________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsu Gyanmandir
श्रीबिंदु त्रिकोण षट्कोणवृत्तमदलांबुजावरके सरसंयुक्तं त्रिवृत्तं भूपुरइय।चतुरसमायुक्तंव वाष्टक विभूषितं ।। बिदौमायालिखेदन्हित्रिकोणषुरमास्मरं । प्रणवंतत् कपोले साध्याख्यं कर्मगर्भितंगषट् | कोणेपुरमामायेलेख्येअदलांबुजे॥गोपालाष्ठादशार्यान्वैत्रित्रिशोविलिखेदले।देव्याःपंचदशाणेतुसत्त। वतितौलिखेत् ।त्रित्रिशोत्सदलें संतुविलिखेञ्चयथाक्रममिलिलावालिखेदेव मत्यमंत्सदले लिवेत्॥कैसरे पुखरालेख्योः पादक्षिण्यक्रमेणतु॥वृत्तत्रयस्य पिर्योस्तुमार मालामन लिखेत्रामगृहदयसंधौतुमातृका
कमाल्लिखेत्॥ लक्ष्मीर्मा यांलिखेद्दार पार्चयोस्तु क्रमाहुयः।पाशा कुशेदिग्विदिक्षुचिलिखेञ्चकवाया तः॥बाराहनारसिहंचकपोले षुसमालिखेत्॥रतत्रिपुरसुंदर्या यंत्रनैलोक्य मोहनी सर्वसंपत्करणास द्यःसिद्धिकरं परं।गोपाल मिलि तखेतगोपनीय प्रयलतः राज्यदराज्यकामानांवश्य देवश्य मिती तार्थीनांचसुतदंरोगिणारोगशांतिदंदारिद्रोपिधनाध्यक्षोभवेयंत्रप्रपूजनात्।।हाट केजितेपट्टेलिखि त्वासंप्रज्यच प्राणस्थापन पूर्वतुधारयेद्यंत्रमुत्तमंसिर्वान्कामानवाप्नोतिराजवरज्यतेजनैः राजानो विशताया तिनरानार्यस्लथोरगाःगिंधर्वायक्षरक्षांसि पिशाचाडाकिनी ग्रहाः।।शाकिन्योलाकिनश्चैवदृष्टवा
For Private And Personal