SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir धनुर्धराय नमः । अस्त्रंखा हांतेन व्याह तित्रितयेन द्विराळ खावा षंडगानि । ध्यानं शक्तिः स्वस्ति कपाशान् सां कुशवरदाभयदधत्रिनेत्रः । मुकुटादिविविधभूषवतात्चरं पावकः प्रसंनोवः। ॐ भूर्भुवः स्वःस्वाहा इतिसप्ता वर्णीयं मन्त्रः । ऐश्वर्य प्रधानोयंमन्त्रः षडलक्षजपः । अथपू ना प्रथमंष टू को गंविलिख्य। त इहिर्वृत्तंविलिख्य तड हि त्रिकोणं बि लिखेत्। एत दग्निपीठं अस्मिन्त्री के पीतायै श्वेता अरुणायै कलाये धूम्रायै ती जाये स्फुल्लिंगन्यैरु || चिरायैज्वालिन्यै इंतिनवशक्तिभिः । स्मर्च्य तस्मिन्नग्निमूर्तिसमा बाह्य समर्चयेत् अंगैः प्रथमादत्तिः जातवेदसे स जिव्हाय हव्यवाहनाय अश्वोदर जायवैश्वानराय कौमारते जसे विश्वमुखाय देवमुखाय । इत्यष्टमूर्तिभिर्द्वितीयावृति लोकेशैस्टतीया। एवं संपूज्य कृशानुं सर्पिः विकेनपयोने नवष्ठिदिना दुसनैः। सिन तरै धन्य विशेषैः रुतेन दशां शंज यात् पुरश्चरण होम: । अथप्रयोगः आज्यैरटोर्ध्वशतंप्रतिपदमारभ्यामन्त्रविद्दिनशः चतुरो मासां जुहुयाल्लस्मीत्या यथा भवेत्तस्य प्रयोगांतरं शुद्धाभिः शालिभिर्दिनमन जुहुयात् तथांग शब्दमात्रेण शाली पूर्णग्न हरपात् । गोमहिषाद्यै चतं कुलं तस्य शालीकुलं चेन्न लंअयमर्थः। शाली धान्यैर्नित्यशः अशेर्ध शतं जुहुयात् । अनेन वत्सरमात्रेण धान्य गोमहिषादयोस्पजायं ते । प्रयोगांतरं मुद्धा नै ऐनसि कैः प्रतिदिनमग्नौ समग्नौसमे पिते जुहुयात्। अन्त्रसम्मृद्धिर्मह For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy