________________
Shri Mahavir Jain Aradhana Kendra
प्र·सं २४
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ज्वतरस्तमितीरितं । पुत्रप्रदं योनि कुंडं अर्द्ध धामं भप्रदा शत्रु क्षय करे न्यस्तं वर्चु लं शान्ति कर्मणि । च्छे सारणयोः कुंडंषड पद्य त्रिर्भ । पुष्टि दरोग शमनं कुंडमष्टास्त्र मीरितं । विप्राणाञ्च तुरस्त्रं स्याद्राज्ञां वर्तुल मिष्यने वैश्या नामर्द्धचन्द्रा भंगू द्रा णांन्यस्त्र मीरितम् । तुरन्तु सर्वेषां के चि दिच्छिन्ति तान्त्रिकाः। कुं डस्यरू पंजा नी मात्परमंत्र के ते वपुः । प्राच्यां शिरःसमा ख्यातं वा दक्षिणसौम्य योः । उदरं कुंड मित्युक्तं योनिः पादौ तु पश्चिमा नित्य नैमित्तिकं होमंस्थंडिलेवा समाचरेत हस्तः मात्रेणन के यति वालुकाभिः सुशो मित। अंगुलोत्सेधसंयुक्तञ्चतुरलं समन्ततः । एवं कुंण्डल क्षणान्युक्तानि । अथ दोमसामा अन्य विधिं विनेश कल्पोक्तप्रकारेणव स्पे। विविक्ते रुचिरे रम्ये सुखासीनः समाहितः । आत्मानमात्मना ध्यात्वाजप होमादिकाः क्रियाः । स्वग्टत्वोक्तविधानेन अग्निंप्रज्वाल्प देशिकः । कुण्डे वा स्थण्डिले वापि ब्राह्मणैरथ वास्वयं औपासनेय दिस्वार्यमितरेषांतुल कि के इति । त्र्यंबक कल्पे । तन्त्रकत्वाज्य भागान्तं सर्वमुल्लेख नादिकम्। स्वग्ट ह्योक्तविधाने नततो होमंसमा चरेदिति । खगृह्येोक्ते तिआचार्यस्य कर्त्तर्वा इति विकल्पः । धन्वन्तरिविधाने उक्तम्। अग्निमुखा दिकमखिलंस्व चरणविहितक्रमेण त्वा धनैौ । आया ह्यवैद्यनाथं परिवारयुतं प्रपूज्यगंधा वैरिति । अस्मिन्नेव शास्त्रे प्राक् दीक्षा पटले उक्तम्। तत्रायो सहम तीद्रियाभांसर रामः त्वास कल जगन्म यी च्वशक्तिम्। तद्योनौ मणिभवमारणेय कंवा तारेण पितुग्टहोत्यमेव वाग्निम्। चित्पिङ्गलहन हम दहद २४
For Private And Personal