________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रस भवति अथवागीश्वरीविधानमुच्यते कण्व ऋषिः विराट्छंदः वागीश्वरीदेवता ऍबीजं वाहाशक्तिमातृका १६ दंगानि मंत्रस्यपदैः पंचभिः समस्तैश्रवाकुर्यादंगानि ध्यानं अमल कमल संस्था लेखिनी पुस्तकोधकरयुगला
सरोजा कुंदमंदारगीरा धृतशशधर खगोल्लासिकोटीर-चूडाभवतुभवभयानांभंगिनीभारतीवः वदवदवाव दिनीखाहा इतिमंत्रः कःश्रोत्रवदननासावदनांछगुदेषविन्यौहान अंशिति सीवमीप्रदेशः विद्याप्रथानो यमंत्रः अक्षरलक्षंजपेत् पुरश्चरणार्थे सितै:कमलैः पयः सिक्तैर्वा तिलैवा अयुतं पुरश्चरण होमः अथपू। जा एकपंचाशदक्षर युतेक पंचाशदल मयंषन विचित्य तस्मिन्नवशक्तिभिर्यजेत् मेधायै प्रज्ञायै विद्या ये चिये धृतरीसारी बुध्ये विद्येश्चय इतिपीठं संपूज्य तस्मिन्वागीश्वरीसमावाह्यसमर्च येत जगप्र यमावृत्तिः योगाये सत्यायै विमलाये ज्ञानायै बुध्यै स्मयै मेधायै प्रज्ञायै इतिहितीयावृत्तिः मातृभिस्कृती या वृत्तिः लोकपालेश्वतुर्थी अथप्रयोगः न्यासान्वितं निशतधी:प्रजपेत्सहसमन्होअनु दिवसं प्रपिवेत्तथावत न्म त्रिताः पुनरयल तएव वाचः सिविर्भवेदभिमतापरिवत्सरेण अयमर्थः अक्षरन्यासोक्त मेन्यस्य राम: प्रातःसहस्त्र संख्य मंत्रनित्यशोजपेत् तथैवजलंचानेनमंत्रणसहस्त्रवारं नित्यशो भिमंन्यपिबेन एवंकलेवा
For Private And Personal