________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
प्रम मंत्री विप्रेशंसप्ततर्पयेतोयैःयक्तान्त्रिमधरमिनइत्यर्थः।अयविप्रमन्त्रप्रसंगात्मन्न देवताप्रकाशिकोकप्रकारेण
गक्तिगणपतिमन्त्रोपिलिख्यतेगणकऋषिः नचिद्रायत्रीछंदःशक्तिगणपतिर्देवतागंबीनंहीशक्तिःहींह त्गंशिर हींशिखाबशंकवचंआनय नेत्रंखाहाअल्लं ध्यानं हस्तेविभतमिभुखंडवदरोपाशांकषष्करस्ट टवषमदावरांगमनयास्टष्टं स्वजाग्रस्थ.शाश्सामांन्याविभतान्नयाविन यनंचद्रार्थचूतंजपारतंहस्तिमुखंस्म | गमिसततंभोगातिलोलंबिभुॐ ह्रींग हीं वशमानयस्वाहा तिमन्त्रःलाजपः दाखंडैर्दशंपुरश्चरण होमः इसुखंडं खंशर्करैपूजादिकंपूर्वतरोक्तवत् अयप्रयोगः अपूपैराज्यसिक्तैजिजयान्मन्त्रसिद्ध खगुरूंधन धान्याद्यैःप्राणयेयीतमानसःहत्वापूपैस्लिमवाक्तैर्वशयेद्धविपार्थिवान् चतुर्थ्यानारिकेलेणमहतींश्रियमाप्नुया त् लवणैर्म संयुक्तैर्वशयेनिताजनाअथगणपतिमन्चप्रसंगात् लक्ष्मीगणेशमचोपिलिख्यतेगणकऋषिः अनुष्टुप छंदः लस्मीगणेशोदेव ना ॐनमोलक्ष्मीगणेणयमापुत्रप्रय छवाहा इतिम लक्ष्मीगणेशमोण नवनीतंपदापयेत् शतसहस्लमयतमभिमंन्यऋतौपुनःऋतुस्नानदिनेस्त्रीभ्यःरवंदद्यात् सुताप्तये ॥ इति गमः प्रपंच सारसंग्रहे गीर्वाणेदविरचितेषोडशःपटलः। अथमन्मथ विधानमुच्यतेसंमोहनऋषिःगायत्रीछंदः। २१२
For Private And Personal