________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| तामे खलाः सकलसिद्धि दामताः। योनिस्त सश्चिम स्यामय दिशि चतुरलस्थलाख्धनाला तन्मध्योल्ला सिरंथ्रोपरि परिवितता स्वत्थ यूत्रानु कारा। उत्सेधायामकाभ्यां प्रकृतिविरुतिसंज्ञां मंगलाष्टांगु ला स्याद्विस्ट त्या द्वा दशार्धो गुलि मितन मिताग्रा निविष्टेव कुंड दूति । अस्यार्थः । तत्र दी सावि धाने तु चतुर्दिश चतुर्विधकुंड मुक्त तेषांमध्ये चतुरस्र कुंडेंन्तु सार्वकामिकन्तेन तत्स होम साधारणन्तेन तदेव कुंड कुर्यात्। तदुक्तन्त नै बदीक्षा पटले । अथ वा । दिशि कंडमुत्तरस्यां प्रविदध्याच्चतुरस्ल मेकमेव ! गदि तैरपिलस णैः समेतायव्य नदृष्टिमनो हरञ्चकां त्येति । तेन चतुरले कुंड लक्षणमेवात्र कथ्ये ते । प्रथ मन्त वच्चतुर्विशत्संगुलप्रमाणमा यामविस्तारेण ताव देंगुलि प्रमाणंनिम्तेन च भूमिभागंसूत्रेण परिसूत्र्य निश्वन्यनि श्रीकृत्य पुनस्तस्मा निम्नस्य ला देवांगुल तो बहिः परितः सूत्रमा स्फाल्स त इहिस्त तो द्वा दशांगुलमानेन च परितः सूत्रमा स्काल्प अत्रानयोरा स्फालितसूत्रयोर्मध्ये चतुरग लवि भागेन तित्रो मेखलाः कार्याः इत्यं मे खलास्थानम्। अथ मेखलालस णमु च्यने । दोः प्रमाण दीर्घेण द्वादशांगु लोत्सेधेन चतुरंगुल विस्तारेण प्रथमां मे खलां विरचय्य तस्या मेखलाया बहिः पार्श्वे अष्टांगुलो से चेन चतुरंगुल विस्तारेण द्वितीयांमेखला न्त इहिस्त त्पा र्श्वे चतुरं गुलोत्सेध विस्तारेण ती यांमे रख लाज्य विश्वय्य पुनस्तत्र कुं डस्यपश्चिममेखलामध्यदेशेभूमौ प्रथम मेखलामध्यदेश संश्लिष्टं ढांग लायामविस्तारमे कांगु लोत्से पञ्चतुरस्त्रं कृत्वा तस्य पू
For Private And Personal