________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
कपूर्वकैः श्रीकंठादिभिर्नामभिः पुर्णोदर्यादिशक्तपैकैकोनरैश्चक्रमेणमालकान्यासस्थानेषुन्यसेतापुनराननी नादियोजना विषये पक्षविशेषउक्तः श्रीकंठा दौविदानवर्णान्प्राजसंयुता वापिइत्यत्र वाशब्दान्मारकावर्णान् बीजसहितान्ना|| नदहितान्नाआदौयोजयेदितिविशेषःभित्रबीजमितिबिंदुअथवानीकं ठगदौविद्वान् वर्णानित्यनेनवर्णशब्देन अकर दयोवर्णाग्रहीताः।तेतुवर्णाः प्राग्बीजसंयुतान्चेत्यनेनहल्लेखाश्रीबीजकामबीजपूर्वकावातदहिता वा न्यस्तव्या इत्यय इमे विशेषास्त उत्तरववक्ष्यमाणदशविघमात्रकान्यासप्रकारेपिसमानाएवापुनरप्पनैवोक्तारुद्रादीन शाक्तियता | न्यसेदायांस्त्वगादिधातुयुतानितिाअस्पार्थः। श्रीकंठादिन्यासेमारकावर्णयोजनसमयेयकारमारभ्यक्षकारांतयंत गात्मनेर अस्गात्मनोलमांसात्मनेवमेदात्म नेशंभख्यात्मने।मज्जात्मनेसंश्चक्लात्मनोहंप्राणात्मने।लंशत्यात्मनेसिआ सात्मनेोइलेवप्रकारेणयकारादिवर्णानन्तरंस्त्रगादीनसंयोज्यपश्चात्ततन्मूर्तिशक्त्यादीनसंयोज्यन्यस्तव्यातिानत्र क्रमदीपि कायां कोषमप्यात्मनोंतादीयुक्तलादात्मात्मनेदत्यनको पात्मनेइत्यात्मपदस्यपूर्वकोपपदंयोजयेदाइ यन्तुलगादियोजना प्राक्ट तीय पटलेकेशवादीनामुक्तासपातुपाणशक्त्यात्मात्मानोयादिषुमूर्तयतिश्रीकंठादीनान्तु नोक्ता अत्रसप्तमपटलेश्री कंठादीनामेवोक्ता केशवादीनान्तुनोक्ता तेनउत्तरत्रा स्मिन्पटने वक्ष्यमाणदविधमातकान्यामप्रकरणे केशवादीनामेव ।
For Private And Personal