________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsus Gyanmandir
१११
प्र. नेत्रां शशिरुचिरक ला शेख रिक्त वस्त्रा मत्यं तोतुं ग पीत स्तन भरम मितां यौवनारंभरुढी ॥ सर्वालंकार दी सांसर सिजनिलयां मंत्र संक्रांत मूर्ति देवीं पाशांकुशाच्या ममय वर करां विश्वयोनिंनमामि ॥१५॥ अथ | श्रीविद्यामंत्र प्रसंगात् विद्यासहित गौ पालकमंत्री पि लिख्यते ॥ नारद ऋषिः गायत्रीच्छंदः प्री कृष्णदेवता श्रीं ह्रीं क्लीं हत् कृष्णाय शिरः गोविंदाय शिरखा गोपीजननायकवचं वल्लभायनेत्रं स्वाहा अस्त्र पुनर्विद्या या अंगऋष्यादीन् पूर्ववत्कृत्वा ॥ ध्यानं ॥ अर्धशो णमया ई मंबुदरिमं बहुं ललाटे सुजाब कल्पित या विलास सदनं त्रीपुं भयं वैष्णवं ।। हस्ते रामृत्तवेणुनाद सृणि ससा शेशु चा पाशुभां व स्त्व सद्भुत मस्तु मे हदिस दा गोपाल चूडामणिः ॥ १ ॥ ध्यानानं तरं । क्षीरां भोनिधिमध्य संस्थित लसद्दीपस्य कल्पहु मोद्यानो द्यन्मणिमंड पांतरुदित श्री पीठपाद्यो गजं ॥। दो दें डैर रिशंख वेणु सृणिसला दो क्षुवा पीशुभान् विभ्राणं कमला मही विल सितं वेदेरुणा गं हरिं ॥ श्रीं ह्रीं क्लीं क एईल हीं कृष्णा यहस कहल हींगो विदाय सकलही गोपीजन वल्लभाय कई लड़ीं ह सकइ लह्रीं सकल ही स्वाहा इति मंत्रः ऐश्वर्य फल प्रधानोयं मंत्रः लक्षजपः आज्येन पाय राम सेन दशांश होमः सप्तदशपट ले वक्ष्यमाण गोपाल कविंशत्यक्षरी विधानोक्तवत्पूजादिकं अथास्य यं ११
For Private And Personal