SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Myyavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsurya mandir हा सहसंमोहिन्ये मकरध्वजायसंमोहनवागायनीलोत्पलं हेक्ली हुं फट् स्वाहा इतिवामनेत्रे पूर्वन्यस्त गुणे अर्ध्वमु विनस्थिताः मेणपंचबाणान्यम्तव्याः पुनःश्रुद्धमातृकान्यासै कृत्वा मूल मंत्रस्योगऋष्यादीन कृत्वाजव्यात एवं रिचयेवरान्यासविधिः अथवयंवरान्यासप्रसंगात वश्यकरमपिपंचवाण न्यास विधानमुच्यते ट्रांद्राविणबाणा यनमः द्रक्षोभणबाणायनमः कीवशीकरणबाणायनमःआकर्षणबाणायनमः सःसंमोहनबाणायनमः ।। तिपंचबाणमंत्राः एतेखशरीरेन्यसतु असस्थानमुच्यते नेत्रघ्राण मुखेषुपाणिपादयोःसाग्रेषुसंधियधोमूलाधा रिसलिंगमाभ्यु दरहसाची परांगस्त ने के ठोसत्रिक बळगड रसना प्राणाक्षिक पीलिके घेतान्ति न्यसतुक्रमेणदश भावाणान् जगन्मोहनान् एतेषस्थानेषयंचभिर्वाणमंशावल्यान्यदित्यभिप्राय: पवा काम अथवशीकरणादि मंत्रप्रसंगात् शत्रुमनोनयत तिरस्करणी मंत्र विधानमपिकल्पीनरो योग्यता व शाल्लिय ति प्रजापतिषिः महाबृहस्पतिछंदःतिरस्करणी देवता ध्यानं नीलंतुरंगमधिरुह्य विराजमाना नीलो भुकान रणमाल्पविलेपनाच्या निदापदेनभुवनानि तिरीदधानाखड्गायुधाभगवती परिपातुसानः ऊही नमोभगवान महामायेममसर्वपशुजनमनश्वक्षलिरस्करणकुरु कुरु हुंफट् स्वाहा अनेनमंत्रजपेनचौराहनानेत्रतिरस्करण For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy