________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashagasy Gyanmandir
प्रसंन्यस्तापुर्दशासरीमन्त्रस्पदोंगराच कायस्वाहेह्याद्यैःपंचांगैश्चवक्ष्यमाणैरुभयोरपिकरयोःकरन्यासरूपेणी रागठाभ्यां नमः इत्यादिकमेणकर्यात पुनर्दणसरीमन्त्रेणमाटकावर्णानेवस विंदुकान एकैकंक्रमणपटिलापू
वन्यसेतापनार्टशतवन्यासंवस्येगॉनमःपरायरथिव्यात्मनेनमःपीनमः परायअवात्मनेनमार्जनमाप गयतेजान्मने नमः नमःपरायवारयात्मनेनमः वनमः परायआकामासनेनमः नमःपण्यअहंकारात्मनेनमः | भानमः परायबुध्यात्मनेनमःमहदात्मनेनमाइतिर्थनमः परायप्रस सामनेनमःखांनमःपरायपुरुषात्मनेनमःहांना |मः परायपरमात्मने नमः इतिएतेषांस्हानानिपादांपहृदयासकेंन्यस्त पंचमध्येड्यंत्रयंसकलगंततोन्यस्तत दिपर्यास्तः इति तत्रांपरितिगाके इतिशिसिमध्येद्यमिति हदियामि सर्थःत्रयं व्यापकरावंसंहारन्यासः मित्रांचस्थानानिचैतदिपरित क्रमेणसंयोज्यसटिन्यासंकुर्यात् तदकंचसंहतावनगवोमनवर्यःस्रष्टिवर्सनिभवे|
सतियात इति एवंदशतवन्यासंकुर्यात् असन्याससफलमाहगततमोयन्यासःसंपोकस्तत्वदशकपरिःला प्तिःकार्योन्येषापिसद्धि गोपालकमनष्ठा झटितिफलमिध्य इतिएनःप्रथमंप्रणवपटितेनदशासरीमं त्रेणी रामः दिपादांतंत्रिव्याप्यपुष्यर्दणसरीमचस्पाक्षरन्यासंकुर्यात् तसस्थानाविमूर्पन्यपणी मसोप्राणेमेखहृदयज ||२१६
S
For Private And Personal