SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पासाद्वीजविलिखेत्। इसे वंशेवपीरुं विलिख्य। तस्मिन्नवराकिभिर्यजेत्।वामायापाठोरोयौ काल्यै। कलविकवि न्यावलविक विन्ये। वलप्रमायिन्यै। सर्वभूत दमन्या मनोन्मन्यैः। इत्यष्टदलै षष्टशी:नवींकर्णिकायांसमभ्य ॐन मोभगवतेसकलगुणसएक्ति यकायअनंताय मागपीठासनेनमः। इतिकर्णिकामांसमर्थ। तस्मिन्मीठे ईशमूर्तिसमाग ह्यसमर्चयेन्।प्रथमंतसुरुषायनमः। अघोरेभ्यो नमः।सपोजानायनमःगमादेवायनमः।ईशानायनमः। एतामूर्तयश्चत रदिश। पूर्व दक्षिण पश्चिमोउतरेषाईऐशान्यनिहरीप्रतिष्ठायैाविद्यायै। इतिविदिससमर्चनीयाः। शासनीतायै स्पैशान्यै। इतिप्रथमारतिः।रतासांमूर्तीनांगेचींषिविलियं तोसयोवेदाहरिणः समालामय वरदकरः कंदमंदार गौरोवा माकाश्मीरवकोभयवरदपरश्वतमाला विलासी। असमग्वेदपाशांकशउमरुकख टांगशूलान कपालं विभाणो नरूचिरतुनीतिचापुपोरःविद्युदर्णोथवेदाभयवरदकररांदपसुरुषारयःप्रोक्ताःसर्वेत्रिणेबाविएतमुखचतुफान तुबहवश्वमुक्तागोरोभयेष्टाधिक कर कमलो घोरतः पंचवक्रःस्वीसोध्येयोंजन्मोद्भवमररिपुरुदेश्वरस्युःशिवांताः। भूता नाशक्तिवाद्याप्तत्वाज्जगति वानिरत्यायाः। तेजोरूपाःकरपदवर्णविहीनामनीषिभिःप्रोकाःपनरंगईि नीयार तिः अनं तायनसूक्ष्माय शिवोनमाया एक ने वाय-एकरुद्रायन त्रिमूर्तये। श्रीकंठायाशिवंडिनेनमारतिरतीयादतिःाएते| For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy