SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्वेतैस्तया कैरवैर्वस्त्रापैत्य पयसायुषेक रव कैर्बुध्या धनायां धसास्वर्ण नै मधुनापलाशकुसुमैः पुत्रायमुक्तेन कुरौरथे ष्टितसंयुतैर्दश्शनंमत्रीदिना दौ हुने तू जाती कुरवकुं के कुं अंधः अत्र अथयन्त्रं मध्ये तारं तदनुगुण शो मन्त्रव र्णाला श्रे किंजल्केषु स्वरयुगमे च व्यंजनारूढवत्तं क्ष्माविं बाश्रयगुलसन्मार बीजंत देत यंत्रंप्रोक्तं निखिलसुखदं श्रीकरंवश्यकारि आलिख्य यन्त्रम् मुमे वसुवर्णपट्टेगोरोचनाथ सृणचंदनगो मयाद्भिः सूर्या हिरण्यकतयाप्रवरे मूहू संघारयेत्सकलसंपद्वाप्ति हेतोः स्पष्टार्थः यत्रांतरमाह कर्णिकायां ससाध्यं तुतारं नैषु चाट अन्दि ख्य रम्यग्नि जलधित्री णित्रि द्वासराणि च आलिख्यमालकावर्णैर्भूपणच वेष्टयेत् पद्य के चायं गं वश्य सौभाग्य कांतिदसुव रिल धान्यादि सर्वसंपत्करं परं इतियत्रं अग्निरितित्रीणि अश्वितियं ॥ अथैव गायत्री मन्त्र प्रसंगात ऐं त्रिष्ट पूचिंतामण्याख्यो मन्त्र सारोक्तो योग्यता वशा ल्लिख्य तेटलम द ऋषिः त्रिष्टुप् छंदः इन्द्रो देवता इन्द्र श्रेष्ठानि द्रवि णानिधेहिहन चिनिंद सस्यसुभगत्वमस्मे शिरः षोषंरयीणा मरिष्टिंतन नांशिखा स्वाद्याने वाचः सदिन लम न्हांक बेच इंद्रश्रेष्ठानी सादिसर्वमुत्का अस्त्रं ध्यानंमातंगा राति पीठे स् ितम तिरुचिरं नंद ने कल्प से मैदारा धैर्मनो विच सुनिल तं तप्त कार्तस्वराभं हस्तोद्य वर्णकुंभप्रकर परि गलद्रक्त धाराप्रवाहान्वर्षतं वांच्छितार्थ प्रदयसर पतिं प्रसन For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy