________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. दङ्ग पक्षेष्ठोन्या सस्तावद्वामहस्ततलेन सिणहस्ततलेन वामहस्ततले न्यसेत् एवंक र १४ योश्च तदुक्तञ्च स संप्रदाय सर्व स्वाभिधाने प्रपञ्च सारविवरण । उभयोः करयोरङ्गुष्ठयोर्मूलाद्य ग्रन्नर्जनी भ्यान्त र्जन्यादिक निष्ठान्त मङ्गः ष्ठाभ्याञ्च पञ्चभिर | इ-मन्त्रैः परामश्याष ष्ठन्तलयोश्च । वा मे दक्षिणेन । दक्षिणेवामेन च विन्यसेत्। एवं कृत्वा पुनर्लिपि न्या उपरि मातृका वि धानेत्रस्य माणक्रमेण कृत्वा ध्यात्वा ज प्वा । यथाशक्तितदुपसंहत्यपुनः साध्यमन्त्रस्य ऋष्यादि पूर्वकं जपंवा पूजावा स | मारभेत् । अयमेव सर्वत्रमनू नाज्ज पारम्भे पूजा रम्भेव न्यायः । अथ मातृकामन्त्रस्य । ब्रह्मात्ररषिः । गायत्री कुन्दः । मात कासर | स्वती देवता । तत्रानरप्यादेः स्थानान्यस्मिन्नेव शास्त्रे । पञ्चम पटला दावृक्तानि ऋषिर्गुरुत्वाकिर सैवधार्य कन्दोसर त्वाद्र सना गतं स्यात्॥ धियाव गन्तव्यतया सदैः वहदिप्रतिष्ठामन देवता च इति । पुनरेषामर्थश्च तत्रैवोक्तः । ऋषिवर्णादि कैौ धातू | स्तोगत्यां प्रापणेपिच । ताभ्यां यद्यत्स्वरूपं स ऋषिः स्याद्दुरुवाचकः । इच्छा दा नार्थ कौधातू स्तः छन्दाद्यश्चदादिकः। तयोरि च्छाद्दातीति छन्दो मन्त्रार्णवाचकः । आत्मनोदे व नाभाव प्रधानादेव ते तिचा पदसमस्त मन्त्रेषु विद्वद्भिः समुदीरितमिति । एवमप्यादीन् कृत्वा । पुनः षडङ्गान्य वश्यकर्त्तव्यानि कुर्यात् । मेधादक्षिणामूर्त्तिकल्पेतु। भक्तश्वेद व श्यंकर्त्तव्यत्ताराहित्यमु रामः ज्ञ। अङ्गन्यासं वि नावापि शिवभक्त स्पसिद्ध्यति। अङ्ग मन्त्रैर्विना वापि सिद्ध साध्या दिभिर्विना । जपेन मन्त्रः सर्वेषासर्व
For Private And Personal