________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
हपचपचसर्वज्ञा ज्ञापयस्वाहा।अनेना नलंज्वालयेत्।अग्निं प्रज्वलितंवंदेजातवेदंडनाशनासुवर्णवर्णमनलसमिदम्र्वतोम खमअनेनज्वालितमन्त्रेणोपतिष्ठेद्धताशनम्। ततःप्रविन्यसेद्देदेजिव्हामन्त्रैविभावसोः।सलिङ्गगदमूर्षास्य नामानेत्रेषु चक्रमातासर्वागेषुचजिव्हाश्ववक्ष्यन्तै त्रिविधामिकाःाहिरण्याकनकारक्तातलाचैवतुसुप्रभा। बहुरूपातिरिक्ता चनिन्हा सप्तेतिसात्विकाापद्मरागासुवर्णाचलतीयाभलोहितालोहिताख्यातथाश्वेता धूमिनीसकरालिकाराजस्यःकथिताजा व्हाःक्रमाकल्याणरेतमः। विश्वमूर्तिस्फुलिंगिन्योधूम्नवर्णामनोजवाालोहिता चकरालारख्याकालीतामजिन्हीका अनंलेरा
विदन्ताःसादियान्तासरान्विताः।सालिकादिव्यपूजासुराजमाःकाम्यकर्मसु। ताममाःक्रूरकार्योषप्रयोक्तव्यविपश्चि तासराःमपित्तगंधर्वायक्षानागा: पिशाचकााराजसाश्चक्रमादग्नेराश्रितारमनास्वमी।जिव्हामुन्त्रि दशादीनान्तत्तला यसमाप्तयोजुहयाद्वांच्छितोसिद्धिं दास्ता देवतामताःस्वनामसद शाकाराःप्रायोजिव्हाहविर्भजातन्त्रानलेरा-वादेर
तिरेफाईइतियकार: अप्रीत्यूकार षष्ठस्वरःबिदरितिअनुस्वारःप्रतिलोमेनसकारादीनयान्वेणयों। जयेत्। एतदुक्तंभवति सकाररेफषष्ठ स्वरबिंदूनांकू टंस्यू मितिप्रथमःषादिपिएवमेवयोजयेत्ास्वंसप्तजिव्हामन्त्रा दौयोजयेत् अथश्रीविद्याकल्पसूत्रोक्तप्रकारेणाग्निजनन विधिलिख्यते।अयस्वेष्टमन्त्रस्यहोमविधानं व्याख्यास्याना
यकार
For Private And Personal