SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsyri fyanmandir सराहाविसद्धिर्मवेत् प्रयोगांतर हृदय द्वयसेस्थितोथतोयेरविबिंबेप्रतिपद्यवागधीशा जपतस्त्रिसहस्त्रसंख्य मर्वाकवि तामंडलनोभवेत्रभूवा अस्यार्थः हृदय प्रमाणेजले स्थित्वारविमैडलेसरस्वतींध्यात्वानिसहवं नित्यशोजपेत्।। एवंकृतेमंडलात् कवित्वंभवति प्रयोगातर पलाशविल्वप्रसवस्तयोसमिहरैः स्वादुयुतश्व होमः कवित्वसी भाग्यकर-समृद्धिलक्ष्मीप्रदोरंजन कृच्चिराय अयमर्थः पलाश बिल्चयोःपुष्यै च तयोरेवसमिद्भिश्वत्रिमधुरसो चितैःसंख्यानुक्ते सहस्त्र मितिन्यायात् सहले जुयात् कवित्वादिफलंभवति प्रयोगातरं चतुरंगुलजःसमि | नसनैर्जुहुयायोमधुरत्रयावसिक्तैः मनुजःसमवाव्यधीविलासानुचिरात्काव्यकृतीभवेसुरोगः चतुरेगुलेका ने अयमर्थः चतुरंगुल पुष्ये तत्समिद्भिश्व मधुरत्रयसिक्तैः सहसंजहयात् कविलसामध्ये भवति वा । गीश्वरियंत्रांतरमुच्यते कण्वऋषिः विराट्छेदः वागीश्वरीदेवता ऐबीजे हीरो कि हत् ऐशिरः इत्याच मानि | आहृत् ऐई शिस इत्याद्यगानि ध्यान हंसारूढाह सितहरहारेदुकुंदावदातावाणी मंदस्मितयुतमुवी मोलि बटुंदरेखा विद्यावीणामतमय घटाक्षसगाटीदना शुभ्राजस्थाभवदभिमत प्राप्तयेभारतीस्यात् ॐहीं सरस्वत्यै नमः ही ओं इति मन्त्रः विद्याप्रधानो यं मन्नः ससुखुम्ला ये युग्म मध्येन वके तथैव रैभ्राणा For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy