________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. चामायुधरो चींषितु । शूलानि शरचाप लसितसु दोर्दी उभीषणाः सर्वपद्मासना श्वनानाविधभूषणभूषितास्त्रिने २०० स्युः । पाटलपीतसितारुणशी तिरकशीति प्रभाश्वधूम्रां ताः । को टीवि लम छ सिराकलयुताश्वमूर्तयः क्रमशः इति। पु निः । उमायै । चं जे श्वराय । नंदि ने | महाकालाय । गणेश्वराय नगर पाय न。 । भिंगिरिटये। स्कं दाय। तत्रउत्तरादिदि क्रमेण उमादयः संपूज्याः । इति चतु र्थ्यावृत्तिः। कनक विंदूरज विद्रुममरकन मुक्ता सिता छ र का भाः । पद्मासं न संस्का कमादुमा घागुहांतिकाः प्रोक्ताः । पुनरिंद्रादिभिः पंचमी। बज्जा दिभिः षष्ठी ॥ ॥ अथाष्टत्रिंशत्कलान्यासयुक्त पंच ब्रह्मन्या सोभिधीयते । तत्रा दौमूलमन्त्रस्य पंचाक्षरस्य वक्ष्यमाणस्वऋष्यादिकं विन्प स्वयं चब्रह्ममन्त्राणां ऋष्णा दीन्वि न्यस्यसेत् । तत्र ईशानः सर्वविद्यानामित्यस्य । भूईश्वर ऋषिः भूरिगनुष्टुप छंदः ईश्वरो देवता तस रुषमन्त्रस्य पुरुष ऋषिः गा यत्री छंदः । आपो देवता । अघोरमन्त्रस्य । अग्नि ऋषिः । अनुष्टुप छं दः। आयो देवता ॥ वाम देवमन्त्रस्य । वामदेव ऋषिः । प्र कती छंदः। भर्गो देवता । सद्यो जातमन्त्रस्य । हर ऋषिः । अनुष्टुप् छंदः । भर्गो देवता । पुने तेषां षडं गानि कथ्यं ते । ऐं श्रीं ह्रीं मैं सौः सर्व ज्ञशक्तिधाम्नेहन् । अम्ट त तेजोमयमा निष्टप्राय न ह्म शिरसे शिरः । ज्वलित शिविस्खे अनादिबोधाय श्रिखा। रामः वत्रिवज्रधराय स्वाहा स्वतंत्रा यकवचम् ॥ सौं चौं हैं। अलुप्त शक्तये नेत्रं । ॐ म्लीं पशुहुंफट्अनंतशकये अस्त्र। एतान्ये ३०४
For Private And Personal