SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri.Gyanmandir दशासरीमत्रस्पपंचांगानिकर्यातक्लींकलायहत् गोविंदायशिरःमोपीजनशिखावल्लभापकवचंवाअस्त्रंश्रीनारद ऋषिःगायत्री छंदःश्रीकलोदेवता रवमंगऋष्यादीन विधाय वीजशत्यादीनपूर्वोक्तदशासरीविधानोक्त प्रकारेणी वा किरीटादिमदांअउपरिगोपालकविंशत्यसरीविधानेवश्यमाणप्रकारेणवघ्यापूर्वोक्तषकारेणसुदर्शनेनदि । |ग्वंधनकत्वाट्यप्रकटमौरभ्योलिनेन्यादिन्तीयपटलोकप्रकारेणवाअव्यामीलकलायेत्यादिप्रपंचसारोकप्रकारे णवाथ्यात्वाजण्यातलींकरलायगोविंदायगोपीजनवल्लभायस्वाहा इतिमन्त्रः मोक्षकलप्रधानोयंमनःएतावत्पर्यंत मष्टादशाक्षरीन्यामरवएवंमन्त्र द्वयस्वन्यासकत्वादशाक्षरीमन्त्र शेतु चतुश्चत्वारिंशत्म हल संख्यं पूर्व सेवापुरःस रंदशलसंपुनश्चरणकत्वात्रिमधुरभिकैररुणांभोरुहैर्दशांशंह नेचअष्टादशातरीमन्चश्वेत अयतद्वितयसंख्यपून सेवापुरःसरपंचलसंपुरश्चरणांकत्वात्रिमपरसंयक्त गुजाज्यमधुमेलनसंसिकैररुणांबुजैरवपंचाशत्महलसंयंह नेत् अंबुजानामलाभेपायमै नमितासहितैरुक्तसंयमभयोरपिमत्रयोहोमा होमेअशक्तश्चेन्जपसंख्यायाश्च तुर्गणंजपेत् एबंगोपाल काटा दशासरीदासर्योन्यास विधिरुक्तम्॥अथमोपालका पादशासरी दशासर्योरुभयो रपिपूजाक्रमरके नैवप्रकारेणलिख्यते तत्रसामान्यकालपूजाचत्रिकालपूजाचेति द्विविधा पूजात प्रथमंसामान्य For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy