________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रम || नदुःखानिपच्छदेशेभवत्तिनात्संज्ञात्वाकूर्मचक्रन्ततन्कर्माणिसापयेत्।आसनस्थोजपेत्सम्यकमन्त्रार्थगत मानसः।। |कौशेयज्वमवैया प्रलंनैनमयोपिया दारवन्नालपत्रंवाकांवले दाभमासनम्।शय्ये प्रकाश्मधरणी लणपल्लवनिर्मित । मावर्जयेदासनमन्त्रीदारिद्राव्याविदःखदमावीरवास्वस्तिकंवापिबध्वान्यतरदासनम्।उदमखःप्राइमरखोवाजपहोमादि कञ्चरेतापावामुक्तकं वापिवश्वाध्यानादिकच्चरेतार कंपादमथैकस्मिन्चिन्यस्योरुणिमंस्थितादतर स्मिंस्तथाचोरवीग मनमदाहतम्।जानृारन्तरेसम्यक्त्वापादतलेउभोकजुका यःसमासीनःस्वस्तिकतन्प्रचक्षते।सी बन्यामात्मनःपाचे |गल्फोनिसिप्पपादयोःमध्ये दक्षिणगुल्फन्तु दक्षिणेदक्षिणेतरमाएत दास्वस्तिकं प्रोक्तंसव्येन्यस्येतर करमाअंगुष्ठौ निवनी यात्दस्ताभ्यांव्यत्क्रमेणताउर्वारुपरिविद्रकत्वापादतलेउभोपद्मासनंभवेदेतत्सर्वेषामपिपूजितमामंपीय सीव नीमूहमांगुल्फे नैवतुमव्यतासव्यं दक्षिणगुल्फेनमुक्तासनमुदीरितम्।एवमासनयुक्तःसन् अतभुद्धिसमाचरेता एथि व्यामेरुटष्ठऋषिःसुतलंच्छन्दः कूर्मो देवता।आसनाथै विनियोगः आसेनच्चापिदेवेभ्यो ब्रह्मकर्मसमारभेत् उत्पतन्ती हभूतानिष्प्रथिव्यांनागवासिनः। एथ्वीत्वयाएता लोकादेविलंविमुनानात्वञ्चधारयमांदेविपवित्रकुरुचासनम्। | रामः अपसर्पन भूतायेमूनाभूमि संस्थिनाः। येभूताविधक रस्तेनश्यन्तुशिवाज्ञयाहीअंअनन्तासनायनमाआधा २१
For Private And Personal