________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. । इतिमन्व से ऐंद्रीं क्लीं सौः इति अष्टट्ले में क्लीं सौः इतिषोडशदले अंआं सौः इति चतुश्रे इति नवचक्रानाय की ७७ बीजानितत्तदावरणे पुरतो विलिखेत् ॥ अथश्रीविद्यापं च दशाक्षरी यास विधिर्लिख्यते । तत्र श्री विद्या न्यासा वह विधेषु कल्पेषु वर्त्तन्ते । तत्सर्व वर्षशतेनापिलिखितंन शक्यने । तस्मा तेषु सर्वेष्वपि आलोच्यसे येन्यासाः सारतमाः । तै सर्वेपि ततस्तात उद्धृत्य श्रीमदमरें दूसरखती रूपा लेशविवशान्तः करणे नमयात्रलिख्यन्ते । तत्र प्रथमन्ता व गुरुपं क्ति. पीउन्या समान्य कान्या सकुंकुमन्यास लघु षो ढान्यास श्री चक्रन्यासम हा षोढा न्यासा दयः श्री विद्यारण्ययनिवर शिंगि भूपाल आनंदनाथादिविरचितपद्धत्युक्तप्रकारेण च ज्ञानार्णवे पंच मखंडे मोक्ष पा देऊ र्ध्वाम्नाये प्रोक्तप्रकारेण चलिख्यन्ते । ऐं ह्रीं श्री स्वस्ति श्री परम शिवानंद नाथ पादाद्यशेषगुरुपारपर्य क्रमेण स्वगुरुनाथ पादांबुजं यावत् । तावणौमि इति त्रिखण्डमुदयावक्ष्यामाणयाशिरसिंनमस्क त्याऐं ह्रीं श्रीं गं गणपतये नमः। इति मूलाधारे त्रिखंड मुद्रया संबंध गुंगुरुभ्यो नमः । गंगण पये नमः । ॐ ह्रीं दुं दुर्गायै नमः । क्षं क्षेत्रपालाये नमः । यां योगिन्यै स्वाहा बं बटु कभैरवाय नमः। संसरस्वत्यै • पंपरमात्मानेननमः। इतिमन्त्रेण दक्षवामांस दक्षवा मस्तनदक्षवामोरुमूलाधार रामः हृदयेषसं वंद्यहः अस्त्राय फ् ट् । इति कर शुद्धि तालत्रय दिग्बंधनादित्वा । ॐ श्रीपशुहु फट् इति पाशुपतास्त्र २७
For Private And Personal