________________
Shri Mahave din Aradhana Kendra
www.kobabirth.org
Acharya Shri Kalastagasi Gyanmandi
वांगानिसर्वाणिकपणवपंचपूर्वकाण्ये व कुर्यात् पुनरीणनादिपंच ब्रह्ममन्त्रैः। करन्यासंकर्यात्। न थाशिगेवकह दयगुंह्यपादेषात थोर्ध्ववक पूर्वदक्षिण पश्चिमोतरेपुक्रमेणन्यसेताअनंतपूर्वोक्तांगमन्त्रैः षडंगविन्यस्याअस्त्रेणता | लत्रयेण पाशुपतेन ताल वयदिग्वंधनादीन कलापंच ब्रह्ममन्त्रान् विभज्यअष्टत्रिंश कलान्यासंकुर्यात्।त्न्यासंकुर्वाणः सर्व देवताधिष्ठानसदाशिवायब्रह्ममयशरीरेस वदामा कलादेवताःप्रतिष्ठिताःइतिभावयेत्।त नईशानकलाःम |मुश्वरानन्य स्वायतत्पुरुषकलाःसांगष्ठ तर्जन्याअघोरकलाःसांगुष्ठमध्यमायावामदेवकलाःसांगष्ठा द्योजातकलाःसांगुष्पक निष्ठि कयास चन्यास संसमल्लसति। ईशानःसर्व विद्यानांनमः। शशिन्यै नमः। ईश्वरः सर्वभूता। नांनमः अंगदायनमः।ब्राधिपतिर्वह्मणोधिपतिर्ब्रह्मानमः। इष्ट दोयैनमः।शिवोमे अस्तनमः।मरीचैनमः सदाशिव नमः।ज्जालिन्यैारताःपंच कलाःपारदक्षिणपश्चिमोदीच्यजमखेषन्यसेत्।तसुरुषायविद्महे नमः। यैनमः। महा देवाय धीमहि नमः।विद्यायैनमः।ननोरुद्रनमः। प्रतिष्ठायै नमः।प्रचोदयानमः।निरयै नमःारताश्चतस्रःस्तसुरुष कलाःपाक्पश्चिमदक्षिणोदीच्यास्पषन्यसेत्।अघोरे भ्यानमः।तामस्यैनमः।अयपोरेभ्योनमः मे पायै नमः।पोरन |मः क्षुपायै नमः। घोरेतरेभ्योनमः।निदायैनमः सर्वतःशर्वनमामत्यवेनमः।सर्वे भ्यानमः।मायायै नमस्तेअस्तनमः।
For Private And Personal