांज्वलत्केशीं न दन्मुखीम् ।। रक्ताई मांस व दनांघूर्णिताग्रत्रिलोचनम्॥ अनेन विधि नाशत्रुर्महाज्वर निपीडिताः। विमुंचतिनिजं देहंपुत्र मित्रादिभिः सह ॥ ऊर्ध्व मुलां भसो मन्त्री लं बगिला भुजंग मम् ॥ भानुविंग तांदुर्गासहह्लादि ससंनिभाम् ॥ सहस्त्रपाणि चरणांसहसासि शिरोमुखीम् ॥ सहस्र नाग बह्मागां त्रासयं तीं जगत्रयीं ॥ ध्यायन्नने नसर्पास्यतर्पयेदुष्णवारिणा॥संयनः कालपाशेन वैरीमं चे तख जीवितं ॥ मध्यान्हा कयुत प्रमानंदतींनर सिह वत् ॥ घोरसिंह समासी नांम हा भीषण दर्श नाम् । शू लेप्रोता हितान्ध्याय जपेन्मन्त्र मनन्यधीः ॥ तर्पयेदुष्णतोये न सर्प वदिनत्रयम् ॥ यमस्य भवनं गच्छेत्री रात्रिर्नात्र संशयः ॥ ऋसरस प्रति रामः तिंप्रतिष्ठितसमीर णां ।। उष्टणेो के विनिक्षिप्य विषायै विधिनातनः।। अर्कै इन लसंजा तांखङ्गखेट कधारिणी ॥। ३११
For Private And Personal
Page #745
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नयनत्रयनिर्गच्छहिस्फुल्लिंगरातांकुलाम्।। सिंहस्पांसर्पभूषायात्रैलोक्याभयदायिनीम्॥ङ्गरूसाभिधांध्या यन्प्रजपेयुतंमनम् ॥विधानेनामुनाशत्रुघ्रस्तोभवतिमत्कना॥प्रकल्पडुर्गायननेत्रिकोणऊंडमुत्तमम्॥तत्र संजनितेवन्हीमहिषीशलताकतपतलीमजरक्ताताप्रतिसिसमीरिणाम्॥छितापजुहुयाद्जरकान्वितो, निशि॥ध्याबाटुर्गापरत्यंतीमहिषोरस्थलांतरेगरलेनमहिषसांगंभिदंतीपोरदर्शनाम्। अट्टहासैरजलोसैमी | पितासरसे विनाम्॥अनेन विपिनाशत्रःपयातियनसंनिधिम्॥दिनालमेवंकथितंशत्रुनिग्रह कारणम्॥लत्या स्त्रंचोदिनान्कवियोगान्मन्नवितमः॥आधारादुरतादेवीकंडलींसर्परुपिणीम्॥सुषमारधमार्गेणयातायो मस्थलंततःमुखेनशत्रुमादायनिरतास्वग्रहंप्रतिज्वलकालानलोदीप्तांविचिंत्यप्रजपेन्मानम्॥सप्तभिर्वासमा रिःशर्मरूमाप्नोतिमोहितःअंगारवारेचित्याग्नौसर्वपमेहलोलितम्॥सिडार्थकडपंजप्तंजहमेसमाततः रुत्यास्त्रज्वालयादग्पोरिपूर्यमपुरंखजेत्॥ चतर्दश्यामधरावेचितास्मीन्यसाधकः॥वणवैत विलिमानिचि ताग्नौजूहयाततः अनेनविधिनाशवर्मकमेष्यतिकातरः॥वणतैलम्॥शंगटतेलम्॥ष्ट्रास्थिनिर्मितांश प्रोवणतैलपरिप्लुताम्॥पतिमांस्थापितंगाणांजदयानिशिसाधकः। दिलोलिसाजरतेनसप्ताहान्त्रियतेरि
For Private And Personal
Page #746
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं पुः॥ महिष्या वत्स कंगव्यय करात्रमपोषितम्।। पायसेत्सर्पिषाः प्रस्थं महिष्यास्तत जोवम्॥ कुशग्रथितंगच ३७२ निष्ठितसमीरणा ॥ तीक्ष्णतै सायु तं हत्वा विषय सेपितेन ले!! जुहुयाद सकं रास्मिन्साधितमन्त्रसाधकः। अरि।। गंछनिचैकेनदिवसेज यमक्षयम्॥ श्मशान वालु कोंस्टष्ट्रा सास तानिय तं जपेत् ॥ विनिरेत्ता र ढाका दौलत्या का थितं जलम्॥ तदीयं पीतम चिराचिर्हति सकाल जनान् ॥ ल प्लांगार तु ईश्या प्रज प्रेषेत भाभिः ॥ महिषाज्येन खलितात मंत्राक्षरसंख्यया ॥ निर्मायुग लि का रताः सम्यक् जप्त समीरणाः। चिता काष्टे पितेव न्हौ जुहुयाहर मानसः॥चतुर्दशीयादव शत्रुर्मत्यर्वशोभवेत्।। श्मशानभस्मसिद्धार्थ पंचगव्येविनिक्षिपेत् ॥ माहिषेसं स्मरे हे दीका लाग्निसदृशप्रभाम् ॥ भर्जयेत्रजपे न्मन्त्रविष कारैश्वितानले दुर्गा लय प्रजहयद नैनां युध मन्त्र "वित् ॥ पुनरादाय तद्भस्म से नायां वैरिणः क्षिपेत् ॥ सा सेना बहुधाभिन्नाज्वर रोगवि मोहिता ॥ आयुधानि परित्य ||ज्य युद्धकाले पलायते ॥ गेह ग्रामादिषु क्षिला कुर्यादु चाटर्नक्षणात् ।। सप्तवारेषुगुलि के दुर्गा वेश्म सुशर्कराः। सप्ताहेंद्र दिग्वजंगृहीत्वा प्रज पेन्मनुम् ॥ महिपी पंचगव्येषु भर्जयेता यथा पुरा ।। भूयो जपित्वा विकिरे ट्रेह रामः ग्रामपुरीष्टिमाः। स देशो नश्यतिक्षिप्र द ग्योम अभवाग्निना ॥ षडूिं दुषद्वेषुतल्यांनिखले दो दनान्वितम् ॥स्ट ३७२
For Private And Personal
Page #747
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
शूनांजपेदलंकस्माटम्यो निशार्पतः॥शत्रुनामासमायुक्तंभशानेनिख नेदिमाम्॥पणस्पेच्चरिपःशीघ्रस्कुटुंबः।। सवांधवःषदिंडरितिभंगविरोषः। कपालशकलानमचीसत्यास्त्रासरसंख्यकानासंस्टश्यपजपेदपाणस्थापन वकंललांगारचनर्दस्यांश्मशानेविषरक्षनायुहयारजरकाक्तानरुत्साखर्चलयाहतारिपुर्पमपुरंग छेना हान रविमोहिताः।।अजरतनसंपूर्णेकलशेनिक्षिपेदहि ॥कपालेनपिधायैनछादयेद्रतवासमा॥ पूजयेद् क्तपुष्यापैःस्वा तमयुतंजपेत् भौमवारेनिशामध्येकारस्करसमन्चितेश्मशानवन्दोजहयात गत्यंम्परिपः॥साध्येनत्ररक्षेण खाकुंभपपूरयेत्॥माहिषैःपंचगव्यैस्त हिलालंत त्रनिसिपेत्॥जपपूजादि कसर्वयथापूर्वसमाचरेत् कारस्करमा वेइन्हौलत्यालेणसमेपिते असतंवणतैलेनहलांतेतंपलंयुनःआमस्तकंसमुरस्जपेमन्त्रमनन्य चीज हयाद्विपिनानेनिदिनैर्मियतेरिपुःनाविकोणेकंडनिहतेवन्दीमत्रेणदीपिते॥अर्चितेगंपुष्याद्यैरयुतंजदयाकमा रजिभल्लातकातिलतैलैःसप्तदिनंदतः॥पसतिसमयप्राप्तमहिषीस्थापिता निलाम्॥पूजितांगंधपुष्याद्यैःसशेकून नांजपेत्॥मस्तकाद्योनिपर्ययावत्सम स्मरन् आरुध्यदस्तेपतितांजहया देधितेनले एकतेसमुन्नाला दीप्ताहताशनात्॥भसयेदचिएछमीश्वरेगापिरक्षितम्॥पुनरौ विश्सेषाकरिमपिकारिणी॥रवंविधानिक
For Private And Personal
Page #748
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobirth.org
Acharya Shri Kailashsagarsuri Gyanmands
प्र.सं. माणियःकर्यायव वित्तमस्जिपेदात्मरक्षार्थमन्चान्मत्फंजयादिकान्स अलंमानप्यनस वेपारमेतविचक्षणामुरे। २१ पसंजीत देवताशशुसंहरेत्॥पूर्वोत्तरायंपवारण्याथरोहिणीपमानिमानुपान्याहर्नसत्राणिमनीषिणःRell
शतभिषमूलपनिराश्रेषरुतिकागचित्रामघाविशावास्याः नारारसास देवता।अश्विनीरेवतीपुष्यस्वातीहम्न उन सअनुराधामगशिरावणादेवतारकाः।उपकमेननंदासुरिक्तासखंविसर्जयेत्॥भदाखाहरणकर्याज्जयवार्यन मत्तम।उपकमोभौमवारेशनिवारेविसर्जयेत्॥पतिसंहरणंवारेगुरोःशुक्रस्य वाभवेत्॥स्विरेषराशिधारंभरेषुस्पाडि सर्जनाभलसंहरणकर्यादभयेषविचक्षणःपसलपसेनलेनानविरज्येकशिनापुनः। शुक्लपसेकमा दलेपना मनिसंहरेत्।भाननामोससंहारौकर्यात्पसहयेसुधीः।पश्चिमाभिमुखोभूत्वाकर्मसर्ववसापयेत्॥अथाभिधाखेमं
स्मिन्सम्यकपर्मलमणमासर्वतंत्रानुसारेणप्रयोगफलसिद्धिदम्॥रयांतिवरपसभनादिदेषणोच्चाटनेततः।। |मारांतानिशमंतिषमाणिमनीषिणः॥रोगसत्याग्रहादीनांनिरासःणतिरीरितः। वसनराणां सर्वेषांविषयला मदीरितम्॥प्रतिरोपसर्वेषास्तंभनंसमुदाहृतालिम्पानांहेषजननंमिथोविदेषणंमतं॥उच्चाटनंस्वदेशादेर्भमः नंपरिकीर्तितापाणिनांपाणहरणंसमुदाहृताव देवतादि क्या लादीननाबाकर्माणिसापयेत्॥रनिर्वापारमाध्यम
For Private And Personal
Page #749
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
दुर्गाकालीय यकमात्॥षङ्कर्मदेवताःोकाःकर्मादौताःप्रपूजयेत्॥ईशचंदेदनिऋतिवायरम्नीनांदिशोमतामा सूर्योदयं समारभ्यपटिकादशकंक्रमात्॥कतवःस्पर्वसंतापाअहोरात्रंदिनेदिनेविसंतग्रीपवर्षाणिशरहेमंतशैशिराः।। हेमंतःशांनि केपोक्तोवसंतोवश्यकर्मणिशैशीरसंभनेजेयोविदेषेनीभरितः॥पारबाटनेज्ञेपाशरन्मारणकर्मणि। पद्माख्यस्वस्तिकंभूयोविकटंककटंपनीवजंभद्र कमित्याहण्सनानिमनीषिणः षष्मद्राःकमतोज्ञेयापपाशग दाव्हयान्।मुशलाशनिखगाख्याणंतिकादिष्कर्मसु॥जलंशांतिविषीरसंवश्येइनिहरुदीरितासंभनेरथिवी शस्ता विषेव्योमकीर्तितं उच्चाटनेस्मतोबायुर्मे तोम्निरिणेतनः।नतहिभूतयेसम्पकतनम्मंजलसंयनातनक विधातयंमंत्रिणानिशितात्मनाशीतांशुसलिलसोणीव्योमवायुहविर्भजाम्॥नर्णास्वर्यत्रबीजानिषटूर्मसयथाक मम्॥ग्रथनंचविदर्भश्वसंपटोरोधनंतथा॥योगःपल्लवइत्येतेविन्यासा:पटसुकर्मसुमन्त्राणांतान कान्नामवर्णा न्यथाक्रमाग्रथनंतरिजानीयाय शस्तंणंति कर्मणि| मंत्राइंडमध्यसंसाध्यनामासरंलिखेत्॥विदर्भएपविजे योमं त्रिनिर्वश्यकर्मणि|आरावनेचमन्त्रस्पानाम्नोसोसंपुटःस्मतः॥ससपस्तंभनेरास्तइफक्तोमत्रवेदिभिः।ना|| यामाचतमप्येषमत्रासादोधनमतम्॥विद्वेषण विधानेषप्रशस्तमिदमीरितमन्नस्सातेभवेनामयोगःप्रोचाटने
For Private And Personal
Page #750
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. नतः। तेनाम्लो भवेन्मन्त्रः पल्ल वोमारणेमतः॥ सितस्त पीतमिश्रकस्म धूमाः प्रकीर्तिताः । वर्णतोमं स्त्रोत है २२४॥ वताः षट्सु कर्मसु ॥ यं त्राणांले स्वनद्रव्यंचंदनं रोचानानि शा॥ मह धूमश्चि तांगारोमारणेषु विधानि च ॥ से नाग्मिले पिंडानि धतूर कर सस्ततः॥गृह धूमस्त्रिकटुकं विषाष्टक मुदीरितम् ॥ देवता कालमुद्रादीन सम्यक् ज्ञाला विचक्षणः ॥ षटुर्माणिप्रयूं। जीतमथोक्तफलसिद्धये ॥ ॥ अथकल्पांतूगेकप्रकारेणत्रिष्टुभः प्रयोग विशे पोलिख्य | ते ॥ अपामार्ग समिद्रिस्त जुहुयादयुन त्रयम् ॥ विनश्यं त्याशुकश्माड वेताला घांग हास्तथा ॥ ज्वरादि कास्तथागे गाविनश्यंतिन संशयः। प्रयोगांतरम्॥ जुहुया निंबपत्रैस्त तिलतैलाभिपूरितैः। समिद्धिर्वायुतंमत्री शत्रोविद्वे षणं भवेत् ॥ प्रयोगांतरं ॥ खा दिराणां समिल्ल समुच्चाटनकरं भवेत् ॥ प्रयोगांतरं ॥ हे शांत रंग च्छति योर्थ कामी तस्यै वनाम्ना जुहुयादुतेन ॥ अष्टाधिकंसप्प्र दिवस हांसी समाग इतिसोति दूरात् ॥ तत्र तस्यैवनाम्नोत्तिसाध्यस्यना नाम युक्तेन मन्त्रेणेत्यर्थः।। प्रयोगा || रक्त का र्पासिषुष्याणि मंत्रेणा नैन होमयेत् ॥ रक्त चंदनमिश्राणि लोक व श्यमिति रतम् ॥ रक्त कार्पास संवर्ति ॥ [ प्रयोगा । इस्य चाग्रतोगत्वामन्त्र मष्टशनं जपेत् ॥ सद्यः स्पातिमवाप्रोतिदीप्रवन्हि। रिबांबुना ॥ प्र योगा । दूर्वाग लूचि कां वापि आम्रपर्ण दलानिवात्रिमध्वक्तानि जुहुया सहस्रं ज्वरशांतये।। पर्णपला
For Private And Personal
Page #751
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
शंसर्वमपित्रिमध्यक्तमित्यभिप्रायः॥प्रयोगांतरंगकंठदग्भजलेस्थिलाभपुतंचरणतये॥जपेदिति रोषः।पयो । गां०॥भंगीएनर्नवावैवतिलतैलेनमिश्रिताः।।कंडतीपत्रहोमेनकारावा ज्वरापहा॥भंगी प्रयोगामास्वा । इतकांहवाग्रोधाचविमुच्यते॥सादुमपरम्पयोगागाऔदुंबरैरर्यकामीत्रीकामीदिल्लकैरपि।नारिकेरंफले होमदंतरोगस्तनश्यति।चूर्णानगंपमूलेनरतशर्करपायुतम्॥अयुतहोमयेन्मन्त्रीसयरोगोविनश्यनिप्रिये
मीनारिकेरवारततैलेनमिश्रितम अयतंहोमपेन्मन्बीतस्परोगोविश्षति॥एतेनतेनेनेतिएतेनने लैंनचत्यर्थः॥प्रयोगांचा दाधिमवाज्यसिताश्चमतरंगलसमिताः।।गूचिरष्ट मोहसंहनेह्याधिविनश्यति। वम | नंबलपत्रंवारतशर्करमिश्रिताहत्तारतंचतमन्त्रीमसू रिनारायेवम्॥वमननितिमयाब्रह्मपत्रपगार नशर्कराहनेदिसर्थः॥प्रयोगांतरम्॥कदलीनारिकेरंकाएततैलेनमिश्रितअयुबीनस्सरी ति॥ प्रयोगांत रम्॥अथास्यैवजातवेदोमत्रसयंत्रमपिकल्पांतरोक्तमन्नालिस्यते।मायामध्येचाएकोणेष रुतापादानष्टी "मारकार्णप्रवीतान्॥भूगेहस्थंसर्वभूतामयनंरसाय:श्रीकिर्तिपत्रपदंवा तत्र।माया वनेशी।पादानरावि ||निजातवेदोमन्त्रस्यारोपादानपूर्वपूजाविधानेप्रोक्तानित्यर्थः॥गाटकापर्णपनीतारममाटकावधिनानिनि
For Private And Personal
Page #752
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. अयत्रिष्टुभीविधानेकसानश्यतितस्मिन्वीक्षितेनग्रहादयोभीताइतिकसाणंतिकरप्रयोगात्॥कत्सा शंति करेगा। २२५ कल्पयंतीतियंमत्रसारोक्तमत्रयोंग्यतावशालिग्यते।अष्टपत्रस्यपद्मस्य कर्णिकार्याविलिरचानास
पुमचापितरश्वतरस्तयातः॥मालकाणैश्वसंवेश्यलोंगीजंग्रहात्रिषायांकल्सयंतियंत्रंतुधारयेयोयथा विधिकित्सादिभयनिर्मुक्तोजी नेवसरारदांशतम्।अस्यार्थः।प्रथममष्टपत्रपबिलिख्य कर्णिकामध्ये णवंविलिख्यतदंतःसाध्यनामादीन्तिखत्॥अष्ट पत्रेषुमन्त्रस्यचतुरोवर्णान्निखेत्।।तहिारकार्गः। संवेख्यतहहि अतरसं विलिस्य कोणेषलौमितिलिखेत्॥एवंविलियरतेउक्तफलभवति।मूलमन्त्रस्त परिवक्ष्यते॥यांकल्पयंतीनोरयरत्यादित्रयत्रिंशप्तरले॥ ॥ इतिप्रपंचसारसंगीर्वाणेंद्रविरचितेएकोनत्रिी शसटलः॥ ॥ ॥ ॥ ॥ ॥
For Private And Personal
Page #753
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
विद्योदयो निराकर्याद विद्यातिमिरंसदा ॥ सहस्रांशरिवाशेषमद्राकिरणराजिभिः॥1॥ विद्योदय छापाखानामेछपामहलास्त ।। नफटाकासंवत् ११३५ मार्गसिर्ष२॥ धर्माधिकारि इण्डिराजशास्त्री ॥
For Private And Personal
Page #754
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
इतिप्रपञ्च सार संग्रह समाप्ता ॥
For Private And Personal
Acharya Shri Kailashsagarsuri Gyanmandir
Page #755
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shin Kailashsagatsun Gyanmandir For Private And Personal