________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
विलिखेत् पुनरए पत्रेषु कुवेरतेमुखंगै नदिमा नंदिमावहरेटकभयंघोरं ज्वरनाशमेवर इत्यस्यमन्त्रस्य वर्णाश्चतुरश्चतुरोविलिखेत् पुनस्त इहितद्वयंविलिख्य पूर्वरतरक्षोहणवानिनमाजि पर्मिमित्याचावेष्टयेत् दि तीयेरतेमाट कयावेष्टयेत् पुनस्तद्वहि पुरंविलिस्यतकोणेषठंठं इतिविलिख्यतक्षुिववं इतिविलिखेतऐवं ||विलिरव्य एतेउक्त फलंभवति।अथज्वरशांतियंत्रसंगात् ज्वरणतिपदोमन्त्रःकल्पीतरोतःशैक्चरविषयौत्र योग्यतावशाल्लिख्यतन्वरमन्त्रस्यकालाग्नि ऋषिःअनुहुप्छंदःकालज्वरोदेवताआंबीजंज्वरः शक्तिःज्वरशमनार्थ, रतंत्रिनेत्रंत्रिपदंत्रिहस्तंत्रिश लिनरुद्रसुतंलांगंभस्मायुवकरायांकमौलिंघ्यायेत्समस्तंत्रिपदवरांतंत्रिपाद हस्तने त्रयशीर्षायनमोनमः ज्वरायव्याधिराजायदक्षारेश्वासमूर्तये त्रिपाद्मपहरणस्लिशिरारतलोचनःस मेधीनःसुखंयासर्वामयपतिज्वर कुबेरंतेमुवंगदंनंदिमानंदिमावह ज्वरंमत्कंभमंघोरंज्वरनाशयमेवरभस्मा यायविद्महेएकदंष्ट्रायधीमहिननो ज्वरःप्रचोदयात्॥अयशैवज्वरमंत्रांतरवैष्णवम्बर शांतिकरमन्त्रोप्यत्र योग्यतावशाल्लिख्यतेआयंतःकवयःपुराणाःसूक्ष्मारह तोह्यनशासितारःसर्वज्वान्नं तुंमानिसहप्रयुम्मासंक र्षणवासुदेवाः ज्वरंचज्वर सारंचज्वरातिसारमेवचीतज्वरंतयाधीस निपातज्वरंतयारकाहिकंद्याहिकेचत
For Private And Personal