________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
हि ती या तत्र कर्णिका या विलिपि तस्य सर्वस्य परितः पंचबाण मंत्र वक्ष्यमाणैः संवेष्य तत्रैव तद्दहिः प्राण प्रतिष्ठां मंत्रेणापि सेवेष्य पुनः प्रागादि दिग्दले षु भुवने शीं विलिख्य तो बाण मंत्र चतुष्टयेन संवेश्य पुनराग्रेयाद्रि दलेषु काम बीजं विलिख्य पंच बाण मंत्रेणतद्वेष्ट्य पुनस्तद्वाण पंचकं मंत्र मध्ये विलिख्य पुनस्तस्याष्टदलस्यबहिः क्रीं नमः का | मदे वायेत्यादि काम माला मंत्र ईक्ष्य माणैश्र्व त द्वहिः काम बीजे न च एतद्बहि. ऐस्त्री वं इत्ये ते स्त्रिभिश्व चवृत्तेषु || संवेष्ट्य पुनः हंस इत्यज पां. सोह मिति परमात्ममनुं मंत्र राजाय वि हे त्यादि मंत्र गायत्री यंत्रराजा येत्यादि यंत्र गायत्री च यथावकाशं विलिखेदिति अथयंत्रांतरमुच्यते तिसृनित्रिसृभिर्विदुभिरुध्वधः संयुक्त षकारां सु संबे || ट्य रेखयोर्ध्व बिंदु कृत्वा तदंतरानीत्वा एतयंत्रांतरं मित्तिकथितं ज्ञेयं गुरुपदेशेन अयमर्थः षकारं विलिख्य तस्य बिंदुरेख या पकारा कार रेख या उ परिचाधस्ताच्च तादृशं विदुत्रयं यथा भवति तथा विलिख्य नद्रेखाग्रेण परितः सं विश्य तद्द्वे विद्दाख्यं विलिख्य तदग्र मंतः प्रवेशयेदिति अथदश पुष्प संज्ञालिख्यते सहदेवी दूर्वा मधुपा मुसली वि शुद्धता सदाभद्रा लक्ष्मी शतमखल ताथां जलिकरी अस्पार्थः अस्यदशविधपुष्प स्व योजनायें परिमाण मुच्यते ए | कंधूर्जटिनयनं त्रयोदशद्देन्चसप्त मनुरुद्रां फणि रवि दिन मभागाविहिताः अयमर्थः सह ओन्नुकट्टंचु देवि मुक
For Private And Personal