SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नवेगायै अनंगसंभवाये अनंगपवन पालिन्ये अनंगशशिरेखायै मातंग्यै नमः एताः पूर्वोक्त मदनादी ना मुक्त स्वानेषु वि ९६ न्यसेतू लक्ष्म्यै नमः सरखत्यै नमः प्रीत्यै कृत्तिकायै शांत्य पुष्ये मातंग्यै नमः मूलाधारा स्वाधिष्ठान गणि पूरक हृत्कंठा स्ये क्षेत्र मध्यमस्तकेषु सर्वागे चन्यसेत् पुनः मूल मंत्रं सर्वमेव वक्ष्यमाणरुखाने षु विन्यसेतू मूल मंत्रं प्र विन्यस्ये त्ति जमूई निमंत्र वि तू पुनः आधार देशेधिष्टाने नाभौ पवाद नाहते कंठदेशे भ्रुवोर्मध्ये बिंदीभूयः कलापदे तिरोधिकाया मर्दै दौनादनादां तये पुनः उन्मन्यां विषुवे वस्त्रे ध्रुवमंडलदेशके मातंग्यं तां प्र विन्यसेत् इतिस्थानानि पुनः एषु स्थानेषु शक्तयः वामायैनमः ज्ये येरौ प्रशांत्य शुद्धायै माहेश्वर्यै क्रियाशक्त्यै लक्ष्ये सृध्यै मोहिन्यै प्रथमाश्वासिन्यै विद्युल्लतांयै चिच्छक्तेये असुरा निंदायै सुरानंदाय आनंदायै नमः इतिमातंग्या व्यापयेत् अथवात्र मातंग्यै पदन्यासस्तत्रतत्तन्मंत्रांतेस योज्य तत्तन्मंत्रो खाने पिरत्यै मातंग्यै नमः प्रीत्यै मातंग्यै नमः इति रतिन्यास मारभ्य सर्वत्र एवं प्रकारेण संयोजयेत् पुनम तंग्यै मातंग्यै नमः महापदन्यासस्तत्र तत्र तत्तन्मंत्रांते संयोज्य तत्तनू मंत्रोक्त स्थाने घपि रत्ये मातंग्यै नमः प्रीत्यै मातंग्ये महालक्ष्म्यै मातंग्यै नमः महालक्ष्म्यै मातंग्यैनमः सिद्धलक्ष्म्यै मातंग्यै नमः इतिशि रामः र फालहदा चारे घे तानू बीजत्र या दि कान्मा तं ग्यं ताः प्र विन्यस्येद्य था वत्साधकोत्तमः ॥ त ! १९६ For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy