________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| दाया विद्या मेनं विमचरित स्वन्ति योगक्रमेण ॥ जत्वा हुत्वा विधिवद् मि बाह्यार्चयित्वात्तथैवं यो गान्पुंजा बनव शलाकृ ष्टिसंक्षोभ दक्षात् ॥ नद्यास्तीरे सुविमल मरु लाल रम्य तदं के यद्वा दुर्गभवन महिते नीलकंठा ये | वा ॥ शुद्धे यद्वाभवन कुहरे विष्टरं न्यस्य तस्मिन्बध्वा पद्मासन मय तत्स्वस्ति कं वा स ना ग्र्ये ।। स्थि त्वैवं शेोषणा रमल तनुरथा चार तो विद्युदामा मुद्ग छंती सुषुम्ना मुख चरण परां सार्क सोमप्रभान्ती ॥ पीयूषो बु प्रवादं मनुम यमनिशं स्स्रा वयं तीं निजांगे ध्यायेन मुच्येत वैरूप्यक दुरित विषक्षोभ दारिद्र्य रोगेः ॥ आधारोध किखिपुरगती बेष्टितो मातृकाणैः सो षुम्नाध्वाचरण निपुणो वाग्भवाद्यश्व मंत्रः । सो संध्या तो वदन कुहरां निःसरं नादच्या हा गैश्वर्य विबुधतटिनी लोलकल्लोलर म्यं ॥ हस ग्रस्य करी शुमंडल लसद्योन्यं तरा तु स्थितं मंत्रं मारपुरःसर | नवजपा शोधिया भावयेत् ॥ यो मुंधा न्यधरा सुवर्णविभवैः संप्रीणये हिंदिरा किं चासौ भुवनत्रयं निजवशे कु र्या वश्येनरः ।। षटू इंद्वांत गपसमध्य विलसद्दालार्क बिंब स्फुरद्योनि एवं कमलादि को मनुर ये कौ सुंभ पुष्पा रु यो । च्या तो मंत्र विद्यामनर्घ विभः व स्नो मादि भूतादि का नाथैश्वर्य विनिंदिनी मनु पमालक्ष्मी चिरायार्चयेत् । मार्ते ड मंडल स्था मौलीं दु गलत्सुधा ई तनुलति कां । । मिहिर मृगां कम हन्मुख नेत्रां मुकुरोपमान गंड तलां मंजिष्टाधर विलस-मस्थि
For Private And Personal