SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobirth.org Acharya Shri Kailashsagarsun Gyanmandi शब्दब्रह्ममयं वे णुमथोपाणि हयेरितम्॥गायंतंपीतवसनंश्यामलंकोमलछविम्॥बर्हि वईलतोतंसंसर्वसर्व वे दिभिः उपासितंमनिगणरुपतिद्ध रिसदाराध्या वंषमदावेष विलासंभवनेश्वरम्॥चेतलांजपेन्मन्नं अममन्त्रीससंयते। ऐं क्लीं कृष्णायहीं गोविंदायहीं गोपीजनवल्लभायस्वाहासौः। तिमन्त्रःहाविंशत्या विद्या प्रधानोयमन्त्रःचतुर्लक्ष जपः । त्रिमरसिक्तैः पलाशकसुमै दणशंजुहुयात्॥पुरश्चरणाविंशत्यक्षरी विधानोतवत्यू जा ।अस्यमन्त्रस्यफलमाह ।यो स्मिनिष्णातथीमन्त्रीवर्तते वकगहरात्॥गद्यपद्यमयीवाणीतस्पगंगाप्रवाहवत्॥सर्ववेदेषशास्लेषसंगीतेषुचपंडित संवितंपरमांलब्ध्वाचातेभूयासपदम्। अयगोपालसाम्यात्संतानगोपालमन्चौ पिलिख्यते॥ श्री नारद ऋषि अनुष्ट प्छंदःश्रीकृष्णो देवताग्लौवीजनमःशक्तिःपुत्रार्थे विनियोगःदेवकीमतगोविंदहत्। वारू देवजगत्पतेशिर देहिमें। तनयंलमशिखा।वामहं शरणंगतः कवचम्। ॐनमः अस्त्र। ध्यानम्।वैकंठा दागतरुणरयस्थंकरुणानिधिम्।कि रीटिसारथिं पुत्रान्ममयंतंपरात्परम्॥आदायतां नरथस्यांश्गुरवेवैदिकायचभियंतमहाभागंघ्यायेसुवार्थमच्युतम्।। |श्रीं ह्रीं क्लींग्लौदेवकीमतगोविंदवारूदेवजगत्सतेदेहिमेतनयंलणत्वामहं शरणंगतः।।इति मन्त्रः अथसंतानगोपा लमत्रांतरमप्य त्रलिख्यतेब्रह्माऋषिःगायत्रीछंदः श्रीलया देवताक्लीं बीजम्। नमः शक्तिः। पुत्रार्थेविनियोगलाह | For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy