________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Genmandir
कास्मीरैमंत्रितमः सुरभिरोचनोपेतैः बि लिखे दल क्त कर सालु लितै यंत्राणि सकल कार्यार्थी मृग मदं कस्तूरिका वा कास्मीरं कुंकुमं सुरभि चंदनं रोचनं गोरोचनं अक्तक्त कं एतैर्मिलितै रुत्क यंत्र चतुष्टयं निलिखेत् धारणार्थे चेत् पुनः प्रसीद प्रपंच स्वरूपेप्रधाने प्रकृत्या त्मिके त्या दि कयास्तु त्या स्तुतिं कुर्यात् तत्प्रकारस्तु ग्रंथ बाहुल्ये भयान्ना त्र लिख्यते ॥ इतिप्रपंच सारसंग्रहे गीर्वाणें द्र विरचिते दशमः पटलः अब मंत्र देवता प्रकाशिकोक्त प्रकारेण भुवनेश्वर्या पुरश्वर्याः प्रयोगादि विधिर्लिख्यते' एक लिंगे शिवा कां रे दक्षिणामूर्ति माथितः । बडूपद्मासनो भस्म | स्नायीच कुच्छा विष्टरं कृष्णाष्टमी समारभ्य यावत्कृष्ण चतुर्दशी नित्यमिष्ट्रा शिवं शक्तिं जपेन्मंत्र सहाकंद धितो द्र घृताभ्यक्ता व्याघात समिधो हुने ततश्वाष्ट सहस्रा हि ध्यायन् सर्वेश्वरांजपेत् अथरि नियोगः नित्यं सो भा यदं पद्म विंशज्ज स्वाभिषेचनं मेधा बीच मे द्वाग्मी नावज्जवा बुपानतः जिद्वा न्यस्य तज्जलंबा क् सिद्धि कविता करं तज्जम मंजनं वश्यं कर्पूरा गरुसंयुतं सासृग्म स्मारुणाले. यै वैश्य कृत्तिल कक्रिया जानु मात्रेजले छित्वा निश्चलो न्मीलिते क्षणः अपेत्सहस्रकं रात्रौ इष्टामाकर्षयेत् प्रियां लाजैः कन्या मवाप्नोति तिलैनारोग्यमनुते पु अष्टि मानू दधि हो मेन तांबूलै श्व तथाभवेत् ॥ अथश्री मंत्र विधान मुच्यते भृगुऋषिः नृचिछंदः श्रीदेवता शंबी
For Private And Personal