________________
Shri Mahavia Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyarmandir
प्रमच इत्यादिप्रभागोतक्रमेण गंधद्दारामित्यादि मंरक केरेकै के संयोजयेत् अथवागंध हारामित्यादिर चासर्वसंयो १९२४||जयेदिति खयंवरा कल्पःसमाप्तः अथखयं वरामंत्रप्रसंगान कल्मोनरोक्त रतन्यासोप्पनयोग्यतावशा लियते ||
प्रथमगुरुगणपति वंदनादीन्कृत्वा हर्सेसहरैएताभ्यां च मूलमंत्रणचहृदयादारभ्य मूर्धपर्येतंन्यसेत् एवं श्रोदयेक हा पुनःनववारभुवनेश्वयी वृत्यारेचके कृत्वातहि गुणा वृत्या पूरकं कृलादात्रिंशद्वारंभुवनेश्वरी पूर्व के णमूलमेनिवारणकुंभक प्राणायामच कृत्वा पुनःहस्त तले दक्षिणनासिका श्वासमार्गेणतेजस्वीकारपूर्वक
हैव्याप्य पुनःपीठन्यासउपरिसप्तदशपटले वक्ष्यमाणप्रकारेण यातू तत्रजनशति:प्राग वस्वयंवरा विधानोक्तप्रकारेणकुर्यात् पुनःहृदयेसमावाह्य प्राणप्रतिष्ठाचकृत्वा पुनर्मूल मंत्रेणत्रिवारकुंभ वंकृत्वा तेजस्वीकार पूर्वकै अंगैःकरन्या संकृत्वा पुनःपंचबाणेश्वकरंन्यासंकुर्यातू दांद्राविणबागायनमः दी। क्षोभण बागायनमः क्लीं वशीकरणबाणायनमःलू आकर्षणबागायनमः सःसं मोहन बाणायनमः इति । चबाणायनमः मूलेनव्याप्य होहल्लेखायैनमः हींगेगनायैनमः रक्तायैनमः हैं करालि कायनमः होमहोशः छुभायनमः एतानिपंचतत्वा नि शिरोवदन हृदय गुह्य पादेषुन्यसेत् पुनः शुद्ध मातृकान्यासः पुनर्भुवनेश्वर
For Private And Personal