________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. पूजाविधिःसमाप्तः। अथन्यास विधिः नारायणषिःअनुष्टुप्छंदःपुरुषोदेवताअतोदेवा अवंतन भूः पुरुषा २४५ य नमः हृत् विलुर्विचक्रमे भवःपुरुषायनमःशिरःत्रीणिपाविचक्रमेसुवःपुरुषाय नमःशिखाविलोक।
माणिपक्षतामहःपरुषायनमःकवचंतदि सोःपरमपर जनःपरुषायनमःनेत्रत्रयाय तद्विषामो विपन्यवरक सर्वत्र भूर्भवः स्वःसत्यपुरुषायनमः अस्त्र इतिध्यानं गौ सीरा पंडरीकासनस्छंचकाब्जाड्यंशंख कौमोदकीभ्यां श्री मिभ्यामर्चितंयोगपीठंघ्यायेदेवपूजयेत्यौरुषेण अथन्यासः वामांगायक रचरणजानूरुयुग्मेष नाभौ हत्कंठांमहि तयवदनास्युत्तमांगेषमन्त्री तथासीसेकमेवस्वानंएवंषोडशाभित्रामसेत्सएषःसंह तिन्यासःएतद्विपरीत स्थानेनर.ष्टि न्यासःनाभावारभ्यकाएंतन्यस्त्वा शिष्टाभिःशिरमादि हदंतंन्यसेत् एवंस्छितिन्यासः। अथपोरेज्वरेपो रदरेनरले इतिपुरुषसूक्तयंत्रस्य पूर्ववरशांतिपरत्वमुक्तंकिलतरंगात ज्वरणंति करंकुवेरयंत्रमपिमन्त्रसारात मित्रयोग्यतावशालिख्यते कर्णिकायोलि खेतारक्रमासत्रेषचाष्टमवर्णान कुवेरमन्त्रस्यचतुरश्वतरोवहिःरसोहणंवानि नमित्रचामालकयारतं भूपराश्रिषठंषीजबंबीजंदिक्षुचालिखेत् एत यंत्रकुवेरस्यरसाकरमनुत्तमंचातुर्थिकादि रामः विषमज्वराद्यानाशुहंतिच अस्यार्थःप्रथममष्ट पत्रंविलिख्यतकर्णिकायांप्रणवंविलिख्यतन्मध्ये नामादियंत्रन्याया/२५५
साध्य
For Private And Personal