________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
कर्यादित्यर्थःअस्यत्रापेदेश:अश्वस्यसमिधः पोडश मिक्रीग्मि ईला एकैकहोमानंतरंतत हम्जपपूर्वकं अश्वत्य पत्रषोडशकं क्रमेणपरतौनि पायपुनराज्याह तिसमयेप्ये कैकाहत्यनंतरंतत दृग्जपपूर्वकंतेषपत्रेषसंपातंचग्रही वापुनश्चरुहोमसमयेपितथैवसंपातंग्य हीखाआज्य होमसमयेपितथै वग्रहीयात् तंद परिषोडशपत्रैरा छादये तू इत्यर्थः हविः रोपनमस्कला नारीनारायणपति भत्तयित्वा हविः शेषलव्याशीःसंविशेसपाम्॥अस्सत्रोपदेशः। आचार्यस्त नारीपुरुषसूक्तन्यारादिकं कारयित्वा अश्वत्थपत्रछमंपातंरकैकग्जपपूर्वकं अश्वस्थप वेणैवतेस्य आस्पेनिक्षिपेत् पुनःसंपात विधायका श्वत्यपत्रैर्जलान पानंच एकैकम्जपपूर्वकंदद्यादित्यर्थःततःरुत्वाविद कंर्म कर्तव्यंदिजतर्पणंद्वितीयास्त्रि निक्ले नयाचगर्भन विंदनि अपत्रामतपत्रावायाचकन्यांपसूस तेक्षिसाजनये न्युष्यभंगायथाववीत् इत्यं ऋग्विधानेप्रोक्तं ।। अथपुरुषसूक्त पूजा विधिः आद्यमावाहयेद्देवम्म चानपुरुषोत्तम द्वितीय यामनंदद्यात्यायचैवरतीययाचतुर्थ्याय॑प्रदातव्यपंचम्याचमनीयकंषष्ठयास्नानप्रकर्यानसप्तम्यावस्त्र मेवयज्ञोपवीतमष्टम्यानवम्यागंधमेवचदशम्पापुष्यदानस्सादेकादश्याचधूप कंडादश्या चतथा दीपं त्रयोद श्याचसूतथा चतुर्दश्यांजलिंकलापंचदश्याप्रदक्षिणं षोडश्योद्वास नकर्याच्छेषकर्माणिपूर्ववतएवं पुरुषसुक्त
For Private And Personal