________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिद्धिप्रदोभवेदिति अथषडङ्गन्यासस्थानानिचनप्रकाराश्वोच्यन्तेोहदयशिरसोःशिखायांकवचास्यस्ले सचतुप निस्साहसावषईवौषट् फट्पदैः षडङ्ग-विधिः। पञ्चैवपस्य मन्त्रस्यभवसङ्गानिमन्त्रिणः सर्वेषपिचमन्त्रेषुनेत्रलोपो विधीयतइतिअथमातकामन्त्रस्यषडङ्ग विधिः।।अडूं रखगघङ्गं आहृदयाय नमः।ज्वच्छंजंजर्देशिरसे स्वाहा ठंडढंणशिखायैवषट्।ए तथंधन कवचायहम्। पंफंभमबॅनेत्रम् अंयरलंवंशषंसंहलंसंअंअरूतम्। मातकावणैरङ्ग-विधौसर्वत्रैवमेवास्वराक्षणाविन्द युक्तबहलान्तद्रहितज्वस्वराणांमध्येलघुसज्ञकंअकारादिवर्णच तुष्टयरहितज्ज्वखराक्षरंतुन्दपुटिवंकादिवर्गजकर्त्तव्यम्। वदुक्तञ्चाआद्यन्तस्वषट्कनवपरयोरन्तस्थितैःक्रमेणकथि, तान्यस्याःषडङ्गानिचेतिातबाङ्ग-न्यासमुद्राप्रकाराक्रमदीपिकोक्त प्रकारेणोच्यतेोअन ष्ठाजवोहस्तशारखाभवेन्मा द्राहृदयेशीर्षकेचाअधोमुखाखड्ग मष्टिःशिवायांकरन्दाजयोवर्मणिस्युः।नाराचमष्ट्युद्धतलहसुग्मकाज ठतर्ज न्युदितावनिस्ताविधाविषक्तःकथितोत्रमद्रायत्रासणीतर्जनीमध्यमेत्रायत्राक्षिणात्यनेनायत्रशब्देनापञ्चाङ्गाप सोनेत्रलोपः।प्रागुक्तःसूचितः। तत्रनाराचमुष्टिलक्षणमच्याहस्ततलहूयमन्योन्यंसंसुखीसत्यतयोर्मध्यमानामिकाक निष्टाङ्गुलीमुष्टीकत्यतर्जनीद्वयंन्तुजूकृत्यान्योन्याग्रेणसंस्ए प्याडु-ष्ठट्यंन्तुनथैवत्र-जूकत्सान्योन्यसंश्लिष्यताभ्यामड.
For Private And Personal