________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsug Gyanmandir
प्र. सं. रसा भवेत्सदा ॥ अथवैष्णवाष्टाक्षरादिमन्त्र प्रसंगात मुक्ति ब्रदत्वसामान्येन नामत्रयमपि कल्पांत रोक्तोत्र योग्य २५ तावशालिख्यते पराशख्यास्नारदा ऋषयः विराछंदः परब्रह्मदेवता अच्युताय नमः अनंतायनमः गोविंदाय नमः इतिमन्त्रः अथवा अच्युताया नं तायगोविंदायनमः इतिमन्त्रः मो सारोग्यप्रधामोयंम : अस्मिन्यसे शैौ न क पिः कंदो देवते तुल्ये अच्युताय नमः हृत् अनंताय नमः शिरः गोविंदा यनमः शिखा अच्युताय नमः कवचं अनंता यनमः चेत्र गोविंदाय नमः अस्त्रं ध्यानं शंख चक्रधरं देवं चतुर्बाहु किरीटिनंसर्वायुधैरुपेतं च गरुडेोपरि संस्कि सनकादि मुनिदैस्तसर्वदेवैरुपासितं श्री भूमिसहितं देवमुदद्यादिसमं निनं प्रातरुद्यन्सहस्त्रांशुमंडलोपम | कुंडलंस र्व लोक स्वरक्षार्थमनंतं नित्यमे वतु अनंत वरदानं चप्रय के तं मुद्रान्वितं एवं ध्यात्वा हरिर्नित्यं परब्रह्मस्व रू.पी पंप्रातर्मध्यं दिने चैव सायान्हे चवि शेषन ः अर्चये है व देवेशंगंधपुष्पजलादिभिः अयप्रयोगविधिः विनियो गंप व स्यामि यथा वृद्दि जनसनमाः नास्मात्परतसर सास गार्त्तानांविधीयते अष्टोत्तर स ह संवाश तं वा जपसंख्ययारो गार्त्तान्मार्जयेन्मूङ्गिकुशैर्दूर्वाभिरेव वा अयमर्थः अनेन मं वेणा अटो तरशतं जना कुशैर्वा दुर्वया वासाध्यस्वमूर्ति एमः मार्जयेत् सर्वरोगा न श्यंनि प्रयोगांनरं अभिषिंचे तथाम् द्वि र विधारेत यांभसा नित्यं चे वर्षिवै तो यमष्टाविंशतिसें २५
For Private And Personal