SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्र-स. हृत् हींशिरः इत्याद्यंगानिध्यानंभूलाहिटंकघंटासिस्टणि कुलिशपाशाग्य भीतिर्दधानं दोभिः। शीतां शुग्लंड पनि घटि ३०३|| तजटाभार मौलिं त्रिनेत्रा नानाकल्माभिरामापपनमहिमनार्थपदमपसनं पद्मस्हंचवकं स्फटिकमणिभंपार्वनीशंनमामिा | हौं।इनिमन्त्रः। हकारचतुर्थ स्वरबिंदुभिरयंमत्रा एकादशलसंजपेत्।मपुरत्रयाप्लुतैः करवीरपुष्पैर्वाज पाकुसुमै कम लैवधिवलेन पायसेनवारपनरुसमिद्रिवां दशांशं होमः। करवीरम्।अरली। जपैः। शेपर रपरक्षा को ले।अथ न्यासः हों ईशानायनमः। तत्पुरुषाय नमःाईअोरायनमः।हिवामदेवायनमः।हंसद्योजातायनमः।रत्यंगलिपंगादिष, विन्यसेन्षनरेतैरुक्तैः पंच मिर्म त्रैःमूननहट्टापा देषचन्यसेत् पुनरेतैःपंचभिर्मजर्धपारदक्षिणोदकपत्रिी मसंस्ले पन्यसेतामय पूजार्थपीठविधा नमव्यतेअष्टपत्रगुणरतराशिभिवीथिकल्पतरुभिःसमारतीमंडलंघ तिविधायशलिनं पीठमबनवशक्तिभिर्यजेत्। अस्पार्थः। प्रथमंमष्ट पत्र पाविलिख्यात दहि तवयं विलिख्यात हि! दशराशिमंडलंविलिख्या तदहिवतरश्रयं विलिख्यातच्चतरप्रयोरंतरालं वीथिसं भवसि नसावी थ्योल ना लत्वावितिखेतानन्कसतरुसंभवति अष्टलकर्णिकामध्येपासावी जंविलिख्याअष्टदलमूलेषस्वर ईई विति रामः ख्यादलमध्येही होंनमः शिवाया इतिशैवाष्टाक्षरंविलिख्यासर्वतोवहिःकादि वर्गणवेषात दहिवतरश्रकोणेष २०३ For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy