SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पसंयुगलोकपत्ररत्नस् तैवसुदलवत्तकला दलरतत्रिमहीग्टहंभवेच्चक्रइतिततच्चक्र।शिवशत्यात्म कन्तदुक्तमर्णवे। ७६ चतुर्मिः शिवचक्रेश्वशक्ति चकैश्वपंचभिःानवचक्रैश्वसंसिद्धं श्रीचक्रशिवयोर्वपुः तितत्रशक्तिचकमुखं यस्पांदि। शिवर्ततेतहिनस्वस्थः पूजांकुंर्यात् शक्ति चक्रप्राधान्यात्।श्रीचक्रलेखनविधिः समनः॥अथश्रीचक्रमध्ये लेखनी याक्षराणिलिख्यतेतिप्रथमन्त्रिकोणमध्यस्थ बिंदुमध्ये लेखनीयाक्षरोक्षारश्लोकः कमलंपरिलुप्यमध्य मान्यत्वरमी शादियुतसंबिंदुनादंनिगमादिनमोन्तरेविराजद्धवि देवी हत्यप्रतिष्ठमेतन्। अस्यार्थः कमलंपरिलप्येति श्रीविद्याया द्वितीयखंडस्यकामकलाखंडत्वात्।कामबीजात्मकंक्लींकारंसिवलत्यतस्यककाराकारलकाराक्षराणिलोपयित्वामध्य मान्यत्स्वरमितितन्मयोपुनरवशिष्टोयश्चतर्थस्वरकारससपनरीशादिसतमितितहीजपुनरीशानः सर्ववियाना IME मित्यस्यमन्त्रस्ययआदिभूतोवर्णगर्दकारः तेनबीजेनएतत्पूर्वोक्तं बीजन्तुयुतमितिपूर्वोक्तस्पबीजस्पआदौसंयोजमे |दित्यर्थः बीजमितिवक्ष्यमाणबिंदनादसंयोगादुक्तं सबिंदुनाद मितिपुनरेतद्वीजंबिंदुनाययतंचभवेतापुनःनिगमा |दिनमोंतरेविराजदितिनिगमोवेदातस्याआदिः प्रणवानमतिस्वरूपादानं अनयोरंतरेमध्ये विराजत् अस्यबीज राम: स्यआदोषणवः।अन्तेनमः पदचूदत्यर्थः। भुवि देवी हदयपुतिष्ठमेत दितिस्तू ही जंतत्रस्थितूंकर्यात्। बिंदुमध्येएतन्म|७६ भविभूतायासद्भावकारणयोनी श्रीचेत्रमध्यत्रिकोणइयश्रादेवीहदयमितिदेवीतित्रिकोपामध्यस्थविदुस्तस्यहृदयन्तन्मयस्त्या For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy