________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र-स. मालकास्थानेषुन्यसेत् अथवाऐं ह्रीं श्रीं श्रीकंठेशपूर्णोदरीभ्यांनमन्त्यादिन्यसेत्ातन्त्र श्रीकंठादयश्वपूर्णोदौदिशक्तय।। ४६ श्रवक्ष्यन्तैश्रीकंठायअनन्तायसूत्मायविमूर्तयेअमरेश्वरायअपशायभारभूत ये अतिधयेस्याणवेहराणझंडीशायभौतिक
यसद्योजातायाअनुग्रहेश्वरायोअक्रूरायामहासेनायाकोधीशायचंडेशा यापञ्चातकापाशिवोत्तमायाएकरूद्रापाकूर्मा याएकनैत्रायाचतुराननायाअजेशायाशर्वायासोमेश्वरायलांग लिने। दारुकायाअईनारीश्वरायाउमाकान्तायाआस दिनो दंडिनेअत्रयेमीनायामेषायां लोहितायाशिखिने। छठालंडायादिरंडायामहाकालायापालिने।भुजंगेशाथापिनाकि नेवगीशयनकायचेतायभगवेनकलीशायाशिवायासंवर्तकायाइत्थं श्रीकंठाद गोमूर्तयः।अथपूर्णोदादयः।
उच्यन्ते पूर्णो दयाविरजाये। शाल्मलपैलोलाक्ष्यावर्तुलाध्यै दीर्घ पोणायास दीर्घाय।सुमख्या दीर्घनिव्हीकायाकंडोदये। जर्वके श्याविरुतमुरख्या ज्वालामुख्य।उल्कामुख्य। श्रीमुख्या विद्यामख्यै।महाकाल्यै सरस्वत्सासर्वसिध्यैगो त्रैली । क्यविद्यायोमन्नार्णशक्तिकायाभूतमात्रेलंबोदर्यैद्राविण्या नाग। खेचयॆमंजय रूपिण्यैवीरिण्याको टोपूतनाये। भद्रकाल्यै।योगिन्योशंखिन्यागार्जि। कालराव्याकुर्दिन्योकपर्दिन्यः वजायैजयायै।समुखेश्वोरेवत्यामापव्यावारुणेयर वायव्योर सावधारिण्यै।सहजाबोल क्ष्य। च्यापि-योमायायौइत्यं पूर्णोदर्यादयः शक्तयाससबिंदुकमारकावणे के।
For Private And Personal