SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir प्र.स नभैरवग्रहानायमधारणमन्येयेनमस्कृत्वातुदूरतः॥देश विसज्यघावं तितंतुनत्वापुनःपुनः।।अस्पार्थः॥प्रयम १९|| त्रिकोणं विलिख्य तन्मध्ये बिंदुविलिरव्य तन्मध्येभुवनेशी विलिरव्य त्रिकोणेषुश्रीबीजविलिरव्यकोणक | पोलेषुकामबीजंच प्रणवंचसाध्य नाम गर्मितंपादयविभागेन विलिखत पुनस्त बहिषवाणं विलिस्य तस्पप्रागग्रकोणत्रितयेरमावीजंइतरत्रिनयेभुवनेशीच विलिवेत् पुनस्तहहिरदलपविलिख्य नके सरेस्वरईदिलिख्या पुनःषट्रसदलेषकामबीआदिगोपालाशदेशवास्त्रिशस्त्रिशोविलिखेत अव| शिश्दल येतुश्रीविद्या पंचदशा तु आदित आरभ्यसतवर्गास्त्रिशस्त्रिशोपिलिरव्य अवशिष्ट मेकमप्य त्येदले विलिखत इतरवर्णानातेवांतर्भूतत्वान्नलेखनविधिःपृथयुक्तः अथवामंत्रोयंमिलित्वालिन् तत्प्रकार:श्री बी भुवनेशीवीजयंच श्रीविद्यायाःहितीयादृचि विहाय मूलमंत्रेकॉवीजादित्रयस्त्रिंशदाँदले बुचतुरश्तुरोदि लिवित अवशिरमेकमध्यंतेदलेविलिवत् तदहिनत्रयविलियनहीथ्योस.मारमाला मंत्रेणतःशब्दांमारगा यत्र्याचस्वयंवराविधानेवक्ष्यमाणयासंवेक्षतहिश्चतुरश्रयंविलियतहीण्यांमातृकावर्गःसंवेक्ष्य चतुरश्रस्व चतुरः रामः रघुपार्श्वये श्रीबीजंचनुवनेशींचविलिय-चतरप्रस्यादिआमितिपाशाक्षरं विदिक्षुक्रोमित्यकुशाक्षरंपविलिय चक्रस्यसनोवर्बि For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy