SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्र. सं. यात्रिदिवसज्वरं चातुर्थिकं तथात्यग्रं तथैवसंत तज्वरं दोषो त्यंसंन्निपातो त्यं तथैवागंतुक ज्वरं शमं नंयाशु गोविंदच्छिं २४६ चिभिध्यस्य वेदनां ॥ अथकुबेरयन्त्रप्रसंगात् कुबेरस्य लोकपाल खात् लोकपाल मुख्यस्यें इस्यापि मन्त्रो मन्त्र सारोक में गाय व्याख्या योग्यतावशाल्लिख्य ते सुकेश ऋषिः गायत्री छंदः विबुधेश्वरो देवतायद्यात्कञ्चरत्रहनशि रउद्गा अभिसूर्यशिखास वैतदिदु कवचैते वशे अलं ध्यानं पारिजात तरु "बद्ध मणिकुट्टिमोपरिसमारितां पाणिपंकजयुगात रक्तकलशाभिषिक्त निजविग्रहंपाटलीगमरुणा भभूषममलेंदु सुंदरमुखश्रिय कशासनमहं निराशेचनमधर्मकामधनमोक्ष यद्य कच्चरत्र हेनुद्गा अभिसूर्यस तदिंद्र देव रोइतिमन्त्रः ऐश्वर्यवश्यप्र धानोयं मन्त्रः द्वादशलक्षजपः जपसमये नित्यशः शुद्ध हविष्यंहले तू जपांते रक्तकमले स्त्रि मधुर सि के दशांशंपुर श्वरणार्थ हुतेत् के श्रोत्रनयन प्राणमुख दोः पादसंघिष आधार हृन्यस्त केषमन्त्रार्णान् क्रमशोन्यसेत पूजा विधान अनंत अस्मिन्नेव पटलेव स्पमाणे ऐंद्र त्रिष्टुप मंत्र विद्याने वक्ष्क्ष‍ : अथ प्रयोग: रवि बिंबसं स्वममराधिपतिप्रविचिं त्यनित्यम्मुमेवमनुं जपतामाष्टशतमा शवरो भवनं भवेत् किमु तमर्स जनः अरुणैः कमलैर्म चुगल तैर्जड रामः यादनले विधिनाष्टशतं उदितेस वित्तर्ययवत्सर वो धन धान्य सम्टद्धिरमुष्य भवेत् जानीभिर्यशश्रिये कुवलये २४६ For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy