________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मन्त्रेणाग्निपाकारान्कत्वाश्रीविद्यामन्त्रखंजत्रयेणटथव्याप्यानमा क्लीं नम: मो: नमः तिनामिहदयम्भू मध्येषु विन्यस्याहीश्रीसेक्लींसौः श्रीमहात्रिपुरसुंदरीमात्मानंरक्षरसतिमणहदयंस्टष्टापनर्मूलमन्ख || ण्डन्त्रिवारमा रत्य दक्षिण नासिक याविरेच्य द्वितीयखण्डंषडारंजावादक्षिणनासिकया पूर्यत्र तीयखण्डद्वादश वारंज पनकुभंकं कत्लासमस्तरखण्डजपनवाननासिक याशनैर्विरच्येतास्त्र व त्रयमुत्का निवारंव्यापकंविन्यस्य मारकास्या नेषप्रणव भवनेश्वरी संपटित मारकार्णाविन्य स्याऐं क्लीं सौःइतिनाभिहृदयभूमध्येषुविन्यस्य रेलींसो। तिमध्यमादिकनिष्ठिकान्तमंगुष्ठादितलांत विन्यस्यपुनःपीठन्यासंकुर्यातही श्री अंआंसोः श्री त्रि परेअमतार्णवासनायनमाऐं ह्रीं श्रीश्री-क्लीं सौः।श्रीपुरेश्वरिपोतांबुजासनाय नमःाही श्रीहीक्लींसोः श्रीत्रिपुमुं दरीदेव्यासनायन ऐं ह्रींत्री हैंहलींहसोःश्रीत्रिपुरवासिनी श्रीचक्रासनायनमा ह्रीं श्रींहसें हसलीहसोः श्रीत्रि |पुरा देवीसर्वेमन्त्रास नायनमः ह्रीं श्रीं ह्रीं क्लीं हें श्रीत्रिपुरामालिनीमाध्यसिद्धासनायनमःऐं ह्रीं श्रीहीश्रीमौ: पर्यकायशक्ति पीठासनासनमः।तिपादयोः।जान्वोः उर्वोः कट्योःमूला पारेस्वाधिष्ठानेनाभौच कमेणविन्यस्यततामध्य त्रिकोणाय नमः।इतिहदयेत्रिकोणविन्यस्यमध्यरत्तायनमः तिहदयेत्रिकोणमध्यविन्यस्य रेंहीश्रीकामगि रिंपी,
साकारे
For Private And Personal