________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
री पुटित मातृका न्यासः पुनः काम बीज पुटित मातृका न्यासः पुनर्भुवनेशी पुटित मूल मंत्र वर्ण न्यासः तस्य स्था नं शीर्षालिक श्रुति विलोचन घोण गंड दं तोष्ठ पाणिपाद् संधिषुसाग्र केषु आधारपार्श्व हृदय स्तन कक्ष सांसशी र्षेषु विन्यस तु मंत्र वरस्य वर्णान् इति अथपदन्यासः शीर्षदक्ष कपोलास पार्श्व नाभ्यन्य पार्श्व के अंसता लुशि रोवक्रपृष्टत्सु पदानि एवं द्वादशधा विभज्यपदन्यासः पुनः द्रो चापायनमः ज्यां ज्यायैनमः इतिने त्रये चाप भूपेण उपरिभाग वापमंत्रण अधस्ता हुण मंत्रेणगुणरूपेण वा न्यसेत् कुनः पंचबाणा मंत्रानू प्रामुक्ता च नेत्रवा त्येषु न्यसेत् मुनर्मध्यशिरसि चतत्र दिक्षाच पंचबाणान्यसेन् पुनः शिरोविदिक्षुच तत्र मध्येच पुनः हलक्ष्य पं च संचि
पुनः पादये च तथैव पुनः मूर्धास्य हृदयगुह्य पादेषु च पंचबाणान्यसेत् पुनर्मुखे षट्कोणं संचिंत्य तन्मध्ये कर्णिका या हीं क्लीं इति न्यस्य कोणेषुषटूस वाग्भवं विन्यस्य बूंमिति संधिषु स्त्री मिनि को णाग्रेषु विन्यस्य पुनः द्रीं || कामदेवाय नमः क्लीमन्मथाय नमः ऐं कंदर्पाय नमः जूं मकरध्वजाय नमः स्त्री मनोभवाय नमः इतिष च मनोभ मंत्रे नेत्र घ्राणेत्यादि वक्ष्यमाणस्थाने षु दशधान्य स्वापुनः नेत्र घ्राण मुखे धित्या दिस्थाने वेव पंच बाणान्य सेतू नेत्र प्राण मुखेषु पणिपादयोः साग्रेषु संधिवथो मूलाधार सलिंगनाभ्युदर हसाची रंगस्तने कंठांसत्रि
For Private And Personal