________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र-सर्विदेशमारभ्यऊर्यक्रमेण दण्डवहजुतःदीतीयमेखलानातं रत्ताकारेणना लंविरचय्यतनमध्येमेखलायांपरिस्तरणार्थछि।
विधाय तस्मा द्वितीयमेखलानादारभ्यटती समेखलाविस्तारस्य प्राग्मागावधिअश्वस्थपत्राकारांयोनिन्वन्तुशिल्पंगल प्रमाणांरतीयमेखलोतोयवमात्रसमन्नतान्तअश्वत्यपत्राकारांमध्यतोष्टांगुलविस्तारांअग्राषडंगुनतःपश्विमभागादार भ्यउभाभ्यां पार्वाभ्यांक्रमेणसंकोचवतीमूलभागातअग्रावधिक्रमणकिंचिनिम्नस्थलांअग्रतोयव मानेणकिंचि तूकुण्ड स्यान्तर्निविष्टामिवकुर्यात्ातन्त्र अश्वस्थपत्रस्य चतुर्विशत्यंगुलप्रमाणत्वन्तुप्रथममेखलामारभ्यद्वितीयमेखलाग्नावधिव लुनालन्त दनादारभ्यख लुपत्रारंभातत्रैवद्वितीयमेखलान्तवतीयमेवलोछायचतुरंगुलःखलतेनतत्रैवपत्रस चतुरंगलसंख्याजातापुनर्मेखलान्त्रयस्यविस्तारंप्रत्येकच्चतुरंगलप्रमाणंखलतन्त्रवादशांगलप्रमाणपत्नस्यजातंसंभू
गुलप्रमाणंजातम् पुनरशंगुलविस्तारञ्च भूय चतुर्विशत्यंगलप्रमाणाअश्वत्थपत्राकारायोनिः अथवाप थममेखला दारभ्यद्वितीयमेखलोग्नावधिपत्रस्यनालन्त दृष्टांगलिप्रमाणंखलततआरभ्यत्रतीयमेखलाग्नावधिचतुरंग लप्रमाणम्। ततभारभ्य मेखलात्रयस्यविस्तारदेशप्रत्येकच्चतुरंगलंस भूयद्वादशांगुलसंख्याजाताएतानिसर्वाण्यंगलानि एमः संभूयचतर्विशत्यंगलानिजातानि।सवंवा चतुर्विशत्संगलप्रमाणाअश्वस्थपनाकारायोनिातस्मादुक्तेनप्रकारेणकुं||२३
For Private And Personal