________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandit
जलमदीमेप
डस्यगर्ता पामविस्तारोलाययोनीनांप्रत्येकचतुर्विशत्यंगुलमाने ननिर्माणन्तेनसर्वच्चतुर्विशति तखात्मकमिनिसंपदा यति। कर्तुर्दक्षिणहस्तस्यमध्यमांगुलिपर्वणामध्यस्य दीर्घमानेनमात्रांगलिरितीरिता। यवानामभिःक्लमानांगलम् ॥ दीरिनारयंस होमसाधारणकुंडलमणमुक्तं तत्रमाबदेवता प्रकाशिकायान्तहोम संख्यानुसारेणकंडस्य हस्तपरिमा विशेषजतातत्यूकारोलिव्यते कोटिहोमेअष्टहस्तंअर्षकोटिहोमेसप्तहस्तं देशलक्ष होमेषदहस्त हस्तएकलसहोमे चतुर्हस्तं अर्थलक्षेत्रि हस्तं अयुतेद्विहस्तंसहलेएकहने केंडंकर्यादिति केचितास त्यन्त क्रूरप्रयो गेदक्षिणदिशित्रिकोणकुंडं कुर्यात व्यापिम्त्य परिहारार्थपश्चिमदिशिव लंकर्या तउचाटनेशोषणार्थवायुदिरभा| गेषकोणं कंडं कुर्यात् श्रीसम्रध्यैउत्तरदिशिपद्माकारंकुर्यात् ज्ञानार्थईशदिग्भागेअष्टकोणकुर्यात् तत्रैकहतमा नानुसारेणस्चलपूर्वकंडस्यगर्नमेखला दीनाञ्चतर्विशत्यंगलमानमुक्तेन्तदपिहस्तमानाधिक्यानुसारेणवेडनीया भथशारदातिलकोक्तप्रकारेणकंडस्यहस्तमानमुच्यतोमष्टिमात्रमितंकुंड्शताःसंप्रचक्षतेश तहोमेरलिमात्रंबाह |मात्रंस हसकेंद्विहस्तमयतेलक्षेचन हस्तम दीरित। दशलक्षेषट्हस्तं को यामएकरंस्टते। एकेहस्तमितंकंडंएक। लक्षेविधीयते। लक्षाणांदशकं यावत्ताबद्धस्तेन वयेतादशहस्तमितंकंडकोटिहोमेपिरास्यनेम्सर्वसिद्धिकरंड
For Private And Personal