________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पंचमसूत्रपार्श्वद्वयमपि स समस्त्रमध्येत्रिकोणाकारेणयोजनीयं । प्रथमन्तावत्सू त्रयुगं बने तो नव मादिक मित्फल्या प्रथमसूत्रपार्श्वदयमपिषष्ठसूत्र मध्ये त्रिकोणाकारेणयोजनीयं । इत्थं पंचशक्ति च क्रस प्रमाष्टम्योरन्तात्तथा षष्ठ न वान्तयोः इतित्तत्रसमेत्कक्त्या सप्तमस्त्रेपार्श्वद्वयमपि अधोभागवतमध्ये त्रिकोणाकारेण योजनीयं । अष्टम यो तादित्यक्त्या अष्टमसूत्र पार्श्वद्वयमपि प्रथमसू मध्ये त्रिकोणाकारेण योजनीयं । तथाषष्ठे त्यक्त्या षष्ठसूत्र पार्श्वद्वय ||मपि द्वितीयसूत्रमध्ये त्रिकोणाकारेणयोजनीयं । नवान्तादित्य तयान वमसूत्र पार्श्वद्वयमपिल तीय सूनमध्येत्रि कोणा का रणयोजनीयं । एतच्चतुष्टयं शिवचकं । वन्हि चक्रमित्यपित्तादिसूत्र युगलं कमा त् । सूत्र द्वयं द्विविधम् । इति वृत्त्य दिअ घोरतंच उपरिवत्तंच आरम्य सर्वाश्वरेखा उभाभ्यां पार्श्व यान्त्रि कोणाकारेण । तत्तदुक्तरेखा मध्ये योजनीयाः । हर्म्यवर्मस मोपतं भद्रसंधिसमन्वितमिति । वर्म इत्यादिरेखा संयोगः । संधिद्विरेखा संयोगः। अष्टादशवर्माणिचचतुर्विंशन्ति संधय श्वयथा भवति तथा लेखनीयं । यच्च कल लियास्तन्मंगल ने तर द्भवेत् । ललिता देव्याश्च कं उक्तप्रकारेण लिखितं तन्मंगलंभवे दित्यर्थः । इतरत् । अन्य थालि खितंनभवेत्। मंगलंन भवेदित्यर्थः तत्रैत् कल्प कार मते वृत्तत्रयं चेत्यत्रोक्तवत्तत्रयन्तुमन्व अनागद्ल षोडशार मर्यादा करणव तत्रयमेवा नष्टवत्तत्रयं विद्यारण्य ता व पितथोक्तम्। बिंदुत्रिकोणकाष्ठा अवतार
For Private And Personal