________________
Shri Mahi Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri
...
मक वक्रगेड रसनाध्राणाक्षिकर्णालि के घेतान्विन्यसतुक्रमेगदशधाबाणान् जगन्मोहनात् दांद्राविणेत्याधुकः।। १२९ पंचबाणमंत्रःएवंदशकृलापेचवाणान्यसेत् तन्त्रएकैकावृत्तेगिन्यासस्य एकैकेनमंत्रणच मध्ये मध्येव्यापककुची
तुतेदशव्यापक मेत्राः कथ्यते प्रथमं कामबीनं पुनःकामगायत्री पुनःकाममालामंत्रं पुनरभ्वारूढा पुनःनित्य तिना पुनः श्रीबीजं पुनर्भुवनेशी पुनर्वाग्मवे पुनःहीकामदेवायनमः इत्याधता:पंचमनोभवाः पुनर्मूलमंत्रः रतैर्दशभिर्मध्ये मध्येव्यापयेत् कामदेवाय विद्महे पुष्पबागायधीमहि तन्नोनेगःप्रचोदयात् इतिकामगायत्री कीनमः कामदेवाय सर्वजनप्रियाय सर्वजनसंमोहनायज्वलज्वल प्रज्वल सर्वजनस्पद ममवशंकुरु कुरुवा हा इतिकाममालामत्रः आईक्रोएहिपरमेश्वरिस्वाहा इत्यश्वारूढा ही नित्य किन्ने मदद वेस्वाहा इनिनित्यक्ति लापुनः कामचा पायेक्ष धनुषेनमः ज्योज्यायनमःइतिवामनेने उपरिभागेचापमंनेण-चापरूपेणन्यस्त्वा अधी स्ता हुणनेत्रेण गुणरूपेणचन्यसेत् पुनःट्रांद्राविण्ये मकरध्वजाय द्राविणिबाणाय पयो पल है की हुं फट्साहा
द्रीं क्षोभियेमवार ध्वजायझोभिणीबाणायविल्वोसल हक्री हंफट् स्वाहा कीवशीकरिव्य मकरध्वजायक्शोक राम रिणि वाणायजंबूम लंह की हुंफट् स्वाहा आकर्षिय्ये मकरध्वजाय आकर्षणि बाणा यरक्तोसलंह की हुंफाट खा|| २५
For Private And Personal