________________
Sh Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gypnmandir
प्र.सं. सैं सैन्यपालाय न• इतिद्विती रतिः ॥ मात्यभिस्तृतीय। लोके शैश्च तुर्थी । द्विती योविधिरुच्यते ॥ रंनमः कॅनमः पंन ३५६ मःमंनमः नमः यं नमः औं नमः ॐ नमः ऐते मन्त्र वर्णैरष्ट दिसु प्रथमा रतिमा टभिर्द्वितीया। लोकेशैस्टतीया । अथ
मन्त्रस्य प्रयोगविशेषः ॥ कात्पूर्वेह स लिपिसंंयुतं जपादौ जस्ट गांप्रवरमिति ह के चि दाहः। अयमर्थः ।। ककारा सू सर्वप्रथम रेषं त्यत्कात स्यस्थाने होर एम्पों इति जपोज स्टणां पर मिति केषांचिन्मं तं । प्रयोगांतर म् ॥ प्रासादाद्य युतजे पेनमं कुर्यादा वेशादिकमपिनीरु जी चंमन्त्री ॥ अयमर्थः॥ प्रथमरेफत्पत्वात स्प स्थाने हैं। सम्मों इत्येवं जपादिना तीरोगिणां स्वस्था वेशं कुर्यात् ॥ प्रयोगांतर म्॥ शिर सोबत र त्रिशेशविंव स्थित मज्जित मागलंमु धारै ॥ अपम्टत्य हरं विषमज्वरापस्म् तिविश्रांति शिरोरुजापहांचा अयमर्थः । शिर सस्तावचंद्रमंडलं मवतरंध्या बात स्मिन्मंड लेखा त्माने । स्थितमिति ध्यायेत् ॥ अजिः घ तंच आगलंसुधा या अर्धिकतंच ध्यायेत्॥ अपम तक हर गादिफलं भवति ॥ प्रयो गां । निजवर्ण विकीर्ण कोण वैश्वानर गेहद्वितयारत्त त्रिकोणे। विगत स्वरवी तमुत्तमांगेस्टतमेतत्सपयेत्क्षणाग्र हार्ति ॥ अयमर्थः ॥ प्रथमं षड्रोणं विलिख्य व कोणेषु मन्त्रस्परे फादिषर्णान्विलिख्यपुनः ष णमध्ये त्रिकोणं रामः विलिख्य ॥ तन्मध्येषोडशस्व रन्सिबिंदु का न्प्रतिलोम गतान्रत्ताकारे गवि लिखे त् ॥ एवंखस्योत्तमांगे स्मरेत् ॥ ३५६
For Private And Personal