________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न बीजत्रयं सर्वशक्त्या दौवाग्भव भुवनेशीश्रीबीजानि पुनर्मूलमैत्रमूलाधारे त्यस्य तेनैवव्यापकं कृलाध्या चा अयुतंजपेत् मधुकपुष्पेर्दशीश हुनत् पुरश्चरणार्थ अर्थपूजा त्रिकोणकर्णिकै पद्ममष्ट पत्र प्रकल्पये त असपत्रावृनंबाखेवृत्तं षोडशभिर्दलैःचतुरश्रसमायुक्त कोत्या दृष्टि मनोहर अस्मिन्मंडलेनवशक्तिभिः पी उसमर्च येत् विभूसे उन्नत्यै कात्री सरी कीत्य सनत्यै पुल्यै उत्कृले वृध्ये इतिमातंगीपदोताःसमर्थनी गः ही श्री सर्वशक्ति कमलासनायैनमः इत्यभ्यस्मिन्समावाझसमर्वयेत् रत्यै प्रीत्यै मनोभवाय इतित्रि
कोणेषु हल्लेखायै गगनाये रक्ताय करा लि काय महोभायै इतित्रिकोणे दिक्षमध्येचत इहिरंगानिस मिर्चयेन् तदहि द्रोद्राविण्य शांशोषिपे बंबंधिन्यै मो मोहिन्यै आकर्षिण्यै ति बाण पंचकदेवतादिख पुरतश्रयजेत् तदहि रटदलमध्येषु मातृभिःसमर्चयेत् तहिदलाग्रेजसितांगाद्यष्ट भैरवान् पंचविंशतिण ले आपदुद्धारविषये ये वक्ष्यमा णान् समय॑ तह हिः षोडशपटलेषुवामाद्यान्यास विधानोक्ता संपूज्यात व हिच तुरअदिकमातंगमाद्या न्यासविधानोक्ताश्चतस्रःपूजनीयाः आग्नेयकोणेविक्षसंदी-नैशाचरेयजे द वायव्ये वा युकं पश्यादेशान्येक्षेत्रपज पेन् त अहिरिद्रादिभिःस्त हहिनादिभिर्यजेत् अथप्रयोगःमल्लि
For Private And Personal