________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
चतुरश्रकोणपार्चयोः भूमितिवराहबीजं चलौमितिनारसिंह बीजेचविलिखेत् चतुर अरेखासवजायुधाष्टक चविलिखेदिति अथोस्सन्यास विधिः।।सव्यं पादमुपादाय दक्षिणेपरि विन्यसेत् । तथैवदक्षिणं पादसव्य स्योपरिविन्यसेत्।। विष्टभ्यक घरोग्रीवानासाग्रन्यस्तलोचनः॥पद्मासनं भवेदे तत्सर्वेषामपियूजितं इतिश्लो कोक्तेन पद्मासनेनउपविश्य पुनर्गुरुगणपति वंदनादीन् पूर्वसत्तमपटलादाउक्तेन प्रकारेणकृत्वा भूत | हिंतत्रैवोक्त प्रकारेणकृत्वाहंसइत्युच्चार्य मूलाधारस्थजीवंसुषुम्लयादादशोतंन येत् मूले नव्याप्य अ |मिति षोडशवारंदक्षिणनासिक याविरच्य उमितिदादशवारंवामनासिकया प्रयित्वा मकार पूर्वक विद्यासहि तमंत्रराजंहादशवारमावर्तयन् कुंभकं कुर्यात् एवंप्राणायाम त्रयंकृत्वा वैष्णवपीठन्यासंसप्तदशपटलेव क्ष्यमाणप्रकारेणा ला मानसपूजांच प्राकमातृकाविधाने उक्तेनप्रकारेण कृला मूलमंत्रप्रतिलोममु, चार्य तेजोरूपतामापाद्यतत्तेजतःकरतले दक्षिण नासिकाश्वासमार्गेण निपात्यकरन्यासंकर्यात तर कार श्वोपरिशत् सप्तदश पटले गोपालकाष्टादशाक्षरीविधानेवक्ष्यते अत्रतुदशाक्षरीव” कैकेनस हर्विशत्यक्षर्याःपूर्वाहण के कमपिक्रमेण पुरतोयोजय दिनि विशेषःपुनरपि विंशसक्षरी मंत्रषडंगै
For Private And Personal