________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
इतित त्रास्यन्यास श्लोकार्थस्यविभाग उच्य तो आ धारादिनाभ्यन्त मे कोन्यासः। पुनः ष्टष्ठान्त मपरोन्यासस्तत्र पूर्व प्रोक्तना मिस्थानंना भ्याउ परिपश्चात्प्रोक्तम धस्तादितिविशेषः। कास्येत्यादिगंधवहान्तंतृतीयावत्यान्यासः । गंध वहतिनासिका पुनः दो: पत्संध्यंगुलीषु चतु र्थोन्यासः । अस्त्यत्रो पदेशः। एकस्मिन् हस्ते सं चित्र पेचपज्वांगुलीषु चस कोन्यासः । तथैवे तरह ||सेचपद ये चइत्येव चत्वारो न्यासः । पुनः हृदि धातुषुसा निलेष्विति हृदय स्थाने स्थितेषु धातुषु चप्राणे चेत्यर्थः । धातवस्त्व गाद् िसप्तधातवति।पुनः मूर्खेक्षणास्य ह दयो दरसोरु जयापादयेषुन्चन्य से दे को न्यासः पुनः गंडांस कोरुचरणेषु !! चतुरो वर्णान्विन्यस्यरथांगशंखश्रीमद दांव जपदेषु शिष्ठांश्चतुरो वर्णान्सं योज्यर यां गादिमुद्राप्र दर्शन पूर्वकन्तत स्थानेषुन्यसेत्। राज्य क्राय नमः । शंखायनमः। णांगदायै नमः । पद्माय नमः। एवंप्रकारेणन्य सैदित्यर्थः । एवं सबिंदुका) नमोन्ताश्ववर्णान्यसेत्। सर्व त्रस बिंदु काने ववर्णान्यसेत् । तदुक्तञ्च क्रम दीपि कायां वर्णानु कासाई ञ्चन्द्रा नूपुरस्ता दितिित त्रुटी कोक्तप्रकारेणच का दिमुद्रा प्रकारवक्ष्योप्रस्टतांगु लिकस्तले भन्योन्यं व्यत्यस्तंसंमुखंसं योज्य दक्षिणांगुष्ठाग्रेण वामकनिष्ठिकाग्रं वामांगुष्ठाग्रेण दक्षिण कनिष्ठिकाग्र ज्वसंयोज्य दक्षिणां सोप रिचक मुद्रांसाक्षरांविन्यसेत् । दक्षिणांगुष्ठं वामकरांगुलीभिश्च तस्ट मिर्हढंगा ढमुष्टिनाग्टहीत्वा ऋजूरु तवामांगुष्ठं सह दक्षिणकरांगुलीभिर्द ढं संयोज्य वा मां सोप
For Private And Personal