SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Jain Aradhana Kendra www.kobabirth.org Acharya ShiKalashsagarsutam लेचारच यतु रमायांत्रिशोवेश्यीत कुंभस्यं यंत्र मेतत् सरसिजयुटितं सर्वरक्षा प्रसिध्यै क्लस्तं सर्वोपसर्गप्रश मन फलदंगी करंवश्य कारि अस्यार्थः। अस्पत्रपविलिख्यतत्कर्णिकायो हं इत्येतत् विलिख्य तन्मध्ये साध्यना मादि यंत्रन्यायान्विलिखेत् पुनरदलेखेचछेत्यादिमंत्राक्षगन् भुवनेशी विनाअटोवर्णानेकै क विलिवेन्षुन] सबहिःहरमा योभुवनेशी यात्राबेरतेन विलिस तस्याएवमुक्तेश्याःई कारण तामेषनुवनेशी नि शविष्यत् पुनरेतय न कुंभसात संपवाभवेत् तथाकुभाकृनि विलिखेत् पुनःसकुंभः पथा सरसिजपुटित्तीभवेत्। तथासरसिजरूपावि लिखेतूविविलियलरिता मंजत्वा धृते उक्त फलं भवति इतित्वरिताविधानसमात अथवज प्रस्ताररिणावि धानमुच्यते।अंगिरोऋषिः त्रिष्टुपछंदः वजन प्रस्तारिणी देवता लिखेहत् में शिरः कोशिखा नित्सकवचं मदने त्रं वेअलं ॥ध्यानं इंदुकला कलि तोजलमै लिरिमदा कुलि नागगनेमा शोणिन्तसिंधुत्तरंगितयोतध्ये तितभानुदत्वांबुजसंस्था दीर्घतदाडि मसायकयाशांकुश पाशकपाल समता क्षीणादुकूलं विलेपनमाल्या शोण तद्राभवतोवतुदेवी ---ऐ नित्यमद--इति मंत्रः ऐश्वर्यप्रधानोयं मन्नः स्मृत्वामित्यादेवीं मेनप्रजपे मतुं शतसहल अयुत्तजुहुयादत्तेन पतरु समिधाधृत्तेन वा सिध्यो नृपतिरुजाजवृक्षःवर्णी लॉजवानृपताम्। For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy