SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailashsagarsuri Gyanmands विलिखेदित्यर्थः अम्य मन्त्रस्यस्वरूपंलिख्यते।ॐ नमः तिपंचवर्णात्मकः पुनत्रिकोणकोणेषुमूलमंन्त्रस्य || खंड्त्रयं पागा दिकोणेषपुनरष्टकोणेषुब्लंकलहीनले यलं जी हसल्व्यूर नीतिविलिखेत्। अन्तर्दशारेयादयः शांताः संबिंदुकाः। क्रमेणविलेख्याः। बहिर्दशारेकवर्गचवर्गयोर्वर्णास बिदुकालेखनीयाःमन्वश्रेटतीयवर्गादयः॥ पंचमवर्गेचतुर्थासरान्तावर्णाः।क्रमेणसबिंदुकालेखनीयाः। नागदलेषकवर्गाद्यष्टवर्गाःक्रिमेएयादिचतुष्टयंशादि चतुष्टयं लादिद्वयंक्रमेणसबिंदुकाः। तत्रापिपथमचतुष्टयंपूर्वादिदिक्षुइतरचतुष्टयमाग्नेयादिविदिक्षुबिलिखेत्।। षोडशारेषोडशस्वरान्स बिंदुकान् प्रागादिवामावर्तक्रमणविलिखेत्।प्रथमचतुरले पश्चिमादिचतुर्दिसुद्रांदीकी ल्नुइतिवावादिकोणेषसःकोहरबूकलहीदतिविलिवेत्। चतुरस्मस्य राधाऐं दतिविलिखेताद्वितिय चतरलेअष्टदिक्षुदीर्धस्वराष्टासराण्यष्टतत्रखराक्षरयुगले द्वितीयाक्षेगदिवसःारतीयचतरले अणिमादिसिद्धि चतु| ॥श्यस्यायक्षराणिपश्चिमादिचतुर्दिक्षुवशित्वादिचतुष्टय स्याद्यक्षराणिवावादिषचतत्रजर्वाधःप्राप्लेपाकाम्यसि बोराद्यसरंविलिखेताअथचकनायकीबीजानिहसकलरहसकलडीहसकलऋडौः इति बिंदुमध्योहल क्लीझोः त्रिकोणे। होश्रींसोः इतिाअष्टकोणाहीलीब्लेंइतिाअंतर्दशाराहीँ हसलीहसोः तिबहिर्दशारे है हक्लींह For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy