________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसससितेनतेनचयो हवनवितनोत्सनले सुसमिध्यतरे अयुतं परमास मवाप्य रमीजगतांत्रितयं कुरुतेसवशे १२. सितशरे अयमर्थः सितालोलि ते नाज्यनअयुनंजुहुयात् उक्लेफलं भवति प्रयोगांतरं सुचालतोत्ध्यै |
रयुक्तंसुश्रुद्धःख दिनादीमधुरयाक्तैः जुहीतुवन्हा वभिवाह्य देवीज्वरापमृत्युग्रहोगशोनये सुधाला ताशीतल अयमर्थः सपाखडै तिमधुर सिरयुतंजुहुयात् उक्त फलं भवति प्रयोगांतर जातीप्रस ने विकसत्यलाशैः पाटीर पंकरन पितःसह संसंध्यातृती यांसमुपास्य पश्राज्जुहोतुवन्हावनुरंजनाय जाती सिचशेणपक पाटीरं चंदनं अयमर्थः जातीपुष्पैः पाटीर पंकसिक्तैःसाय संध्या या जुयात् उक्त फलंभी वनि अथ प्रातः कालीन ध्यानं हेमा भामनिवागतीत गुणशीलो तामशिमा कृतिप्रेमारोहमनोहरीका रलस तकल्पागदा नांचिता पूया मामीश्वरमुद्यतांवरयितु लोक्यसंमोहिनी कामापादेनकलेपनि मनिशं वंदे परांदेवता प्रातःकाले जगइश्याध्यायेत्सर्वसमृदिदी मध्यान्ह कालीन ध्यानं वाला त्याचारामः श्लोकःसायंकालीन ध्यान विकृतवरण माल्या सर्वरत्नांगभूषानिखिलनयनचेतोहारिरुपाप्रवेषा भवा.. तुभवदभीष्टं प्राप्त येशेल कन्यापुरुषयुवतिवरया कृष्टिनित्यप्रहर्षा दीक्षापूर्वगुर वर मुखात्प्राप्यते सेवर
For Private And Personal